|| om namo bhagavate vāsudevāya ||

01010011 janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ

01010012 tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ

01010013 tejovārimṛdāṁ yathā vinimayo yatra trisargo'mṛṣā

01010014 dhāmnā svena sadā nirastakuhakaṁ satyaṁ paraṁ dhīmahi

01010021 dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṁ satāṁ

01010022 vedyaṁ vāstavamatra vastu śivadaṁ tāpatrayonmūlanam

01010023 śrīmadbhāgavate mahāmunikṛte kiṁ vā parairīśvaraḥ

01010024 sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt

01010031 nigamakalpatarorgalitaṁ phalaṁ

01010032 śukamukhādamṛtadravasaṁyutam

01010033 pibata bhāgavataṁ rasamālayaṁ

01010034 muhuraho rasikā bhuvi bhāvukāḥ

01010041 naimiṣe'nimiṣakṣetre īśayaḥ śaunakādayaḥ

01010043 satraṁ svargāya lokāya sahasrasamamāsata

01010051 ta ekadā tu munayaḥ prātarhutahutāgnayaḥ

01010053 satkṛtaṁ sūtamāsīnaṁ papracchuridamādarāt

01010060 ṛṣaya ūcuḥ

01010061 tvayā khalu purāṇāni setihāsāni cānagha

01010063 ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta

01010071 yāni vedavidāṁ śreṣṭho bhagavānbādarāyaṇaḥ

01010073 anye ca munayaḥ sūta parāvaravido viduḥ

01010081 vettha tvaṁ saumya tatsarvaṁ tattvatastadanugrahāt

01010083 brūyuḥ snigdhasya śiṣyasya guravo guhyamapyuta

01010091 tatra tatrāñjasāyuṣmanbhavatā yadviniścitam

01010093 puṁsāmekāntataḥ śreyastannaḥ śaṁsitumarhasi

01010101 prāyeṇālpāyuṣaḥ sabhya kalāvasminyuge janāḥ

01010103 mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ

01010111 bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ

01010113 ataḥ sādho'tra yatsāraṁ samuddhṛtya manīṣayā

01010115 brūhi bhadrāya bhūtānāṁ yenātmā suprasīdati

01010121 sūta jānāsi bhadraṁ te bhagavānsātvatāṁ patiḥ

01010123 devakyāṁ vasudevasya jāto yasya cikīrṣayā

01010131 tannaḥ śuṣrūṣamāṇānāmarhasyaṅgānuvarṇitum

01010133 yasyāvatāro bhūtānāṁ kṣemāya ca bhavāya ca

01010141 āpannaḥ saṁsṛtiṁ ghorāṁ yannāma vivaśo gṛṇan

01010143 tataḥ sadyo vimucyeta yadbibheti svayaṁ bhayam

01010151 yatpādasaṁśrayāḥ sūta munayaḥ praśamāyanāḥ

01010153 sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo'nusevayā

01010161 ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ

01010163 śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham

01010171 tasya karmāṇyudārāṇi parigītāni sūribhiḥ

01010173 brūhi naḥ śraddadhānānāṁ līlayā dadhataḥ kalāḥ

01010181 athākhyāhi harerdhīmannavatārakathāḥ śubhāḥ

01010183 īlā vidadhataḥ svairamīśvarasyātmamāyayā

01010191 vayaṁ tu na vitṛpyāma uttamaślokavikrame

01010193 yacchṛṇvatāṁ rasajñānāṁ svādu svādu pade pade

01010201 kṛtavānkila karmāṇi saha rāmeṇa keśavaḥ

01010203 atimartyāni bhagavāngūḍhaḥ kapaṭamānuṣaḥ

01010211 kalimāgatamājñāya kṣetre'sminvaiṣṇave vayam

01010213 āsīnā dīrghasatreṇa kathāyāṁ sakṣaṇā hareḥ

01010221 tvaṁ naḥ sandarśito dhātrā dustaraṁ nistitīrṣatām

01010223 kaliṁ sattvaharaṁ puṁsāṁ karṇadhāra ivārṇavam

01010231 brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi

01010233 svāṁ kāṣṭhāmadhunopete dharmaḥ kaṁ śaraṇaṁ gataḥ

01020010 vyāsa uvāca

01020011 iti sampraśnasaṁhṛṣṭo viprāṇāṁ raumaharśaṇiḥ

01020013 pratipūjya vacasteśāṁ pravaktumupacakrame

01020020 sūta uvāca

01020021 yaṁ pravrajantamanupetamapetakṛtyaṁ dvaipāyano virahakātara ājuhāva

01020023 putreti tanmayatayā taravo'bhinedustaṁ sarvabhūtahṛdayaṁ munimānato'smi

01020031 yaḥ svānubhāvamakhilaśrutisāramekamadhyātmadīpamatititīrṣatāṁ tamo'ndham

01020033 saṁsāriṇāṁ karuṇayāha purāṇaguhyaṁ taṁ vyāsasūnumupayāmi guruṁ munīnām

01020041 nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam

01020043 devīṁ sarasvatīṁ vyāsaṁ tato jayamudīrayet

01020051 munayaḥ sādhu pṛṣṭo'haṁ bhavadbhirlokamaṅgalam

01020053 yatkṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati

01020062 sa vai puṁsāṁ paro dharmo yato bhaktiradhokṣaje

01020063 ahaitukyapratihatā yayātmā suprasīdati

01020071 vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ

01020073 janayatyāśu vairāgyaṁ jñānaṁ ca yadahaitukam

01020081 dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksenakathāsu yaḥ

01020083 notpādayedyadi ratiṁ śrama eva hi kevalam

01020091 dharmasya hyāpavargyasya nārtho'rthāyopakalpate

01020093 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ

01020101 kāmasya nendriyaprītirlābho jīveta yāvatā

01020103 jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ

01020111 vadanti tattattvavidastattvaṁ yajjñānamadvayam

01020113 brahmeti paramātmeti bhagavāniti śabdyate

01020121 tacchraddadhānā munayo jñānavairāgyayuktayā

01020123 paśyantyātmani cātmānaṁ bhaktyā śrutagṛhītayā

01020131 ataḥ pumbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ

01020133 svanuṣṭhitasya dharmasya saṁsiddhirharitoṣaṇam

01020141 tasmādekena manasā bhagavānsātvatāṁ patiḥ

01020143 śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā

01020151 yadanudhyāsinā yuktāḥ karmagranthinibandhanam

01020153 chindanti kovidāstasya ko na kuryātkathāratim

01020161 śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ

01020163 syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt

01020171 śṛṇvatāṁ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ

01020173 hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām

01020181 naṣṭaprāyeṣvabhadreṣu nityaṁ bhāgavatasevayā

01020183 bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī

01020191 tadā rajastamobhāvāḥ kāmalobhādayaśca ye

01020193 ceta etairanāviddhaṁ sthitaṁ sattve prasīdati

01020201 evaṁ prasannamanaso bhagavadbhaktiyogataḥ

01020203 bhagavattattvavijñānaṁ muktasaṅgasya jāyate

01020211 bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ

01020213 kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare

01020221 ato vai kavayo nityaṁ bhaktiṁ paramayā mudā

01020223 vāsudeve bhagavati kurvantyātmaprasādanīm

01020231 sattvaṁ rajastama iti prakṛterguṇāstairyuktaḥ paramapuruṣa eka ihāsya dhatte

01020233 sthityādaye hariviriñcihareti saṁjñāḥ śreyāṁsi tatra khalu sattvatanornṛṇāṁ syuḥ

01020241 pārthivāddāruṇo dhūmastasmādagnistrayīmayaḥ

01020243 tamasastu rajastasmātsattvaṁ yadbrahmadarśanam

01020251 bhejire munayo'thāgre bhagavantamadhokṣajam

01020253 sattvaṁ viśuddhaṁ kṣemāya kalpante ye'nu tāniha

01020261 mumukṣavo ghorarūpānhitvā bhūtapatīnatha

01020263 nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ

01020271 rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai

01020273 pitṛbhūtaprajeśādīnśriyaiśvaryaprajepsavaḥ

01020281 vāsudevaparā vedā vāsudevaparā makhāḥ

01020283 vāsudevaparā yoga vāsudevaparāḥ kriyāḥ

01020291 vāsudevaparaṁ jñānaṁ vāsudevaparaṁ tapaḥ

01020293 vāsudevaparo dharmo vāsudevaparā gatiḥ

01020301 sa evedaṁ sasarjāgre bhagavānātmamāyayā

01020303 sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ

01020311 tayā vilasiteṣveṣu guṇeṣu guṇavāniva

01020313 antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ

01020321 yathā hyavahito vahnirdāruṣvekaḥ svayoniṣu

01020323 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān

01020331 asau guṇamayairbhāvairbhūtasūkṣmendriyātmabhiḥ

01020333 svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān

01020341 bhāvayatyeṣa sattvena lokānvai lokabhāvanaḥ

01020343 līlāvatārānurato devatiryaṅnarādiṣu

01030010 sūta uvāca

01030011 jagṛhe pauruṣaṁ rūpaṁ bhagavānmahadādibhiḥ

01030013 sambhūtaṁ ṣoḍaśakalamādau lokasisṛkṣayā

01030021 yasyāmbhasi śayānasya yoganidrāṁ vitanvataḥ

01030023 nābhihradāmbujādāsīdbrahmā viśvasṛjāṁ patiḥ

01030031 yasyāvayavasaṁsthānaiḥ kalpito lokavistaraḥ

01030033 tadvai bhagavato rūpaṁ viśuddhaṁ sattvamūrjitam

01030041 paśyantyado rūpamadabhracakṣuṣā sahasrapādorubhujānanādbhutam

01030043 sahasramūrdhaśravaṇākṣināsikaṁ sahasramaulyambarakuṇḍalollasat

01030051 etannānāvatārāṇāṁ nidhānaṁ bījamavyayam

01030053 yasyāṁśāṁśena sṛjyante devatiryaṅnarādayaḥ

01030061 sa eva prathamaṁ devaḥ kaumāraṁ sargamāśritaḥ

01030063 cacāra duścaraṁ brahmā brahmacaryamakhaṇḍitam

01030071 dvitīyaṁ tu bhavāyāsya rasātalagatāṁ mahīm

01030073 uddhariṣyannupādatta yajñeśaḥ saukaraṁ vapuḥ

01030081 tṛtīyamṛṣisargaṁ vai devarṣitvamupetya saḥ

01030083 tantraṁ sātvatamācaṣṭa naiṣkarmyaṁ karmaṇāṁ yataḥ

01030091 turye dharmakalāsarge naranārāyaṇāvṛṣī

01030093 bhūtvātmopaśamopetamakarodduścaraṁ tapaḥ

01030101 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam

01030103 provācāsuraye sāṅkhyaṁ tattvagrāmavinirṇayam

01030111 ṣaṣṭhamatrerapatyatvaṁ vṛtaḥ prāpto'nasūyayā

01030113 ānvīkṣikīmalarkāya prahlādādibhya ūcivān

01030121 tataḥ saptama ākūtyāṁ ruceryajño'bhyajāyata

01030123 sa yāmādyaiḥ suragaṇairapātsvāyambhuvāntaram

01030131 aṣṭame merudevyāṁ tu nābherjāta urukramaḥ

01030133 darśayanvartma dhīrāṇāṁ sarvāśramanamaskṛtam

01030141 ṛṣibhiryācito bheje navamaṁ pārthivaṁ vapuḥ

01030143 dugdhemāmoṣadhīrviprāstenāyaṁ sa uśattamaḥ

01030151 rūpaṁ sa jagṛhe mātsyaṁ cākṣuṣodadhisamplave

01030153 nāvyāropya mahīmayyāmapādvaivasvataṁ manum

01030161 surāsurāṇāmudadhiṁ mathnatāṁ mandarācalam

01030163 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ

01030171 dhānvantaraṁ dvādaśamaṁ trayodaśamameva ca

01030173 apāyayatsurānanyānmohinyā mohayanstriyā

01030181 caturdaśaṁ nārasiṁhaṁ bibhraddaityendramūrjitam

01030183 dadāra karajairūrāverakāṁ kaṭakṛdyathā

01030191 pañcadaśaṁ vāmanakaṁ kṛtvāgādadhvaraṁ baleḥ

01030193 padatrayaṁ yācamānaḥ pratyāditsustripiṣṭapam

01030201 avatāre ṣoḍaśame paśyanbrahmadruho nṛpān

01030203 triḥsaptakṛtvaḥ kupito niḥkṣatrāmakaronmahīm

01030211 tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt

01030213 cakre vedataroḥ śākhā dṛṣṭvā puṁso'lpamedhasaḥ

01030221 naradevatvamāpannaḥ surakāryacikīrṣayā

01030223 samudranigrahādīni cakre vīryāṇyataḥ param

01030231 ekonaviṁśe viṁśatime vṛṣṇiṣu prāpya janmanī

01030233 rāmakṛṣṇāviti bhuvo bhagavānaharadbharam

01030241 tataḥ kalau sampravṛtte sammohāya suradviṣām

01030243 buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati

01030251 athāsau yugasandhyāyāṁ dasyuprāyeṣu rājasu

01030253 janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ

01030261 avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ

01030263 yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ

01030271 ṛṣayo manavo devā manuputrā mahaujasaḥ

01030273 kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ

01030281 ete cāṁśakalāḥ puṁsaḥ kṛṣṇastu bhagavānsvayam

01030283 indrārivyākulaṁ lokaṁ mṛḍayanti yuge yuge

01030291 janma guhyaṁ bhagavato ya etatprayato naraḥ

01030293 sāyaṁ prātargṛṇanbhaktyā duḥkhagrāmādvimucyate

01030301 etadrūpaṁ bhagavato hyarūpasya cidātmanaḥ

01030303 māyāguṇairviracitaṁ mahadādibhirātmani

01030311 yathā nabhasi meghaugho reṇurvā pārthivo'nile

01030313 evaṁ draṣṭari dṛśyatvamāropitamabuddhibhiḥ

01030321 ataḥ paraṁ yadavyaktamavyūḍhaguṇabṛṁhitam

01030323 adṛṣṭāśrutavastutvātsa jīvo yatpunarbhavaḥ

01030331 yatreme sadasadrūpe pratiṣiddhe svasaṁvidā

01030333 avidyayātmani kṛte iti tadbrahmadarśanam

01030341 yadyeṣoparatā devī māyā vaiśāradī matiḥ

01030343 sampanna eveti vidurmahimni sve mahīyate

01030351 evaṁ ca janmāni karmāṇi hyakarturajanasya ca

01030353 varṇayanti sma kavayo vedaguhyāni hṛtpateḥ

01030361 sa vā idaṁ viśvamamoghalīlaḥ sṛjatyavatyatti na sajjate'smin

01030363 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṁ jighrati ṣaḍguṇeśaḥ

01030371 na cāsya kaścinnipuṇena dhāturavaiti jantuḥ kumanīṣa ūtīḥ

01030373 nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryāmivājñaḥ

01030381 sa veda dhātuḥ padavīṁ parasya durantavīryasya rathāṅgapāṇeḥ

01030383 yo'māyayā santatayānuvṛttyā bhajeta tatpādasarojagandham

01030391 atheha dhanyā bhagavanta itthaṁ yadvāsudeve'khilalokanāthe

01030393 kurvanti sarvātmakamātmabhāvaṁ na yatra bhūyaḥ parivarta ugraḥ

01030401 idaṁ bhāgavataṁ nāma purāṇaṁ brahmasammitam

01030403 uttamaślokacaritaṁ cakāra bhagavānṛṣiḥ

01030411 niḥśreyasāya lokasya dhanyaṁ svastyayanaṁ mahat

01030413 tadidaṁ grāhayāmāsasutamātmavatāṁ varam

01030421 sarvavedetihāsānāṁ sāraṁ sāraṁ samuddhṛtam

01030423 sa tu saṁśrāvayāmāsamahārājaṁ parīkṣitam

01030431 prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ

01030433 kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha

01030441 kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ

01030443 tatra kīrtayato viprā viprarṣerbhūritejasaḥ

01030451 ahaṁ cādhyagamaṁ tatra niviṣṭastadanugrahāt

01030453 so'haṁ vaḥ śrāvayiṣyāmi yathādhītaṁ yathāmati

01040010 vyāsa uvāca

01040011 iti bruvāṇaṁ saṁstūya munīnāṁ dīrghasatriṇām

01040013 vṛddhaḥ kulapatiḥ sūtaṁ bahvṛcaḥ śaunako'bravīt

01040020 śaunaka uvāca

01040021 sūta sūta mahābhāga vada no vadatāṁ vara

01040023 kathāṁ bhāgavatīṁ puṇyāṁ yadāha bhagavāñchukaḥ

01040031 kasminyuge pravṛtteyaṁ sthāne vā kena hetunā

01040033 kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavānsaṁhitāṁ muniḥ

01040041 tasya putro mahāyogī samadṛṅnirvikalpakaḥ

01040043 ekāntamatirunnidro gūḍho mūḍha iveyate

01040051 dṛṣṭvānuyāntamṛṣimātmajamapyanagnaṁ devyo hriyā paridadhurna sutasya citram

01040053 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ

01040061 kathamālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān

01040063 unmattamūkajaḍavadvicarangajasāhvaye

01040071 kathaṁ vā pāṇḍaveyasya rājarṣermuninā saha

01040073 saṁvādaḥ samabhūttāta yatraiṣā sātvatī śrutiḥ

01040081 sa godohanamātraṁ hi gṛheṣu gṛhamedhinām

01040083 avekṣate mahābhāgastīrthīkurvaṁstadāśramam

01040091 abhimanyusutaṁ sūta prāhurbhāgavatottamam

01040093 tasya janma mahāścaryaṁ karmāṇi ca gṛṇīhi naḥ

01040101 sa samrāṭkasya vā hetoḥ pāṇḍūnāṁ mānavardhanaḥ

01040103 prāyopaviṣṭo gaṅgāyāmanādṛtyādhirāṭśriyam

01040111 namanti yatpādaniketamātmanaḥ śivāya hānīya dhanāni śatravaḥ

01040113 kathaṁ sa vīraḥ śriyamaṅga dustyajāṁ yuvaiṣatotsraṣṭumaho sahāsubhiḥ

01040121 śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ

01040123 jīvanti nātmārthamasau parāśrayaṁ mumoca nirvidya kutaḥ kalevaram

01040131 tatsarvaṁ naḥ samācakṣva pṛṣṭo yadiha kiñcana

01040133 manye tvāṁ viṣaye vācāṁ snātamanyatra chāndasāt

01040140 sūta uvāca

01040141 dvāpare samanuprāpte tṛtīye yugaparyaye

01040143 jātaḥ parāśarādyogī vāsavyāṁ kalayā hareḥ

01040151 sa kadācitsarasvatyā upaspṛśya jalaṁ śuciḥ

01040153 vivikta eka āsīna udite ravimaṇḍale

01040161 parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṁhasā

01040163 yugadharmavyatikaraṁ prāptaṁ bhuvi yuge yuge

01040171 bhautikānāṁ ca bhāvānāṁ śaktihrāsaṁ ca tatkṛtam

01040173 aśraddadhānānniḥsattvāndurmedhānhrasitāyuṣaḥ

01040181 durbhagāṁśca janānvīkṣya munirdivyena cakṣuṣā

01040183 sarvavarṇāśramāṇāṁ yaddadhyau hitamamoghadṛk

01040191 cāturhotraṁ karma śuddhaṁ prajānāṁ vīkṣya vaidikam

01040193 vyadadhādyajñasantatyai vedamekaṁ caturvidham

01040201 ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ

01040203 itihāsapurāṇaṁ ca pañcamo veda ucyate

01040211 tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ

01040213 vaiśampāyana evaiko niṣṇāto yajuṣāmuta

01040221 atharvāṅgirasāmāsītsumanturdāruṇo muniḥ

01040223 itihāsapurāṇānāṁ pitā me romaharṣaṇaḥ

01040231 ta eta ṛṣayo vedaṁ svaṁ svaṁ vyasyannanekadhā

01040233 śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino'bhavan

01040241 ta eva vedā durmedhairdhāryante puruṣairyathā

01040243 evaṁ cakāra bhagavānvyāsaḥ kṛpaṇavatsalaḥ

01040251 strīśūdradvijabandhūnāṁ trayī na śrutigocarā

01040253 karmaśreyasi mūḍhānāṁ śreya evaṁ bhavediha

01040255 iti bhāratamākhyānaṁ kṛpayā muninā kṛtam

01040261 evaṁ pravṛttasya sadā bhūtānāṁ śreyasi dvijāḥ

01040263 sarvātmakenāpi yadā nātuṣyaddhṛdayaṁ tataḥ

01040271 nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau

01040273 vitarkayanviviktastha idaṁ covāca dharmavit

01040281 dhṛtavratena hi mayā chandāṁsi guravo'gnayaḥ

01040283 mānitā nirvyalīkena gṛhītaṁ cānuśāsanam

01040291 bhāratavyapadeśena hyāmnāyārthaśca pradarśitaḥ

01040293 dṛśyate yatra dharmādi strīśūdrādibhirapyuta

01040301 tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ

01040303 asampanna ivābhāti brahmavarcasya sattamaḥ

01040311 kiṁ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ

01040313 priyāḥ paramahaṁsānāṁ ta eva hyacyutapriyāḥ

01040321 tasyaivaṁ khilamātmānaṁ manyamānasya khidyataḥ

01040323 kṛṣṇasya nārado'bhyāgādāśramaṁ prāgudāhṛtam

01040331 tamabhijñāya sahasā pratyutthāyāgataṁ muniḥ

01040333 pūjayāmāsa vidhivannāradaṁ surapūjitam

01050010 sūta uvāca

01050011 atha taṁ sukhamāsīna upāsīnaṁ bṛhacchravāḥ

01050013 devarṣiḥ prāha viprarṣiṁ vīṇāpāṇiḥ smayanniva

01050020 nārada uvāca

01050021 pārāśarya mahābhāga bhavataḥ kaccidātmanā

01050023 parituṣyati śārīra ātmā mānasa eva vā

01050031 jijñāsitaṁ susampannamapi te mahadadbhutam

01050033 kṛtavānbhārataṁ yastvaṁ sarvārthaparibṛṁhitam

01050041 jijñāsitamadhītaṁ ca brahma yattatsanātanam

01050043 tathāpi śocasyātmānamakṛtārtha iva prabho

01050050 vyāsa uvāca

01050051 astyeva me sarvamidaṁ tvayoktaṁ tathāpi nātmā parituṣyate me

01050053 tanmūlamavyaktamagādhabodhaṁ pṛcchāmahe tvātmabhavātmabhūtam

01050061 sa vai bhavānveda samastaguhyamupāsito yatpuruṣaḥ purāṇaḥ

01050063 parāvareśo manasaiva viśvaṁ sṛjatyavatyatti guṇairasaṅgaḥ

01050071 tvaṁ paryaṭannarka iva trilokīmantaścaro vāyurivātmasākṣī

01050073 parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnamalaṁ vicakṣva

01050080 śrīnārada uvāca

01050081 bhavatānuditaprāyaṁ yaśo bhagavato'malam

01050083 yenaivāsau na tuṣyeta manye taddarśanaṁ khilam

01050091 yathā dharmādayaścārthā munivaryānukīrtitāḥ

01050093 na tathā vāsudevasya mahimā hyanuvarṇitaḥ

01050101 na yadvacaścitrapadaṁ hareryaśo jagatpavitraṁ pragṛṇīta karhicit

01050103 tadvāyasaṁ tīrthamuśanti mānasā na yatra haṁsā niramantyuśikkṣayāḥ

01050111 tadvāgvisargo janatāghaviplavo yasminpratiślokamabaddhavatyapi

01050113 nāmānyanantasya yaśo'ṅkitāni yatśṛṇvanti gāyanti gṛṇanti sādhavaḥ

01050121 naiṣkarmyamapyacyutabhāvavarjitaṁ na śobhate jñānamalaṁ nirañjanam

01050123 kutaḥ punaḥ śaśvadabhadramīśvare na cārpitaṁ karma yadapyakāraṇam

01050131 atho mahābhāga bhavānamoghadṛkṣuciśravāḥ satyarato dhṛtavrataḥ

01050133 urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam

01050141 tato'nyathā kiñcana yadvivakṣataḥ pṛthagdṛśastatkṛtarūpanāmabhiḥ

01050143 na karhicitkvāpi ca duḥsthitā matirlabheta vātāhatanaurivāspadam

01050151 jugupsitaṁ dharmakṛte'nuśāsataḥ svabhāvaraktasya mahānvyatikramaḥ

01050153 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṁ janaḥ

01050161 vicakṣaṇo'syārhati vedituṁ vibhoranantapārasya nivṛttitaḥ sukham

01050163 pravartamānasya guṇairanātmanastato bhavāndarśaya ceṣṭitaṁ vibhoḥ

01050171 tyaktvā svadharmaṁ caraṇāmbujaṁ harerbhajannapakvo'tha patettato yadi

01050173 yatra kva vābhadramabhūdamuṣya kiṁ ko vārtha āpto'bhajatāṁ svadharmataḥ

01050181 tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatāmuparyadhaḥ

01050183 tallabhyate duḥkhavadanyataḥ sukhaṁ kālena sarvatra gabhīraraṁhasā

01050191 na vai jano jātu kathañcanāvrajenmukundasevyanyavadaṅga saṁsṛtim

01050193 smaranmukundāṅghryupagūhanaṁ punarvihātumicchenna rasagraho janaḥ

01050201 idaṁ hi viśvaṁ bhagavānivetaro yato jagatsthānanirodhasambhavāḥ

01050203 taddhi svayaṁ veda bhavāṁstathāpi te prādeśamātraṁ bhavataḥ pradarśitam

01050211 tvamātmanātmānamavehyamoghadṛkparasya puṁsaḥ paramātmanaḥ kalām

01050213 ajaṁ prajātaṁ jagataḥ śivāya tanmahānubhāvābhyudayo'dhigaṇyatām

01050221 idaṁ hi puṁsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ

01050223 avicyuto'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam

01050231 ahaṁ purātītabhave'bhavaṁ mune dāsyāstu kasyāścana vedavādinām

01050233 nirūpito bālaka eva yogināṁ śuśrūṣaṇe prāvṛṣi nirvivikṣatām

01050241 te mayyapetākhilacāpale'rbhake dānte'dhṛtakrīḍanake'nuvartini

01050243 cakruḥ kṛpāṁ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo'lpabhāṣiṇi

01050251 ucchiṣṭalepānanumodito dvijaiḥ sakṛtsma bhuñje tadapāstakilbiṣaḥ

01050253 evaṁ pravṛttasya viśuddhacetasastaddharma evātmaruciḥ prajāyate

01050261 tatrānvahaṁ kṛṣṇakathāḥ pragāyatāmanugraheṇāśṛṇavaṁ manoharāḥ

01050263 tāḥ śraddhayā me'nupadaṁ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ

01050271 tasmiṁstadā labdharucermahāmate priyaśravasyaskhalitā matirmama

01050273 yayāhametatsadasatsvamāyayā paśye mayi brahmaṇi kalpitaṁ pare

01050281 itthaṁ śaratprāvṛṣikāvṛtū harerviśṛṇvato me'nusavaṁ yaśo'malam

01050283 saṅkīrtyamānaṁ munibhirmahātmabhirbhaktiḥ pravṛttātmarajastamopahā

01050291 tasyaivaṁ me'nuraktasya praśritasya hatainasaḥ

01050293 śraddadhānasya bālasya dāntasyānucarasya ca

01050301 jñānaṁ guhyatamaṁ yattatsākṣādbhagavatoditam

01050303 anvavocangamiṣyantaḥ kṛpayā dīnavatsalāḥ

01050311 yenaivāhaṁ bhagavato vāsudevasya vedhasaḥ

01050313 māyānubhāvamavidaṁ yena gacchanti tatpadam

01050321 etatsaṁsūcitaṁ brahmaṁstāpatrayacikitsitam

01050323 yadīśvare bhagavati karma brahmaṇi bhāvitam

01050331 āmayo yaśca bhūtānāṁ jāyate yena suvrata

01050333 tadeva hyāmayaṁ dravyaṁ na punāti cikitsitam

01050341 evaṁ nṛṇāṁ kriyāyogāḥ sarve saṁsṛtihetavaḥ

01050343 ta evātmavināśāya kalpante kalpitāḥ pare

01050351 yadatra kriyate karma bhagavatparitoṣaṇam

01050353 jñānaṁ yattadadhīnaṁ hi bhaktiyogasamanvitam

01050361 kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt

01050363 gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca

01050371 oṁ namo bhagavate tubhyaṁ vāsudevāya dhīmahi

01050373 pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca

01050381 iti mūrtyabhidhānena mantramūrtimamūrtikam

01050383 yajate yajñapuruṣaṁ sa samyagdarśanaḥ pumān

01050391 imaṁ svanigamaṁ brahmannavetya madanuṣṭhitam

01050393 adānme jñānamaiśvaryaṁ svasminbhāvaṁ ca keśavaḥ

01050401 tvamapyadabhraśruta viśrutaṁ vibhoḥ samāpyate yena vidāṁ bubhutsitam

01050403 prākhyāhi duḥkhairmuhurarditātmanāṁ saṅkleśanirvāṇamuśanti nānyathā

01060010 sūta uvāca

01060011 evaṁ niśamya bhagavāndevarṣerjanma karma ca

01060013 bhūyaḥ papraccha taṁ brahmanvyāsaḥ satyavatīsutaḥ

01060020 vyāsa uvāca

01060021 bhikṣubhirvipravasite vijñānādeṣṭṛbhistava

01060023 vartamāno vayasyādye tataḥ kimakarodbhavān

01060031 svāyambhuva kayā vṛttyā vartitaṁ te paraṁ vayaḥ

01060033 kathaṁ cedamudasrākṣīḥ kāle prāpte kalevaram

01060041 prākkalpaviṣayāmetāṁ smṛtiṁ te munisattama

01060043 na hyeṣa vyavadhātkāla eṣa sarvanirākṛtiḥ

01060050 nārada uvāca

01060051 bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama

01060053 vartamāno vayasyādye tata etadakāraṣam

01060061 ekātmajā me jananī yoṣinmūḍhā ca kiṅkarī

01060063 mayyātmaje'nanyagatau cakre snehānubandhanam

01060071 sāsvatantrā na kalpāsīdyogakṣemaṁ mamecchatī

01060073 īśasya hi vaśe loko yoṣā dārumayī yathā

01060081 ahaṁ ca tadbrahmakule ūṣivāṁstadupekṣayā

01060083 digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ

01060091 ekadā nirgatāṁ gehādduhantīṁ niśi gāṁ pathi

01060093 sarpo'daśatpadā spṛṣṭaḥ kṛpaṇāṁ kālacoditaḥ

01060101 tadā tadahamīśasya bhaktānāṁ śamabhīpsataḥ

01060103 anugrahaṁ manyamānaḥ prātiṣṭhaṁ diśamuttarām

01060111 sphītāñjanapadāṁstatra puragrāmavrajākarān

01060113 kheṭakharvaṭavāṭīśca vanānyupavanāni ca

01060121 citradhātuvicitrādrīnibhabhagnabhujadrumān

01060123 jalāśayāñchivajalānnalinīḥ surasevitāḥ

01060131 citrasvanaiḥ patrarathairvibhramadbhramaraśriyaḥ

01060133 nalaveṇuśarastanba kuśakīcakagahvaram

01060141 eka evātiyāto'hamadrākṣaṁ vipinaṁ mahat

01060143 ghoraṁ pratibhayākāraṁ vyālolūkaśivājiram

01060151 pariśrāntendriyātmāhaṁ tṛṭparīto bubhukṣitaḥ

01060153 snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ

01060161 tasminnirmanuje'raṇye pippalopastha āśritaḥ

01060163 ātmanātmānamātmasthaṁ yathāśrutamacintayam

01060171 dhyāyataścaraṇāmbhojaṁ bhāvanirjitacetasā

01060173 autkaṇṭhyāśrukalākṣasya hṛdyāsīnme śanairhariḥ

01060181 premātibharanirbhinna pulakāṅgo'tinirvṛtaḥ

01060183 ānandasamplave līno nāpaśyamubhayaṁ mune

01060191 rūpaṁ bhagavato yattanmanaḥkāntaṁ śucāpaham

01060193 apaśyansahasottasthe vaiklavyāddurmanā iva

01060201 didṛkṣustadahaṁ bhūyaḥ praṇidhāya mano hṛdi

01060203 vīkṣamāṇo'pi nāpaśyamavitṛpta ivāturaḥ

01060211 evaṁ yatantaṁ vijane māmāhāgocaro girām

01060213 gambhīraślakṣṇayā vācā śucaḥ praśamayanniva

01060221 hantāsmiñjanmani bhavānmā māṁ draṣṭumihārhati

01060223 avipakvakaṣāyāṇāṁ durdarśo'haṁ kuyoginām

01060231 sakṛdyaddarśitaṁ rūpametatkāmāya te'nagha

01060233 matkāmaḥ śanakaiḥ sādhu sarvānmuñcati hṛcchayān

01060241 satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ

01060243 hitvāvadyamimaṁ lokaṁ gantā majjanatāmasi

01060251 matirmayi nibaddheyaṁ na vipadyeta karhicit

01060253 prajāsarganirodhe'pi smṛtiśca madanugrahāt

01060261 etāvaduktvopararāma tanmahadbhūtaṁ nabholiṅgamaliṅgamīśvaram

01060263 ahaṁ ca tasmai mahatāṁ mahīyase śīrṣṇāvanāmaṁ vidadhe'nukampitaḥ

01060271 nāmānyanantasya hatatrapaḥ paṭhanguhyāni bhadrāṇi kṛtāni ca smaran

01060273 gāṁ paryaṭaṁstuṣṭamanā gataspṛhaḥ kālaṁ pratīkṣanvimado vimatsaraḥ

01060281 evaṁ kṛṣṇamaterbrahmannāsaktasyāmalātmanaḥ

01060283 kālaḥ prādurabhūtkāle taḍitsaudāmanī yathā

01060291 prayujyamāne mayi tāṁ śuddhāṁ bhāgavatīṁ tanum

01060293 ārabdhakarmanirvāṇo nyapatatpāñcabhautikaḥ

01060301 kalpānta idamādāya śayāne'mbhasyudanvataḥ

01060303 śiśayiṣoranuprāṇaṁ viviśe'ntarahaṁ vibhoḥ

01060311 sahasrayugaparyante utthāyedaṁ sisṛkṣataḥ

01060313 marīcimiśrā ṛṣayaḥ prāṇebhyo'haṁ ca jajñire

01060321 antarbahiśca lokāṁstrīnparyemyaskanditavrataḥ

01060323 anugrahānmahāviṣṇoravighātagatiḥ kvacit

01060331 devadattāmimāṁ vīṇāṁ svarabrahmavibhūṣitām

01060333 mūrcchayitvā harikathāṁ gāyamānaścarāmyaham

01060341 pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ

01060343 āhūta iva me śīghraṁ darśanaṁ yāti cetasi

01060351 etaddhyāturacittānāṁ mātrāsparśecchayā muhuḥ

01060353 bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam

01060361 yamādibhiryogapathaiḥ kāmalobhahato muhuḥ

01060363 mukundasevayā yadvattathātmāddhā na śāmyati

01060371 sarvaṁ tadidamākhyātaṁ yatpṛṣṭo'haṁ tvayānagha

01060373 janmakarmarahasyaṁ me bhavataścātmatoṣaṇam

01060380 sūta uvāca

01060381 evaṁ sambhāṣya bhagavānnārado vāsavīsutam

01060383 āmantrya vīṇāṁ raṇayanyayau yādṛcchiko muniḥ

01060391 aho devarṣirdhanyo'yaṁ yatkīrtiṁ śārṅgadhanvanaḥ

01060393 gāyanmādyannidaṁ tantryā ramayatyāturaṁ jagat

01070010 śaunaka uvāca

01070011 nirgate nārade sūta bhagavānbādarāyaṇaḥ

01070011 śrutavāṁstadabhipretaṁ tataḥ kimakarodvibhuḥ

01070020 sūta uvāca

01070021 brahmanadyāṁ sarasvatyāmāśramaḥ paścime taṭe

01070023 śamyāprāsa iti prokta ṛṣīṇāṁ satravardhanaḥ

01070031 tasminsva āśrame vyāso badarīṣaṇḍamaṇḍite

01070033 āsīno'pa upaspṛśya praṇidadhyau manaḥ svayam

01070041 bhaktiyogena manasi samyakpraṇihite'male

01070043 apaśyatpuruṣaṁ pūrṇaṁ māyāṁ ca tadapāśrayam

01070051 yayā sammohito jīva ātmānaṁ triguṇātmakam

01070053 paro'pi manute'narthaṁ tatkṛtaṁ cābhipadyate

01070061 anarthopaśamaṁ sākṣādbhaktiyogamadhokṣaje

01070063 lokasyājānato vidvāṁścakre sātvatasaṁhitām

01070071 yasyāṁ vai śrūyamāṇāyāṁ kṛṣṇe paramapūruṣe

01070073 bhaktirutpadyate puṁsaḥ śokamohabhayāpahā

01070081 sa saṁhitāṁ bhāgavatīṁ kṛtvānukramya cātmajam

01070083 śukamadhyāpayāmāsa nivṛttinirataṁ muniḥ

01070090 śaunaka uvāca

01070091 sa vai nivṛttinirataḥ sarvatropekṣako muniḥ

01070093 kasya vā bṛhatīmetāmātmārāmaḥ samabhyasat

01070100 sūta uvāca

01070101 ātmārāmāśca munayo nirgranthā apyurukrame

01070103 kurvantyahaitukīṁ bhaktimitthambhūtaguṇo hariḥ

01070111 harerguṇākṣiptamatirbhagavānbādarāyaṇiḥ

01070113 adhyagānmahadākhyānaṁ nityaṁ viṣṇujanapriyaḥ

01070121 parīkṣito'tha rājarṣerjanmakarmavilāpanam

01070123 saṁsthāṁ ca pāṇḍuputrāṇāṁ vakṣye kṛṣṇakathodayam

01070131 yadā mṛdhe kauravasṛñjayānāṁ vīreṣvatho vīragatiṁ gateṣu

01070133 vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre

01070141 bhartuḥ priyaṁ drauṇiriti sma paśyankṛṣṇāsutānāṁ svapatāṁ śirāṁsi

01070143 upāharadvipriyameva tasya jugupsitaṁ karma vigarhayanti

01070151 mātā śiśūnāṁ nidhanaṁ sutānāṁ niśamya ghoraṁ paritapyamānā

01070153 tadārudadvāṣpakalākulākṣī tāṁ sāntvayannāha kirīṭamālī

01070161 tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ

01070163 gāṇḍīvamuktairviśikhairupāhare tvākramya yatsnāsyasi dagdhaputrā

01070171 iti priyāṁ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ

01070173 anvādravaddaṁśita ugradhanvā kapidhvajo guruputraṁ rathena

01070181 tamāpatantaṁ sa vilakṣya dūrātkumārahodvignamanā rathena

01070183 parādravatprāṇaparīpsururvyāṁ yāvadgamaṁ rudrabhayādyathā kaḥ

01070191 yadāśaraṇamātmānamaikṣata śrāntavājinam

01070193 astraṁ brahmaśiro mene ātmatrāṇaṁ dvijātmajaḥ

01070201 athopaspṛśya salilaṁ sandadhe tatsamāhitaḥ

01070203 ajānannapi saṁhāraṁ prāṇakṛcchra upasthite

01070211 tataḥ prāduṣkṛtaṁ tejaḥ pracaṇḍaṁ sarvato diśam

01070213 prāṇāpadamabhiprekṣya viṣṇuṁ jiṣṇuruvāca ha

01070220 arjuna uvāca

01070221 kṛṣṇa kṛṣṇa mahābāho bhaktānāmabhayaṅkara

01070223 tvameko dahyamānānāmapavargo'si saṁsṛteḥ

01070231 tvamādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ

01070233 māyāṁ vyudasya cicchaktyā kaivalye sthita ātmani

01070241 sa eva jīvalokasya māyāmohitacetasaḥ

01070243 vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam

01070251 tathāyaṁ cāvatāraste bhuvo bhārajihīrṣayā

01070253 svānāṁ cānanyabhāvānāmanudhyānāya cāsakṛt

01070261 kimidaṁ svitkuto veti devadeva na vedmyaham

01070263 sarvato mukhamāyāti tejaḥ paramadāruṇam

01070270 śrībhagavānuvāca

01070271 vetthedaṁ droṇaputrasya brāhmamastraṁ pradarśitam

01070273 naivāsau veda saṁhāraṁ prāṇabādha upasthite

01070281 na hyasyānyatamaṁ kiñcidastraṁ pratyavakarśanam

01070283 jahyastrateja unnaddhamastrajño hyastratejasā

01070290 sūta uvāca

01070291 śrutvā bhagavatā proktaṁ phālgunaḥ paravīrahā

01070293 spṛṣṭvāpastaṁ parikramya brāhmaṁ brāhmāstraṁ sandadhe

01070301 saṁhatyānyonyamubhayostejasī śarasaṁvṛte

01070303 āvṛtya rodasī khaṁ ca vavṛdhāte'rkavahnivat

01070311 dṛṣṭvāstratejastu tayostrīllokānpradahanmahat

01070313 dahyamānāḥ prajāḥ sarvāḥ sāṁvartakamamaṁsata

01070321 prajopadravamālakṣya lokavyatikaraṁ ca tam

01070323 mataṁ ca vāsudevasya sañjahārārjuno dvayam

01070331 tata āsādya tarasā dāruṇaṁ gautamīsutam

01070333 babandhāmarṣatāmrākṣaḥ paśuṁ raśanayā yathā

01070341 śibirāya ninīṣantaṁ rajjvā baddhvā ripuṁ balāt

01070343 prāhārjunaṁ prakupito bhagavānambujekṣaṇaḥ

01070351 mainaṁ pārthārhasi trātuṁ brahmabandhumimaṁ jahi

01070353 yo'sāvanāgasaḥ suptānavadhīnniśi bālakān

01070361 mattaṁ pramattamunmattaṁ suptaṁ bālaṁ striyaṁ jaḍam

01070363 prapannaṁ virathaṁ bhītaṁ na ripuṁ hanti dharmavit

01070371 svaprāṇānyaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ

01070373 tadvadhastasya hi śreyo yaddoṣādyātyadhaḥ pumān

01070381 pratiśrutaṁ ca bhavatā pāñcālyai śṛṇvato mama

01070383 āhariṣye śirastasya yaste mānini putrahā

01070391 tadasau vadhyatāṁ pāpa ātatāyyātmabandhuhā

01070393 bhartuśca vipriyaṁ vīra kṛtavānkulapāṁsanaḥ

01070400 sūta uvāca

01070401 evaṁ parīkṣatā dharmaṁ pārthaḥ kṛṣṇena coditaḥ

01070403 naicchaddhantuṁ gurusutaṁ yadyapyātmahanaṁ mahān

01070411 athopetya svaśibiraṁ govindapriyasārathiḥ

01070413 nyavedayattaṁ priyāyai śocantyā ātmajānhatān

01070421 tathāhṛtaṁ paśuvatpāśabaddhamavāṅmukhaṁ karmajugupsitena

01070423 nirīkṣya kṛṣṇāpakṛtaṁ guroḥ sutaṁ vāmasvabhāvā kṛpayā nanāma ca

01070431 uvāca cāsahantyasya bandhanānayanaṁ satī

01070433 mucyatāṁ mucyatāmeṣa brāhmaṇo nitarāṁ guruḥ

01070441 sarahasyo dhanurvedaḥ savisargopasaṁyamaḥ

01070443 astragrāmaśca bhavatā śikṣito yadanugrahāt

01070451 sa eṣa bhagavāndroṇaḥ prajārūpeṇa vartate

01070453 tasyātmano'rdhaṁ patnyāste nānvagādvīrasūḥ kṛpī

01070461 taddharmajña mahābhāga bhavadbhirgauravaṁ kulam

01070463 vṛjinaṁ nārhati prāptuṁ pūjyaṁ vandyamabhīkṣṇaśaḥ

01070471 mā rodīdasya jananī gautamī patidevatā

01070473 yathāhaṁ mṛtavatsārtā rodimyaśrumukhī muhuḥ

01070481 yaiḥ kopitaṁ brahmakulaṁ rājanyairajitātmabhiḥ

01070483 tatkulaṁ pradahatyāśu sānubandhaṁ śucārpitam

01070490 sūta uvāca

01070491 dharmyaṁ nyāyyaṁ sakaruṇaṁ nirvyalīkaṁ samaṁ mahat

01070493 rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ

01070501 nakulaḥ sahadevaśca yuyudhāno dhanañjayaḥ

01070503 bhagavāndevakīputro ye cānye yāśca yoṣitaḥ

01070511 tatrāhāmarṣito bhīmastasya śreyānvadhaḥ smṛtaḥ

01070513 na bharturnātmanaścārthe yo'hansuptānśiśūnvṛthā

01070521 niśamya bhīmagaditaṁ draupadyāśca caturbhujaḥ

01070523 ālokya vadanaṁ sakhyuridamāha hasanniva

01070530 śrībhagavānuvāca

01070531 brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ

01070533 mayaivobhayamāmnātaṁ paripāhyanuśāsanam

01070541 kuru pratiśrutaṁ satyaṁ yattatsāntvayatā priyām

01070543 priyaṁ ca bhīmasenasya pāñcālyā mahyameva ca

01070550 sūta uvāca

01070551 arjunaḥ sahasājñāya harerhārdamathāsinā

01070553 maṇiṁ jahāra mūrdhanyaṁ dvijasya sahamūrdhajam

01070561 vimucya raśanābaddhaṁ bālahatyāhataprabham

01070563 tejasā maṇinā hīnaṁ śibirānnirayāpayat

01070571 vapanaṁ draviṇādānaṁ sthānānniryāpaṇaṁ tathā

01070573 eṣa hi brahmabandhūnāṁ vadho nānyo'sti daihikaḥ

01070581 putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā

01070583 svānāṁ mṛtānāṁ yatkṛtyaṁ cakrurnirharaṇādikam

01080010 sūta uvāca

01080011 atha te samparetānāṁ svānāmudakamicchatām

01080013 dātuṁ sakṛṣṇā gaṅgāyāṁ puraskṛtya yayuḥ striyaḥ

01080021 te ninīyodakaṁ sarve vilapya ca bhṛśaṁ punaḥ

01080023 āplutā haripādābjarajaḥpūtasarijjale

01080031 tatrāsīnaṁ kurupatiṁ dhṛtarāṣṭraṁ sahānujam

01080033 gāndhārīṁ putraśokārtāṁ pṛthāṁ kṛṣṇāṁ ca mādhavaḥ

01080041 sāntvayāmāsa munibhirhatabandhūñśucārpitān

01080043 bhūteṣu kālasya gatiṁ darśayanna pratikriyām

01080051 sādhayitvājātaśatroḥ svaṁ rājyaṁ kitavairhṛtam

01080053 ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ

01080061 yājayitvāśvamedhaistaṁ tribhiruttamakalpakaiḥ

01080063 tadyaśaḥ pāvanaṁ dikṣu śatamanyorivātanot

01080071 āmantrya pāṇḍuputrāṁśca śaineyoddhavasaṁyutaḥ

01080073 dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ

01080081 gantuṁ kṛtamatirbrahmandvārakāṁ rathamāsthitaḥ

01080083 upalebhe'bhidhāvantīmuttarāṁ bhayavihvalām

01080090 uttarovāca

01080091 pāhi pāhi mahāyogindevadeva jagatpate

01080093 nānyaṁ tvadabhayaṁ paśye yatra mṛtyuḥ parasparam

01080101 abhidravati māmīśa śarastaptāyaso vibho

01080103 kāmaṁ dahatu māṁ nātha mā me garbho nipātyatām

01080110 sūta uvāca

01080111 upadhārya vacastasyā bhagavānbhaktavatsalaḥ

01080113 apāṇḍavamidaṁ kartuṁ drauṇerastramabudhyata

01080121 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān

01080123 ātmano'bhimukhāndīptānālakṣyāstrāṇyupādaduḥ

01080131 vyasanaṁ vīkṣya tatteṣāmananyaviṣayātmanām

01080133 sudarśanena svāstreṇa svānāṁ rakṣāṁ vyadhādvibhuḥ

01080141 antaḥsthaḥ sarvabhūtānāmātmā yogeśvaro hariḥ

01080143 svamāyayāvṛṇodgarbhaṁ vairāṭyāḥ kurutantave

01080151 yadyapyastraṁ brahmaśirastvamoghaṁ cāpratikriyam

01080153 vaiṣṇavaṁ teja āsādya samaśāmyadbhṛgūdvaha

01080161 mā maṁsthā hyetadāścaryaṁ sarvāścaryamaye ñcyute

01080163 ya idaṁ māyayā devyā sṛjatyavati hantyajaḥ

01080171 brahmatejovinirmuktairātmajaiḥ saha kṛṣṇayā

01080173 prayāṇābhimukhaṁ kṛṣṇamidamāha pṛthā satī

01080180 kuntyuvāca

01080181 namasye puruṣaṁ tvādyamīśvaraṁ prakṛteḥ param

01080183 alakṣyaṁ sarvabhūtānāmantarbahiravasthitam

01080191 māyājavanikācchannamajñādhokṣajamavyayam

01080193 na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā

01080201 tathā paramahaṁsānāṁ munīnāmamalātmanām

01080203 bhaktiyogavidhānārthaṁ kathaṁ paśyema hi striyaḥ

01080211 kṛṣṇāya vāsudevāya devakīnandanāya ca

01080213 nandagopakumārāya govindāya namo namaḥ

01080221 namaḥ paṅkajanābhāya namaḥ paṅkajamāline

01080223 namaḥ paṅkajanetrāya namaste paṅkajāṅghraye

01080231 yathā hṛṣīkeśa khalena devakī kaṁsena ruddhāticiraṁ śucārpitā

01080233 vimocitāhaṁ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt

01080241 viṣānmahāgneḥ puruṣādadarśanādasatsabhāyā vanavāsakṛcchrataḥ

01080243 mṛdhe mṛdhe'nekamahārathāstrato drauṇyastrataścāsma hare'bhirakṣitāḥ

01080251 vipadaḥ santu tāḥ śaśvattatra tatra jagadguro

01080253 bhavato darśanaṁ yatsyādapunarbhavadarśanam

01080261 janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān

01080263 naivārhatyabhidhātuṁ vai tvāmakiñcanagocaram

01080271 namo'kiñcanavittāya nivṛttaguṇavṛttaye

01080273 ātmārāmāya śāntāya kaivalyapataye namaḥ

01080281 manye tvāṁ kālamīśānamanādinidhanaṁ vibhum

01080283 samaṁ carantaṁ sarvatra bhūtānāṁ yanmithaḥ kaliḥ

01080291 na veda kaścidbhagavaṁścikīrṣitaṁ tavehamānasya nṛṇāṁ viḍambanam

01080293 na yasya kaściddayito'sti karhiciddveṣyaśca yasminviṣamā matirnṛṇām

01080301 janma karma ca viśvātmannajasyākarturātmanaḥ

01080303 tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam

01080311 gopyādade tvayi kṛtāgasi dāma tāvadyā te daśāśrukalilāñjanasambhramākṣam

01080313 vaktraṁ ninīya bhayabhāvanayā sthitasya sā māṁ vimohayati bhīrapi yadbibheti

01080321 kecidāhurajaṁ jātaṁ puṇyaślokasya kīrtaye

01080323 yadoḥ priyasyānvavāye malayasyeva candanam

01080331 apare vasudevasya devakyāṁ yācito'bhyagāt

01080333 ajastvamasya kṣemāya vadhāya ca suradviṣām

01080341 bhārāvatāraṇāyānye bhuvo nāva ivodadhau

01080343 sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ

01080351 bhave'sminkliśyamānānāmavidyākāmakarmabhiḥ

01080353 śravaṇasmaraṇārhāṇi kariṣyanniti kecana

01080361 śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṁ janāḥ

01080363 ta eva paśyantyacireṇa tāvakaṁ bhavapravāhoparamaṁ padāmbujam

01080371 apyadya nastvaṁ svakṛtehita prabho jihāsasi svitsuhṛdo'nujīvinaḥ

01080373 yeṣāṁ na cānyadbhavataḥ padāmbujātparāyaṇaṁ rājasu yojitāṁhasām

01080381 ke vayaṁ nāmarūpābhyāṁ yadubhiḥ saha pāṇḍavāḥ

01080383 bhavato'darśanaṁ yarhi hṛṣīkāṇāmiveśituḥ

01080391 neyaṁ śobhiṣyate tatra yathedānīṁ gadādhara

01080393 tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ

01080401 ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ

01080403 vanādrinadyudanvanto hyedhante tava vīkṣitaiḥ

01080411 atha viśveśa viśvātmanviśvamūrte svakeṣu me

01080413 snehapāśamimaṁ chindhi dṛḍhaṁ pāṇḍuṣu vṛṣṇiṣu

01080421 tvayi me'nanyaviṣayā matirmadhupate'sakṛt

01080423 ratimudvahatādaddhā gaṅgevaughamudanvati

01080431 śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrugrājanyavaṁśadahanānapavargavīrya

01080433 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavannamaste

01080440 sūta uvāca

01080441 pṛthayetthaṁ kalapadaiḥ pariṇūtākhilodayaḥ

01080443 mandaṁ jahāsa vaikuṇṭho mohayanniva māyayā

01080451 tāṁ bāḍhamityupāmantrya praviśya gajasāhvayam

01080453 striyaśca svapuraṁ yāsyanpremṇā rājñā nivāritaḥ

01080461 vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā

01080463 prabodhito'pītihāsairnābudhyata śucārpitaḥ

01080471 āha rājā dharmasutaścintayansuhṛdāṁ vadham

01080473 prākṛtenātmanā viprāḥ snehamohavaśaṁ gataḥ

01080481 aho me paśyatājñānaṁ hṛdi rūḍhaṁ durātmanaḥ

01080483 pārakyasyaiva dehasya bahvyo me'kṣauhiṇīrhatāḥ

01080491 bāladvijasuhṛnmitra pitṛbhrātṛgurudruhaḥ

01080493 na me syānnirayānmokṣo hyapi varṣāyutāyutaiḥ

01080501 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām

01080503 iti me na tu bodhāya kalpate śāsanaṁ vacaḥ

01080511 strīṇāṁ maddhatabandhūnāṁ droho yo'sāvihotthitaḥ

01080513 karmabhirgṛhamedhīyairnāhaṁ kalpo vyapohitum

01080521 yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam

01080523 bhūtahatyāṁ tathaivaikāṁ na yajñairmārṣṭumarhati

01090010 sūta uvāca

01090011 iti bhītaḥ prajādrohātsarvadharmavivitsayā

01090013 tato vinaśanaṁ prāgādyatra devavrato'patat

01090021 tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ

01090023 anvagacchanrathairviprā vyāsadhaumyādayastathā

01090031 bhagavānapi viprarṣe rathena sadhanañjayaḥ

01090033 sa tairvyarocata nṛpaḥ kuvera iva guhyakaiḥ

01090041 dṛṣṭvā nipatitaṁ bhūmau divaścyutamivāmaram

01090043 praṇemuḥ pāṇḍavā bhīṣmaṁ sānugāḥ saha cakriṇā

01090051 tatra brahmarṣayaḥ sarve devarṣayaśca sattama

01090053 rājarṣayaśca tatrāsandraṣṭuṁ bharatapuṅgavam

01090061 parvato nārado dhaumyo bhagavānbādarāyaṇaḥ

01090063 bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ

01090071 vasiṣṭha indrapramadastrito gṛtsamado'sitaḥ

01090073 kakṣīvāngautamo'triśca kauśiko'tha sudarśanaḥ

01090081 anye ca munayo brahmanbrahmarātādayo'malāḥ

01090083 śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ

01090091 tānsametānmahābhāgānupalabhya vasūttamaḥ

01090093 pūjayāmāsa dharmajño deśakālavibhāgavit

01090101 kṛṣṇaṁ ca tatprabhāvajña āsīnaṁ jagadīśvaram

01090103 hṛdisthaṁ pūjayāmāsa māyayopāttavigraham

01090111 pāṇḍuputrānupāsīnānpraśrayapremasaṅgatān

01090113 abhyācaṣṭānurāgāśrairandhībhūtena cakṣuṣā

01090121 aho kaṣṭamaho'nyāyyaṁ yadyūyaṁ dharmanandanāḥ

01090123 jīvituṁ nārhatha kliṣṭaṁ vipradharmācyutāśrayāḥ

01090131 saṁsthite'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ

01090133 yuṣmatkṛte bahūnkleśānprāptā tokavatī muhuḥ

01090141 sarvaṁ kālakṛtaṁ manye bhavatāṁ ca yadapriyam

01090143 sapālo yadvaśe loko vāyoriva ghanāvaliḥ

01090151 yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ

01090153 kṛṣṇo'strī gāṇḍivaṁ cāpaṁ suhṛtkṛṣṇastato vipat

01090161 na hyasya karhicidrājanpumānveda vidhitsitam

01090163 yadvijijñāsayā yuktā muhyanti kavayo'pi hi

01090171 tasmādidaṁ daivatantraṁ vyavasya bharatarṣabha

01090173 tasyānuvihito'nāthā nātha pāhi prajāḥ prabho

01090181 eṣa vai bhagavānsākṣādādyo nārāyaṇaḥ pumān

01090183 mohayanmāyayā lokaṁ gūḍhaścarati vṛṣṇiṣu

01090191 asyānubhāvaṁ bhagavānveda guhyatamaṁ śivaḥ

01090193 devarṣirnāradaḥ sākṣādbhagavānkapilo nṛpa

01090201 yaṁ manyase mātuleyaṁ priyaṁ mitraṁ suhṛttamam

01090203 akaroḥ sacivaṁ dūtaṁ sauhṛdādatha sārathim

01090211 sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ

01090213 tatkṛtaṁ mativaiṣamyaṁ niravadyasya na kvacit

01090221 tathāpyekāntabhakteṣu paśya bhūpānukampitam

01090223 yanme'sūṁstyajataḥ sākṣātkṛṣṇo darśanamāgataḥ

01090231 bhaktyāveśya mano yasminvācā yannāma kīrtayan

01090233 tyajankalevaraṁ yogī mucyate kāmakarmabhiḥ

01090241 sa devadevo bhagavānpratīkṣatāṁ kalevaraṁ yāvadidaṁ hinomyaham

01090243 prasannahāsāruṇalocanollasanmukhāmbujo dhyānapathaścaturbhujaḥ

01090250 sūta uvāca

01090251 yudhiṣṭhirastadākarṇya śayānaṁ śarapañjare

01090253 apṛcchadvividhāndharmānṛṣīṇāṁ cānuśṛṇvatām

01090261 puruṣasvabhāvavihitānyathāvarṇaṁ yathāśramam

01090263 vairāgyarāgopādhibhyāmāmnātobhayalakṣaṇān

01090271 dānadharmānrājadharmānmokṣadharmānvibhāgaśaḥ

01090273 strīdharmānbhagavaddharmānsamāsavyāsayogataḥ

01090281 dharmārthakāmamokṣāṁśca sahopāyānyathā mune

01090283 nānākhyānetihāseṣu varṇayāmāsa tattvavit

01090291 dharmaṁ pravadatastasya sa kālaḥ pratyupasthitaḥ

01090293 yo yoginaśchandamṛtyorvāñchitastūttarāyaṇaḥ

01090301 tadopasaṁhṛtya giraḥ sahasraṇīrvimuktasaṅgaṁ mana ādipūruṣe

01090303 kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite'mīlitadṛgvyadhārayat

01090311 viśuddhayā dhāraṇayā hatāśubhastadīkṣayaivāśu gatāyudhaśramaḥ

01090313 nivṛttasarvendriyavṛttivibhramastuṣṭāva janyaṁ visṛjañjanārdanam

01090320 śrībhīṣma uvāca

01090321 iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni

01090323 svasukhamupagate kvacidvihartuṁ prakṛtimupeyuṣi yadbhavapravāhaḥ

01090331 tribhuvanakamanaṁ tamālavarṇaṁ ravikaragauravarāmbaraṁ dadhāne

01090333 vapuralakakulāvṛtānanābjaṁ vijayasakhe ratirastu me'navadyā

01090341 yudhi turagarajovidhūmraviṣvakkacalulitaśramavāryalaṅkṛtāsye

01090343 mama niśitaśarairvibhidyamāna tvaci vilasatkavace'stu kṛṣṇa ātmā

01090351 sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṁ niveśya

01090353 sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu

01090361 vyavahitapṛtanāmukhaṁ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā

01090363 kumatimaharadātmavidyayā yaścaraṇaratiḥ paramasya tasya me'stu

01090371 svanigamamapahāya matpratijñāmṛtamadhikartumavapluto rathasthaḥ

01090373 dhṛtarathacaraṇo'bhyayāccaladgurhaririva hantumibhaṁ gatottarīyaḥ

01090381 śitaviśikhahato viśīrṇadaṁśaḥ kṣatajaparipluta ātatāyino me

01090383 prasabhamabhisasāra madvadhārthaṁ sa bhavatu me bhagavāngatirmukundaḥ

01090391 vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye

01090393 bhagavati ratirastu me mumūrṣoryamiha nirīkṣya hatā gatāḥ svarūpam

01090401 lalitagativilāsavalguhāsa praṇayanirīkṣaṇakalpitorumānāḥ

01090403 kṛtamanukṛtavatya unmadāndhāḥ prakṛtimagankila yasya gopavadhvaḥ

01090411 munigaṇanṛpavaryasaṅkule'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām

01090413 arhaṇamupapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā

01090421 tamimamahamajaṁ śarīrabhājāṁ hṛdi hṛdi dhiṣṭhitamātmakalpitānām

01090423 pratidṛśamiva naikadhārkamekaṁ samadhigato'smi vidhūtabhedamohaḥ

01090430 sūta uvāca

01090431 kṛṣṇa evaṁ bhagavati manovāgdṛṣṭivṛttibhiḥ

01090433 ātmanyātmānamāveśya so'ntaḥśvāsa upāramat

01090441 sampadyamānamājñāya bhīṣmaṁ brahmaṇi niṣkale

01090443 sarve babhūvuste tūṣṇīṁ vayāṁsīva dinātyaye

01090451 tatra dundubhayo nedurdevamānavavāditāḥ

01090453 śaśaṁsuḥ sādhavo rājñāṁ khātpetuḥ puṣpavṛṣṭayaḥ

01090461 tasya nirharaṇādīni samparetasya bhārgava

01090463 yudhiṣṭhiraḥ kārayitvā muhūrtaṁ duḥkhito'bhavat

01090471 tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṁ tadguhyanāmabhiḥ

01090473 tataste kṛṣṇahṛdayāḥ svāśramānprayayuḥ punaḥ

01090481 tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam

01090483 pitaraṁ sāntvayāmāsa gāndhārīṁ ca tapasvinīm

01090491 pitrā cānumato rājā vāsudevānumoditaḥ

01090493 cakāra rājyaṁ dharmeṇa pitṛpaitāmahaṁ vibhuḥ

01100010 śaunaka uvāca

01100011 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṁ variṣṭhaḥ

01100013 sahānujaiḥ pratyavaruddhabhojanaḥ kathaṁ pravṛttaḥ kimakāraṣīttataḥ

01100020 sūta uvāca

01100021 vaṁśaṁ kurorvaṁśadavāgninirhṛtaṁ saṁrohayitvā bhavabhāvano hariḥ

01100023 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṁ prītamanā babhūva ha

01100031 niśamya bhīṣmoktamathācyutoktaṁ pravṛttavijñānavidhūtavibhramaḥ

01100033 śaśāsa gāmindra ivājitāśrayaḥ paridhyupāntāmanujānuvartitaḥ

01100041 kāmaṁ vavarṣa parjanyaḥ sarvakāmadughā mahī

01100043 siṣicuḥ sma vrajāngāvaḥ payasodhasvatīrmudā

01100051 nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ

01100053 phalantyoṣadhayaḥ sarvāḥ kāmamanvṛtu tasya vai

01100061 nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ

01100063 ajātaśatrāvabhavanjantūnāṁ rājñi karhicit

01100071 uṣitvā hāstinapure māsānkatipayānhariḥ

01100073 suhṛdāṁ ca viśokāya svasuśca priyakāmyayā

01100081 āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam

01100083 āruroha rathaṁ kaiścitpariṣvakto'bhivāditaḥ

01100091 subhadrā draupadī kuntī virāṭatanayā tathā

01100093 gāndhārī dhṛtarāṣṭraśca yuyutsurgautamo yamau

01100101 vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ

01100103 na sehire vimuhyanto virahaṁ śārṅgadhanvanaḥ

01100111 satsaṅgānmuktaduḥsaṅgo hātuṁ notsahate budhaḥ

01100113 kīrtyamānaṁ yaśo yasya sakṛdākarṇya rocanam

01100121 tasminnyastadhiyaḥ pārthāḥ saheranvirahaṁ katham

01100123 darśanasparśasaṁlāpa śayanāsanabhojanaiḥ

01100131 sarve te'nimiṣairakṣaistamanu drutacetasaḥ

01100133 vīkṣantaḥ snehasambaddhā vicelustatra tatra ha

01100141 nyarundhannudgaladbāṣpamautkaṇṭhyāddevakīsute

01100143 niryātyagārānno'bhadramiti syādbāndhavastriyaḥ

01100151 mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ

01100153 dhundhuryānakaghaṇṭādyā nedurdundubhayastathā

01100161 prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā

01100163 vavṛṣuḥ kusumaiḥ kṛṣṇaṁ premavrīḍāsmitekṣaṇāḥ

01100171 sitātapatraṁ jagrāha muktādāmavibhūṣitam

01100173 ratnadaṇḍaṁ guḍākeśaḥ priyaḥ priyatamasya ha

01100181 uddhavaḥ sātyakiścaiva vyajane paramādbhute

01100183 vikīryamāṇaḥ kusumai reje madhupatiḥ pathi

01100191 aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ

01100193 nānurūpānurūpāśca nirguṇasya guṇātmanaḥ

01100201 anyonyamāsītsañjalpa uttamaślokacetasām

01100203 kauravendrapurastrīṇāṁ sarvaśrutimanoharaḥ

01100211 sa vai kilāyaṁ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani

01100213 agre guṇebhyo jagadātmanīśvare nimīlitātmanniśi suptaśaktiṣu

01100221 sa eva bhūyo nijavīryacoditāṁ svajīvamāyāṁ prakṛtiṁ sisṛkṣatīm

01100223 anāmarūpātmani rūpanāmanī vidhitsamāno'nusasāra śāstrakṛt

01100231 sa vā ayaṁ yatpadamatra sūrayo jitendriyā nirjitamātariśvanaḥ

01100233 paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṁ parimārṣṭumarhati

01100241 sa vā ayaṁ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ

01100243 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate

01100251 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila

01100253 dhatte bhagaṁ satyamṛtaṁ dayāṁ yaśo bhavāya rūpāṇi dadhadyuge yuge

01100261 aho alaṁ ślāghyatamaṁ yadoḥ kulamaho alaṁ puṇyatamaṁ madhorvanam

01100263 yadeṣa puṁsāmṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati

01100271 aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ

01100273 paśyanti nityaṁ yadanugraheṣitaṁ smitāvalokaṁ svapatiṁ sma yatprajāḥ

01100281 nūnaṁ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ

01100283 pibanti yāḥ sakhyadharāmṛtaṁ muhurvrajastriyaḥ sammumuhuryadāśayāḥ

01100291 yā vīryaśulkena hṛtāḥ svayaṁvare pramathya caidyapramukhānhi śuṣmiṇaḥ

01100293 pradyumnasāmbāmbasutādayo'parā yāścāhṛtā bhaumavadhe sahasraśaḥ

01100301 etāḥ paraṁ strītvamapāstapeśalaṁ nirastaśaucaṁ bata sādhu kurvate

01100303 yāsāṁ gṛhātpuṣkaralocanaḥ patirna jātvapaityāhṛtibhirhṛdi spṛśan

01100311 evaṁvidhā gadantīnāṁ sa giraḥ purayoṣitām

01100313 nirīkṣaṇenābhinandansasmitena yayau hariḥ

01100321 ajātaśatruḥ pṛtanāṁ gopīthāya madhudviṣaḥ

01100323 parebhyaḥ śaṅkitaḥ snehātprāyuṅkta caturaṅgiṇīm

01100331 atha dūrāgatānśauriḥ kauravānvirahāturān

01100333 sannivartya dṛḍhaṁ snigdhānprāyātsvanagarīṁ priyaiḥ

01100341 kurujāṅgalapāñcālānśūrasenānsayāmunān

01100343 brahmāvartaṁ kurukṣetraṁ matsyānsārasvatānatha

01100351 marudhanvamatikramya sauvīrābhīrayoḥ parān

01100353 ānartānbhārgavopāgācchrāntavāho manāgvibhuḥ

01100361 tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ

01100363 sāyaṁ bheje diśaṁ paścādgaviṣṭho gāṁ gatastadā

01110010 sūta uvāca

01110011 ānartānsa upavrajya svṛddhāñjanapadānsvakān

01110013 dadhmau daravaraṁ teṣāṁ viṣādaṁ śamayanniva

01110021 sa uccakāśe dhavalodaro daro'pyurukramasyādharaśoṇaśoṇimā

01110023 dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṁsa utsvanaḥ

01110031 tamupaśrutya ninadaṁ jagadbhayabhayāvaham

01110033 pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ

01110041 tatropanītabalayo raverdīpamivādṛtāḥ

01110043 ātmārāmaṁ pūrṇakāmaṁ nijalābhena nityadā

01110051 prītyutphullamukhāḥ procurharṣagadgadayā girā

01110053 pitaraṁ sarvasuhṛdamavitāramivārbhakāḥ

01110061 natāḥ sma te nātha sadāṅghripaṅkajaṁ viriñcavairiñcyasurendravanditam

01110063 parāyaṇaṁ kṣemamihecchatāṁ paraṁ na yatra kālaḥ prabhavetparaḥ prabhuḥ

01110071 bhavāya nastvaṁ bhava viśvabhāvana tvameva mātātha suhṛtpatiḥ pitā

01110073 tvaṁ sadgururnaḥ paramaṁ ca daivataṁ yasyānuvṛttyā kṛtino babhūvima

01110081 aho sanāthā bhavatā sma yadvayaṁ traiviṣṭapānāmapi dūradarśanam

01110083 premasmitasnigdhanirīkṣaṇānanaṁ paśyema rūpaṁ tava sarvasaubhagam

01110091 yarhyambujākṣāpasasāra bho bhavānkurūnmadhūnvātha suhṛddidṛkṣayā

01110093 tatrābdakoṭipratimaḥ kṣaṇo bhavedraviṁ vinākṣṇoriva nastavācyuta

01110101 kathaṁ vayaṁ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam

01110103 jīvema te sundarahāsaśobhitamapaśyamānā vadanaṁ manoharam

01110111 iti codīritā vācaḥ prajānāṁ bhaktavatsalaḥ

01110113 śṛṇvāno'nugrahaṁ dṛṣṭyā vitanvanprāviśatpuram

01110121 madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ

01110123 ātmatulyabalairguptāṁ nāgairbhogavatīmiva

01110131 sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ

01110133 udyānopavanārāmairvṛtapadmākaraśriyam

01110141 gopuradvāramārgeṣu kṛtakautukatoraṇām

01110143 citradhvajapatākāgrairantaḥ pratihatātapām

01110151 sammārjitamahāmārga rathyāpaṇakacatvarām

01110153 siktāṁ gandhajalairuptāṁ phalapuṣpākṣatāṅkuraiḥ

01110161 dvāri dvāri gṛhāṇāṁ ca dadhyakṣataphalekṣubhiḥ

01110163 alaṅkṛtāṁ pūrṇakumbhairbalibhirdhūpadīpakaiḥ

01110171 niśamya preṣṭhamāyāntaṁ vasudevo mahāmanāḥ

01110173 akrūraścograsenaśca rāmaścādbhutavikramaḥ

01110181 pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ

01110183 praharṣavegocchaśitaśayanāsanabhojanāḥ

01110191 vāraṇendraṁ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ

01110193 śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ

01110195 pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ

01110201 vāramukhyāśca śataśo yānaistaddarśanotsukāḥ

01110203 lasatkuṇḍalanirbhātakapolavadanaśriyaḥ

01110211 naṭanartakagandharvāḥ sūtamāgadhavandinaḥ

01110213 gāyanti cottamaślokacaritānyadbhutāni ca

01110221 bhagavāṁstatra bandhūnāṁ paurāṇāmanuvartinām

01110223 yathāvidhyupasaṅgamya sarveṣāṁ mānamādadhe

01110231 prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ

01110233 āśvāsya cāśvapākebhyo varaiścābhimatairvibhuḥ

01110241 svayaṁ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi

01110243 āśīrbhiryujyamāno'nyairvandibhiścāviśatpuram

01110251 rājamārgaṁ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ

01110253 harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ

01110261 nityaṁ nirīkṣamāṇānāṁ yadapi dvārakaukasām

01110263 na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgamacyutam

01110271 śriyo nivāso yasyoraḥ pānapātraṁ mukhaṁ dṛśām

01110273 bāhavo lokapālānāṁ sāraṅgāṇāṁ padāmbujam

01110281 sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi

01110283 piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ

01110291 praviṣṭastu gṛhaṁ pitroḥ pariṣvaktaḥ svamātṛbhiḥ

01110293 vavande śirasā sapta devakīpramukhā mudā

01110301 tāḥ putramaṅkamāropya snehasnutapayodharāḥ

01110303 harṣavihvalitātmānaḥ siṣicurnetrajairjalaiḥ

01110311 athāviśatsvabhavanaṁ sarvakāmamanuttamam

01110313 prāsādā yatra patnīnāṁ sahasrāṇi ca ṣoḍaśa

01110321 patnyaḥ patiṁ proṣya gṛhānupāgataṁ vilokya sañjātamanomahotsavāḥ

01110323 uttasthurārātsahasāsanāśayātsākaṁ vratairvrīḍitalocanānanāḥ

01110331 tamātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim

01110333 niruddhamapyāsravadambu netrayorvilajjatīnāṁ bhṛguvarya vaiklavāt

01110341 yadyapyasau pārśvagato rahogatastathāpi tasyāṅghriyugaṁ navaṁ navam

01110343 pade pade kā virameta tatpadāccalāpi yacchrīrna jahāti karhicit

01110351 evaṁ nṛpāṇāṁ kṣitibhārajanmanāmakṣauhiṇībhiḥ parivṛttatejasām

01110353 vidhāya vairaṁ śvasano yathānalaṁ mitho vadhenoparato nirāyudhaḥ

01110361 sa eṣa naraloke'sminnavatīrṇaḥ svamāyayā

01110363 reme strīratnakūṭastho bhagavānprākṛto yathā

01110371 uddāmabhāvapiśunāmalavalguhāsa

01110372 vrīḍāvalokanihato madano'pi yāsām

01110373 sammuhya cāpamajahātpramadottamāstā

01110374 yasyendriyaṁ vimathituṁ kuhakairna śekuḥ

01110381 tamayaṁ manyate loko hyasaṅgamapi saṅginam

01110383 ātmaupamyena manujaṁ vyāpṛṇvānaṁ yato'budhaḥ

01110391 etadīśanamīśasya prakṛtistho'pi tadguṇaiḥ

01110393 na yujyate sadātmasthairyathā buddhistadāśrayā

01110401 taṁ menire'balā mūḍhāḥ straiṇaṁ cānuvrataṁ rahaḥ

01110403 apramāṇavido bharturīśvaraṁ matayo yathā

01120010 śaunaka uvāca

01120011 aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā

01120013 uttarāyā hato garbha īśenājīvitaḥ punaḥ

01120021 tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ

01120023 nidhanaṁ ca yathaivāsītsa pretya gatavānyathā

01120031 tadidaṁ śrotumicchāmo gadituṁ yadi manyase

01120033 brūhi naḥ śraddadhānānāṁ yasya jñānamadācchukaḥ

01120040 sūta uvāca

01120041 apīpaladdharmarājaḥ pitṛvadrañjayanprajāḥ

01120043 niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā

01120051 sampadaḥ kratavo lokā mahiṣī bhrātaro mahī

01120053 jambūdvīpādhipatyaṁ ca yaśaśca tridivaṁ gatam

01120061 kiṁ te kāmāḥ suraspārhā mukundamanaso dvijāḥ

01120063 adhijahrurmudaṁ rājñaḥ kṣudhitasya yathetare

01120071 māturgarbhagato vīraḥ sa tadā bhṛgunandana

01120073 dadarśa puruṣaṁ kañciddahyamāno'stratejasā

01120081 aṅguṣṭhamātramamalaṁ sphuratpuraṭamaulinam

01120083 apīvyadarśanaṁ śyāmaṁ taḍidvāsasamacyutam

01120091 śrīmaddīrghacaturbāhuṁ taptakāñcanakuṇḍalam

01120093 kṣatajākṣaṁ gadāpāṇimātmanaḥ sarvato diśam

01120095 paribhramantamulkābhāṁ bhrāmayantaṁ gadāṁ muhuḥ

01120101 astratejaḥ svagadayā nīhāramiva gopatiḥ

01120103 vidhamantaṁ sannikarṣe paryaikṣata ka ityasau

01120111 vidhūya tadameyātmā bhagavāndharmagubvibhuḥ

01120113 miṣato daśamāsasya tatraivāntardadhe hariḥ

01120121 tataḥ sarvaguṇodarke sānukūlagrahodaye

01120123 jajñe vaṁśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā

01120131 tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ

01120133 jātakaṁ kārayāmāsa vācayitvā ca maṅgalam

01120141 hiraṇyaṁ gāṁ mahīṁ grāmānhastyaśvānnṛpatirvarān

01120143 prādātsvannaṁ ca viprebhyaḥ prajātīrthe sa tīrthavit

01120151 tamūcurbrāhmaṇāstuṣṭā rājānaṁ praśrayānvitam

01120153 eṣa hyasminprajātantau purūṇāṁ pauravarṣabha

01120161 daivenāpratighātena śukle saṁsthāmupeyuṣi

01120163 rāto vo'nugrahārthāya viṣṇunā prabhaviṣṇunā

01120171 tasmānnāmnā viṣṇurāta iti loke bhaviṣyati

01120173 na sandeho mahābhāga mahābhāgavato mahān

01120180 śrīrājovāca

01120181 apyeṣa vaṁśyānrājarṣīnpuṇyaślokānmahātmanaḥ

01120183 anuvartitā svidyaśasā sādhuvādena sattamāḥ

01120190 brāhmaṇā ūcuḥ

01120191 pārtha prajāvitā sākṣādikṣvākuriva mānavaḥ

01120193 brahmaṇyaḥ satyasandhaśca rāmo dāśarathiryathā

01120201 eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ

01120203 yaśo vitanitā svānāṁ dauṣyantiriva yajvanām

01120211 dhanvināmagraṇīreṣa tulyaścārjunayordvayoḥ

01120213 hutāśa iva durdharṣaḥ samudra iva dustaraḥ

01120221 mṛgendra iva vikrānto niṣevyo himavāniva

01120223 titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva

01120231 pitāmahasamaḥ sāmye prasāde giriśopamaḥ

01120233 āśrayaḥ sarvabhūtānāṁ yathā devo ramāśrayaḥ

01120241 sarvasadguṇamāhātmye eṣa kṛṣṇamanuvrataḥ

01120243 rantideva ivodāro yayātiriva dhārmikaḥ

01120251 hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ

01120253 āhartaiṣo'śvamedhānāṁ vṛddhānāṁ paryupāsakaḥ

01120261 rājarṣīṇāṁ janayitā śāstā cotpathagāminām

01120263 nigrahītā kalereṣa bhuvo dharmasya kāraṇāt

01120271 takṣakādātmano mṛtyuṁ dvijaputropasarjitāt

01120273 prapatsyata upaśrutya muktasaṅgaḥ padaṁ hareḥ

01120281 jijñāsitātmayāthārthyo munervyāsasutādasau

01120283 hitvedaṁ nṛpa gaṅgāyāṁ yāsyatyaddhākutobhayam

01120291 iti rājña upādiśya viprā jātakakovidāḥ

01120293 labdhāpacitayaḥ sarve pratijagmuḥ svakāngṛhān

01120301 sa eṣa loke vikhyātaḥ parīkṣiditi yatprabhuḥ

01120303 pūrvaṁ dṛṣṭamanudhyāyanparīkṣeta nareṣviha

01120311 sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ

01120313 āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so'nvaham

01120321 yakṣyamāṇo'śvamedhena jñātidrohajihāsayā

01120323 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ

01120331 tadabhipretamālakṣya bhrātaro ñcyutacoditāḥ

01120333 dhanaṁ prahīṇamājahrurudīcyāṁ diśi bhūriśaḥ

01120341 tena sambhṛtasambhāro dharmaputro yudhiṣṭhiraḥ

01120343 vājimedhaistribhirbhīto yajñaiḥ samayajaddharim

01120351 āhūto bhagavānrājñā yājayitvā dvijairnṛpam

01120353 uvāsa katicinmāsānsuhṛdāṁ priyakāmyayā

01120361 tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ

01120363 yayau dvāravatīṁ brahmansārjuno yadubhirvṛtaḥ

01130010 sūta uvāca

01130011 vidurastīrthayātrāyāṁ maitreyādātmano gatim

01130013 jñātvāgāddhāstinapuraṁ tayāvāptavivitsitaḥ

01130021 yāvataḥ kṛtavānpraśnānkṣattā kauṣāravāgrataḥ

01130023 jātaikabhaktirgovinde tebhyaścopararāma ha

01130031 taṁ bandhumāgataṁ dṛṣṭvā dharmaputraḥ sahānujaḥ

01130033 dhṛtarāṣṭro yuyutsuśca sūtaḥ śāradvataḥ pṛthā

01130041 gāndhārī draupadī brahmansubhadrā cottarā kṛpī

01130043 anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ

01130051 pratyujjagmuḥ praharṣeṇa prāṇaṁ tanva ivāgatam

01130053 abhisaṅgamya vidhivatpariṣvaṅgābhivādanaiḥ

01130061 mumucuḥ premabāṣpaughaṁ virahautkaṇṭhyakātarāḥ

01130063 rājā tamarhayāṁ cakre kṛtāsanaparigraham

01130071 taṁ bhuktavantaṁ viśrāntamāsīnaṁ sukhamāsane

01130073 praśrayāvanato rājā prāha teṣāṁ ca śṛṇvatām

01130080 yudhiṣṭhira uvāca

01130081 api smaratha no yuṣmatpakṣacchāyāsamedhitān

01130083 vipadgaṇādviṣāgnyādermocitā yatsamātṛkāḥ

01130091 kayā vṛttyā vartitaṁ vaścaradbhiḥ kṣitimaṇḍalam

01130093 tīrthāni kṣetramukhyāni sevitānīha bhūtale

01130101 bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṁ vibho

01130103 tīrthīkurvanti tīrthāni svāntaḥsthena gadābhṛtā

01130111 api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ

01130113 dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṁ sukhamāsate

01130121 ityukto dharmarājena sarvaṁ tatsamavarṇayat

01130123 yathānubhūtaṁ kramaśo vinā yadukulakṣayam

01130131 nanvapriyaṁ durviṣahaṁ nṛṇāṁ svayamupasthitam

01130133 nāvedayatsakaruṇo duḥkhitāndraṣṭumakṣamaḥ

01130141 kañcitkālamathāvātsītsatkṛto devavatsukham

01130143 bhrāturjyeṣṭhasya śreyaskṛtsarveṣāṁ sukhamāvahan

01130151 abibhradaryamā daṇḍaṁ yathāvadaghakāriṣu

01130153 yāvaddadhāra śūdratvaṁ śāpādvarṣaśataṁ yamaḥ

01130161 yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṁ kulandharam

01130163 bhrātṛbhirlokapālābhairmumude parayā śriyā

01130171 evaṁ gṛheṣu saktānāṁ pramattānāṁ tadīhayā

01130173 atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ

01130181 vidurastadabhipretya dhṛtarāṣṭramabhāṣata

01130183 rājannirgamyatāṁ śīghraṁ paśyedaṁ bhayamāgatam

01130191 pratikriyā na yasyeha kutaścitkarhicitprabho

01130193 sa eṣa bhagavānkālaḥ sarveṣāṁ naḥ samāgataḥ

01130201 yena caivābhipanno'yaṁ prāṇaiḥ priyatamairapi

01130203 janaḥ sadyo viyujyeta kimutānyairdhanādibhiḥ

01130211 pitṛbhrātṛsuhṛtputrā hatāste vigataṁ vayam

01130213 ātmā ca jarayā grastaḥ paragehamupāsase

01130221 andhaḥ puraiva vadhiro mandaprajñāśca sāmpratam

01130223 viśīrṇadanto mandāgniḥ sarāgaḥ kaphamudvahan

01130231 aho mahīyasī jantorjīvitāśā yathā bhavān

01130233 bhīmāpavarjitaṁ piṇḍamādatte gṛhapālavat

01130241 agnirnisṛṣṭo dattaśca garo dārāśca dūṣitāḥ

01130243 hṛtaṁ kṣetraṁ dhanaṁ yeṣāṁ taddattairasubhiḥ kiyat

01130251 tasyāpi tava deho'yaṁ kṛpaṇasya jijīviṣoḥ

01130253 paraityanicchato jīrṇo jarayā vāsasī iva

01130261 gatasvārthamimaṁ dehaṁ virakto muktabandhanaḥ

01130263 avijñātagatirjahyātsa vai dhīra udāhṛtaḥ

01130271 yaḥ svakātparato veha jātanirveda ātmavān

01130273 hṛdi kṛtvā hariṁ gehātpravrajetsa narottamaḥ

01130281 athodīcīṁ diśaṁ yātu svairajñātagatirbhavān

01130283 ito'rvākprāyaśaḥ kālaḥ puṁsāṁ guṇavikarṣaṇaḥ

01130291 evaṁ rājā vidureṇānujena prajñācakṣurbodhita ājamīḍhaḥ

01130293 chittvā sveṣu snehapāśāndraḍhimno niścakrāma bhrātṛsandarśitādhvā

01130301 patiṁ prayāntaṁ subalasya putrī pativratā cānujagāma sādhvī

01130303 himālayaṁ nyastadaṇḍapraharṣaṁ manasvināmiva satsamprahāraḥ

01130311 ajātaśatruḥ kṛtamaitro hutāgnirviprānnatvā tilagobhūmirukmaiḥ

01130313 gṛhaṁ praviṣṭo guruvandanāya na cāpaśyatpitarau saubalīṁ ca

01130321 tatra sañjayamāsīnaṁ papracchodvignamānasaḥ

01130323 gāvalgaṇe kva nastāto vṛddho hīnaśca netrayoḥ

01130331 ambā ca hataputrārtā pitṛvyaḥ kva gataḥ suhṛt

01130333 api mayyakṛtaprajñe hatabandhuḥ sa bhāryayā

01130335 āśaṁsamānaḥ śamalaṁ gaṅgāyāṁ duḥkhito'patat

01130341 pitaryuparate pāṇḍau sarvānnaḥ suhṛdaḥ śiśūn

01130343 arakṣatāṁ vyasanataḥ pitṛvyau kva gatāvitaḥ

01130350 sūta uvāca

01130351 kṛpayā snehavaiklavyātsūto virahakarśitaḥ

01130353 ātmeśvaramacakṣāṇo na pratyāhātipīḍitaḥ

01130361 vimṛjyāśrūṇi pāṇibhyāṁ viṣṭabhyātmānamātmanā

01130363 ajātaśatruṁ pratyūce prabhoḥ pādāvanusmaran

01130370 sañjaya uvāca

01130371 nāhaṁ veda vyavasitaṁ pitrorvaḥ kulanandana

01130373 gāndhāryā vā mahābāho muṣito'smi mahātmabhiḥ

01130381 athājagāma bhagavānnāradaḥ sahatumburuḥ

01130383 pratyutthāyābhivādyāha sānujo'bhyarcayanmunim

01130390 yudhiṣṭhira uvāca

01130391 nāhaṁ veda gatiṁ pitrorbhagavankva gatāvitaḥ

01130393 ambā vā hataputrārtā kva gatā ca tapasvinī

01130401 karṇadhāra ivāpāre bhagavānpāradarśakaḥ

01130403 athābabhāṣe bhagavānnārado munisattamaḥ

01130410 nārada uvāca

01130411 mā kañcana śuco rājanyadīśvaravaśaṁ jagat

01130413 lokāḥ sapālā yasyeme vahanti balimīśituḥ

01130415 sa saṁyunakti bhūtāni sa eva viyunakti ca

01130421 yathā gāvo nasi protāstantyāṁ baddhāśca dāmabhiḥ

01130423 vāktantyāṁ nāmabhirbaddhā vahanti balimīśituḥ

01130431 yathā krīḍopaskarāṇāṁ saṁyogavigamāviha

01130433 icchayā krīḍituḥ syātāṁ tathaiveśecchayā nṛṇām

01130441 yanmanyase dhruvaṁ lokamadhruvaṁ vā na cobhayam

01130443 sarvathā na hi śocyāste snehādanyatra mohajāt

01130451 tasmājjahyaṅga vaiklavyamajñānakṛtamātmanaḥ

01130453 kathaṁ tvanāthāḥ kṛpaṇā varteraṁste ca māṁ vinā

01130461 kālakarmaguṇādhīno deho'yaṁ pāñcabhautikaḥ

01130463 kathamanyāṁstu gopāyetsarpagrasto yathā param

01130471 ahastāni sahastānāmapadāni catuṣpadām

01130473 phalgūni tatra mahatāṁ jīvo jīvasya jīvanam

01130481 tadidaṁ bhagavānrājanneka ātmātmanāṁ svadṛk

01130483 antaro'nantaro bhāti paśya taṁ māyayorudhā

01130491 so'yamadya mahārāja bhagavānbhūtabhāvanaḥ

01130493 kālarūpo'vatīrṇo'syāmabhāvāya suradviṣām

01130501 niṣpāditaṁ devakṛtyamavaśeṣaṁ pratīkṣate

01130503 tāvadyūyamavekṣadhvaṁ bhavedyāvadiheśvaraḥ

01130511 dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca svabhāryayā

01130513 dakṣiṇena himavata ṛṣīṇāmāśramaṁ gataḥ

01130521 srotobhiḥ saptabhiryā vai svardhunī saptadhā vyadhāt

01130523 saptānāṁ prītaye nānā saptasrotaḥ pracakṣate

01130531 snātvānusavanaṁ tasminhutvā cāgnīnyathāvidhi

01130533 abbhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ

01130541 jitāsano jitaśvāsaḥ pratyāhṛtaṣaḍindriyaḥ

01130543 haribhāvanayā dhvastarajaḥsattvatamomalaḥ

01130551 vijñānātmani saṁyojya kṣetrajñe pravilāpya tam

01130553 brahmaṇyātmānamādhāre ghaṭāmbaramivāmbare

01130561 dhvastamāyāguṇodarko niruddhakaraṇāśayaḥ

01130563 nivartitākhilāhāra āste sthāṇurivācalaḥ

01130565 tasyāntarāyo maivābhūḥ sannyastākhilakarmaṇaḥ

01130571 sa vā adyatanādrājanparataḥ pañcame'hani

01130573 kalevaraṁ hāsyati svaṁ tacca bhasmībhaviṣyati

01130581 dahyamāne'gnibhirdehe patyuḥ patnī sahoṭaje

01130583 bahiḥ sthitā patiṁ sādhvī tamagnimanu vekṣyati

01130591 vidurastu tadāścaryaṁ niśāmya kurunandana

01130593 harṣaśokayutastasmādgantā tīrthaniṣevakaḥ

01130601 ityuktvāthāruhatsvargaṁ nāradaḥ sahatumburuḥ

01130603 yudhiṣṭhiro vacastasya hṛdi kṛtvājahācchucaḥ

01140010 sūta uvāca

01140011 samprasthite dvārakāyāṁjiṣṇau bandhudidṛkṣayā

01140013 jñātuṁ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam

01140021 vyatītāḥ katicinmāsāstadā nāyāttato'rjunaḥ

01140023 dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ

01140031 kālasya ca gatiṁ raudrāṁ viparyastartudharmiṇaḥ

01140033 pāpīyasīṁ nṛṇāṁ vārtāṁ krodhalobhānṛtātmanām

01140041 jihmaprāyaṁ vyavahṛtaṁ śāṭhyamiśraṁ ca sauhṛdam

01140043 pitṛmātṛsuhṛdbhrātṛdampatīnāṁ ca kalkanam

01140051 nimittānyatyariṣṭāni kāle tvanugate nṛṇām

01140053 lobhādyadharmaprakṛtiṁ dṛṣṭvovācānujaṁ nṛpaḥ

01140060 yudhiṣṭhira uvāca

01140061 sampreṣito dvārakāyāṁ jiṣṇurbandhudidṛkṣayāj

01140063 ñātuṁ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam

01140071 gatāḥ saptādhunā māsā bhīmasena tavānujaḥ

01140073 nāyāti kasya vā hetornāhaṁ vededamañjasā

01140081 api devarṣiṇādiṣṭaḥ sa kālo'yamupasthitaḥ

01140083 yadātmano'ṅgamākrīḍaṁ bhagavānutsisṛkṣati

01140091 yasmānnaḥ sampado rājyaṁ dārāḥ prāṇāḥ kulaṁ prajāḥ

01140093 āsansapatnavijayo lokāśca yadanugrahāt

01140101 paśyotpātānnaravyāghra divyānbhaumānsadaihikān

01140103 dāruṇānśaṁsato'dūrādbhayaṁ no buddhimohanam

01140111 ūrvakṣibāhavo mahyaṁ sphurantyaṅga punaḥ punaḥ

01140113 vepathuścāpi hṛdaye ārāddāsyanti vipriyam

01140121 śivaiṣodyantamādityamabhirautyanalānanā

01140123 māmaṅga sārameyo'yamabhirebhatyabhīruvat

01140131 śastāḥ kurvanti māṁ savyaṁ dakṣiṇaṁ paśavo'pare

01140133 vāhāṁśca puruṣavyāghra lakṣaye rudato mama

01140141 mṛtyudūtaḥ kapoto'yamulūkaḥ kampayanmanaḥ

01140143 pratyulūkaśca kuhvānairviśvaṁ vai śūnyamicchataḥ

01140151 dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ

01140153 nirghātaśca mahāṁstāta sākaṁ ca stanayitnubhiḥ

01140161 vāyurvāti kharasparśo rajasā visṛjaṁstamaḥ

01140163 asṛgvarṣanti jaladā bībhatsamiva sarvataḥ

01140171 sūryaṁ hataprabhaṁ paśya grahamardaṁ mitho divi

01140173 sasaṅkulairbhūtagaṇairjvalite iva rodasī

01140181 nadyo nadāśca kṣubhitāḥ sarāṁsi ca manāṁsi ca

01140183 na jvalatyagnirājyena kālo'yaṁ kiṁ vidhāsyati

01140191 na pibanti stanaṁ vatsā na duhyanti ca mātaraḥ

01140193 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje

01140201 daivatāni rudantīva svidyanti hyuccalanti ca

01140203 ime janapadā grāmāḥ purodyānākarāśramāḥ

01140205 bhraṣṭaśriyo nirānandāḥ kimaghaṁ darśayanti naḥ

01140211 manya etairmahotpātairnūnaṁ bhagavataḥ padaiḥ

01140213 ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā

01140221 iti cintayatastasya dṛṣṭāriṣṭena cetasā

01140223 rājñaḥ pratyāgamadbrahmanyadupuryāḥ kapidhvajaḥ

01140231 taṁ pādayornipatitamayathāpūrvamāturam

01140233 adhovadanamabbindūnsṛjantaṁ nayanābjayoḥ

01140241 vilokyodvignahṛdayo vicchāyamanujaṁ nṛpaḥ

01140243 pṛcchati sma suhṛnmadhye saṁsmarannāraderitam

01140250 yudhiṣṭhira uvāca

01140251 kaccidānartapuryāṁ naḥ svajanāḥ sukhamāsate

01140253 madhubhojadaśārhārha sātvatāndhakavṛṣṇayaḥ

01140261 śūro mātāmahaḥ kaccitsvastyāste vātha māriṣaḥ

01140263 mātulaḥ sānujaḥ kaccitkuśalyānakadundubhiḥ

01140271 sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ

01140273 āsate sasnuṣāḥ kṣemaṁdevakīpramukhāḥ svayam

01140281 kaccidrājāhuko jīvatyasatputro'sya cānujaḥ

01140283 hṛdīkaḥ sasuto'krūro jayantagadasāraṇāḥ

01140291 āsate kuśalaṁ kaccidye ca śatrujidādayaḥ

01140293 kaccidāste sukhaṁ rāmo bhagavānsātvatāṁ prabhuḥ

01140301 pradyumnaḥ sarvavṛṣṇīnāṁ sukhamāste mahārathaḥ

01140303 gambhīrarayo'niruddho vardhate bhagavānuta

01140311 suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ

01140313 anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ

01140321 tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ

01140323 sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ

01140331 api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ

01140333 api smaranti kuśalamasmākaṁ baddhasauhṛdāḥ

01140341 bhagavānapi govindo brahmaṇyo bhaktavatsalaḥ

01140343 kaccitpure sudharmāyāṁ sukhamāste suhṛdvṛtaḥ

01140351 maṅgalāya ca lokānāṁ kṣemāya ca bhavāya ca

01140353 āste yadukulāmbhodhāvādyo'nantasakhaḥ pumān

01140361 yadbāhudaṇḍaguptāyāṁ svapuryāṁ yadavo'rcitāḥ

01140363 krīḍanti paramānandaṁ mahāpauruṣikā iva

01140371 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ

01140373 nirjitya saṅkhye tridaśāṁstadāśiṣo haranti vajrāyudhavallabhocitāḥ

01140381 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ

01140383 adhikramantyaṅghribhirāhṛtāṁ balātsabhāṁ sudharmāṁ surasattamocitām

01140391 kaccitte'nāmayaṁ tāta bhraṣṭatejā vibhāsi me

01140393 alabdhamāno'vajñātaḥ kiṁ vā tāta ciroṣitaḥ

01140401 kaccinnābhihato'bhāvaiḥ śabdādibhiramaṅgalaiḥ

01140403 na dattamuktamarthibhya āśayā yatpratiśrutam

01140411 kaccittvaṁ brāhmaṇaṁ bālaṁ gāṁ vṛddhaṁ rogiṇaṁ striyam

01140413 śaraṇopasṛtaṁ sattvaṁ nātyākṣīḥ śaraṇapradaḥ

01140421 kaccittvaṁ nāgamo'gamyāṁ gamyāṁ vāsatkṛtāṁ striyam

01140423 parājito vātha bhavānnottamairnāsamaiḥ pathi

01140431 api svitparyabhuṅkthāstvaṁ sambhojyānvṛddhabālakān

01140433 jugupsitaṁ karma kiñcitkṛtavānna yadakṣamam

01140441 kaccitpreṣṭhatamenātha hṛdayenātmabandhunā

01140443 śūnyo'smi rahito nityaṁ manyase te'nyathā na ruk

01150010 sūta uvāca

01150011 evaṁ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ

01150013 nānāśaṅkāspadaṁ rūpaṁ kṛṣṇaviśleṣakarśitaḥ

01150021 śokena śuṣyadvadana hṛtsarojo hataprabhaḥ

01150023 vibhuṁ tamevānusmarannāśaknotpratibhāṣitum

01150031 kṛcchreṇa saṁstabhya śucaḥ pāṇināmṛjya netrayoḥ

01150033 parokṣeṇa samunnaddha praṇayautkaṇṭhyakātaraḥ

01150041 sakhyaṁ maitrīṁ sauhṛdaṁ ca sārathyādiṣu saṁsmaran

01150043 nṛpamagrajamityāha bāṣpagadgadayā girā

01150050 arjuna uvāca

01150051 vañcito'haṁ mahārāja hariṇā bandhurūpiṇā

01150053 yena me'pahṛtaṁ tejo devavismāpanaṁ mahat

01150061 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ

01150063 ukthena rahito hyeṣa mṛtakaḥ procyate yathā

01150071 yatsaṁśrayāddrupadagehamupāgatānāṁ rājñāṁ svayaṁvaramukhe smaradurmadānām

01150073 tejo hṛtaṁ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā

01150081 yatsannidhāvahamu khāṇḍavamagnaye'dāmindraṁ ca sāmaragaṇaṁ tarasā vijitya

01150083 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo'harannṛpatayo balimadhvare te

01150091 yattejasā nṛpaśiro'ṅghrimahanmakhārthamāryo'nujastava gajāyutasattvavīryaḥ

01150093 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayanbalimadhvare te

01150101 patnyāstavādhimakhakḷptamahābhiṣeka ślāghiṣṭhacārukabaraṁ kitavaiḥ sabhāyām

01150103 spṛṣṭaṁ vikīrya padayoḥ patitāśrumukhyā yastatstriyo'kṛtahateśavimuktakeśāḥ

01150111 yo no jugopa vana etya durantakṛcchrāddurvāsaso'riracitādayutāgrabhugyaḥ

01150113 śākānnaśiṣṭamupayujya yatastrilokīṁ tṛptāmamaṁsta salile vinimagnasaṅghaḥ

01150121 yattejasātha bhagavānyudhi śūlapāṇirvismāpitaḥ sagirijo'stramadānnijaṁ me

01150123 anye'pi cāhamamunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham

01150131 tatraiva me viharato bhujadaṇḍayugmaṁ gāṇḍīvalakṣaṇamarātivadhāya devāḥ

01150133 sendrāḥ śritā yadanubhāvitamājamīḍha tenāhamadya muṣitaḥ puruṣeṇa bhūmnā

01150141 yadbāndhavaḥ kurubalābdhimanantapārameko rathena tatare'hamatīryasattvam

01150143 pratyāhṛtaṁ bahu dhanaṁ ca mayā pareṣāṁ tejāspadaṁ maṇimayaṁ ca hṛtaṁ śirobhyaḥ

01150151 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu

01150153 agrecaro mama vibho rathayūthapānāmāyurmanāṁsi ca dṛśā saha oja ārcchat

01150161 yaddoḥṣu mā praṇihitaṁ gurubhīṣmakarṇa naptṛtrigartaśalyasaindhavabāhlikādyaiḥ

01150163 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsamivāsurāṇi

01150171 sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmamabhavāya bhajanti bhavyāḥ

01150173 māṁ śrāntavāhamarayo rathino bhuviṣṭhaṁ na prāharanyadanubhāvanirastacittāḥ

01150181 narmāṇyudārarucirasmitaśobhitāni he pārtha he'rjuna sakhe kurunandaneti

01150183 sañjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṁ mama mādhavasya

01150191 śayyāsanāṭanavikatthanabhojanādiṣvaikyādvayasya ṛtavāniti vipralabdhaḥ

01150193 sakhyuḥ sakheva pitṛvattanayasya sarvaṁ sehe mahānmahitayā kumateraghaṁ me

01150201 so'haṁ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ

01150203 adhvanyurukramaparigrahamaṅga rakṣangopairasadbhirabaleva vinirjito'smi

01150211 tadvai dhanusta iṣavaḥ sa ratho hayāste so'haṁ rathī nṛpatayo yata ānamanti

01150213 sarvaṁ kṣaṇena tadabhūdasadīśariktaṁ bhasmanhutaṁ kuhakarāddhamivoptamūṣyām

01150221 rājaṁstvayānupṛṣṭānāṁ suhṛdāṁ naḥ suhṛtpure

01150223 vipraśāpavimūḍhānāṁ nighnatāṁ muṣṭibhirmithaḥ

01150231 vāruṇīṁ madirāṁ pītvā madonmathitacetasām

01150233 ajānatāmivānyonyaṁ catuḥpañcāvaśeṣitāḥ

01150241 prāyeṇaitadbhagavata īśvarasya viceṣṭitam

01150243 mitho nighnanti bhūtāni bhāvayanti ca yanmithaḥ

01150251 jalaukasāṁ jale yadvanmahānto'dantyaṇīyasaḥ

01150253 durbalānbalino rājanmahānto balino mithaḥ

01150261 evaṁ baliṣṭhairyadubhirmahadbhiritarānvibhuḥ

01150263 yadūnyadubhiranyonyaṁ bhūbhārānsañjahāra ha

01150271 deśakālārthayuktāni hṛttāpopaśamāni ca

01150273 haranti smarataścittaṁ govindābhihitāni me

01150280 sūta uvāca

01150281 evaṁ cintayato jiṣṇoḥ kṛṣṇapādasaroruham

01150283 sauhārdenātigāḍhena śāntāsīdvimalā matiḥ

01150291 vāsudevāṅghryanudhyāna paribṛṁhitaraṁhasā

01150293 bhaktyā nirmathitāśeṣa kaṣāyadhiṣaṇo'rjunaḥ

01150301 gītaṁ bhagavatā jñānaṁ yattatsaṅgrāmamūrdhani

01150303 kālakarmatamoruddhaṁ punaradhyagamatprabhuḥ

01150311 viśoko brahmasampattyā sañchinnadvaitasaṁśayaḥ

01150313 līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ

01150321 niśamya bhagavanmārgaṁ saṁsthāṁ yadukulasya ca

01150323 svaḥpathāya matiṁ cakre nibhṛtātmā yudhiṣṭhiraḥ

01150331 pṛthāpyanuśrutya dhanañjayoditaṁ nāśaṁ yadūnāṁ bhagavadgatiṁ ca tām

01150333 ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṁsṛteḥ

01150341 yayāharadbhuvo bhāraṁ tāṁ tanuṁ vijahāvajaḥ

01150343 kaṇṭakaṁ kaṇṭakeneva dvayaṁ cāpīśituḥ samam

01150351 yathā matsyādirūpāṇi dhatte jahyādyathā naṭaḥ

01150353 bhūbhāraḥ kṣapito yenajahau tacca kalevaram

01150361 yadā mukundo bhagavānimāṁ mahīṁ jahau svatanvā śravaṇīyasatkathaḥ

01150363 tadāharevāpratibuddhacetasāmabhadrahetuḥ kaliranvavartata

01150371 yudhiṣṭhirastatparisarpaṇaṁ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani

01150373 vibhāvya lobhānṛtajihmahiṁsanādyadharmacakraṁ gamanāya paryadhāt

01150381 svarāṭpautraṁ vinayinamātmanaḥ susamaṁ guṇaiḥ

01150383 toyanīvyāḥ patiṁ bhūmerabhyaṣiñcadgajāhvaye

01150391 mathurāyāṁ tathā vajraṁ śūrasenapatiṁ tataḥ

01150393 prājāpatyāṁ nirūpyeṣṭimagnīnapibadīśvaraḥ

01150401 visṛjya tatra tatsarvaṁ dukūlavalayādikam

01150403 nirmamo nirahaṅkāraḥ sañchinnāśeṣabandhanaḥ

01150411 vācaṁ juhāva manasi tatprāṇa itare ca tam

01150413 mṛtyāvapānaṁ sotsargaṁ taṁ pañcatve hyajohavīt

01150421 tritve hutvā ca pañcatvaṁ taccaikatve ñjuhonmuniḥ

01150423 sarvamātmanyajuhavīdbrahmaṇyātmānamavyaye

01150431 cīravāsā nirāhāro baddhavāṅmuktamūrdhajaḥ

01150433 darśayannātmano rūpaṁ jaḍonmattapiśācavat

01150441 anavekṣamāṇo niragādaśṛṇvanbadhiro yathā

01150443 udīcīṁ praviveśāśāṁ gatapūrvāṁ mahātmabhiḥ

01150445 hṛdi brahma paraṁ dhyāyannāvarteta yato gataḥ

01150451 sarve tamanunirjagmurbhrātaraḥ kṛtaniścayāḥ

01150453 kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi

01150461 te sādhukṛtasarvārthā jñātvātyantikamātmanaḥ

01150463 manasā dhārayāmāsurvaikuṇṭhacaraṇāmbujam

01150471 taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare

01150473 tasminnārāyaṇapade ekāntamatayo gatim

01150481 avāpurduravāpāṁ te asadbhirviṣayātmabhiḥ

01150483 vidhūtakalmaṣā sthānaṁ virajenātmanaiva hi

01150491 viduro'pi parityajya prabhāse dehamātmanaḥ

01150493 kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṁ yayau

01150501 draupadī ca tadājñāya patīnāmanapekṣatām

01150503 vāsudeve bhagavati hyekāntamatirāpa tam

01150511 yaḥ śraddhayaitadbhagavatpriyāṇāṁ pāṇḍoḥ sutānāmiti samprayāṇam

01150513 śṛṇotyalaṁ svastyayanaṁ pavitraṁ labdhvā harau bhaktimupaiti siddhim

01160010 sūta uvāca

01160011 tataḥ parīkṣiddvijavaryaśikṣayā mahīṁ mahābhāgavataḥ śaśāsa ha

01160013 yathā hi sūtyāmabhijātakovidāḥ samādiśanvipra mahadguṇastathā

01160021 sa uttarasya tanayāmupayema irāvatīm

01160023 janamejayādīṁścaturastasyāmutpādayatsutān

01160031 ājahārāśvamedhāṁstrīngaṅgāyāṁ bhūridakṣiṇān

01160033 śāradvataṁ guruṁ kṛtvā devā yatrākṣigocarāḥ

01160041 nijagrāhaujasā vīraḥ kaliṁ digvijaye kvacit

01160043 nṛpaliṅgadharaṁ śūdraṁ ghnantaṁ gomithunaṁ padā

01160050 śaunaka uvāca

01160051 kasya hetornijagrāha kaliṁ digvijaye nṛpaḥ

01160053 nṛdevacihnadhṛkṣūdra ko'sau gāṁ yaḥ padāhanat

01160055 tatkathyatāṁ mahābhāga yadi kṛṣṇakathāśrayam

01160061 athavāsya padāmbhoja makarandalihāṁ satām

01160063 kimanyairasadālāpairāyuṣo yadasadvyayaḥ

01160071 kṣudrāyuṣāṁ nṛṇāmaṅga martyānāmṛtamicchatām

01160073 ihopahūto bhagavānmṛtyuḥ śāmitrakarmaṇi

01160081 na kaścinmriyate tāvadyāvadāsta ihāntakaḥ

01160083 etadarthaṁ hi bhagavānāhūtaḥ paramarṣibhiḥ

01160085 aho nṛloke pīyeta harilīlāmṛtaṁ vacaḥ

01160091 mandasya mandaprajñasya vayo mandāyuṣaśca vai

01160093 nidrayā hriyate naktaṁ divā ca vyarthakarmabhiḥ

01160100 sūta uvāca

01160101 yadā parīkṣitkurujāṅgale'vasatkaliṁ praviṣṭaṁ nijacakravartite

01160103 niśamya vārtāmanatipriyāṁ tataḥ śarāsanaṁ saṁyugaśauṇḍirādade

01160111 svalaṅkṛtaṁ śyāmaturaṅgayojitaṁ rathaṁ mṛgendradhvajamāśritaḥ purāt

01160113 vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ

01160121 bhadrāśvaṁ ketumālaṁ ca bhārataṁ cottarānkurūn

01160123 kimpuruṣādīni varṣāṇi vijitya jagṛhe balim

01160131 nagarāṁśca vanāṁścaiva nadīśca vimalodakāḥ

01160133 puruṣāndevakalpāṁśca nārīśca priyadarśanāḥ

01160141 adṛṣṭapūrvānsubhagānsa dadarśa dhanañjayaḥ

01160143 sadanāni ca śubhrāṇi nārīścāpsarasāṁ nibhāḥ

01160151 tatra tatropaśṛṇvānaḥ svapūrveṣāṁ mahātmanām

01160153 pragīyamāṇaṁ ca yaśaḥ kṛṣṇamāhātmyasūcakam

01160161 ātmānaṁ ca paritrātamaśvatthāmno'stratejasaḥ

01160163 snehaṁ ca vṛṣṇipārthānāṁ teṣāṁ bhaktiṁ ca keśave

01160171 tebhyaḥ paramasantuṣṭaḥ prītyujjṛmbhitalocanaḥ

01160173 mahādhanāni vāsāṁsi dadau hārānmahāmanāḥ

01160181 sārathyapāraṣadasevanasakhyadautya

01160182 vīrāsanānugamanastavanapraṇāmān

01160183 snigdheṣu pāṇḍuṣu jagatpraṇatiṁ ca viṣṇor

01160184 bhaktiṁ karoti nṛpatiścaraṇāravinde

01160191 tasyaivaṁ vartamānasya pūrveṣāṁ vṛttimanvaham

01160193 nātidūre kilāścaryaṁ yadāsīttannibodha me

01160201 dharmaḥ padaikena caranvicchāyāmupalabhya gām

01160203 pṛcchati smāśruvadanāṁ vivatsāmiva mātaram

01160210 dharma uvāca

01160211 kaccidbhadre'nāmayamātmanaste vicchāyāsi mlāyateṣanmukhena

01160213 ālakṣaye bhavatīmantarādhiṁ dūre bandhuṁ śocasi kañcanāmba

01160221 pādairnyūnaṁ śocasi maikapādamātmānaṁ vā vṛṣalairbhokṣyamāṇam

01160223 āho surādīnhṛtayajñabhāgānprajā uta svinmaghavatyavarṣati

01160231 arakṣyamāṇāḥ striya urvi bālānśocasyatho puruṣādairivārtān

01160233 vācaṁ devīṁ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān

01160241 kiṁ kṣatrabandhūnkalinopasṛṣṭānrāṣṭrāṇi vā tairavaropitāni

01160243 itastato vāśanapānavāsaḥ snānavyavāyonmukhajīvalokam

01160251 yadvāmba te bhūribharāvatāra kṛtāvatārasya harerdharitri

01160253 antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni

01160261 idaṁ mamācakṣva tavādhimūlaṁ vasundhare yena vikarśitāsi

01160263 kālena vā te balināṁ balīyasā surārcitaṁ kiṁ hṛtamamba saubhagam

01160270 dharaṇyuvāca

01160271 bhavānhi veda tatsarvaṁ yanmāṁ dharmānupṛcchasi

01160273 caturbhirvartase yena pādairlokasukhāvahaiḥ

01160281 satyaṁ śaucaṁ dayā kṣāntistyāgaḥ santoṣa ārjavam

01160283 śamo damastapaḥ sāmyaṁ titikṣoparatiḥ śrutam

01160291 jñānaṁ viraktiraiśvaryaṁ śauryaṁ tejo balaṁ smṛtiḥ

01160293 svātantryaṁ kauśalaṁ kāntirdhairyaṁ mārdavameva ca

01160301 prāgalbhyaṁ praśrayaḥ śīlaṁ saha ojo balaṁ bhagaḥ

01160303 gāmbhīryaṁ sthairyamāstikyaṁ kīrtirmāno'nahaṅkṛtiḥ

01160311 ete cānye ca bhagavannityā yatra mahāguṇāḥ

01160313 prārthyā mahattvamicchadbhirna viyanti sma karhicit

01160321 tenāhaṁ guṇapātreṇa śrīnivāsena sāmpratam

01160323 śocāmi rahitaṁ lokaṁ pāpmanā kalinekṣitam

01160331 ātmānaṁ cānuśocāmi bhavantaṁ cāmarottamam

01160333 devānpitṝnṛṣīnsādhūnsarvānvarṇāṁstathāśramān

01160341 brahmādayo bahutithaṁ yadapāṅgamokṣa

01160342 kāmāstapaḥ samacaranbhagavatprapannāḥ

01160343 sā śrīḥ svavāsamaravindavanaṁ vihāya

01160344 yatpādasaubhagamalaṁ bhajate'nuraktā

01160351 tasyāhamabjakuliśāṅkuśaketuketaiḥ

01160352 śrīmatpadairbhagavataḥ samalaṅkṛtāṅgī

01160353 trīnatyaroca upalabhya tato vibhūtiṁ

01160354 lokānsa māṁ vyasṛjadutsmayatīṁ tadante

01160361 yo vai mamātibharamāsuravaṁśarājñām

01160362 akṣauhiṇīśatamapānudadātmatantraḥ

01160363 tvāṁ duḥsthamūnapadamātmani pauruṣeṇa

01160364 sampādayanyaduṣu ramyamabibhradaṅgam

01160371 kā vā saheta virahaṁ puruṣottamasya

01160372 premāvalokarucirasmitavalgujalpaiḥ

01160373 sthairyaṁ samānamaharanmadhumāninīnāṁ

01160374 romotsavo mama yadaṅghriviṭaṅkitāyāḥ

01160381 tayorevaṁ kathayatoḥ pṛthivīdharmayostadā

01160383 parīkṣinnāma rājarṣiḥ prāptaḥ prācīṁ sarasvatīm

01170010 sūta uvāca

01170011 tatra gomithunaṁ rājā hanyamānamanāthavat

01170013 daṇḍahastaṁ ca vṛṣalaṁ dadṛśe nṛpalāñchanam

01170021 vṛṣaṁ mṛṇāladhavalaṁ mehantamiva bibhyatam

01170023 vepamānaṁ padaikena sīdantaṁ śūdratāḍitam

01170031 gāṁ ca dharmadughāṁ dīnāṁ bhṛśaṁ śūdrapadāhatām

01170033 vivatsāmāśruvadanāṁ kṣāmāṁ yavasamicchatīm

01170041 papraccha rathamārūḍhaḥ kārtasvaraparicchadam

01170043 meghagambhīrayā vācā samāropitakārmukaḥ

01170051 kastvaṁ maccharaṇe loke balāddhaṁsyabalānbalī

01170053 naradevo'si veṣeṇa naṭavatkarmaṇādvijaḥ

01170061 yastvaṁ kṛṣṇe gate dūraṁ sahagāṇḍīvadhanvanā

01170063 śocyo'syaśocyānrahasi praharanvadhamarhasi

01170071 tvaṁ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran

01170073 vṛṣarūpeṇa kiṁ kaściddevo naḥ parikhedayan

01170081 na jātu kauravendrāṇāṁ dordaṇḍaparirambhite

01170083 bhūtale'nupatantyasminvinā te prāṇināṁ śucaḥ

01170091 mā saurabheyātra śuco vyetu te vṛṣalādbhayam

01170093 mā rodīramba bhadraṁ te khalānāṁ mayi śāstari

01170101 yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ

01170103 tasya mattasya naśyanti kīrtirāyurbhago gatiḥ

01170111 eṣa rājñāṁ paro dharmo hyārtānāmārtinigrahaḥ

01170113 ata enaṁ vadhiṣyāmi bhūtadruhamasattamam

01170121 ko'vṛścattava pādāṁstrīnsaurabheya catuṣpada

01170123 mā bhūvaṁstvādṛśā rāṣṭre rājñāṁ kṛṣṇānuvartinām

01170131 ākhyāhi vṛṣa bhadraṁ vaḥ sādhūnāmakṛtāgasām

01170133 ātmavairūpyakartāraṁ pārthānāṁ kīrtidūṣaṇam

01170141 jane'nāgasyaghaṁ yuñjansarvato'sya ca madbhayam

01170143 sādhūnāṁ bhadrameva syādasādhudamane kṛte

01170151 anāgaḥsviha bhūteṣu ya āgaskṛnniraṅkuśaḥ

01170153 āhartāsmi bhujaṁ sākṣādamartyasyāpi sāṅgadam

01170161 rājño hi paramo dharmaḥ svadharmasthānupālanam

01170163 śāsato'nyānyathāśāstramanāpadyutpathāniha

01170170 dharma uvāca

01170171 etadvaḥ pāṇḍaveyānāṁ yuktamārtābhayaṁ vacaḥ

01170173 yeṣāṁ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavānkṛtaḥ

01170181 na vayaṁ kleśabījāni yataḥ syuḥ puruṣarṣabha

01170183 puruṣaṁ taṁ vijānīmo vākyabhedavimohitāḥ

01170191 kecidvikalpavasanā āhurātmānamātmanaḥ

01170193 daivamanye'pare karma svabhāvamapare prabhum

01170201 apratarkyādanirdeśyāditi keṣvapi niścayaḥ

01170203 atrānurūpaṁ rājarṣe vimṛśa svamanīṣayā

01170210 sūta uvāca

01170211 evaṁ dharme pravadati sa samrāḍdvijasattamāḥ

01170213 samāhitena manasā vikhedaḥ paryacaṣṭa tam

01170220 rājovāca

01170221 dharmaṁ bravīṣi dharmajña dharmo'si vṛṣarūpadhṛk

01170223 yadadharmakṛtaḥ sthānaṁ sūcakasyāpi tadbhavet

01170231 athavā devamāyāyā nūnaṁ gatiragocarā

01170233 cetaso vacasaścāpi bhūtānāmiti niścayaḥ

01170241 tapaḥ śaucaṁ dayā satyamiti pādāḥ kṛte kṛtāḥ

01170243 adharmāṁśaistrayo bhagnāḥ smayasaṅgamadaistava

01170251 idānīṁ dharma pādaste satyaṁ nirvartayedyataḥ

01170253 taṁ jighṛkṣatyadharmo'yamanṛtenaidhitaḥ kaliḥ

01170261 iyaṁ ca bhūmirbhagavatā nyāsitorubharā satī

01170263 śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā

01170271 śocatyaśrukalā sādhvī durbhagevojjhitā satī

01170273 abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti māmiti

01170281 iti dharmaṁ mahīṁ caiva sāntvayitvā mahārathaḥ

01170283 niśātamādade khaḍgaṁ kalaye'dharmahetave

01170291 taṁ jighāṁsumabhipretya vihāya nṛpalāñchanam

01170293 tatpādamūlaṁ śirasā samagādbhayavihvalaḥ

01170301 patitaṁ pādayorvīraḥ kṛpayā dīnavatsalaḥ

01170303 śaraṇyo nāvadhīcchlokya āha cedaṁ hasanniva

01170310 rājovāca

01170311 na te guḍākeśayaśodharāṇāṁ baddhāñjalervai bhayamasti kiñcit

01170313 na vartitavyaṁ bhavatā kathañcana kṣetre madīye tvamadharmabandhuḥ

01170321 tvāṁ vartamānaṁ naradevadeheṣvanupravṛtto'yamadharmapūgaḥ

01170323 lobho'nṛtaṁ cauryamanāryamaṁho jyeṣṭhā ca māyā kalahaśca dambhaḥ

01170331 na vartitavyaṁ tadadharmabandho dharmeṇa satyena ca vartitavye

01170333 brahmāvarte yatra yajanti yajñairyajñeśvaraṁ yajñavitānavijñāḥ

01170341 yasminharirbhagavānijyamāna ijyātmamūrtiryajatāṁ śaṁ tanoti

01170343 kāmānamoghānsthirajaṅgamānāmantarbahirvāyurivaiṣa ātmā

01170350 sūta uvāca

01170351 parīkṣitaivamādiṣṭaḥ sa kalirjātavepathuḥ

01170353 tamudyatāsimāhedaṁ daṇḍapāṇimivodyatam

01170360 kaliruvāca

01170361 yatra kva vātha vatsyāmi sārvabhauma tavājñayā

01170363 lakṣaye tatra tatrāpi tvāmātteṣuśarāsanam

01170371 tanme dharmabhṛtāṁ śreṣṭha sthānaṁ nirdeṣṭumarhasi

01170373 yatraiva niyato vatsya ātiṣṭhaṁste'nuśāsanam

01170380 sūta uvāca

01170381 abhyarthitastadā tasmai sthānāni kalaye dadau

01170383 dyūtaṁ pānaṁ striyaḥ sūnā yatrādharmaścaturvidhaḥ

01170391 punaśca yācamānāya jātarūpamadātprabhuḥ

01170393 tato'nṛtaṁ madaṁ kāmaṁ rajo vairaṁ ca pañcamam

01170401 amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ

01170403 auttareyeṇa dattāni nyavasattannideśakṛt

01170411 athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit

01170413 viśeṣato dharmaśīlo rājā lokapatirguruḥ

01170421 vṛṣasya naṣṭāṁstrīnpādāntapaḥ śaucaṁ dayāmiti

01170423 pratisandadha āśvāsya mahīṁ ca samavardhayat

01170431 sa eṣa etarhyadhyāsta āsanaṁ pārthivocitam

01170433 pitāmahenopanyastaṁ rājñāraṇyaṁ vivikṣatā

01170441 āste'dhunā sa rājarṣiḥ kauravendraśriyollasan

01170443 gajāhvaye mahābhāgaścakravartī bṛhacchravāḥ

01170451 itthambhūtānubhāvo'yamabhimanyusuto nṛpaḥ

01170453 yasya pālayataḥ kṣauṇīṁ yūyaṁ satrāya dīkṣitāḥ

01180010 sūta uvāca

01180011 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ

01180013 anugrahādbhagavataḥ kṛṣṇasyādbhutakarmaṇaḥ

01180021 brahmakopotthitādyastu takṣakātprāṇaviplavāt

01180023 na sammumohorubhayādbhagavatyarpitāśayaḥ

01180031 utsṛjya sarvataḥ saṅgaṁ vijñātājitasaṁsthitiḥ

01180033 vaiyāsakerjahau śiṣyo gaṅgāyāṁ svaṁ kalevaram

01180041 nottamaślokavārtānāṁ juṣatāṁ tatkathāmṛtam

01180043 syātsambhramo'ntakāle'pi smaratāṁ tatpadāmbujam

01180051 tāvatkalirna prabhavetpraviṣṭo'pīha sarvataḥ

01180053 yāvadīśo mahānurvyāmābhimanyava ekarāṭ

01180061 yasminnahani yarhyeva bhagavānutsasarja gām

01180063 tadaivehānuvṛtto'sāvadharmaprabhavaḥ kaliḥ

01180071 nānudveṣṭi kaliṁ samrāṭsāraṅga iva sārabhuk

01180073 kuśalānyāśu siddhyanti netarāṇi kṛtāni yat

01180081 kiṁ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā

01180083 apramattaḥ pramatteṣu yo vṛko nṛṣu vartate

01180091 upavarṇitametadvaḥ puṇyaṁ pārīkṣitaṁ mayā

01180093 vāsudevakathopetamākhyānaṁ yadapṛcchata

01180101 yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ

01180103 guṇakarmāśrayāḥ pumbhiḥ saṁsevyāstā bubhūṣubhiḥ

01180110 ṛṣaya ūcuḥ

01180111 sūta jīva samāḥ saumya śāśvatīrviśadaṁ yaśaḥ

01180113 yastvaṁ śaṁsasi kṛṣṇasya martyānāmamṛtaṁ hi naḥ

01180121 karmaṇyasminnanāśvāse dhūmadhūmrātmanāṁ bhavān

01180123 āpāyayati govinda pādapadmāsavaṁ madhu

01180131 tulayāma lavenāpi na svargaṁ nāpunarbhavam

01180133 bhagavatsaṅgisaṅgasya martyānāṁ kimutāśiṣaḥ

01180141 ko nāma tṛpyedrasavitkathāyāṁ mahattamaikāntaparāyaṇasya

01180143 nāntaṁ guṇānāmaguṇasya jagmuryogeśvarā ye bhavapādmamukhyāḥ

01180151 tanno bhavānvai bhagavatpradhāno mahattamaikāntaparāyaṇasya

01180153 harerudāraṁ caritaṁ viśuddhaṁ śuśrūṣatāṁ no vitanotu vidvan

01180161 sa vai mahābhāgavataḥ parīkṣidyenāpavargākhyamadabhrabuddhiḥ

01180163 jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam

01180171 tannaḥ paraṁ puṇyamasaṁvṛtārthamākhyānamatyadbhutayoganiṣṭham

01180173 ākhyāhyanantācaritopapannaṁ pārīkṣitaṁ bhāgavatābhirāmam

01180180 sūta uvāca

01180181 aho vayaṁ janmabhṛto'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ

01180183 dauṣkulyamādhiṁ vidhunoti śīghraṁ mahattamānāmabhidhānayogaḥ

01180191 kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya

01180193 yo'nantaśaktirbhagavānananto mahadguṇatvādyamanantamāhuḥ

01180201 etāvatālaṁ nanu sūcitena guṇairasāmyānatiśāyanasya

01180203 hitvetarānprārthayato vibhūtiryasyāṅghrireṇuṁ juṣate'nabhīpsoḥ

01180211 athāpi yatpādanakhāvasṛṣṭaṁ jagadviriñcopahṛtārhaṇāmbhaḥ

01180213 seśaṁ punātyanyatamo mukundātko nāma loke bhagavatpadārthaḥ

01180221 yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgamūḍham

01180223 vrajanti tatpāramahaṁsyamantyaṁ yasminnahiṁsopaśamaḥ svadharmaḥ

01180231 ahaṁ hi pṛṣṭo'ryamaṇo bhavadbhirācakṣa ātmāvagamo'tra yāvān

01180233 nabhaḥ patantyātmasamaṁ patattriṇastathā samaṁ viṣṇugatiṁ vipaścitaḥ

01180241 ekadā dhanurudyamya vicaranmṛgayāṁ vane

01180243 mṛgānanugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam

01180251 jalāśayamacakṣāṇaḥ praviveśa tamāśramam

01180253 dadarśa munimāsīnaṁ śāntaṁ mīlitalocanam

01180261 pratiruddhendriyaprāṇa manobuddhimupāratam

01180263 sthānatrayātparaṁ prāptaṁ brahmabhūtamavikriyam

01180271 viprakīrṇajaṭācchannaṁ rauraveṇājinena ca

01180273 viśuṣyattālurudakaṁ tathābhūtamayācata

01180281 alabdhatṛṇabhūmyādirasamprāptārghyasūnṛtaḥ

01180283 avajñātamivātmānaṁ manyamānaścukopa ha

01180291 abhūtapūrvaḥ sahasā kṣuttṛḍbhyāmarditātmanaḥ

01180293 brāhmaṇaṁ pratyabhūdbrahmanmatsaro manyureva ca

01180301 sa tu brahmaṛṣeraṁse gatāsumuragaṁ ruṣā

01180303 vinirgacchandhanuṣkoṭyā nidhāya puramāgataḥ

01180311 eṣa kiṁ nibhṛtāśeṣa karaṇo mīlitekṣaṇaḥ

01180313 mṛṣāsamādhirāhosvitkiṁ nu syātkṣatrabandhubhiḥ

01180321 tasya putro'titejasvī viharanbālako'rbhakaiḥ

01180323 rājñāghaṁ prāpitaṁ tātaṁ śrutvā tatredamabravīt

01180331 aho adharmaḥ pālānāṁ pīvnāṁ balibhujāmiva

01180333 svāminyaghaṁ yaddāsānāṁ dvārapānāṁ śunāmiva

01180341 brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ

01180343 sa kathaṁ tadgṛhe dvāḥsthaḥ sabhāṇḍaṁ bhoktumarhati

01180351 kṛṣṇe gate bhagavati śāstaryutpathagāminām

01180353 tadbhinnasetūnadyāhaṁ śāsmi paśyata me balam

01180361 ityuktvā roṣatāmrākṣo vayasyānṛṣibālakaḥ

01180363 kauśikyāpa upaspṛśya vāgvajraṁ visasarja ha

01180371 iti laṅghitamaryādaṁ takṣakaḥ saptame'hani

01180373 daṅkṣyati sma kulāṅgāraṁ codito me tatadruham

01180381 tato'bhyetyāśramaṁ bālo gale sarpakalevaram

01180383 pitaraṁ vīkṣya duḥkhārto muktakaṇṭho ruroda ha

01180391 sa vā āṅgiraso brahmanśrutvā sutavilāpanam

01180393 unmīlya śanakairnetre dṛṣṭvā cāṁse mṛtoragam

01180401 visṛjya taṁ ca papraccha vatsa kasmāddhi rodiṣi

01180403 kena vā te'pakṛtamityuktaḥ sa nyavedayat

01180411 niśamya śaptamatadarhaṁ narendraṁ sa brāhmaṇo nātmajamabhyanandat

01180413 aho batāṁho mahadadya te kṛtamalpīyasi droha ururdamo dhṛtaḥ

01180421 na vai nṛbhirnaradevaṁ parākhyaṁ sammātumarhasyavipakvabuddhe

01180423 yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ

01180431 alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayamaṅga lokaḥ

01180433 tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo'vivarūthavatkṣaṇāt

01180441 tadadya naḥ pāpamupaityananvayaṁ yannaṣṭanāthasya vasorvilumpakāt

01180443 parasparaṁ ghnanti śapanti vṛñjate paśūnstriyo'rthānpurudasyavo janāḥ

01180451 tadāryadharmaḥ pravilīyate nṛṇāṁ varṇāśramācārayutastrayīmayaḥ

01180453 tato'rthakāmābhiniveśitātmanāṁ śunāṁ kapīnāmiva varṇasaṅkaraḥ

01180461 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ

01180463 sākṣānmahābhāgavato rājarṣirhayamedhayāṭ

01180465 kṣuttṛṭśramayuto dīno naivāsmacchāpamarhati

01180471 apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā

01180473 pāpaṁ kṛtaṁ tadbhagavānsarvātmā kṣantumarhati

01180481 tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api

01180483 nāsya tatpratikurvanti tadbhaktāḥ prabhavo'pi hi

01180491 iti putrakṛtāghena so'nutapto mahāmuniḥ

01180493 svayaṁ viprakṛto rājñā naivāghaṁ tadacintayat

01180501 prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ

01180503 na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ

01190010 sūta uvāca

01190011 mahīpatistvatha tatkarma garhyaṁ vicintayannātmakṛtaṁ sudurmanāḥ

01190013 aho mayā nīcamanāryavatkṛtaṁ nirāgasi brahmaṇi gūḍhatejasi

01190021 dhruvaṁ tato me kṛtadevahelanādduratyayaṁ vyasanaṁ nātidīrghāt

01190023 tadastu kāmaṁ hyaghaniṣkṛtāya me yathā na kuryāṁ punarevamaddhā

01190031 adyaiva rājyaṁ balamṛddhakośaṁ prakopitabrahmakulānalo me

01190033 dahatvabhadrasya punarna me'bhūtpāpīyasī dhīrdvijadevagobhyaḥ

01190041 sa cintayannitthamathāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ

01190043 sa sādhu mene na cireṇa takṣakā nalaṁ prasaktasya viraktikāraṇam

01190051 atho vihāyemamamuṁ ca lokaṁ vimarśitau heyatayā purastāt

01190053 kṛṣṇāṅghrisevāmadhimanyamāna upāviśatprāyamamartyanadyām

01190061 yā vai lasacchrītulasīvimiśra kṛṣṇāṅghrireṇvabhyadhikāmbunetrī

01190063 punāti lokānubhayatra seśānkastāṁ na seveta mariṣyamāṇaḥ

01190071 iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṁ prati viṣṇupadyām

01190073 dadhau mukundāṅghrimananyabhāvo munivrato muktasamastasaṅgaḥ

01190081 tatropajagmurbhuvanaṁ punānā mahānubhāvā munayaḥ saśiṣyāḥ

01190083 prāyeṇa tīrthābhigamāpadeśaiḥ svayaṁ hi tīrthāni punanti santaḥ

01190091 atrirvasiṣṭhaścyavanaḥ śaradvānariṣṭanemirbhṛguraṅgirāśca

01190093 parāśaro gādhisuto'tha rāma utathya indrapramadedhmavāhau

01190101 medhātithirdevala ārṣṭiṣeṇo bhāradvājo gautamaḥ pippalādaḥ

01190103 maitreya aurvaḥ kavaṣaḥ kumbhayonirdvaipāyano bhagavānnāradaśca

01190111 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca

01190113 nānārṣeyapravarānsametānabhyarcya rājā śirasā vavande

01190121 sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṁ yat

01190123 vijñāpayāmāsa viviktacetā upasthito'gre'bhigṛhītapāṇiḥ

01190130 rājovāca

01190131 aho vayaṁ dhanyatamā nṛpāṇāṁ mahattamānugrahaṇīyaśīlāḥ

01190133 rājñāṁ kulaṁ brāhmaṇapādaśaucāddūrādvisṛṣṭaṁ bata garhyakarma

01190141 tasyaiva me'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam

01190143 nirvedamūlo dvijaśāparūpo yatra prasakto bhayamāśu dhatte

01190151 taṁ mopayātaṁ pratiyantu viprā gaṅgā ca devī dhṛtacittamīśe

01190153 dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṁ gāyata viṣṇugāthāḥ

01190161 punaśca bhūyādbhagavatyanante ratiḥ prasaṅgaśca tadāśrayeṣu

01190163 mahatsu yāṁ yāmupayāmi sṛṣṭiṁ maitryastu sarvatra namo dvijebhyaḥ

01190171 iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ

01190173 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ

01190181 evaṁ ca tasminnaradevadeve prāyopaviṣṭe divi devasaṅghāḥ

01190183 praśasya bhūmau vyakiranprasūnairmudā muhurdundubhayaśca neduḥ

01190191 maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ

01190193 ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam

01190201 na vā idaṁ rājarṣivarya citraṁ bhavatsu kṛṣṇaṁ samanuvrateṣu

01190203 ye'dhyāsanaṁ rājakirīṭajuṣṭaṁ sadyo jahurbhagavatpārśvakāmāḥ

01190211 sarve vayaṁ tāvadihāsmahe'tha kalevaraṁ yāvadasau vihāya

01190213 lokaṁ paraṁ virajaskaṁ viśokaṁ yāsyatyayaṁ bhāgavatapradhānaḥ

01190221 āśrutya tadṛṣigaṇavacaḥ parīkṣitsamaṁ madhucyudguru cāvyalīkam

01190223 ābhāṣatainānabhinandya yuktānśuśrūṣamāṇaścaritāni viṣṇoḥ

01190231 samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe

01190233 nehātha nāmutra ca kaścanārtha ṛte parānugrahamātmaśīlam

01190241 tataśca vaḥ pṛcchyamimaṁ vipṛcche viśrabhya viprā iti kṛtyatāyām

01190243 sarvātmanā mriyamāṇaiśca kṛtyaṁ śuddhaṁ ca tatrāmṛśatābhiyuktāḥ

01190251 tatrābhavadbhagavānvyāsaputro yadṛcchayā gāmaṭamāno'napekṣaḥ

01190253 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ

01190261 taṁ dvyaṣṭavarṣaṁ sukumārapāda karorubāhvaṁsakapolagātram

01190263 cārvāyatākṣonnasatulyakarṇa subhrvānanaṁ kambusujātakaṇṭham

01190271 nigūḍhajatruṁ pṛthutuṅgavakṣasamāvartanābhiṁ valivalgūdaraṁ ca

01190273 digambaraṁ vaktravikīrṇakeśaṁ pralambabāhuṁ svamarottamābham

01190281 śyāmaṁ sadāpīvyavayo'ṅgalakṣmyā strīṇāṁ manojñaṁ rucirasmitena

01190283 pratyutthitāste munayaḥ svāsanebhyastallakṣaṇajñā api gūḍhavarcasam

01190291 sa viṣṇurāto'tithaya āgatāya tasmai saparyāṁ śirasājahāra

01190293 tato nivṛttā hyabudhāḥ striyo'rbhakā mahāsane sopaviveśa pūjitaḥ

01190301 sa saṁvṛtastatra mahānmahīyasāṁ brahmarṣirājarṣidevarṣisaṅghaiḥ

01190303 vyarocatālaṁ bhagavānyathendurgraharkṣatārānikaraiḥ parītaḥ

01190311 praśāntamāsīnamakuṇṭhamedhasaṁ muniṁ nṛpo bhāgavato'bhyupetya

01190313 praṇamya mūrdhnāvahitaḥ kṛtāñjalirnatvā girā sūnṛtayānvapṛcchat

01190320 parīkṣiduvāca

01190321 aho adya vayaṁ brahmansatsevyāḥ kṣatrabandhavaḥ

01190323 kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ

01190331 yeṣāṁ saṁsmaraṇātpuṁsāṁ sadyaḥ śuddhyanti vai gṛhāḥ

01190333 kiṁ punardarśanasparśa pādaśaucāsanādibhiḥ

01190341 sānnidhyātte mahāyoginpātakāni mahāntyapi

01190343 sadyo naśyanti vai puṁsāṁ viṣṇoriva suretarāḥ

01190351 api me bhagavānprītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ

01190353 paitṛṣvaseyaprītyarthaṁ tadgotrasyāttabāndhavaḥ

01190361 anyathā te'vyaktagaterdarśanaṁ naḥ kathaṁ nṛṇām

01190363 nitarāṁ mriyamāṇānāṁ saṁsiddhasya vanīyasaḥ

01190371 ataḥ pṛcchāmi saṁsiddhiṁ yogināṁ paramaṁ gurum

01190373 puruṣasyeha yatkāryaṁ mriyamāṇasya sarvathā

01190381 yacchrotavyamatho japyaṁ yatkartavyaṁ nṛbhiḥ prabho

01190383 smartavyaṁ bhajanīyaṁ vā brūhi yadvā viparyayam

01190391 nūnaṁ bhagavato brahmangṛheṣu gṛhamedhinām

01190393 na lakṣyate hyavasthānamapi godohanaṁ kvacit

01190400 sūta uvāca

01190401 evamābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā

01190403 pratyabhāṣata dharmajño bhagavānbādarāyaṇiḥ

02010010 śrīśuka uvāca

02010011 varīyāneṣa te praśnaḥ kṛto lokahitaṁ nṛpa

02010013 ātmavitsammataḥ puṁsāṁ śrotavyādiṣu yaḥ paraḥ

02010021 śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ

02010023 apaśyatāmātmatattvaṁ gṛheṣu gṛhamedhinām

02010031 nidrayā hriyate naktaṁ vyavāyena ca vā vayaḥ

02010033 divā cārthehayā rājankuṭumbabharaṇena vā

02010041 dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi

02010043 teṣāṁ pramatto nidhanaṁ paśyannapi na paśyati

02010051 tasmādbhārata sarvātmā bhagavānīśvaro hariḥ

02010053 śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam

02010061 etāvānsāṅkhyayogābhyāṁ svadharmapariniṣṭhayā

02010063 janmalābhaḥ paraḥ puṁsāmante nārāyaṇasmṛtiḥ

02010071 prāyeṇa munayo rājannivṛttā vidhiṣedhataḥ

02010073 nairguṇyasthā ramante sma guṇānukathane hareḥ

02010081 idaṁ bhāgavataṁ nāma purāṇaṁ brahmasammitam

02010083 adhītavāndvāparādau piturdvaipāyanādaham

02010091 pariniṣṭhito'pi nairguṇya uttamaślokalīlayā

02010093 gṛhītacetā rājarṣe ākhyānaṁ yadadhītavān

02010101 tadahaṁ te'bhidhāsyāmi mahāpauruṣiko bhavān

02010103 yasya śraddadhatāmāśu syānmukunde matiḥ satī

02010111 etannirvidyamānānāmicchatāmakutobhayam

02010113 yogināṁ nṛpa nirṇītaṁ harernāmānukīrtanam

02010121 kiṁ pramattasya bahubhiḥ parokṣairhāyanairiha

02010123 varaṁ muhūrtaṁ viditaṁ ghaṭate śreyase yataḥ

02010131 khaṭvāṅgo nāma rājarṣirjñātveyattāmihāyuṣaḥ

02010133 muhūrtātsarvamutsṛjya gatavānabhayaṁ harim

02010141 tavāpyetarhi kauravya saptāhaṁ jīvitāvadhiḥ

02010143 upakalpaya tatsarvaṁ tāvadyatsāmparāyikam

02010151 antakāle tu puruṣa āgate gatasādhvasaḥ

02010153 chindyādasaṅgaśastreṇa spṛhāṁ dehe'nu ye ca tam

02010161 gṛhātpravrajito dhīraḥ puṇyatīrthajalāplutaḥ

02010163 śucau vivikta āsīno vidhivatkalpitāsane

02010171 abhyasenmanasā śuddhaṁ trivṛdbrahmākṣaraṁ param

02010173 mano yacchejjitaśvāso brahmabījamavismaran

02010181 niyacchedviṣayebhyo'kṣānmanasā buddhisārathiḥ

02010183 manaḥ karmabhirākṣiptaṁ śubhārthe dhārayeddhiyā

02010191 tatraikāvayavaṁ dhyāyedavyucchinnena cetasā

02010193 mano nirviṣayaṁ yuktvā tataḥ kiñcana na smaret

02010195 padaṁ tatparamaṁ viṣṇormano yatra prasīdati

02010201 rajastamobhyāmākṣiptaṁ vimūḍhaṁ mana ātmanaḥ

02010203 yaccheddhāraṇayā dhīro hanti yā tatkṛtaṁ malam

02010211 yasyāṁ sandhāryamāṇāyāṁ yogino bhaktilakṣaṇaḥ

02010213 āśu sampadyate yoga āśrayaṁ bhadramīkṣataḥ

02010220 rājovāca

02010221 yathā sandhāryate brahmandhāraṇā yatra sammatā

02010223 yādṛśī vā haredāśu puruṣasya manomalam

02010230 śrīśuka uvāca

02010231 jitāsano jitaśvāso jitasaṅgo jitendriyaḥ

02010233 sthūle bhagavato rūpe manaḥ sandhārayeddhiyā

02010241 viśeṣastasya deho'yaṁ sthaviṣṭhaśca sthavīyasām

02010243 yatredaṁ vyajyate viśvaṁ bhūtaṁ bhavyaṁ bhavacca sat

02010251 aṇḍakośe śarīre'sminsaptāvaraṇasaṁyute

02010253 vairājaḥ puruṣo yo'sau bhagavāndhāraṇāśrayaḥ

02010261 pātālametasya hi pādamūlaṁ paṭhanti pārṣṇiprapade rasātalam

02010263 mahātalaṁ viśvasṛjo'tha gulphau talātalaṁ vai puruṣasya jaṅghe

02010271 dve jānunī sutalaṁ viśvamūrterūrudvayaṁ vitalaṁ cātalaṁ ca

02010273 mahītalaṁ tajjaghanaṁ mahīpate nabhastalaṁ nābhisaro gṛṇanti

02010281 uraḥsthalaṁ jyotiranīkamasya grīvā maharvadanaṁ vai jano'sya

02010283 tapo varāṭīṁ vidurādipuṁsaḥ satyaṁ tu śīrṣāṇi sahasraśīrṣṇaḥ

02010291 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotramamuṣya śabdaḥ

02010293 nāsatyadasrau paramasya nāse ghrāṇo'sya gandho mukhamagniriddhaḥ

02010301 dyaurakṣiṇī cakṣurabhūtpataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca

02010303 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyamāpo'sya tālū rasa eva jihvā

02010311 chandāṁsyanantasya śiro gṛṇanti daṁṣṭrā yamaḥ snehakalā dvijāni

02010313 hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ

02010321 vrīḍottarauṣṭho'dhara eva lobho dharmaḥ stano'dharmapatho'sya pṛṣṭham

02010323 kastasya meḍhraṁ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo'sthisaṅghāḥ

02010331 nāḍyo'sya nadyo'tha tanūruhāṇi mahīruhā viśvatanornṛpendra

02010333 anantavīryaḥ śvasitaṁ mātariśvā gatirvayaḥ karma guṇapravāhaḥ

02010341 īśasya keśānvidurambuvāhānvāsastu sandhyāṁ kuruvarya bhūmnaḥ

02010343 avyaktamāhurhṛdayaṁ manaścasa candramāḥ sarvavikārakośaḥ

02010351 vijñānaśaktiṁ mahimāmananti sarvātmano'ntaḥkaraṇaṁ giritram

02010353 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe

02010361 vayāṁsi tadvyākaraṇaṁ vicitraṁ manurmanīṣā manujo nivāsaḥ

02010363 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ

02010371 brahmānanaṁ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ

02010373 nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ

02010381 iyānasāvīśvaravigrahasya yaḥ sanniveśaḥ kathito mayā te

02010383 sandhāryate'sminvapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato'sti kiñcit

02010391 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ

02010393 taṁ satyamānandanidhiṁ bhajeta nānyatra sajjedyata ātmapātaḥ

02020010 śrīśuka uvāca

02020011 evaṁ purā dhāraṇayātmayonirnaṣṭāṁ smṛtiṁ pratyavarudhya tuṣṭāt

02020013 tathā sasarjedamamoghadṛṣṭiryathāpyayātprāgvyavasāyabuddhiḥ

02020021 śābdasya hi brahmaṇa eṣa panthā yannāmabhirdhyāyati dhīrapārthaiḥ

02020023 paribhramaṁstatra na vindate'rthānmāyāmaye vāsanayā śayānaḥ

02020031 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ

02020033 siddhe'nyathārthe na yateta tatra pariśramaṁ tatra samīkṣamāṇaḥ

02020041 satyāṁ kṣitau kiṁ kaśipoḥ prayāsairbāhau svasiddhe hyupabarhaṇaiḥ kim

02020043 satyañjalau kiṁ purudhānnapātryā digvalkalādau sati kiṁ dukūlaiḥ

02020051 cīrāṇi kiṁ pathi na santi diśanti bhikṣāṁ

02020052 naivāṅghripāḥ parabhṛtaḥ sarito'pyaśuṣyan

02020053 ruddhā guhāḥ kimajito'vati nopasannān

02020054 kasmādbhajanti kavayo dhanadurmadāndhān

02020061 evaṁ svacitte svata eva siddha ātmā priyo'rtho bhagavānanantaḥ

02020063 taṁ nirvṛto niyatārtho bhajeta saṁsārahetūparamaśca yatra

02020071 kastāṁ tvanādṛtya parānucintāmṛte paśūnasatīṁ nāma kuryāt

02020073 paśyañjanaṁ patitaṁ vaitaraṇyāṁ svakarmajānparitāpāñjuṣāṇam

02020081 kecitsvadehāntarhṛdayāvakāśe prādeśamātraṁ puruṣaṁ vasantam

02020083 caturbhujaṁ kañjarathāṅgaśaṅkha gadādharaṁ dhāraṇayā smaranti

02020091 rasannavaktraṁ nalināyatekṣaṇaṁ kadambakiñjalkapiśaṅgavāsasam

02020093 lasanmahāratnahiraṇmayāṅgadaṁ sphuranmahāratnakirīṭakuṇḍalam

02020101 unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam

02020103 śrīlakṣaṇaṁ kaustubharatnakandharamamlānalakṣmyā vanamālayācitam

02020111 vibhūṣitaṁ mekhalayāṅgulīyakairmahādhanairnūpurakaṅkaṇādibhiḥ

02020113 snigdhāmalākuñcitanīlakuntalairvirocamānānanahāsapeśalam

02020121 adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṁsūcitabhūryanugraham

02020123 īkṣeta cintāmayamenamīśvaraṁ yāvanmano dhāraṇayāvatiṣṭhate

02020131 ekaikaśo'ṅgāni dhiyānubhāvayetpādādi yāvaddhasitaṁ gadābhṛtaḥ

02020133 jitaṁ jitaṁ sthānamapohya dhārayetparaṁ paraṁ śuddhyati dhīryathā yathā

02020141 yāvanna jāyeta parāvare'sminviśveśvare draṣṭari bhaktiyogaḥ

02020143 tāvatsthavīyaḥ puruṣasya rūpaṁ kriyāvasāne prayataḥ smareta

02020151 sthiraṁ sukhaṁ cāsanamāsthito yatiryadā jihāsurimamaṅga lokam

02020153 kāle ca deśe ca mano na sajjayetprāṇānniyacchenmanasā jitāsuḥ

02020161 manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṁ ninayettamātmani

02020163 ātmānamātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt

02020171 na yatra kālo'nimiṣāṁ paraḥ prabhuḥ kuto nu devā jagatāṁ ya īśire

02020173 na yatra sattvaṁ na rajastamaśca na vai vikāro na mahānpradhānam

02020181 paraṁ padaṁ vaiṣṇavamāmananti tadyanneti netītyatadutsisṛkṣavaḥ

02020183 visṛjya daurātmyamananyasauhṛdā hṛdopaguhyārhapadaṁ pade pade

02020191 itthaṁ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ

02020193 svapārṣṇināpīḍya gudaṁ tato'nilaṁ sthāneṣu ṣaṭsūnnamayejjitaklamaḥ

02020201 nābhyāṁ sthitaṁ hṛdyadhiropya tasmādudānagatyorasi taṁ nayenmuniḥ

02020203 tato'nusandhāya dhiyā manasvī svatālumūlaṁ śanakairnayeta

02020211 tasmādbhruvorantaramunnayeta niruddhasaptāyatano'napekṣaḥ

02020213 sthitvā muhūrtārdhamakuṇṭhadṛṣṭirnirbhidya mūrdhanvisṛjetparaṁ gataḥ

02020221 yadi prayāsyannṛpa pārameṣṭhyaṁ vaihāyasānāmuta yadvihāram

02020223 aṣṭādhipatyaṁ guṇasannivāye sahaiva gacchenmanasendriyaiśca

02020231 yogeśvarāṇāṁ gatimāhurantarbahistrilokyāḥ pavanāntarātmanām

02020233 na karmabhistāṁ gatimāpnuvanti vidyātapoyogasamādhibhājām

02020241 vaiśvānaraṁ yāti vihāyasā gataḥ suṣumṇayā brahmapathena śociṣā

02020243 vidhūtakalko'tha harerudastātprayāti cakraṁ nṛpa śaiśumāram

02020251 tadviśvanābhiṁ tvativartya viṣṇoraṇīyasā virajenātmanaikaḥ

02020253 namaskṛtaṁ brahmavidāmupaiti kalpāyuṣo yadvibudhā ramante

02020261 atho anantasya mukhānalena dandahyamānaṁ sa nirīkṣya viśvam

02020263 niryāti siddheśvarayuṣṭadhiṣṇyaṁ yaddvaiparārdhyaṁ tadu pārameṣṭhyam

02020271 na yatra śoko na jarā na mṛtyurnārtirna codvega ṛte kutaścit

02020273 yaccittato'daḥ kṛpayānidaṁvidāṁ durantaduḥkhaprabhavānudarśanāt

02020281 tato viśeṣaṁ pratipadya nirbhayastenātmanāpo'nalamūrtiratvaran

02020283 jyotirmayo vāyumupetya kāle vāyvātmanā khaṁ bṛhadātmaliṅgam

02020291 ghrāṇena gandhaṁ rasanena vai rasaṁ rūpaṁ ca dṛṣṭyā śvasanaṁ tvacaiva

02020293 śrotreṇa copetya nabhoguṇatvaṁ prāṇena cākūtimupaiti yogī

02020301 sa bhūtasūkṣmendriyasannikarṣaṁ manomayaṁ devamayaṁ vikāryam

02020303 saṁsādya gatyā saha tena yāti vijñānatattvaṁ guṇasannirodham

02020311 tenātmanātmānamupaiti śāntamānandamānandamayo'vasāne

02020313 etāṁ gatiṁ bhāgavatīṁ gato yaḥ sa vai punarneha viṣajjate'ṅga

02020321 ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca

02020323 ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavānvāsudevaḥ

02020331 na hyato'nyaḥ śivaḥ panthā viśataḥ saṁsṛtāviha

02020333 vāsudeve bhagavati bhaktiyogo yato bhavet

02020341 bhagavānbrahma kārtsnyena triranvīkṣya manīṣayā

02020343 tadadhyavasyatkūṭastho ratirātmanyato bhavet

02020351 bhagavānsarvabhūteṣu lakṣitaḥ svātmanā hariḥ

02020353 dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ

02020361 tasmātsarvātmanā rājanhariḥ sarvatra sarvadā

02020363 śrotavyaḥ kīrtitavyaśca smartavyo bhagavānnṛṇām

02020371 pibanti ye bhagavata ātmanaḥ satāṁ kathāmṛtaṁ śravaṇapuṭeṣu sambhṛtam

02020373 punanti te viṣayavidūṣitāśayaṁ vrajanti taccaraṇasaroruhāntikam

02030010 śrīśuka uvāca

02030011 evametannigaditaṁ pṛṣṭavānyadbhavānmama

02030013 nṛṇāṁ yanmriyamāṇānāṁ manuṣyeṣu manīṣiṇām

02030021 brahmavarcasakāmastu yajeta brahmaṇaḥ patim

02030023 indramindriyakāmastu prajākāmaḥ prajāpatīn

02030031 devīṁ māyāṁ tu śrīkāmastejaskāmo vibhāvasum

02030033 vasukāmo vasūnrudrānvīryakāmo'tha vīryavān

02030041 annādyakāmastvaditiṁ svargakāmo'diteḥ sutān

02030043 viśvāndevānrājyakāmaḥ sādhyānsaṁsādhako viśām

02030051 āyuṣkāmo'śvinau devau puṣṭikāma ilāṁ yajet

02030053 pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau

02030061 rūpābhikāmo gandharvānstrīkāmo'psara urvaśīm

02030063 ādhipatyakāmaḥ sarveṣāṁ yajeta parameṣṭhinam

02030071 yajñaṁ yajedyaśaskāmaḥ kośakāmaḥ pracetasam

02030073 vidyākāmastu giriśaṁ dāmpatyārtha umāṁ satīm

02030081 dharmārtha uttamaślokaṁ tantuḥ tanvanpitnyajet

02030083 rakṣākāmaḥ puṇyajanānojaskāmo marudgaṇān

02030091 rājyakāmo manūndevānnirṛtiṁ tvabhicaranyajet

02030093 kāmakāmo yajetsomamakāmaḥ puruṣaṁ param

02030101 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ

02030103 tīvreṇa bhaktiyogena yajeta puruṣaṁ param

02030111 etāvāneva yajatāmiha niḥśreyasodayaḥ

02030113 bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ

02030121 jñānaṁ yadāpratinivṛttaguṇormicakram

02030122 ātmaprasāda uta yatra guṇeṣvasaṅgaḥ

02030123 kaivalyasammatapathastvatha bhaktiyogaḥ

02030124 ko nirvṛto harikathāsu ratiṁ na kuryāt

02030130 śaunaka uvāca

02030131 ityabhivyāhṛtaṁ rājā niśamya bharatarṣabhaḥ

02030133 kimanyatpṛṣṭavānbhūyo vaiyāsakimṛṣiṁ kavim

02030141 etacchuśrūṣatāṁ vidvansūta no'rhasi bhāṣitum

02030143 kathā harikathodarkāḥ satāṁ syuḥ sadasi dhruvam

02030151 sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ

02030153 bālakrīḍanakaiḥ krīḍankṛṣṇakrīḍāṁ ya ādade

02030161 vaiyāsakiśca bhagavānvāsudevaparāyaṇaḥ

02030163 urugāyaguṇodārāḥ satāṁ syurhi samāgame

02030171 āyurharati vai puṁsāmudyannastaṁ ca yannasau

02030173 tasyarte yatkṣaṇo nīta uttamaślokavārtayā

02030181 taravaḥ kiṁ na jīvanti bhastrāḥ kiṁ na śvasantyuta

02030183 na khādanti na mehanti kiṁ grāme paśavo'pare

02030191 śvaviḍvarāhoṣṭrakharaiḥ saṁstutaḥ puruṣaḥ paśuḥ

02030193 na yatkarṇapathopeto jātu nāma gadāgrajaḥ

02030201 bile batorukramavikramānye na śṛṇvataḥ karṇapuṭe narasya

02030203 jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ

02030211 bhāraḥ paraṁ paṭṭakirīṭajuṣṭamapyuttamāṅgaṁ na namenmukundam

02030213 śāvau karau no kurute saparyāṁ harerlasatkāñcanakaṅkaṇau vā

02030221 barhāyite te nayane narāṇāṁ liṅgāni viṣṇorna nirīkṣato ye

02030223 pādau nṛṇāṁ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau

02030231 jīvañchavo bhāgavatāṅghrireṇuṁ na jātu martyo'bhilabheta yastu

02030233 śrīviṣṇupadyā manujastulasyāḥ śvasañchavo yastu na veda gandham

02030241 tadaśmasāraṁ hṛdayaṁ batedaṁ yadgṛhyamāṇairharināmadheyaiḥ

02030243 na vikriyetātha yadā vikāro netre jalaṁ gātraruheṣu harṣaḥ

02030251 athābhidhehyaṅga mano'nukūlaṁ prabhāṣase bhāgavatapradhānaḥ

02030253 yadāha vaiyāsakirātmavidyā viśārado nṛpatiṁ sādhu pṛṣṭaḥ

02040010 sūta uvāca

02040011 vaiyāsakeriti vacastattvaniścayamātmanaḥ

02040013 upadhārya matiṁ kṛṣṇe auttareyaḥ satīṁ vyadhāt

02040021 ātmajāyāsutāgāra paśudraviṇabandhuṣu

02040023 rājye cāvikale nityaṁ virūḍhāṁ mamatāṁ jahau

02040031 papraccha cemamevārthaṁ yanmāṁ pṛcchatha sattamāḥ

02040033 kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ

02040041 saṁsthāṁ vijñāya sannyasya karma traivargikaṁ ca yat

02040043 vāsudeve bhagavati ātmabhāvaṁ dṛḍhaṁ gataḥ

02040050 rājovāca

02040051 samīcīnaṁ vaco brahmansarvajñasya tavānagha

02040053 tamo viśīryate mahyaṁ hareḥ kathayataḥ kathām

02040061 bhūya eva vivitsāmi bhagavānātmamāyayā

02040063 yathedaṁ sṛjate viśvaṁ durvibhāvyamadhīśvaraiḥ

02040071 yathā gopāyati vibhuryathā saṁyacchate punaḥ

02040073 yāṁ yāṁ śaktimupāśritya puruśaktiḥ paraḥ pumān

02040075 ātmānaṁ krīḍayankrīḍankaroti vikaroti ca

02040081 nūnaṁ bhagavato brahmanhareradbhutakarmaṇaḥ

02040083 durvibhāvyamivābhāti kavibhiścāpi ceṣṭitam

02040091 yathā guṇāṁstu prakṛteryugapatkramaśo'pi vā

02040093 bibharti bhūriśastvekaḥ kurvankarmāṇi janmabhiḥ

02040101 vicikitsitametanme bravītu bhagavānyathā

02040103 śābde brahmaṇi niṣṇātaḥ parasmiṁśca bhavānkhalu

02040110 sūta uvāca

02040111 ityupāmantrito rājñā guṇānukathane hareḥ

02040113 hṛṣīkeśamanusmṛtya prativaktuṁ pracakrame

02040120 śrīśuka uvāca

02040121 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā

02040123 gṛhītaśaktitritayāya dehināmantarbhavāyānupalakṣyavartmane

02040131 bhūyo namaḥ sadvṛjinacchide'satāmasambhavāyākhilasattvamūrtaye

02040133 puṁsāṁ punaḥ pāramahaṁsya āśrame vyavasthitānāmanumṛgyadāśuṣe

02040141 namo namaste'stvṛṣabhāya sātvatāṁ vidūrakāṣṭhāya muhuḥ kuyoginām

02040143 nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṁsyate namaḥ

02040151 yatkīrtanaṁ yatsmaraṇaṁ yadīkṣaṇaṁ yadvandanaṁ yacchravaṇaṁ yadarhaṇam

02040153 lokasya sadyo vidhunoti kalmaṣaṁ tasmai subhadraśravase namo namaḥ

02040161 vicakṣaṇā yaccaraṇopasādanātsaṅgaṁ vyudasyobhayato'ntarātmanaḥ

02040163 vindanti hi brahmagatiṁ gataklamāstasmai subhadraśravase namo namaḥ

02040171 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ

02040173 kṣemaṁ na vindanti vinā yadarpaṇaṁ tasmai subhadraśravase namo namaḥ

02040181 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ

02040183 ye'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ

02040191 sa eṣa ātmātmavatāmadhīśvarastrayīmayo dharmamayastapomayaḥ

02040193 gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavānprasīdatām

02040201 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṁ patirlokapatirdharāpatiḥ

02040203 patirgatiścāndhakavṛṣṇisātvatāṁ prasīdatāṁ me bhagavānsatāṁ patiḥ

02040211 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvamātmanaḥ

02040213 vadanti caitatkavayo yathārucaṁ sa me mukundo bhagavānprasīdatām

02040221 pracoditā yena purā sarasvatī vitanvatājasya satīṁ smṛtiṁ hṛdi

02040223 svalakṣaṇā prādurabhūtkilāsyataḥ sa me ṛṣīṇāmṛṣabhaḥ prasīdatām

02040231 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ

02040233 bhuṅkte guṇānṣoḍaśa ṣoḍaśātmakaḥ so'laṅkṛṣīṣṭa bhagavānvacāṁsi me

02040241 namastasmai bhagavate vāsudevāya vedhase

02040243 papurjñānamayaṁ saumyā yanmukhāmburuhāsavam

02040251 etadevātmabhū rājannāradāya vipṛcchate

02040253 vedagarbho'bhyadhātsākṣādyadāha harirātmanaḥ

02050010 nārada uvāca

02050011 devadeva namaste'stu bhūtabhāvana pūrvaja

02050013 tadvijānīhi yajjñānamātmatattvanidarśanam

02050021 yadrūpaṁ yadadhiṣṭhānaṁ yataḥ sṛṣṭamidaṁ prabho

02050023 yatsaṁsthaṁ yatparaṁ yacca tattattvaṁ vada tattvataḥ

02050031 sarvaṁ hyetadbhavānveda bhūtabhavyabhavatprabhuḥ

02050033 karāmalakavadviśvaṁ vijñānāvasitaṁ tava

02050041 yadvijñāno yadādhāro yatparastvaṁ yadātmakaḥ

02050043 ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā

02050051 ātmanbhāvayase tāni na parābhāvayansvayam

02050053 ātmaśaktimavaṣṭabhya ūrṇanābhirivāklamaḥ

02050061 nāhaṁ veda paraṁ hyasminnāparaṁ na samaṁ vibho

02050063 nāmarūpaguṇairbhāvyaṁ sadasatkiñcidanyataḥ

02050071 sa bhavānacaradghoraṁ yattapaḥ susamāhitaḥ

02050073 tena khedayase nastvaṁ parāśaṅkāṁ ca yacchasi

02050081 etanme pṛcchataḥ sarvaṁ sarvajña sakaleśvara

02050083 vijānīhi yathaivedamahaṁ budhye'nuśāsitaḥ

02050090 brahmovāca

02050091 samyakkāruṇikasyedaṁ vatsa te vicikitsitam

02050093 yadahaṁ coditaḥ saumya bhagavadvīryadarśane

02050101 nānṛtaṁ tava taccāpi yathā māṁ prabravīṣi bhoḥ

02050103 avijñāya paraṁ matta etāvattvaṁ yato hi me

02050111 yena svarociṣā viśvaṁ rocitaṁ rocayāmyaham

02050113 yathārko'gniryathā somo yatharkṣagrahatārakāḥ

02050121 tasmai namo bhagavate vāsudevāya dhīmahi

02050123 yanmāyayā durjayayā māṁ vadanti jagadgurum

02050131 vilajjamānayā yasya sthātumīkṣāpathe'muyā

02050133 vimohitā vikatthante mamāhamiti durdhiyaḥ

02050141 dravyaṁ karma ca kālaśca svabhāvo jīva eva ca

02050143 vāsudevātparo brahmanna cānyo'rtho'sti tattvataḥ

02050151 nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ

02050153 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ

02050161 nārāyaṇaparo yogo nārāyaṇaparaṁ tapaḥ

02050163 nārāyaṇaparaṁ jñānaṁ nārāyaṇaparā gatiḥ

02050171 tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ

02050173 sṛjyaṁ sṛjāmi sṛṣṭo'hamīkṣayaivābhicoditaḥ

02050181 sattvaṁ rajastama iti nirguṇasya guṇāstrayaḥ

02050183 sthitisarganirodheṣu gṛhītā māyayā vibhoḥ

02050191 kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ

02050193 badhnanti nityadā muktaṁ māyinaṁ puruṣaṁ guṇāḥ

02050201 sa eṣa bhagavāṁlliṅgaistribhiretairadhokṣajaḥ

02050203 svalakṣitagatirbrahmansarveṣāṁ mama ceśvaraḥ

02050211 kālaṁ karma svabhāvaṁ ca māyeśo māyayā svayā

02050213 ātmanyadṛcchayā prāptaṁ vibubhūṣurupādade

02050221 kālādguṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ

02050223 karmaṇo janma mahataḥ puruṣādhiṣṭhitādabhūt

02050231 mahatastu vikurvāṇādrajaḥsattvopabṛṁhitāt

02050233 tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ

02050241 so'haṅkāra iti prokto vikurvansamabhūttridhā

02050243 vaikārikastaijasaśca tāmasaśceti yadbhidā

02050245 dravyaśaktiḥ kriyāśaktirjñānaśaktiriti prabho

02050251 tāmasādapi bhūtādervikurvāṇādabhūnnabhaḥ

02050253 tasya mātrā guṇaḥ śabdo liṅgaṁ yaddraṣṭṛdṛśyayoḥ

02050261 nabhaso'tha vikurvāṇādabhūtsparśaguṇo'nilaḥ

02050263 parānvayācchabdavāṁśca prāṇa ojaḥ saho balam

02050271 vāyorapi vikurvāṇātkālakarmasvabhāvataḥ

02050273 udapadyata tejo vai rūpavatsparśaśabdavat

02050281 tejasastu vikurvāṇādāsīdambho rasātmakam

02050283 rūpavatsparśavaccāmbho ghoṣavacca parānvayāt

02050291 viśeṣastu vikurvāṇādambhaso gandhavānabhūt

02050293 parānvayādrasasparśa śabdarūpaguṇānvitaḥ

02050301 vaikārikānmano jajñe devā vaikārikā daśa

02050303 digvātārkapraceto'śvi vahnīndropendramitrakāḥ

02050311 taijasāttu vikurvāṇādindriyāṇi daśābhavan

02050313 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau

02050315 śrotraṁ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ

02050321 yadaite'saṅgatā bhāvā bhūtendriyamanoguṇāḥ

02050323 yadāyatananirmāṇe na śekurbrahmavittama

02050331 tadā saṁhatya cānyonyaṁ bhagavacchakticoditāḥ

02050333 sadasattvamupādāya cobhayaṁ sasṛjurhyadaḥ

02050341 varṣapūgasahasrānte tadaṇḍamudake śayam

02050343 kālakarmasvabhāvastho jīvo ñjīvamajīvayat

02050351 sa eva puruṣastasmādaṇḍaṁ nirbhidya nirgataḥ

02050353 sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān

02050361 yasyehāvayavairlokānkalpayanti manīṣiṇaḥ

02050363 kaṭyādibhiradhaḥ sapta saptordhvaṁ jaghanādibhiḥ

02050371 puruṣasya mukhaṁ brahma kṣatrametasya bāhavaḥ

02050373 ūrvorvaiśyo bhagavataḥ padbhyāṁ śūdro vyajāyata

02050381 bhūrlokaḥ kalpitaḥ padbhyāṁ bhuvarloko'sya nābhitaḥ

02050383 hṛdā svarloka urasā maharloko mahātmanaḥ

02050391 grīvāyāṁ janaloko'sya tapolokaḥ stanadvayāt

02050393 mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ

02050401 tatkaṭyāṁ cātalaṁ kḷptamūrubhyāṁ vitalaṁ vibhoḥ

02050403 jānubhyāṁ sutalaṁ śuddhaṁ jaṅghābhyāṁ tu talātalam

02050411 mahātalaṁ tu gulphābhyāṁ prapadābhyāṁ rasātalam

02050413 pātālaṁ pādatalata iti lokamayaḥ pumān

02050421 bhūrlokaḥ kalpitaḥ padbhyāṁ bhuvarloko'sya nābhitaḥ

02050423 svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā

02060010 brahmovāca

02060011 vācāṁ vahnermukhaṁ kṣetraṁ chandasāṁ sapta dhātavaḥ

02060013 havyakavyāmṛtānnānāṁ jihvā sarvarasasya ca

02060021 sarvāsūnāṁ ca vāyośca tannāse paramāyaṇe

02060023 aśvinoroṣadhīnāṁ ca ghrāṇo modapramodayoḥ

02060031 rūpāṇāṁ tejasāṁ cakṣurdivaḥ sūryasya cākṣiṇī

02060033 karṇau diśāṁ ca tīrthānāṁ śrotramākāśaśabdayoḥ

02060035 tadgātraṁ vastusārāṇāṁ saubhagasya ca bhājanam

02060041 tvagasya sparśavāyośca sarvamedhasya caiva hi

02060043 romāṇyudbhijjajātīnāṁ yairvā yajñastu sambhṛtaḥ

02060051 keśaśmaśrunakhānyasya śilālohābhravidyutām

02060053 bāhavo lokapālānāṁ prāyaśaḥ kṣemakarmaṇām

02060061 vikramo bhūrbhuvaḥ svaśca kṣemasya śaraṇasya ca

02060063 sarvakāmavarasyāpi hareścaraṇa āspadam

02060071 apāṁ vīryasya sargasya parjanyasya prajāpateḥ

02060073 puṁsaḥ śiśna upasthastu prajātyānandanirvṛteḥ

02060081 pāyuryamasya mitrasya parimokṣasya nārada

02060083 hiṁsāyā nirṛtermṛtyornirayasya gudaṁ smṛtaḥ

02060091 parābhūteradharmasya tamasaścāpi paścimaḥ

02060093 nāḍyo nadanadīnāṁ ca gotrāṇāmasthisaṁhatiḥ

02060101 avyaktarasasindhūnāṁ bhūtānāṁ nidhanasya ca

02060103 udaraṁ viditaṁ puṁso hṛdayaṁ manasaḥ padam

02060111 dharmasya mama tubhyaṁ ca kumārāṇāṁ bhavasya ca

02060113 vijñānasya ca sattvasya parasyātmā parāyaṇam

02060121 ahaṁ bhavānbhavaścaiva ta ime munayo'grajāḥ

02060123 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ

02060131 gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ

02060133 paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ

02060141 anye ca vividhā jīvājalasthalanabhaukasaḥ

02060143 graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ

02060151 sarvaṁ puruṣa evedaṁ bhūtaṁ bhavyaṁ bhavacca yat

02060153 tenedamāvṛtaṁ viśvaṁ vitastimadhitiṣṭhati

02060161 svadhiṣṇyaṁ pratapanprāṇo bahiśca pratapatyasau

02060163 evaṁ virājaṁ pratapaṁstapatyantarbahiḥ pumān

02060171 so'mṛtasyābhayasyeśo martyamannaṁ yadatyagāt

02060173 mahimaiṣa tato brahmanpuruṣasya duratyayaḥ

02060181 pādeṣu sarvabhūtāni puṁsaḥ sthitipado viduḥ

02060183 amṛtaṁ kṣemamabhayaṁ trimūrdhno'dhāyi mūrdhasu

02060191 pādāstrayo bahiścāsannaprajānāṁ ya āśramāḥ

02060193 antastrilokyāstvaparo gṛhamedho'bṛhadvrataḥ

02060201 sṛtī vicakrame viśvamsāśanānaśane ubhe

02060203 yadavidyā ca vidyā ca puruṣastūbhayāśrayaḥ

02060211 yasmādaṇḍaṁ virāḍjajñe bhūtendriyaguṇātmakaḥ

02060213 taddravyamatyagādviśvaṁ gobhiḥ sūrya ivātapan

02060221 yadāsya nābhyānnalinādahamāsaṁ mahātmanaḥ

02060223 nāvidaṁ yajñasambhārānpuruṣāvayavānṛte

02060231 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ

02060233 idaṁ ca devayajanaṁ kālaścoruguṇānvitaḥ

02060241 vastūnyoṣadhayaḥ snehā rasalohamṛdo jalam

02060243 ṛco yajūṁṣi sāmāni cāturhotraṁ ca sattama

02060251 nāmadheyāni mantrāśca dakṣiṇāśca vratāni ca

02060253 devatānukramaḥ kalpaḥ saṅkalpastantrameva ca

02060261 gatayo matayaścaiva prāyaścittaṁ samarpaṇam

02060263 puruṣāvayavairete sambhārāḥ sambhṛtā mayā

02060271 iti sambhṛtasambhāraḥ puruṣāvayavairaham

02060273 tameva puruṣaṁ yajñaṁ tenaivāyajamīśvaram

02060281 tataste bhrātara ime prajānāṁ patayo nava

02060283 ayajanvyaktamavyaktaṁ puruṣaṁ susamāhitāḥ

02060291 tataśca manavaḥ kāle ījire ṛṣayo'pare

02060293 pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum

02060301 nārāyaṇe bhagavati tadidaṁ viśvamāhitam

02060303 gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ

02060311 sṛjāmi tanniyukto'haṁ haro harati tadvaśaḥ

02060313 viśvaṁ puruṣarūpeṇa paripāti triśaktidhṛk

02060321 iti te'bhihitaṁ tāta yathedamanupṛcchasi

02060323 nānyadbhagavataḥ kiñcidbhāvyaṁ sadasadātmakam

02060331 na bhāratī me'ṅga mṛṣopalakṣyate na vai kvacinme manaso mṛṣā gatiḥ

02060333 na me hṛṣīkāṇi patantyasatpathe yanme hṛdautkaṇṭhyavatā dhṛto hariḥ

02060341 so'haṁ samāmnāyamayastapomayaḥ prajāpatīnāmabhivanditaḥ patiḥ

02060343 āsthāya yogaṁ nipuṇaṁ samāhitastaṁ nādhyagacchaṁ yata ātmasambhavaḥ

02060351 nato'smyahaṁ taccaraṇaṁ samīyuṣāṁ bhavacchidaṁ svastyayanaṁ sumaṅgalam

02060353 yo hyātmamāyāvibhavaṁ sma paryagādyathā nabhaḥ svāntamathāpare kutaḥ

02060361 nāhaṁ na yūyaṁ yadṛtāṁ gatiṁ vidurna vāmadevaḥ kimutāpare surāḥ

02060363 tanmāyayā mohitabuddhayastvidaṁ vinirmitaṁ cātmasamaṁ vicakṣmahe

02060371 yasyāvatārakarmāṇi gāyanti hyasmadādayaḥ

02060373 na yaṁ vidanti tattvena tasmai bhagavate namaḥ

02060381 sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ

02060383 ātmātmanyātmanātmānaṁ sa saṁyacchati pāti ca

02060391 viśuddhaṁ kevalaṁ jñānaṁ pratyaksamyagavasthitam

02060393 satyaṁ pūrṇamanādyantaṁ nirguṇaṁ nityamadvayam

02060401 ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ

02060403 yadā tadevāsattarkaistirodhīyeta viplutam

02060411 ādyo'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca

02060413 dravyaṁ vikāro guṇa indriyāṇi virāṭsvarāṭsthāsnu cariṣṇu bhūmnaḥ

02060421 ahaṁ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca

02060423 svarlokapālāḥ khagalokapālā nṛlokapālāstalalokapālāḥ

02060431 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ

02060433 ye vā ṛṣīṇāmṛṣabhāḥ pitṇāṁ daityendrasiddheśvaradānavendrāḥ

02060435 anye ca ye pretapiśācabhūta kūṣmāṇḍayādomṛgapakṣyadhīśāḥ

02060441 yatkiñca loke bhagavanmahasvadojaḥsahasvadbalavatkṣamāvat

02060443 śrīhrīvibhūtyātmavadadbhutārṇaṁ tattvaṁ paraṁ rūpavadasvarūpam

02060451 prādhānyato yānṛṣa āmananti līlāvatārānpuruṣasya bhūmnaḥ

02060453 āpīyatāṁ karṇakaṣāyaśoṣānanukramiṣye ta imānsupeśān

02070010 brahmovāca

02070011 yatrodyataḥ kṣititaloddharaṇāya bibhrat

02070012 krauḍīṁ tanuṁ sakalayajñamayīmanantaḥ

02070013 antarmahārṇava upāgatamādidaityaṁ

02070014 taṁ daṁṣṭrayādrimiva vajradharo dadāra

02070021 jāto rucerajanayatsuyamānsuyajña

02070022 ākūtisūnuramarānatha dakṣiṇāyām

02070023 lokatrayasya mahatīmaharadyadārtiṁ

02070024 svāyambhuvena manunā harirityanūktaḥ

02070031 jajñe ca kardamagṛhe dvija devahūtyāṁ

02070032 strībhiḥ samaṁ navabhirātmagatiṁ svamātre

02070033 ūce yayātmaśamalaṁ guṇasaṅgapaṅkam

02070034 asminvidhūya kapilasya gatiṁ prapede

02070041 atrerapatyamabhikāṅkṣata āha tuṣṭo

02070042 datto mayāhamiti yadbhagavānsa dattaḥ

02070043 yatpādapaṅkajaparāgapavitradehā

02070044 yogarddhimāpurubhayīṁ yaduhaihayādyāḥ

02070051 taptaṁ tapo vividhalokasisṛkṣayā me

02070052 ādau sanātsvatapasaḥ sa catuḥsano'bhūt

02070053 prākkalpasamplavavinaṣṭamihātmatattvaṁ

02070054 samyagjagāda munayo yadacakṣatātman

02070061 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṁ

02070062 nārāyaṇo nara iti svatapaḥprabhāvaḥ

02070063 dṛṣṭvātmano bhagavato niyamāvalopaṁ

02070064 devyastvanaṅgapṛtanā ghaṭituṁ na śekuḥ

02070071 kāmaṁ dahanti kṛtino nanu roṣadṛṣṭyā

02070072 roṣaṁ dahantamuta te na dahantyasahyam

02070073 so'yaṁ yadantaramalaṁ praviśanbibheti

02070074 kāmaḥ kathaṁ nu punarasya manaḥ śrayeta

02070081 viddhaḥ sapatnyuditapatribhiranti rājño

02070082 bālo'pi sannupagatastapase vanāni

02070083 tasmā adāddhruvagatiṁ gṛṇate prasanno

02070084 divyāḥ stuvanti munayo yaduparyadhastāt

02070091 yadvenamutpathagataṁ dvijavākyavajra

02070092 niṣpluṣṭapauruṣabhagaṁ niraye patantam

02070093 trātvārthito jagati putrapadaṁ ca lebhe

02070094 dugdhā vasūni vasudhā sakalāni yena

02070101 nābherasāvṛṣabha āsa sudevisūnur

02070102 yo vai cacāra samadṛgjaḍayogacaryām

02070103 yatpāramahaṁsyamṛṣayaḥ padamāmananti

02070104 svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ

02070111 satre mamāsa bhagavānhayaśīraṣātho

02070112 sākṣātsa yajñapuruṣastapanīyavarṇaḥ

02070113 chandomayo makhamayo'khiladevatātmā

02070114 vāco babhūvuruśatīḥ śvasato'sya nastaḥ

02070121 matsyo yugāntasamaye manunopalabdhaḥ

02070122 kṣoṇīmayo nikhilajīvanikāyaketaḥ

02070123 visraṁsitānurubhaye salile mukhānme

02070124 ādāya tatra vijahāra ha vedamārgān

02070131 kṣīrodadhāvamaradānavayūthapānām

02070132 unmathnatāmamṛtalabdhaya ādidevaḥ

02070133 pṛṣṭhena kacchapavapurvidadhāra gotraṁ

02070134 nidrākṣaṇo'driparivartakaṣāṇakaṇḍūḥ

02070141 traipiṣṭaporubhayahā sa nṛsiṁharūpaṁ

02070142 kṛtvā bhramadbhrukuṭidaṁṣṭrakarālavaktram

02070143 daityendramāśu gadayābhipatantamārād

02070144 ūrau nipātya vidadāra nakhaiḥ sphurantam

02070151 antaḥsarasyurubalena pade gṛhīto

02070152 grāheṇa yūthapatirambujahasta ārtaḥ

02070153 āhedamādipuruṣākhilalokanātha

02070154 tīrthaśravaḥ śravaṇamaṅgalanāmadheya

02070161 śrutvā haristamaraṇārthinamaprameyaś

02070162 cakrāyudhaḥ patagarājabhujādhirūḍhaḥ

02070163 cakreṇa nakravadanaṁ vinipāṭya tasmād

02070164 dhaste pragṛhya bhagavānkṛpayojjahāra

02070171 jyāyānguṇairavarajo'pyaditeḥ sutānāṁ

02070172 lokānvicakrama imānyadathādhiyajñaḥ

02070173 kṣmāṁ vāmanena jagṛhe tripadacchalena

02070174 yācñāmṛte pathi caranprabhubhirna cālyaḥ

02070181 nārtho balerayamurukramapādaśaucam

02070182 āpaḥ śikhādhṛtavato vibudhādhipatyam

02070183 yo vai pratiśrutamṛte na cikīrṣadanyad

02070184 ātmānamaṅga manasā haraye'bhimene

02070191 tubhyaṁ ca nārada bhṛśaṁ bhagavānvivṛddha

02070192 bhāvena sādhu parituṣṭa uvāca yogam

02070193 jñānaṁ ca bhāgavatamātmasatattvadīpaṁ

02070194 yadvāsudevaśaraṇā vidurañjasaiva

02070201 cakraṁ ca dikṣvavihataṁ daśasu svatejo

02070202 manvantareṣu manuvaṁśadharo bibharti

02070203 duṣṭeṣu rājasu damaṁ vyadadhātsvakīrtiṁ

02070204 satye tripṛṣṭha uśatīṁ prathayaṁścaritraiḥ

02070211 dhanvantariśca bhagavānsvayameva kīrtir

02070212 nāmnā nṛṇāṁ pururujāṁ ruja āśu hanti

02070213 yajñe ca bhāgamamṛtāyuravāvarundha

02070214 āyuṣyavedamanuśāstyavatīrya loke

02070221 kṣatraṁ kṣayāya vidhinopabhṛtaṁ mahātmā

02070222 brahmadhrugujjhitapathaṁ narakārtilipsu

02070223 uddhantyasāvavanikaṇṭakamugravīryas

02070224 triḥsaptakṛtva urudhāraparaśvadhena

02070231 asmatprasādasumukhaḥ kalayā kaleśa

02070232 ikṣvākuvaṁśa avatīrya gurornideśe

02070233 tiṣṭhanvanaṁ sadayitānuja āviveśa

02070234 yasminvirudhya daśakandhara ārtimārcchat

02070241 yasmā adādudadhirūḍhabhayāṅgavepo

02070242 mārgaṁ sapadyaripuraṁ haravaddidhakṣoḥ

02070243 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā

02070244 tātapyamānamakaroraganakracakraḥ

02070251 vakṣaḥsthalasparśarugnamahendravāha

02070252 dantairviḍambitakakubjuṣa ūḍhahāsam

02070253 sadyo'subhiḥ saha vineṣyati dārahartur

02070254 visphūrjitairdhanuṣa uccarato'dhisainye

02070261 bhūmeḥ suretaravarūthavimarditāyāḥ

02070262 kleśavyayāya kalayā sitakṛṣṇakeśaḥ

02070263 jātaḥ kariṣyati janānupalakṣyamārgaḥ

02070264 karmāṇi cātmamahimopanibandhanāni

02070271 tokena jīvaharaṇaṁ yadulūkikāyās

02070272 traimāsikasya ca padā śakaṭo'pavṛttaḥ

02070273 yadriṅgatāntaragatena divispṛśorvā

02070274 unmūlanaṁ tvitarathārjunayorna bhāvyam

02070281 yadvai vraje vrajapaśūnviṣatoyapītān

02070282 pālāṁstvajīvayadanugrahadṛṣṭivṛṣṭyā

02070283 tacchuddhaye'tiviṣavīryavilolajihvam

02070284 uccāṭayiṣyaduragaṁ viharanhradinyām

02070291 tatkarma divyamiva yanniśi niḥśayānaṁ

02070292 dāvāgninā śucivane paridahyamāne

02070293 unneṣyati vrajamato'vasitāntakālaṁ

02070294 netre pidhāpya sabalo'nadhigamyavīryaḥ

02070301 gṛhṇīta yadyadupabandhamamuṣya mātā

02070302 śulbaṁ sutasya na tu tattadamuṣya māti

02070303 yajjṛmbhato'sya vadane bhuvanāni gopī

02070304 saṁvīkṣya śaṅkitamanāḥ pratibodhitāsīt

02070311 nandaṁ ca mokṣyati bhayādvaruṇasya pāśād

02070312 gopānbileṣu pihitānmayasūnunā ca

02070313 ahnyāpṛtaṁ niśi śayānamatiśrameṇa

02070314 lokaṁ vikuṇṭhamupaneṣyati gokulaṁ sma

02070321 gopairmakhe pratihate vrajaviplavāya

02070322 deve'bhivarṣati paśūnkṛpayā rirakṣuḥ

02070323 dhartocchilīndhramiva saptadināni sapta

02070324 varṣo mahīdhramanaghaikakare salīlam

02070331 krīḍanvane niśi niśākararaśmigauryāṁ

02070332 rāsonmukhaḥ kalapadāyatamūrcchitena

02070333 uddīpitasmararujāṁ vrajabhṛdvadhūnāṁ

02070334 harturhariṣyati śiro dhanadānugasya

02070341 ye ca pralambakharadardurakeśyariṣṭa

02070342 mallebhakaṁsayavanāḥ kapipauṇḍrakādyāḥ

02070343 anye ca śālvakujabalvaladantavakra

02070344 saptokṣaśambaravidūratharukmimukhyāḥ

02070351 ye vā mṛdhe samitiśālina āttacāpāḥ

02070352 kāmbojamatsyakurusṛñjayakaikayādyāḥ

02070353 yāsyantyadarśanamalaṁ balapārthabhīma

02070354 vyājāhvayena hariṇā nilayaṁ tadīyam

02070361 kālena mīlitadhiyāmavamṛśya nṇāṁ

02070362 stokāyuṣāṁ svanigamo bata dūrapāraḥ

02070363 āvirhitastvanuyugaṁ sa hi satyavatyāṁ

02070364 vedadrumaṁ viṭapaśo vibhajiṣyati sma

02070371 devadviṣāṁ nigamavartmani niṣṭhitānāṁ

02070372 pūrbhirmayena vihitābhiradṛśyatūrbhiḥ

02070373 lokānghnatāṁ mativimohamatipralobhaṁ

02070374 veṣaṁ vidhāya bahu bhāṣyata aupadharmyam

02070381 yarhyālayeṣvapi satāṁ na hareḥ kathāḥ syuḥ

02070382 pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ

02070383 svāhā svadhā vaṣaḍiti sma giro na yatra

02070384 śāstā bhaviṣyati kalerbhagavānyugānte

02070391 sarge tapo'hamṛṣayo nava ye prajeśāḥ

02070392 sthāne'tha dharmamakhamanvamarāvanīśāḥ

02070393 ante tvadharmaharamanyuvaśāsurādyā

02070394 māyāvibhūtaya imāḥ puruśaktibhājaḥ

02070401 viṣṇornu vīryagaṇanāṁ katamo'rhatīha

02070402 yaḥ pārthivānyapi kavirvimame rajāṁsi

02070403 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṁ

02070404 yasmāttrisāmyasadanādurukampayānam

02070411 nāntaṁ vidāmyahamamī munayo'grajāste

02070412 māyābalasya puruṣasya kuto'varā ye

02070413 gāyanguṇāndaśaśatānana ādidevaḥ

02070414 śeṣo'dhunāpi samavasyati nāsya pāram

02070421 yeṣāṁ sa eṣa bhagavāndayayedanantaḥ

02070422 sarvātmanāśritapado yadi nirvyalīkam

02070423 te dustarāmatitaranti ca devamāyāṁ

02070424 naiṣāṁ mamāhamiti dhīḥ śvaśṛgālabhakṣye

02070431 vedāhamaṅga paramasya hi yogamāyāṁ

02070432 yūyaṁ bhavaśca bhagavānatha daityavaryaḥ

02070433 patnī manoḥ sa ca manuśca tadātmajāśca

02070434 prācīnabarhirṛbhuraṅga uta dhruvaśca

02070441 ikṣvākurailamucukundavidehagādhi

02070442 raghvambarīṣasagarā gayanāhuṣādyāḥ

02070443 māndhātralarkaśatadhanvanurantidevā

02070444 devavrato baliramūrttarayo dilīpaḥ

02070451 saubharyutaṅkaśibidevalapippalāda

02070452 sārasvatoddhavaparāśarabhūriṣeṇāḥ

02070453 ye'nye vibhīṣaṇahanūmadupendradatta

02070454 pārthārṣṭiṣeṇaviduraśrutadevavaryāḥ

02070461 te vai vidantyatitaranti ca devamāyāṁ

02070462 strīśūdrahūṇaśabarā api pāpajīvāḥ

02070463 yadyadbhutakramaparāyaṇaśīlaśikṣās

02070464 tiryagjanā api kimu śrutadhāraṇā ye

02070471 śaśvatpraśāntamabhayaṁ pratibodhamātraṁ

02070472 śuddhaṁ samaṁ sadasataḥ paramātmatattvam

02070473 śabdo na yatra purukārakavānkriyārtho

02070474 māyā paraityabhimukhe ca vilajjamānā

02070481 tadvai padaṁ bhagavataḥ paramasya puṁso

02070482 brahmeti yadvidurajasrasukhaṁ viśokam

02070483 sadhryaṅniyamya yatayo yamakartahetiṁ

02070484 jahyuḥ svarāḍiva nipānakhanitramindraḥ

02070491 sa śreyasāmapi vibhurbhagavānyato'sya

02070492 bhāvasvabhāvavihitasya sataḥ prasiddhiḥ

02070493 dehe svadhātuvigame'nuviśīryamāṇe

02070494 vyomeva tatra puruṣo na viśīryate ñjaḥ

02070501 so'yaṁ te'bhihitastāta bhagavānviśvabhāvanaḥ

02070503 samāsena harernānyadanyasmātsadasacca yat

02070511 idaṁ bhāgavataṁ nāma yanme bhagavatoditam

02070513 saṅgraho'yaṁ vibhūtīnāṁ tvametadvipulī kuru

02070521 yathā harau bhagavati nṛṇāṁ bhaktirbhaviṣyati

02070523 sarvātmanyakhilādhāre iti saṅkalpya varṇaya

02070531 māyāṁ varṇayato'muṣya īśvarasyānumodataḥ

02070533 śṛṇvataḥ śraddhayā nityaṁ māyayātmā na muhyati

02080010 rājovāca

02080011 brahmaṇā codito brahmanguṇākhyāne'guṇasya ca

02080013 yasmai yasmai yathā prāha nārado devadarśanaḥ

02080021 etadveditumicchāmi tattvaṁ tattvavidāṁ vara

02080023 hareradbhutavīryasya kathā lokasumaṅgalāḥ

02080031 kathayasva mahābhāga yathāhamakhilātmani

02080033 kṛṣṇe niveśya niḥsaṅgaṁ manastyakṣye kalevaram

02080041 śṛṇvataḥ śraddhayā nityaṁ gṛṇataśca svaceṣṭitam

02080043 kālena nātidīrgheṇa bhagavānviśate hṛdi

02080051 praviṣṭaḥ karṇarandhreṇa svānāṁ bhāvasaroruham

02080053 dhunoti śamalaṁ kṛṣṇaḥ salilasya yathā śarat

02080061 dhautātmā puruṣaḥ kṛṣṇa pādamūlaṁ na muñcati

02080063 muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṁ yathā

02080071 yadadhātumato brahmandehārambho'sya dhātubhiḥ

02080073 yadṛcchayā hetunā vā bhavanto jānate yathā

02080081 āsīdyadudarātpadmaṁ lokasaṁsthānalakṣaṇam

02080083 yāvānayaṁ vai puruṣa iyattāvayavaiḥ pṛthak

02080085 tāvānasāviti proktaḥ saṁsthāvayavavāniva

02080091 ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt

02080093 dadṛśe yena tadrūpaṁ nābhipadmasamudbhavaḥ

02080101 sa cāpi yatra puruṣo viśvasthityudbhavāpyayaḥ

02080103 muktvātmamāyāṁ māyeśaḥ śete sarvaguhāśayaḥ

02080111 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ

02080113 lokairamuṣyāvayavāḥ sapālairiti śuśruma

02080121 yāvānkalpo vikalpo vā yathā kālo'numīyate

02080123 bhūtabhavyabhavacchabda āyurmānaṁ ca yatsataḥ

02080131 kālasyānugatiryā tu lakṣyate'ṇvī bṛhatyapi

02080133 yāvatyaḥ karmagatayo yādṛśīrdvijasattama

02080141 yasminkarmasamāvāyo yathā yenopagṛhyate

02080143 guṇānāṁ guṇināṁ caiva pariṇāmamabhīpsatām

02080151 bhūpātālakakubvyoma grahanakṣatrabhūbhṛtām

02080153 saritsamudradvīpānāṁ sambhavaścaitadokasām

02080161 pramāṇamaṇḍakośasya bāhyābhyantarabhedataḥ

02080163 mahatāṁ cānucaritaṁ varṇāśramaviniścayaḥ

02080171 yugāni yugamānaṁ ca dharmo yaśca yuge yuge

02080173 avatārānucaritaṁ yadāścaryatamaṁ hareḥ

02080181 nṛṇāṁ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ

02080183 śreṇīnāṁ rājarṣīṇāṁ ca dharmaḥ kṛcchreṣu jīvatām

02080191 tattvānāṁ parisaṅkhyānaṁ lakṣaṇaṁ hetulakṣaṇam

02080193 puruṣārādhanavidhiryogasyādhyātmikasya ca

02080201 yogeśvaraiśvaryagatirliṅgabhaṅgastu yoginām

02080203 vedopavedadharmāṇāmitihāsapurāṇayoḥ

02080211 samplavaḥ sarvabhūtānāṁ vikramaḥ pratisaṅkramaḥ

02080213 iṣṭāpūrtasya kāmyānāṁ trivargasya ca yo vidhiḥ

02080221 yo vānuśāyināṁ sargaḥ pāṣaṇḍasya ca sambhavaḥ

02080223 ātmano bandhamokṣau ca vyavasthānaṁ svarūpataḥ

02080231 yathātmatantro bhagavānvikrīḍatyātmamāyayā

02080233 visṛjya vā yathā māyāmudāste sākṣivadvibhuḥ

02080241 sarvametacca bhagavanpṛcchato me'nupūrvaśaḥ

02080243 tattvato'rhasyudāhartuṁ prapannāya mahāmune

02080251 atra pramāṇaṁ hi bhavānparameṣṭhī yathātmabhūḥ

02080253 apare cānutiṣṭhanti pūrveṣāṁ pūrvajaiḥ kṛtam

02080261 na me'savaḥ parāyanti brahmannanaśanādamī

02080263 pibato ñcyutapīyūṣamtadvākyābdhiviniḥsṛtam

02080270 sūta uvāca

02080271 sa upāmantrito rājñā kathāyāmiti satpateḥ

02080273 brahmarāto bhṛśaṁ prīto viṣṇurātena saṁsadi

02080281 prāha bhāgavataṁ nāma purāṇaṁ brahmasammitam

02080283 brahmaṇe bhagavatproktaṁ brahmakalpa upāgate

02080291 yadyatparīkṣidṛṣabhaḥ pāṇḍūnāmanupṛcchati

02080293 ānupūrvyeṇa tatsarvamākhyātumupacakrame

02090010 śrīśuka uvāca

02090011 ātmamāyāmṛte rājanparasyānubhavātmanaḥ

02090013 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā

02090021 bahurūpa ivābhāti māyayā bahurūpayā

02090023 ramamāṇo guṇeṣvasyā mamāhamiti manyate

02090031 yarhi vāva mahimni sve parasminkālamāyayoḥ

02090033 rameta gatasammohastyaktvodāste tadobhayam

02090041 ātmatattvaviśuddhyarthaṁ yadāha bhagavānṛtam

02090043 brahmaṇe darśayanrūpamavyalīkavratādṛtaḥ

02090051 sa ādidevo jagatāṁ paro guruḥ svadhiṣṇyamāsthāya sisṛkṣayaikṣata

02090053 tāṁ nādhyagacchaddṛśamatra sammatāṁ prapañcanirmāṇavidhiryayā bhavet

02090061 sa cintayandvyakṣaramekadāmbhasyupāśṛṇoddvirgaditaṁ vaco vibhuḥ

02090063 sparśeṣu yatṣoḍaśamekaviṁśaṁ niṣkiñcanānāṁ nṛpa yaddhanaṁ viduḥ

02090071 niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ

02090073 svadhiṣṇyamāsthāya vimṛśya taddhitaṁ tapasyupādiṣṭa ivādadhe manaḥ

02090081 divyaṁ sahasrābdamamoghadarśano jitānilātmā vijitobhayendriyaḥ

02090083 atapyata smākhilalokatāpanaṁ tapastapīyāṁstapatāṁ samāhitaḥ

02090091 tasmai svalokaṁ bhagavānsabhājitaḥ sandarśayāmāsa paraṁ na yatparam

02090093 vyapetasaṅkleśavimohasādhvasaṁ svadṛṣṭavadbhirpuruṣairabhiṣṭutam

02090101 pravartate yatra rajastamastayoḥ sattvaṁ ca miśraṁ na ca kālavikramaḥ

02090103 na yatra māyā kimutāpare hareranuvratā yatra surāsurārcitāḥ

02090111 śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ

02090113 sarve caturbāhava unmiṣanmaṇi pravekaniṣkābharaṇāḥ suvarcasaḥ

02090115 pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ

02090121 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām

02090123 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ

02090131 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṁ bahudhā vibhūtibhiḥ

02090133 preṅkhaṁ śritā yā kusumākarānugairvigīyamānā priyakarma gāyatī

02090141 dadarśa tatrākhilasātvatāṁ patiṁ śriyaḥ patiṁ yajñapatiṁ jagatpatim

02090143 sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṁ vibhum

02090151 bhṛtyaprasādābhimukhaṁ dṛgāsavaṁ prasannahāsāruṇalocanānanam

02090153 kirīṭinaṁ kuṇḍalinaṁ caturbhujaṁ pītāṁśukaṁ vakṣasi lakṣitaṁ śriyā

02090161 adhyarhaṇīyāsanamāsthitaṁ paraṁ vṛtaṁ catuḥṣoḍaśapañcaśaktibhiḥ

02090163 yuktaṁ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāmanramamāṇamīśvaram

02090171 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ

02090173 nanāma pādāmbujamasya viśvasṛgyatpāramahaṁsyena pathādhigamyate

02090181 taṁ prīyamāṇaṁ samupasthitaṁ kaviṁ prajāvisarge nijaśāsanārhaṇam

02090183 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṁ prītamanāḥ kare spṛśan

02090190 śrībhagavānuvāca

02090191 tvayāhaṁ toṣitaḥ samyagvedagarbha sisṛkṣayā

02090193 ciraṁ bhṛtena tapasā dustoṣaḥ kūṭayoginām

02090201 varaṁ varaya bhadraṁ te vareśaṁ mābhivāñchitam

02090203 brahmañchreyaḥpariśrāmaḥ puṁsāṁ maddarśanāvadhiḥ

02090211 manīṣitānubhāvo'yaṁ mama lokāvalokanam

02090213 yadupaśrutya rahasi cakartha paramaṁ tapaḥ

02090221 pratyādiṣṭaṁ mayā tatra tvayi karmavimohite

02090223 tapo me hṛdayaṁ sākṣādātmāhaṁ tapaso'nagha

02090231 sṛjāmi tapasaivedaṁ grasāmi tapasā punaḥ

02090233 bibharmi tapasā viśvaṁ vīryaṁ me duścaraṁ tapaḥ

02090240 brahmovāca

02090241 bhagavansarvabhūtānāmadhyakṣo'vasthito guhām

02090243 veda hyapratiruddhena prajñānena cikīrṣitam

02090251 tathāpi nāthamānasya nātha nāthaya nāthitam

02090253 parāvare yathā rūpejānīyāṁ te tvarūpiṇaḥ

02090261 yathātmamāyāyogena nānāśaktyupabṛṁhitam

02090263 vilumpanvisṛjangṛhṇanbibhradātmānamātmanā

02090271 krīḍasyamoghasaṅkalpa ūrṇanābhiryathorṇute

02090273 tathā tadviṣayāṁ dhehi manīṣāṁ mayi mādhava

02090281 bhagavacchikṣitamahaṁ karavāṇi hyatandritaḥ

02090283 nehamānaḥ prajāsargaṁ badhyeyaṁ yadanugrahāt

02090291 yāvatsakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam

02090293 aviklavaste parikarmaṇi sthito mā me samunnaddhamado ñja māninaḥ

02090300 śrībhagavānuvāca

02090301 jñānaṁ paramaguhyaṁ me yadvijñānasamanvitam

02090303 sarahasyaṁ tadaṅgaṁ ca gṛhāṇa gaditaṁ mayā

02090311 yāvānahaṁ yathābhāvo yadrūpaguṇakarmakaḥ

02090313 tathaiva tattvavijñānamastu te madanugrahāt

02090321 ahamevāsamevāgre nānyadyatsadasatparam

02090323 paścādahaṁ yadetacca yo'vaśiṣyeta so'smyaham

02090331 ṛte'rthaṁ yatpratīyeta na pratīyeta cātmani

02090333 tadvidyādātmano māyāṁ yathābhāso yathā tamaḥ

02090341 yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu

02090343 praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham

02090351 etāvadeva jijñāsyaṁ tattvajijñāsunātmanaḥ

02090353 anvayavyatirekābhyāṁ yatsyātsarvatra sarvadā

02090361 etanmataṁ samātiṣṭha parameṇa samādhinā

02090363 bhavānkalpavikalpeṣu na vimuhyati karhicit

02090370 śrīśuka uvāca

02090371 sampradiśyaivamajano janānāṁ parameṣṭhinam

02090373 paśyatastasya tadrūpamātmano nyaruṇaddhariḥ

02090381 antarhitendriyārthāya haraye vihitāñjaliḥ

02090383 sarvabhūtamayo viśvaṁ sasarjedaṁ sa pūrvavat

02090391 prajāpatirdharmapatirekadā niyamānyamān

02090393 bhadraṁ prajānāmanvicchannātiṣṭhatsvārthakāmyayā

02090401 taṁ nāradaḥ priyatamo rikthādānāmanuvrataḥ

02090403 śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca

02090411 māyāṁ vividiṣanviṣṇormāyeśasya mahāmuniḥ

02090413 mahābhāgavato rājanpitaraṁ paryatoṣayat

02090421 tuṣṭaṁ niśāmya pitaraṁ lokānāṁ prapitāmaham

02090423 devarṣiḥ paripapraccha bhavānyanmānupṛcchati

02090431 tasmā idaṁ bhāgavataṁ purāṇaṁ daśalakṣaṇam

02090433 proktaṁ bhagavatā prāha prītaḥ putrāya bhūtakṛt

02090441 nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa

02090443 dhyāyate brahma paramaṁ vyāsāyāmitatejase

02090451 yadutāhaṁ tvayā pṛṣṭo vairājātpuruṣādidam

02090453 yathāsīttadupākhyāste praśnānanyāṁśca kṛtsnaśaḥ

02100010 śrīśuka uvāca

02100011 atra sargo visargaśca sthānaṁ poṣaṇamūtayaḥ

02100013 manvantareśānukathā nirodho muktirāśrayaḥ

02100021 daśamasya viśuddhyarthaṁ navānāmiha lakṣaṇam

02100023 varṇayanti mahātmānaḥ śrutenārthena cāñjasā

02100031 bhūtamātrendriyadhiyāṁ janma sarga udāhṛtaḥ

02100033 brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ

02100041 sthitirvaikuṇṭhavijayaḥ poṣaṇaṁ tadanugrahaḥ

02100043 manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ

02100051 avatārānucaritaṁ hareścāsyānuvartinām

02100053 puṁsāmīśakathāḥ proktā nānākhyānopabṛṁhitāḥ

02100061 nirodho'syānuśayanamātmanaḥ saha śaktibhiḥ

02100063 muktirhitvānyathā rūpaṁ svarūpeṇa vyavasthitiḥ

02100071 ābhāsaśca nirodhaśca yato'styadhyavasīyate

02100073 sa āśrayaḥ paraṁ brahma paramātmeti śabdyate

02100081 yo'dhyātmiko'yaṁ puruṣaḥ so'sāvevādhidaivikaḥ

02100083 yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ

02100091 ekamekatarābhāve yadā nopalabhāmahe

02100093 tritayaṁ tatra yo veda sa ātmā svāśrayāśrayaḥ

02100101 puruṣo'ṇḍaṁ vinirbhidya yadāsau sa vinirgataḥ

02100103 ātmano'yanamanvicchannapo'srākṣīcchuciḥ śucīḥ

02100111 tāsvavātsītsvasṛṣṭāsu sahasraṁ parivatsarān

02100113 tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ

02100121 dravyaṁ karma ca kālaśca svabhāvo jīva eva ca

02100123 yadanugrahataḥ santi na santi yadupekṣayā

02100131 eko nānātvamanvicchanyogatalpātsamutthitaḥ

02100133 vīryaṁ hiraṇmayaṁ devo māyayā vyasṛjattridhā

02100141 adhidaivamathādhyātmamadhibhūtamiti prabhuḥ

02100143 athaikaṁ pauruṣaṁ vīryaṁ tridhābhidyata tacchṛṇu

02100151 antaḥ śarīra ākāśātpuruṣasya viceṣṭataḥ

02100153 ojaḥ saho balaṁ jajñe tataḥ prāṇo mahānasuḥ

02100161 anuprāṇanti yaṁ prāṇāḥ prāṇantaṁ sarvajantuṣu

02100163 apānantamapānanti naradevamivānugāḥ

02100171 prāṇenākṣipatā kṣuttṛḍantarā jāyate vibhoḥ

02100173 pipāsato jakṣataśca prāṅmukhaṁ nirabhidyata

02100181 mukhatastālu nirbhinnaṁjihvā tatropajāyate

02100183 tato nānāraso jajñe jihvayā yo'dhigamyate

02100191 vivakṣormukhato bhūmno vahnirvāgvyāhṛtaṁ tayoḥ

02100193 jale caitasya suciraṁ nirodhaḥ samajāyata

02100201 nāsike nirabhidyetāṁ dodhūyati nabhasvati

02100203 tatra vāyurgandhavaho ghrāṇo nasi jighṛkṣataḥ

02100211 yadātmani nirālokamātmānaṁ ca didṛkṣataḥ

02100213 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ

02100221 bodhyamānasya ṛṣibhirātmanastajjighṛkṣataḥ

02100223 karṇau ca nirabhidyetāṁ diśaḥ śrotraṁ guṇagrahaḥ

02100231 vastuno mṛdukāṭhinya laghugurvoṣṇaśītatām

02100233 jighṛkṣatastvaṅnirbhinnā tasyāṁ romamahīruhāḥ

02100235 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ

02100241 hastau ruruhatustasya nānākarmacikīrṣayā

02100243 tayostu balavānindra ādānamubhayāśrayam

02100251 gatiṁ jigīṣataḥ pādau ruruhāte'bhikāmikām

02100253 padbhyāṁ yajñaḥ svayaṁ havyaṁ karmabhiḥ kriyate nṛbhiḥ

02100261 nirabhidyata śiśno vai prajānandāmṛtārthinaḥ

02100263 upastha āsītkāmānāṁ priyaṁ tadubhayāśrayam

02100271 utsisṛkṣordhātumalaṁ nirabhidyata vai gudam

02100273 tataḥ pāyustato mitra utsarga ubhayāśrayaḥ

02100281 āsisṛpsoḥ puraḥ puryā nābhidvāramapānataḥ

02100283 tatrāpānastato mṛtyuḥ pṛthaktvamubhayāśrayam

02100291 āditsorannapānānāmāsankukṣyantranāḍayaḥ

02100293 nadyaḥ samudrāśca tayostuṣṭiḥ puṣṭistadāśraye

02100301 nididhyāsorātmamāyāṁ hṛdayaṁ nirabhidyata

02100303 tato manaścandra iti saṅkalpaḥ kāma eva ca

02100311 tvakcarmamāṁsarudhira medomajjāsthidhātavaḥ

02100313 bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ

02100321 guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ

02100323 manaḥ sarvavikārātmā buddhirvijñānarūpiṇī

02100331 etadbhagavato rūpaṁ sthūlaṁ te vyāhṛtaṁ mayā

02100333 mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam

02100341 ataḥ paraṁ sūkṣmatamamavyaktaṁ nirviśeṣaṇam

02100343 anādimadhyanidhanaṁ nityaṁ vāṅmanasaḥ param

02100351 amunī bhagavadrūpe mayā te hyanuvarṇite

02100353 ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ

02100361 sa vācyavācakatayā bhagavānbrahmarūpadhṛk

02100363 nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ

02100371 prajāpatīnmanūndevānṛṣīnpitṛgaṇānpṛthak

02100373 siddhacāraṇagandharvānvidyādhrāsuraguhyakān

02100381 kinnarāpsaraso nāgānsarpānkimpuruṣānnarān

02100383 mātrakṣaḥpiśācāṁśca pretabhūtavināyakān

02100391 kūṣmāṇḍonmādavetālānyātudhānāngrahānapi

02100393 khagānmṛgānpaśūnvṛkṣāngirīnnṛpa sarīsṛpān

02100401 dvividhāścaturvidhā ye'nye jalasthalanabhaukasaḥ

02100403 kuśalākuśalā miśrāḥ karmaṇāṁ gatayastvimāḥ

02100411 sattvaṁ rajastama iti tisraḥ suranṛnārakāḥ

02100413 tatrāpyekaikaśo rājanbhidyante gatayastridhā

02100415 yadaikaikataro'nyābhyāṁ svabhāva upahanyate

02100421 sa evedaṁ jagaddhātā bhagavāndharmarūpadhṛk

02100423 puṣṇāti sthāpayanviśvaṁ tiryaṅnarasurādibhiḥ

02100431 tataḥ kālāgnirudrātmā yatsṛṣṭamidamātmanaḥ

02100433 sanniyacchati tatkāle ghanānīkamivānilaḥ

02100441 itthambhāvena kathito bhagavānbhagavattamaḥ

02100443 netthambhāvena hi paraṁ draṣṭumarhanti sūrayaḥ

02100451 nāsya karmaṇi janmādau parasyānuvidhīyate

02100453 kartṛtvapratiṣedhārthaṁ māyayāropitaṁ hi tat

02100461 ayaṁ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ

02100463 vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ

02100471 parimāṇaṁ ca kālasya kalpalakṣaṇavigraham

02100473 yathā purastādvyākhyāsye pādmaṁ kalpamatho śṛṇu

02100480 śaunaka uvāca

02100481 yadāha no bhavānsūta kṣattā bhāgavatottamaḥ

02100483 cacāra tīrthāni bhuvastyaktvā bandhūnsudustyajān

02100491 kṣattuḥ kauśāravestasya saṁvādo'dhyātmasaṁśritaḥ

02100493 yadvā sa bhagavāṁstasmai pṛṣṭastattvamuvāca ha

02100501 brūhi nastadidaṁ saumya vidurasya viceṣṭitam

02100503 bandhutyāganimittaṁ ca yathaivāgatavānpunaḥ

02100510 sūta uvāca

02100511 rājñā parīkṣitā pṛṣṭo yadavocanmahāmuniḥ

02100513 tadvo'bhidhāsye śṛṇuta rāajñaḥ praśnānusārataḥ

03010010 śrīśuka uvāca

03010011 evametatpurā pṛṣṭo maitreyo bhagavānkila

03010012 kṣattrā vanaṁ praviṣṭena tyaktvā svagṛhamṛddhimat

03010021 yadvā ayaṁ mantrakṛdvo bhagavānakhileśvaraḥ

03010022 pauravendragṛhaṁ hitvā praviveśātmasātkṛtam

03010030 rājovāca

03010031 kutra kṣatturbhagavatā maitreyeṇāsa saṅgamaḥ

03010032 kadā vā sahasaṁvāda etadvarṇaya naḥ prabho

03010041 na hyalpārthodayastasya vidurasyāmalātmanaḥ

03010042 tasminvarīyasi praśnaḥ sādhuvādopabṛṁhitaḥ

03010050 sūta uvāca

03010051 sa evamṛṣivaryo'yaṁ pṛṣṭo rājñā parīkṣitā

03010052 pratyāha taṁ subahuvitprītātmā śrūyatāmiti

03010060 śrīśuka uvāca

03010061 yadā tu rājā svasutānasādhūnpuṣṇanna dharmeṇa vinaṣṭadṛṣṭiḥ

03010062 bhrāturyaviṣṭhasya sutānvibandhūnpraveśya lākṣābhavane dadāha

03010071 yadā sabhāyāṁ kurudevadevyāḥ keśābhimarśaṁ sutakarma garhyam

03010072 na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrairharantyāḥ kucakuṅkumāni

03010081 dyūte tvadharmeṇa jitasya sādhoḥ satyāvalambasya vanaṁ gatasya

03010082 na yācato'dātsamayena dāyaṁ tamojuṣāṇo yadajātaśatroḥ

03010091 yadā ca pārthaprahitaḥ sabhāyāṁ jagadgururyāni jagāda kṛṣṇaḥ

03010092 na tāni puṁsāmamṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ

03010101 yadopahūto bhavanaṁ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena

03010102 athāha tanmantradṛśāṁ varīyānyanmantriṇo vaidurikaṁ vadanti

03010111 ajātaśatroḥ pratiyaccha dāyaṁ titikṣato durviṣahaṁ tavāgaḥ

03010112 sahānujo yatra vṛkodarāhiḥ śvasanruṣā yattvamalaṁ bibheṣi

03010121 pārthāṁstu devo bhagavānmukundo gṛhītavānsakṣitidevadevaḥ

03010122 āste svapuryāṁ yadudevadevo vinirjitāśeṣanṛdevadevaḥ

03010131 sa eṣa doṣaḥ puruṣadviḍāste gṛhānpraviṣṭo yamapatyamatyā

03010132 puṣṇāsi kṛṣṇādvimukho gataśrīstyajāśvaśaivaṁ kulakauśalāya

03010141 ityūcivāṁstatra suyodhanena pravṛddhakopasphuritādhareṇa

03010142 asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena

03010151 ka enamatropajuhāva jihmaṁ dāsyāḥ sutaṁ yadbalinaiva puṣṭaḥ

03010152 tasminpratīpaḥ parakṛtya āste nirvāsyatāmāśu purācchvasānaḥ

03010161 svayaṁ dhanurdvāri nidhāya māyāṁ bhrātuḥ puro marmasu tāḍito'pi

03010162 sa itthamatyulbaṇakarṇabāṇairgatavyatho'yāduru mānayānaḥ

03010171 sa nirgataḥ kauravapuṇyalabdho gajāhvayāttīrthapadaḥ padāni

03010172 anvākramatpuṇyacikīrṣayorvyāmadhiṣṭhito yāni sahasramūrtiḥ

03010181 pureṣu puṇyopavanādrikuñjeṣvapaṅkatoyeṣu saritsaraḥsu

03010182 anantaliṅgaiḥ samalaṅkṛteṣu cacāra tīrthāyataneṣvananyaḥ

03010191 gāṁ paryaṭanmedhyaviviktavṛttiḥ sadāpluto'dhaḥ śayano'vadhūtaḥ

03010192 alakṣitaḥ svairavadhūtaveṣo vratāni cere haritoṣaṇāni

03010201 itthaṁ vrajanbhāratameva varṣaṁ kālena yāvadgatavānprabhāsam

03010202 tāvacchaśāsa kṣitimeka cakrāmlekātapatrāmajitena pārthaḥ

03010211 tatrātha śuśrāva suhṛdvinaṣṭiṁ vanaṁ yathā veṇujavahnisaṁśrayam

03010212 saṁspardhayā dagdhamathānuśocansarasvatīṁ pratyagiyāya tūṣṇīm

03010221 tasyāṁ tritasyośanaso manośca pṛthorathāgnerasitasya vāyoḥ

03010222 tīrthaṁ sudāsasya gavāṁ guhasya yacchrāddhadevasya sa āsiṣeve

03010231 anyāni ceha dvijadevadevaiḥ kṛtāni nānāyatanāni viṣṇoḥ

03010232 pratyaṅgamukhyāṅkitamandirāṇi yaddarśanātkṛṣṇamanusmaranti

03010241 tatastvativrajya surāṣṭramṛddhaṁ sauvīramatsyānkurujāṅgalāṁśca

03010242 kālena tāvadyamunāmupetya tatroddhavaṁ bhāgavataṁ dadarśa

03010251 sa vāsudevānucaraṁ praśāntaṁ bṛhaspateḥ prāktanayaṁ pratītam

03010252 āliṅgya gāḍhaṁ praṇayena bhadraṁ svānāmapṛcchadbhagavatprajānām

03010261 kaccitpurāṇau puruṣau svanābhya pādmānuvṛttyeha kilāvatīrṇau

03010262 āsāta urvyāḥ kuśalaṁ vidhāya kṛtakṣaṇau kuśalaṁ śūragehe

03010271 kaccitkurūṇāṁ paramaḥ suhṛnno bhāmaḥ sa āste sukhamaṅga śauriḥ

03010272 yo vai svasṇāṁ pitṛvaddadāti varānvadānyo varatarpaṇena

03010281 kaccidvarūthādhipatiryadūnāṁ pradyumna āste sukhamaṅga vīraḥ

03010282 yaṁ rukmiṇī bhagavato'bhilebhe ārādhya viprānsmaramādisarge

03010291 kaccitsukhaṁ sātvatavṛṣṇibhoja dāśārhakāṇāmadhipaḥ sa āste

03010292 yamabhyaṣiñcacchatapatranetro nṛpāsanāśāṁ parihṛtya dūrāt

03010301 kacciddhareḥ saumya sutaḥ sadṛkṣa āste'graṇī rathināṁ sādhu sāmbaḥ

03010302 asūta yaṁ jāmbavatī vratāḍhyā devaṁ guhaṁ yo'mbikayā dhṛto'gre

03010311 kṣemaṁ sa kaccidyuyudhāna āste yaḥ phālgunāllabdhadhanūrahasyaḥ

03010312 lebhe'ñjasādhokṣajasevayaiva gatiṁ tadīyāṁ yatibhirdurāpām

03010321 kaccidbudhaḥ svastyanamīva āste śvaphalkaputro bhagavatprapannaḥ

03010322 yaḥ kṛṣṇapādāṅkitamārgapāṁsuṣvaceṣṭata premavibhinnadhairyaḥ

03010331 kaccicchivaṁ devakabhojaputryā viṣṇuprajāyā iva devamātuḥ

03010332 yā vai svagarbheṇa dadhāra devaṁ trayī yathā yajñavitānamartham

03010341 apisvidāste bhagavānsukhaṁ vo yaḥ sātvatāṁ kāmadugho'niruddhaḥ

03010342 yamāmananti sma hi śabdayoniṁ manomayaṁ sattvaturīyatattvam

03010351 apisvidanye ca nijātmadaivamananyavṛttyā samanuvratā ye

03010352 hṛdīkasatyātmajacārudeṣṇa gadādayaḥ svasti caranti saumya

03010361 api svadorbhyāṁ vijayācyutābhyāṁ dharmeṇa dharmaḥ paripāti setum

03010362 duryodhano'tapyata yatsabhāyāṁ sāmrājyalakṣmyā vijayānuvṛttyā

03010371 kiṁ vā kṛtāgheṣvaghamatyamarṣī bhīmo'hivaddīrghatamaṁ vyamuñcat

03010372 yasyāṅghripātaṁ raṇabhūrna sehe mārgaṁ gadāyāścarato vicitram

03010381 kaccidyaśodhā rathayūthapānāṁ gāṇḍīvadhanvoparatārirāste

03010382 alakṣito yaccharakūṭagūḍho māyākirāto giriśastutoṣa

03010391 yamāvutasvittanayau pṛthāyāḥ pārthairvṛtau pakṣmabhirakṣiṇīva

03010392 remāta uddāya mṛdhe svarikthaṁ parātsuparṇāviva vajrivaktrāt

03010401 aho pṛthāpi dhriyate'rbhakārthe rājarṣivaryeṇa vināpi tena

03010402 yastvekavīro'dhiratho vijigye dhanurdvitīyaḥ kakubhaścatasraḥ

03010411 saumyānuśoce tamadhaḥpatantaṁ bhrātre paretāya vidudruhe yaḥ

03010412 niryāpito yena suhṛtsvapuryā ahaṁ svaputrānsamanuvratena

03010421 so'haṁ harermartyaviḍambanena dṛśo nṛṇāṁ cālayato vidhātuḥ

03010422 nānyopalakṣyaḥ padavīṁ prasādāccarāmi paśyangatavismayo'tra

03010431 nūnaṁ nṛpāṇāṁ trimadotpathānāṁ mahīṁ muhuścālayatāṁ camūbhiḥ

03010432 vadhātprapannārtijihīrṣayeśo'pyupaikṣatāghaṁ bhagavānkurūṇām

03010441 ajasya janmotpathanāśanāya karmāṇyakarturgrahaṇāya puṁsām

03010442 nanvanyathā ko'rhati dehayogaṁ paro guṇānāmuta karmatantram

03010451 tasya prapannākhilalokapānāmavasthitānāmanuśāsane sve

03010452 arthāya jātasya yaduṣvajasya vārtāṁ sakhe kīrtaya tīrthakīrteḥ

03020010 śrīśuka uvāca

03020011 iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṁ priyāśrayām

03020012 prativaktuṁ na cotseha autkaṇṭhyātsmāriteśvaraḥ

03020021 yaḥ pañcahāyano mātrā prātarāśāya yācitaḥ

03020022 tannaicchadracayanyasya saparyāṁ bālalīlayā

03020031 sa kathaṁ sevayā tasya kālena jarasaṁ gataḥ

03020032 pṛṣṭo vārtāṁ pratibrūyādbhartuḥ pādāvanusmaran

03020041 sa muhūrtamabhūttūṣṇīṁ kṛṣṇāṅghrisudhayā bhṛśam

03020042 tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ

03020051 pulakodbhinnasarvāṅgo muñcanmīladdṛśā śucaḥ

03020052 pūrṇārtho lakṣitastena snehaprasarasamplutaḥ

03020061 śanakairbhagavallokānnṛlokaṁ punarāgataḥ

03020062 vimṛjya netre viduraṁ prītyāhoddhava utsmayan

03020070 uddhava uvāca

03020071 kṛṣṇadyumaṇi nimloce gīrṇeṣvajagareṇa ha

03020072 kiṁ nu naḥ kuśalaṁ brūyāṁ gataśrīṣu gṛheṣvaham

03020081 durbhago bata loko'yaṁ yadavo nitarāmapi

03020082 ye saṁvasanto na vidurhariṁ mīnā ivoḍupam

03020091 iṅgitajñāḥ puruprauḍhā ekārāmāśca sātvatāḥ

03020092 sātvatāmṛṣabhaṁ sarve bhūtāvāsamamaṁsata

03020101 devasya māyayā spṛṣṭā ye cānyadasadāśritāḥ

03020102 bhrāmyate dhīrna tadvākyairātmanyuptātmano harau

03020111 pradarśyātaptatapasāmavitṛptadṛśāṁ nṛṇām

03020112 ādāyāntaradhādyastu svabimbaṁ lokalocanam

03020121 yanmartyalīlaupayikaṁ svayoga māyābalaṁ darśayatā gṛhītam

03020122 vismāpanaṁ svasya ca saubhagarddheḥ paraṁ padaṁ bhūṣaṇabhūṣaṇāṅgam

03020131 yaddharmasūnorbata rājasūye nirīkṣya dṛksvastyayanaṁ trilokaḥ

03020132 kārtsnyena cādyeha gataṁ vidhāturarvāksṛtau kauśalamityamanyata

03020141 yasyānurāgaplutahāsarāsa līlāvalokapratilabdhamānāḥ

03020142 vrajastriyo dṛgbhiranupravṛtta dhiyo'vatasthuḥ kila kṛtyaśeṣāḥ

03020151 svaśāntarūpeṣvitaraiḥ svarūpairabhyardyamāneṣvanukampitātmā

03020152 parāvareśo mahadaṁśayukto hyajo'pi jāto bhagavānyathāgniḥ

03020161 māṁ khedayatyetadajasya janma viḍambanaṁ yadvasudevagehe

03020162 vraje ca vāso'ribhayādiva svayaṁ purādvyavātsīdyadanantavīryaḥ

03020171 dunoti cetaḥ smarato mamaitadyadāha pādāvabhivandya pitroḥ

03020172 tātāmba kaṁsāduruśaṅkitānāṁ prasīdataṁ no'kṛtaniṣkṛtīnām

03020181 ko vā amuṣyāṅghrisarojareṇuṁ vismartumīśīta pumānvijighran

03020182 yo visphuradbhrūviṭapena bhūmerbhāraṁ kṛtāntena tiraścakāra

03020191 dṛṣṭā bhavadbhirnanu rājasūye caidyasya kṛṣṇaṁ dviṣato'pi siddhiḥ

03020192 yāṁ yoginaḥ saṁspṛhayanti samyagyogena kastadvirahaṁ saheta

03020201 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam

03020202 netraiḥ pibanto nayanābhirāmaṁ pārthāstrapūtaḥ padamāpurasya

03020211 svayaṁ tvasāmyātiśayastryadhīśaḥ svārājyalakṣmyāptasamastakāmaḥ

03020212 baliṁ haradbhiściralokapālaiḥ kirīṭakoṭyeḍitapādapīṭhaḥ

03020221 tattasya kaiṅkaryamalaṁ bhṛtānno viglāpayatyaṅga yadugrasenam

03020222 tiṣṭhanniṣaṇṇaṁ parameṣṭhidhiṣṇye nyabodhayaddeva nidhārayeti

03020231 aho bakī yaṁ stanakālakūṭaṁ jighāṁsayāpāyayadapyasādhvī

03020232 lebhe gatiṁ dhātryucitāṁ tato'nyaṁ kaṁ vā dayāluṁ śaraṇaṁ vrajema

03020241 manye'surānbhāgavatāṁstryadhīśe saṁrambhamārgābhiniviṣṭacittān

03020242 ye saṁyuge'cakṣata tārkṣyaputramaṁse sunābhāyudhamāpatantam

03020251 vasudevasya devakyāṁ jāto bhojendrabandhane

03020252 cikīrṣurbhagavānasyāḥ śamajenābhiyācitaḥ

03020261 tato nandavrajamitaḥ pitrā kaṁsādvibibhyatā

03020262 ekādaśa samāstatra gūḍhārciḥ sabalo'vasat

03020271 parīto vatsapairvatsāṁścārayanvyaharadvibhuḥ

03020272 yamunopavane kūjad dvijasaṅkulitāṅghripe

03020281 kaumārīṁ darśayaṁśceṣṭāṁ prekṣaṇīyāṁ vrajaukasām

03020282 rudanniva hasanmugdha bālasiṁhāvalokanaḥ

03020291 sa eva godhanaṁ lakṣmyā niketaṁ sitagovṛṣam

03020292 cārayannanugāngopānraṇadveṇurarīramat

03020301 prayuktānbhojarājena māyinaḥ kāmarūpiṇaḥ

03020302 līlayā vyanudattāṁstānbālaḥ krīḍanakāniva

03020311 vipannānviṣapānena nigṛhya bhujagādhipam

03020312 utthāpyāpāyayadgāvastattoyaṁ prakṛtisthitam

03020321 ayājayadgosavena goparājaṁ dvijottamaiḥ

03020322 vittasya corubhārasya cikīrṣansadvyayaṁ vibhuḥ

03020331 varṣatīndre vrajaḥ kopādbhagnamāne'tivihvalaḥ

03020332 gotralīlātapatreṇa trāto bhadrānugṛhṇatā

03020341 śaracchaśikarairmṛṣṭaṁ mānayanrajanīmukham

03020342 gāyankalapadaṁ reme strīṇāṁ maṇḍalamaṇḍanaḥ

03030010 uddhava uvāca

03030011 tataḥ sa āgatya puraṁ svapitrościkīrṣayā śaṁ baladevasaṁyutaḥ

03030012 nipātya tuṅgādripuyūthanāthaṁ hataṁ vyakarṣadvyasumojasorvyām

03030021 sāndīpaneḥ sakṛtproktaṁ brahmādhītya savistaram

03030022 tasmai prādādvaraṁ putraṁ mṛtaṁ pañcajanodarāt

03030031 samāhutā bhīṣmakakanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām

03030032 gāndharvavṛttyā miṣatāṁ svabhāgaṁ jahre padaṁ mūrdhni dadhatsuparṇaḥ

03030041 kakudmino'viddhanaso damitvā svayaṁvare nāgnajitīmuvāha

03030042 tadbhagnamānānapi gṛdhyato'jñāñjaghne'kṣataḥ śastrabhṛtaḥ svaśastraiḥ

03030051 priyaṁ prabhurgrāmya iva priyāyā vidhitsurārcchaddyutaruṁ yadarthe

03030052 vajryādravattaṁ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnamayaṁ vadhūnām

03030061 sutaṁ mṛdhe khaṁ vapuṣā grasantaṁ dṛṣṭvā sunābhonmathitaṁ dharitryā

03030062 āmantritastattanayāya śeṣaṁ dattvā tadantaḥpuramāviveśa

03030071 tatrāhṛtāstā naradevakanyāḥ kujena dṛṣṭvā harimārtabandhum

03030072 utthāya sadyo jagṛhuḥ praharṣa vrīḍānurāgaprahitāvalokaiḥ

03030081 āsāṁ muhūrta ekasminnānāgāreṣu yoṣitām

03030082 savidhaṁ jagṛhe pāṇīnanurūpaḥ svamāyayā

03030091 tāsvapatyānyajanayadātmatulyāni sarvataḥ

03030092 ekaikasyāṁ daśa daśa prakṛtervibubhūṣayā

03030101 kālamāgadhaśālvādīnanīkai rundhataḥ puram

03030102 ajīghanatsvayaṁ divyaṁ svapuṁsāṁ teja ādiśat

03030111 śambaraṁ dvividaṁ bāṇaṁ muraṁ balvalameva ca

03030112 anyāṁśca dantavakrādīnavadhītkāṁśca ghātayat

03030121 atha te bhrātṛputrāṇāṁ pakṣayoḥ patitānnṛpān

03030122 cacāla bhūḥ kurukṣetraṁ yeṣāmāpatatāṁ balaiḥ

03030131 sa karṇaduḥśāsanasaubalānāṁ kumantrapākena hataśriyāyuṣam

03030132 suyodhanaṁ sānucaraṁ śayānaṁ bhagnorumūrvyāṁ na nananda paśyan

03030141 kiyānbhuvo'yaṁ kṣapitorubhāro yaddroṇabhīṣmārjunabhīmamūlaiḥ

03030142 aṣṭādaśākṣauhiṇiko madaṁśairāste balaṁ durviṣahaṁ yadūnām

03030151 mitho yadaiṣāṁ bhavitā vivādo madhvāmadātāmravilocanānām

03030152 naiṣāṁ vadhopāya iyānato'nyo mayyudyate'ntardadhate svayaṁ sma

03030161 evaṁ sañcintya bhagavānsvarājye sthāpya dharmajam

03030162 nandayāmāsa suhṛdaḥ sādhūnāṁ vartma darśayan

03030171 uttarāyāṁ dhṛtaḥ pūrorvaṁśaḥ sādhvabhimanyunā

03030172 sa vai drauṇyastrasampluṣṭaḥ punarbhagavatā dhṛtaḥ

03030181 ayājayaddharmasutamaśvamedhaistribhirvibhuḥ

03030182 so'pi kṣmāmanujai rakṣanreme kṛṣṇamanuvrataḥ

03030191 bhagavānapi viśvātmā lokavedapathānugaḥ

03030192 kāmānsiṣeve dvārvatyāmasaktaḥ sāṅkhyamāsthitaḥ

03030201 snigdhasmitāvalokena vācā pīyūṣakalpayā

03030202 caritreṇānavadyena śrīniketena cātmanā

03030211 imaṁ lokamamuṁ caiva ramayansutarāṁ yadūn

03030212 reme kṣaṇadayā datta kṣaṇastrīkṣaṇasauhṛdaḥ

03030221 tasyaivaṁ ramamāṇasya saṁvatsaragaṇānbahūn

03030222 gṛhamedheṣu yogeṣu virāgaḥ samajāyata

03030231 daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṁ pumān

03030232 ko viśrambheta yogena yogeśvaramanuvrataḥ

03030241 puryāṁ kadācitkrīḍadbhiryadubhojakumārakaiḥ

03030242 kopitā munayaḥ śepurbhagavanmatakovidāḥ

03030251 tataḥ katipayairmāsairvṛṣṇibhojāndhakādayaḥ

03030252 yayuḥ prabhāsaṁ saṁhṛṣṭā rathairdevavimohitāḥ

03030261 tatra snātvā pitndevānṛṣīṁścaiva tadambhasā

03030262 tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ

03030271 hiraṇyaṁ rajataṁ śayyāṁ vāsāṁsyajinakambalān

03030272 yānaṁ rathānibhānkanyā dharāṁ vṛttikarīmapi

03030281 annaṁ corurasaṁ tebhyo dattvā bhagavadarpaṇam

03030282 goviprārthāsavaḥ śūrāḥ praṇemurbhuvi mūrdhabhiḥ

03040010 uddhava uvāca

03040011 atha te tadanujñātā bhuktvā pītvā ca vāruṇīm

03040012 tayā vibhraṁśitajñānā duruktairmarma paspṛśuḥ

03040021 teṣāṁ maireyadoṣeṇa viṣamīkṛtacetasām

03040022 nimlocati ravāvāsīdveṇūnāmiva mardanam

03040031 bhagavānsvātmamāyāyā gatiṁ tāmavalokya saḥ

03040031 sarasvatīmupaspṛśya vṛkṣamūlamupāviśat

03040041 ahaṁ cokto bhagavatā prapannārtihareṇa ha

03040042 badarīṁ tvaṁ prayāhīti svakulaṁ sañjihīrṣuṇā

03040051 tathāpi tadabhipretaṁ jānannahamarindama

03040052 pṛṣṭhato'nvagamaṁ bhartuḥ pādaviśleṣaṇākṣamaḥ

03040061 adrākṣamekamāsīnaṁ vicinvandayitaṁ patim

03040062 śrīniketaṁ sarasvatyāṁ kṛtaketamaketanam

03040071 śyāmāvadātaṁ virajaṁ praśāntāruṇalocanam

03040072 dorbhiścaturbhirviditaṁ pītakauśāmbareṇa ca

03040081 vāma ūrāvadhiśritya dakṣiṇāṅghrisaroruham

03040082 apāśritārbhakāśvatthamakṛśaṁ tyaktapippalam

03040091 tasminmahābhāgavato dvaipāyanasuhṛtsakhā

03040092 lokānanucaransiddha āsasāda yadṛcchayā

03040101 tasyānuraktasya munermukundaḥ pramodabhāvānatakandharasya

03040102 āśṛṇvato māmanurāgahāsa samīkṣayā viśramayannuvāca

03040110 śrībhagavānuvāca

03040111 vedāhamantarmanasīpsitaṁ te dadāmi yattadduravāpamanyaiḥ

03040112 satre purā viśvasṛjāṁ vasūnāṁ matsiddhikāmena vaso tvayeṣṭaḥ

03040121 sa eṣa sādho caramo bhavānāmāsāditaste madanugraho yat

03040122 yanmāṁ nṛlokānraha utsṛjantaṁ diṣṭyā dadṛśvānviśadānuvṛttyā

03040131 purā mayā proktamajāya nābhye padme niṣaṇṇāya mamādisarge

03040132 jñānaṁ paraṁ manmahimāvabhāsaṁ yatsūrayo bhāgavataṁ vadanti

03040141 ityādṛtoktaḥ paramasya puṁsaḥ pratikṣaṇānugrahabhājano'ham

03040142 snehottharomā skhalitākṣarastaṁ muñcañchucaḥ prāñjalirābabhāṣe

03040151 ko nvīśa te pādasarojabhājāṁ sudurlabho'rtheṣu caturṣvapīha

03040152 tathāpi nāhaṁ pravṛṇomi bhūmanbhavatpadāmbhojaniṣevaṇotsukaḥ

03040161 karmāṇyanīhasya bhavo'bhavasya te durgāśrayo'thāribhayātpalāyanam

03040162 kālātmano yatpramadāyutāśramaḥ svātmanrateḥ khidyati dhīrvidāmiha

03040171 mantreṣu māṁ vā upahūya yattvamakuṇṭhitākhaṇḍasadātmabodhaḥ

03040172 pṛccheḥ prabho mugdha ivāpramattastanno mano mohayatīva deva

03040181 jñānaṁ paraṁ svātmarahaḥprakāśaṁ provāca kasmai bhagavānsamagram

03040182 api kṣamaṁ no grahaṇāya bhartarvadāñjasā yadvṛjinaṁ tarema

03040191 ityāveditahārdāya mahyaṁ sa bhagavānparaḥ

03040192 ādideśāravindākṣa ātmanaḥ paramāṁ sthitim

03040201 sa evamārādhitapādatīrthādadhītatattvātmavibodhamārgaḥ

03040202 praṇamya pādau parivṛtya devamihāgato'haṁ virahāturātmā

03040211 so'haṁ taddarśanāhlāda viyogārtiyutaḥ prabho

03040212 gamiṣye dayitaṁ tasya badaryāśramamaṇḍalam

03040221 yatra nārāyaṇo devo naraśca bhagavānṛṣiḥ

03040222 mṛdu tīvraṁ tapo dīrghaṁ tepāte lokabhāvanau

03040230 śrīśuka uvāca

03040231 ityuddhavādupākarṇya suhṛdāṁ duḥsahaṁ vadham

03040232 jñānenāśamayatkṣattā śokamutpatitaṁ budhaḥ

03040241 sa taṁ mahābhāgavataṁ vrajantaṁ kauravarṣabhaḥ

03040242 viśrambhādabhyadhattedaṁ mukhyaṁ kṛṣṇaparigrahe

03040250 vidura uvāca

03040251 jñānaṁ paraṁ svātmarahaḥprakāśaṁ yadāha yogeśvara īśvaraste

03040252 vaktuṁ bhavānno'rhati yaddhi viṣṇorbhṛtyāḥ svabhṛtyārthakṛtaścaranti

03040260 uddhava uvāca

03040261 nanu te tattvasaṁrādhya ṛṣiḥ kauṣāravo'ntike

03040262 sākṣādbhagavatādiṣṭo martyalokaṁ jihāsatā

03040270 śrīśuka uvāca

03040271 iti saha vidureṇa viśvamūrterguṇakathayā sudhayā plāvitorutāpaḥ

03040272 kṣaṇamiva puline yamasvasustāṁ samuṣita aupagavirniśāṁ tato'gāt

03040280 rājovāca

03040281 nidhanamupagateṣu vṛṣṇibhojeṣvadhirathayūthapayūthapeṣu mukhyaḥ

03040282 sa tu kathamavaśiṣṭa uddhavo yaddharirapi tatyaja ākṛtiṁ tryadhīśaḥ

03040290 śrīśuka uvāca

03040291 brahmaśāpāpadeśena kālenāmoghavāñchitaḥ

03040292 saṁhṛtya svakulaṁ sphītaṁ tyakṣyandehamacintayat

03040301 asmāllokāduparate mayi jñānaṁ madāśrayam

03040302 arhatyuddhava evāddhā sampratyātmavatāṁ varaḥ

03040311 noddhavo'ṇvapi mannyūno yadguṇairnārditaḥ prabhuḥ

03040312 ato madvayunaṁ lokaṁ grāhayanniha tiṣṭhatu

03040321 evaṁ trilokaguruṇā sandiṣṭaḥ śabdayoninā

03040322 badaryāśramamāsādya harimīje samādhinā

03040331 viduro'pyuddhavācchrutvā kṛṣṇasya paramātmanaḥ

03040332 krīḍayopāttadehasya karmāṇi ślāghitāni ca

03040341 dehanyāsaṁ ca tasyaivaṁ dhīrāṇāṁ dhairyavardhanam

03040342 anyeṣāṁ duṣkarataraṁ paśūnāṁ viklavātmanām

03040351 ātmānaṁ ca kuruśreṣṭha kṛṣṇena manasekṣitam

03040352 dhyāyangate bhāgavate ruroda premavihvalaḥ

03040361 kālindyāḥ katibhiḥ siddha ahobhirbharatarṣabha

03040362 prāpadyata svaḥsaritaṁ yatra mitrāsuto muniḥ

03050010 śrīśuka uvāca

03050011 dvāri dyunadyā ṛṣabhaḥ kurūṇāṁ maitreyamāsīnamagādhabodham

03050012 kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ

03050020 vidura uvāca

03050021 sukhāya karmāṇi karoti loko na taiḥ sukhaṁ vānyadupāramaṁ vā

03050022 vindeta bhūyastata eva duḥkhaṁ yadatra yuktaṁ bhagavānvadennaḥ

03050031 janasya kṛṣṇādvimukhasya daivādadharmaśīlasya suduḥkhitasya

03050032 anugrahāyeha caranti nūnaṁ bhūtāni bhavyāni janārdanasya

03050041 tatsādhuvaryādiśa vartma śaṁ naḥ saṁrādhito bhagavānyena puṁsām

03050042 hṛdi sthito yacchati bhaktipūte jñānaṁ satattvādhigamaṁ purāṇam

03050051 karoti karmāṇi kṛtāvatāro yānyātmatantro bhagavāṁstryadhīśaḥ

03050052 yathā sasarjāgra idaṁ nirīhaḥ saṁsthāpya vṛttiṁ jagato vidhatte

03050061 yathā punaḥ sve kha idaṁ niveśya śete guhāyāṁ sa nivṛttavṛttiḥ

03050062 yogeśvarādhīśvara eka etadanupraviṣṭo bahudhā yathāsīt

03050071 krīḍanvidhatte dvijagosurāṇāṁ kṣemāya karmāṇyavatārabhedaiḥ

03050072 mano na tṛpyatyapi śṛṇvatāṁ naḥ suślokamauleścaritāmṛtāni

03050081 yaistattvabhedairadhilokanātho lokānalokānsaha lokapālān

03050082 acīkḷpadyatra hi sarvasattva nikāyabhedo'dhikṛtaḥ pratītaḥ

03050091 yena prajānāmuta ātmakarma rūpābhidhānāṁ ca bhidāṁ vyadhatta

03050092 nārāyaṇo viśvasṛgātmayoniretacca no varṇaya vipravarya

03050101 parāvareṣāṁ bhagavanvratāni śrutāni me vyāsamukhādabhīkṣṇam

03050102 atṛpnuma kṣullasukhāvahānāṁ teṣāmṛte kṛṣṇakathāmṛtaughāt

03050111 kastṛpnuyāttīrthapado'bhidhānātsatreṣu vaḥ sūribhirīḍyamānāt

03050112 yaḥ karṇanāḍīṁ puruṣasya yāto bhavapradāṁ geharatiṁ chinatti

03050121 munirvivakṣurbhagavadguṇānāṁ sakhāpi te bhāratamāha kṛṣṇaḥ

03050122 yasminnṛṇāṁ grāmyasukhānuvādairmatirgṛhītā nu hareḥ kathāyām

03050131 sā śraddadhānasya vivardhamānā viraktimanyatra karoti puṁsaḥ

03050132 hareḥ padānusmṛtinirvṛtasya samastaduḥkhāpyayamāśu dhatte

03050141 tāñchocyaśocyānavido'nuśoce hareḥ kathāyāṁ vimukhānaghena

03050142 kṣiṇoti devo'nimiṣastu yeṣāmāyurvṛthāvādagatismṛtīnām

03050151 tadasya kauṣārava śarmadāturhareḥ kathāmeva kathāsu sāram

03050152 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ

03050161 sa viśvajanmasthitisaṁyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ

03050162 cakāra karmāṇyatipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam

03050170 śrīśuka uvāca

03050171 sa evaṁ bhagavānpṛṣṭaḥ kṣattrā kauṣāravo muniḥ

03050172 puṁsāṁ niḥśreyasārthena tamāha bahumānayan

03050180 maitreya uvāca

03050181 sādhu pṛṣṭaṁ tvayā sādho lokānsādhvanugṛhṇatā

03050182 kīrtiṁ vitanvatā loke ātmano'dhokṣajātmanaḥ

03050191 naitaccitraṁ tvayi kṣattarbādarāyaṇavīryaje

03050192 gṛhīto'nanyabhāvena yattvayā harirīśvaraḥ

03050201 māṇḍavyaśāpādbhagavānprajāsaṁyamano yamaḥ

03050202 bhrātuḥ kṣetre bhujiṣyāyāṁ jātaḥ satyavatīsutāt

03050211 bhavānbhagavato nityaṁ sammataḥ sānugasya ha

03050212 yasya jñānopadeśāya mādiśadbhagavānvrajan

03050221 atha te bhagavallīlā yogamāyorubṛṁhitāḥ

03050222 viśvasthityudbhavāntārthā varṇayāmyanupūrvaśaḥ

03050231 bhagavāneka āsedamagra ātmātmanāṁ vibhuḥ

03050232 ātmecchānugatāvātmā nānāmatyupalakṣaṇaḥ

03050241 sa vā eṣa tadā draṣṭā nāpaśyaddṛśyamekarāṭ

03050242 mene'santamivātmānaṁ suptaśaktirasuptadṛk

03050251 sā vā etasya saṁdraṣṭuḥ śaktiḥ sadasadātmikā

03050252 māyā nāma mahābhāga yayedaṁ nirmame vibhuḥ

03050261 kālavṛttyā tu māyāyāṁ guṇamayyāmadhokṣajaḥ

03050262 puruṣeṇātmabhūtena vīryamādhatta vīryavān

03050271 tato'bhavanmahattattvamavyaktātkālacoditāt

03050272 vijñānātmātmadehasthaṁ viśvaṁ vyañjaṁstamonudaḥ

03050281 so'pyaṁśaguṇakālātmā bhagavaddṛṣṭigocaraḥ

03050282 ātmānaṁ vyakarodātmā viśvasyāsya sisṛkṣayā

03050291 mahattattvādvikurvāṇādahaṁtattvaṁ vyajāyata

03050292 kāryakāraṇakartrātmā bhūtendriyamanomayaḥ

03050301 vaikārikastaijasaśca tāmasaścetyahaṁ tridhā

03050302 ahaṁtattvādvikurvāṇānmano vaikārikādabhūt

03050303 vaikārikāśca ye devā arthābhivyañjanaṁ yataḥ

03050311 taijasānīndriyāṇyeva jñānakarmamayāni ca

03050312 tāmaso bhūtasūkṣmādiryataḥ khaṁ liṅgamātmanaḥ

03050321 kālamāyāṁśayogena bhagavadvīkṣitaṁ nabhaḥ

03050322 nabhaso'nusṛtaṁ sparśaṁ vikurvannirmame'nilam

03050331 anilo'pi vikurvāṇo nabhasorubalānvitaḥ

03050332 sasarja rūpatanmātraṁ jyotirlokasya locanam

03050341 anilenānvitaṁ jyotirvikurvatparavīkṣitam

03050342 ādhattāmbho rasamayaṁ kālamāyāṁśayogataḥ

03050351 jyotiṣāmbho'nusaṁsṛṣṭaṁ vikurvadbrahmavīkṣitam

03050352 mahīṁ gandhaguṇāmādhātkālamāyāṁśayogataḥ

03050361 bhūtānāṁ nabhaādīnāṁ yadyadbhavyāvarāvaram

03050362 teṣāṁ parānusaṁsargādyathā saṅkhyaṁ guṇānviduḥ

03050371 ete devāḥ kalā viṣṇoḥ kālamāyāṁśaliṅginaḥ

03050372 nānātvātsvakriyānīśāḥ procuḥ prāñjalayo vibhum

03050380 devā ūcuḥ

03050381 namāma te deva padāravindaṁ prapannatāpopaśamātapatram

03050382 yanmūlaketā yatayo'ñjasoru saṁsāraduḥkhaṁ bahirutkṣipanti

03050391 dhātaryadasminbhava īśa jīvāstāpatrayeṇābhihatā na śarma

03050392 ātmanlabhante bhagavaṁstavāṅghri cchāyāṁ savidyāmata āśrayema

03050401 mārganti yatte mukhapadmanīḍaiśchandaḥsuparṇairṛṣayo vivikte

03050402 yasyāghamarṣodasaridvarāyāḥ padaṁ padaṁ tīrthapadaḥ prapannāḥ

03050411 yacchraddhayā śrutavatyā ca bhaktyā sammṛjyamāne hṛdaye'vadhāya

03050412 jñānena vairāgyabalena dhīrā vrajema tatte'ṅghrisarojapīṭham

03050421 viśvasya janmasthitisaṁyamārthe kṛtāvatārasya padāmbujaṁ te

03050422 vrajema sarve śaraṇaṁ yadīśa smṛtaṁ prayacchatyabhayaṁ svapuṁsām

03050431 yatsānubandhe'sati dehagehe mamāhamityūḍhadurāgrahāṇām

03050432 puṁsāṁ sudūraṁ vasato'pi puryāṁ bhajema tatte bhagavanpadābjam

03050441 tānvai hyasadvṛttibhirakṣibhirye parāhṛtāntarmanasaḥ pareśa

03050442 atho na paśyantyurugāya nūnaṁ ye te padanyāsavilāsalakṣyāḥ

03050451 pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye

03050452 vairāgyasāraṁ pratilabhya bodhaṁ yathāñjasānvīyurakuṇṭhadhiṣṇyam

03050461 tathāpare cātmasamādhiyoga balena jitvā prakṛtiṁ baliṣṭhām

03050462 tvāmeva dhīrāḥ puruṣaṁ viśanti teṣāṁ śramaḥ syānna tu sevayā te

03050471 tatte vayaṁ lokasisṛkṣayādya tvayānusṛṣṭāstribhirātmabhiḥ sma

03050472 sarve viyuktāḥ svavihāratantraṁ na śaknumastatpratihartave te

03050481 yāvadbaliṁ te'ja harāma kāle yathā vayaṁ cānnamadāma yatra

03050482 yathobhayeṣāṁ ta ime hi lokā baliṁ haranto'nnamadantyanūhāḥ

03050491 tvaṁ naḥ surāṇāmasi sānvayānāṁ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ

03050492 tvaṁ deva śaktyāṁ guṇakarmayonau retastvajāyāṁ kavimādadhe'jaḥ

03050501 tato vayaṁ matpramukhā yadarthe babhūvimātmankaravāma kiṁ te

03050502 tvaṁ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām

03060010 ṛṣiruvāca

03060011 iti tāsāṁ svaśaktīnāṁ satīnāmasametya saḥ

03060012 prasuptalokatantrāṇāṁ niśāmya gatimīśvaraḥ

03060021 kālasañjñāṁ tadā devīṁ bibhracchaktimurukramaḥ

03060022 trayoviṁśati tattvānāṁ gaṇaṁ yugapadāviśat

03060031 so'nupraviṣṭo bhagavāṁśceṣṭārūpeṇa taṁ gaṇam

03060032 bhinnaṁ saṁyojayāmāsa suptaṁ karma prabodhayan

03060041 prabuddhakarma daivena trayoviṁśatiko gaṇaḥ

03060042 prerito'janayatsvābhirmātrābhiradhipūruṣam

03060051 pareṇa viśatā svasminmātrayā viśvasṛggaṇaḥ

03060052 cukṣobhānyonyamāsādya yasminlokāścarācarāḥ

03060061 hiraṇmayaḥ sa puruṣaḥ sahasraparivatsarān

03060062 āṇḍakośa uvāsāpsu sarvasattvopabṛṁhitaḥ

03060071 sa vai viśvasṛjāṁ garbho devakarmātmaśaktimān

03060072 vibabhājātmanātmānamekadhā daśadhā tridhā

03060081 eṣa hyaśeṣasattvānāmātmāṁśaḥ paramātmanaḥ

03060082 ādyo'vatāro yatrāsau bhūtagrāmo vibhāvyate

03060091 sādhyātmaḥ sādhidaivaśca sādhibhūta iti tridhā

03060092 virāṭprāṇo daśavidha ekadhā hṛdayena ca

03060101 smaranviśvasṛjāmīśo vijñāpitamadhokṣajaḥ

03060102 virājamatapatsvena tejasaiṣāṁ vivṛttaye

03060111 atha tasyābhitaptasya katidhāyatanāni ha

03060112 nirabhidyanta devānāṁ tāni me gadataḥ śṛṇu

03060121 tasyāgnirāsyaṁ nirbhinnaṁ lokapālo'viśatpadam

03060122 vācā svāṁśena vaktavyaṁ yayāsau pratipadyate

03060131 nirbhinnaṁ tālu varuṇo lokapālo'viśaddhareḥ

03060132 jihvayāṁśena ca rasaṁ yayāsau pratipadyate

03060141 nirbhinne aśvinau nāse viṣṇorāviśatāṁ padam

03060142 ghrāṇenāṁśena gandhasya pratipattiryato bhavet

03060151 nirbhinne akṣiṇī tvaṣṭā lokapālo'viśadvibhoḥ

03060152 cakṣuṣāṁśena rūpāṇāṁ pratipattiryato bhavet

03060161 nirbhinnānyasya carmāṇi lokapālo'nilo'viśat

03060162 prāṇenāṁśena saṁsparśaṁ yenāsau pratipadyate

03060171 karṇāvasya vinirbhinnau dhiṣṇyaṁ svaṁ viviśurdiśaḥ

03060172 śrotreṇāṁśena śabdasya siddhiṁ yena prapadyate

03060181 tvacamasya vinirbhinnāṁ viviśurdhiṣṇyamoṣadhīḥ

03060182 aṁśena romabhiḥ kaṇḍūṁ yairasau pratipadyate

03060191 meḍhraṁ tasya vinirbhinnaṁ svadhiṣṇyaṁ ka upāviśat

03060192 retasāṁśena yenāsāvānandaṁ pratipadyate

03060201 gudaṁ puṁso vinirbhinnaṁ mitro lokeśa āviśat

03060202 pāyunāṁśena yenāsau visargaṁ pratipadyate

03060211 hastāvasya vinirbhinnāvindraḥ svarpatirāviśat

03060212 vārtayāṁśena puruṣo yayā vṛttiṁ prapadyate

03060221 pādāvasya vinirbhinnau lokeśo viṣṇurāviśat

03060222 gatyā svāṁśena puruṣo yayā prāpyaṁ prapadyate

03060231 buddhiṁ cāsya vinirbhinnāṁ vāgīśo dhiṣṇyamāviśat

03060232 bodhenāṁśena boddhavyampratipattiryato bhavet

03060241 hṛdayaṁ cāsya nirbhinnaṁ candramā dhiṣṇyamāviśat

03060242 manasāṁśena yenāsau vikriyāṁ pratipadyate

03060251 ātmānaṁ cāsya nirbhinnamabhimāno'viśatpadam

03060252 karmaṇāṁśena yenāsau kartavyaṁ pratipadyate

03060261 sattvaṁ cāsya vinirbhinnaṁ mahāndhiṣṇyamupāviśat

03060262 cittenāṁśena yenāsau vijñānaṁ pratipadyate

03060271 śīrṣṇo'sya dyaurdharā padbhyāṁ khaṁ nābherudapadyata

03060272 guṇānāṁ vṛttayo yeṣu pratīyante surādayaḥ

03060281 ātyantikena sattvena divaṁ devāḥ prapedire

03060282 dharāṁ rajaḥsvabhāvena paṇayo ye ca tānanu

03060291 tārtīyena svabhāvena bhagavannābhimāśritāḥ

03060292 ubhayorantaraṁ vyoma ye rudrapārṣadāṁ gaṇāḥ

03060301 mukhato'vartata brahma puruṣasya kurūdvaha

03060302 yastūnmukhatvādvarṇānāṁ mukhyo'bhūdbrāhmaṇo guruḥ

03060311 bāhubhyo'vartata kṣatraṁ kṣatriyastadanuvrataḥ

03060312 yo jātastrāyate varṇānpauruṣaḥ kaṇṭakakṣatāt

03060321 viśo'vartanta tasyorvorlokavṛttikarīrvibhoḥ

03060322 vaiśyastadudbhavo vārtāṁ nṛṇāṁ yaḥ samavartayat

03060331 padbhyāṁ bhagavato jajñe śuśrūṣā dharmasiddhaye

03060332 tasyāṁ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ

03060341 ete varṇāḥ svadharmeṇa yajanti svaguruṁ harim

03060342 śraddhayātmaviśuddhyarthaṁ yajjātāḥ saha vṛttibhiḥ

03060351 etatkṣattarbhagavato daivakarmātmarūpiṇaḥ

03060352 kaḥ śraddadhyādupākartuṁ yogamāyābalodayam

03060361 tathāpi kīrtayāmyaṅga yathāmati yathāśrutam

03060362 kīrtiṁ hareḥ svāṁ satkartuṁ giramanyābhidhāsatīm

03060371 ekāntalābhaṁ vacaso nu puṁsāṁ suślokamaulerguṇavādamāhuḥ

03060372 śruteśca vidvadbhirupākṛtāyāṁ kathāsudhāyāmupasamprayogam

03060381 ātmano'vasito vatsa mahimā kavinādinā

03060382 saṁvatsarasahasrānte dhiyā yogavipakkayā

03060391 ato bhagavato māyā māyināmapi mohinī

03060392 yatsvayaṁ cātmavartmātmā na veda kimutāpare

03060401 yato'prāpya nyavartanta vācaśca manasā saha

03060402 ahaṁ cānya ime devāstasmai bhagavate namaḥ

03070010 śrīśuka uvāca

03070011 evaṁ bruvāṇaṁ maitreyaṁ dvaipāyanasuto budhaḥ

03070012 prīṇayanniva bhāratyā viduraḥ pratyabhāṣata

03070020 vidura uvāca

03070021 brahmankathaṁ bhagavataścinmātrasyāvikāriṇaḥ

03070022 līlayā cāpi yujyerannirguṇasya guṇāḥ kriyāḥ

03070031 krīḍāyāmudyamo'rbhasya kāmaścikrīḍiṣānyataḥ

03070032 svatastṛptasya ca kathaṁ nivṛttasya sadānyataḥ

03070041 asrākṣīdbhagavānviśvaṁ guṇamayyātmamāyayā

03070042 tayā saṁsthāpayatyetadbhūyaḥ pratyapidhāsyati

03070051 deśataḥ kālato yo'sāvavasthātaḥ svato'nyataḥ

03070052 aviluptāvabodhātmā sa yujyetājayā katham

03070061 bhagavāneka evaiṣa sarvakṣetreṣvavasthitaḥ

03070062 amuṣya durbhagatvaṁ vā kleśo vā karmabhiḥ kutaḥ

03070071 etasminme mano vidvankhidyate'jñānasaṅkaṭe

03070072 tannaḥ parāṇuda vibho kaśmalaṁ mānasaṁ mahat

03070080 śrīśuka uvāca

03070081 sa itthaṁ coditaḥ kṣattrā tattvajijñāsunā muniḥ

03070082 pratyāha bhagavaccittaḥ smayanniva gatasmayaḥ

03070090 maitreya uvāca

03070091 seyaṁ bhagavato māyā yannayena virudhyate

03070092 īśvarasya vimuktasya kārpaṇyamuta bandhanam

03070101 yadarthena vināmuṣya puṁsa ātmaviparyayaḥ

03070102 pratīyata upadraṣṭuḥ svaśiraśchedanādikaḥ

03070111 yathā jale candramasaḥ kampādistatkṛto guṇaḥ

03070112 dṛśyate'sannapi draṣṭurātmano'nātmano guṇaḥ

03070121 sa vai nivṛttidharmeṇa vāsudevānukampayā

03070122 bhagavadbhaktiyogena tirodhatte śanairiha

03070131 yadendriyoparāmo'tha draṣṭrātmani pare harau

03070132 vilīyante tadā kleśāḥ saṁsuptasyeva kṛtsnaśaḥ

03070141 aśeṣasaṅkleśaśamaṁ vidhatte guṇānuvādaśravaṇaṁ murāreḥ

03070142 kiṁ vā punastaccaraṇāravinda parāgasevāratirātmalabdhā

03070150 vidura uvāca

03070151 sañchinnaḥ saṁśayo mahyaṁ tava sūktāsinā vibho

03070152 ubhayatrāpi bhagavanmano me sampradhāvati

03070161 sādhvetadvyāhṛtaṁ vidvannātmamāyāyanaṁ hareḥ

03070162 ābhātyapārthaṁ nirmūlaṁ viśvamūlaṁ na yadbahiḥ

03070171 yaśca mūḍhatamo loke yaśca buddheḥ paraṁ gataḥ

03070172 tāvubhau sukhamedhete kliśyatyantarito janaḥ

03070181 arthābhāvaṁ viniścitya pratītasyāpi nātmanaḥ

03070182 tāṁ cāpi yuṣmaccaraṇa sevayāhaṁ parāṇude

03070191 yatsevayā bhagavataḥ kūṭasthasya madhudviṣaḥ

03070192 ratirāso bhavettīvraḥ pādayorvyasanārdanaḥ

03070201 durāpā hyalpatapasaḥ sevā vaikuṇṭhavartmasu

03070202 yatropagīyate nityaṁ devadevo janārdanaḥ

03070211 sṛṣṭvāgre mahadādīni savikārāṇyanukramāt

03070212 tebhyo virājamuddhṛtya tamanu prāviśadvibhuḥ

03070221 yamāhurādyaṁ puruṣaṁ sahasrāṅghryūrubāhukam

03070222 yatra viśva ime lokāḥ savikāśaṁ ta āsate

03070231 yasmindaśavidhaḥ prāṇaḥ sendriyārthendriyastrivṛt

03070232 tvayerito yato varṇāstadvibhūtīrvadasva naḥ

03070241 yatra putraiśca pautraiśca naptṛbhiḥ saha gotrajaiḥ

03070242 prajā vicitrākṛtaya āsanyābhiridaṁ tatam

03070251 prajāpatīnāṁ sa patiścakḷpe kānprajāpatīn

03070252 sargāṁścaivānusargāṁśca manūnmanvantarādhipān

03070261 eteṣāmapi vedāṁśca vaṁśānucaritāni ca

03070262 uparyadhaśca ye lokā bhūmermitrātmajāsate

03070271 teṣāṁ saṁsthāṁ pramāṇaṁ ca bhūrlokasya ca varṇaya

03070272 tiryaṅmānuṣadevānāṁ sarīsṛpapatattriṇām

03070273 vada naḥ sargasaṁvyūhaṁ gārbhasvedadvijodbhidām

03070281 guṇāvatārairviśvasya sargasthityapyayāśrayam

03070282 sṛjataḥ śrīnivāsasya vyācakṣvodāravikramam

03070291 varṇāśramavibhāgāṁśca rūpaśīlasvabhāvataḥ

03070292 ṛṣīṇāṁ janmakarmāṇi vedasya ca vikarṣaṇam

03070301 yajñasya ca vitānāni yogasya ca pathaḥ prabho

03070302 naiṣkarmyasya ca sāṅkhyasya tantraṁ vā bhagavatsmṛtam

03070311 pāṣaṇḍapathavaiṣamyaṁ pratilomaniveśanam

03070312 jīvasya gatayo yāśca yāvatīrguṇakarmajāḥ

03070321 dharmārthakāmamokṣāṇāṁ nimittānyavirodhataḥ

03070322 vārtāyā daṇḍanīteśca śrutasya ca vidhiṁ pṛthak

03070331 śrāddhasya ca vidhiṁ brahmanpitṇāṁ sargameva ca

03070332 grahanakṣatratārāṇāṁ kālāvayavasaṁsthitim

03070341 dānasya tapaso vāpi yacceṣṭāpūrtayoḥ phalam

03070342 pravāsasthasya yo dharmo yaśca puṁsa utāpadi

03070351 yena vā bhagavāṁstuṣyeddharmayonirjanārdanaḥ

03070352 samprasīdati vā yeṣāmetadākhyāhi me'nagha

03070361 anuvratānāṁ śiṣyāṇāṁ putrāṇāṁ ca dvijottama

03070362 anāpṛṣṭamapi brūyurguravo dīnavatsalāḥ

03070371 tattvānāṁ bhagavaṁsteṣāṁ katidhā pratisaṅkramaḥ

03070372 tatremaṁ ka upāsīranka u svidanuśerate

03070381 puruṣasya ca saṁsthānaṁ svarūpaṁ vā parasya ca

03070382 jñānaṁ ca naigamaṁ yattadguruśiṣyaprayojanam

03070391 nimittāni ca tasyeha proktānyanaghasūribhiḥ

03070392 svato jñānaṁ kutaḥ puṁsāṁ bhaktirvairāgyameva vā

03070401 etānme pṛcchataḥ praśnānhareḥ karmavivitsayā

03070402 brūhi me'jñasya mitratvādajayā naṣṭacakṣuṣaḥ

03070411 sarve vedāśca yajñāśca tapo dānāni cānagha

03070412 jīvābhayapradānasya na kurvīrankalāmapi

03070420 śrīśuka uvāca

03070421 sa itthamāpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ

03070422 pravṛddhaharṣo bhagavatkathāyāṁ sañcoditastaṁ prahasannivāha

03080010 maitreya uvāca

03080011 satsevanīyo bata pūruvaṁśo yallokapālo bhagavatpradhānaḥ

03080012 babhūvithehājitakīrtimālāṁ pade pade nūtanayasyabhīkṣṇam

03080021 so'haṁ nṛṇāṁ kṣullasukhāya duḥkhaṁ mahadgatānāṁ viramāya tasya

03080022 pravartaye bhāgavataṁ purāṇaṁ yadāha sākṣādbhagavānṛṣibhyaḥ

03080031 āsīnamurvyāṁ bhagavantamādyaṁ saṅkarṣaṇaṁ devamakuṇṭhasattvam

03080032 vivitsavastattvamataḥ parasya kumāramukhyā munayo'nvapṛcchan

03080041 svameva dhiṣṇyaṁ bahu mānayantaṁ yadvāsudevābhidhamāmananti

03080042 pratyagdhṛtākṣāmbujakośamīṣadunmīlayantaṁ vibudhodayāya

03080051 svardhunyudārdraiḥ svajaṭākalāpairupaspṛśantaścaraṇopadhānam

03080052 padmaṁ yadarcantyahirājakanyāḥ saprema nānābalibhirvarārthāḥ

03080061 muhurgṛṇanto vacasānurāga skhalatpadenāsya kṛtāni tajjñāḥ

03080062 kirīṭasāhasramaṇipraveka pradyotitoddāmaphaṇāsahasram

03080071 proktaṁ kilaitadbhagavattamena nivṛttidharmābhiratāya tena

03080072 sanatkumārāya sa cāha pṛṣṭaḥ sāṅkhyāyanāyāṅga dhṛtavratāya

03080081 sāṅkhyāyanaḥ pāramahaṁsyamukhyo vivakṣamāṇo bhagavadvibhūtīḥ

03080082 jagāda so'smadgurave'nvitāya parāśarāyātha bṛhaspateśca

03080091 provāca mahyaṁ sa dayālurukto muniḥ pulastyena purāṇamādyam

03080092 so'haṁ tavaitatkathayāmi vatsa śraddhālave nityamanuvratāya

03080101 udāplutaṁ viśvamidaṁ tadāsīdyannidrayāmīlitadṛṅnyamīlayat

03080102 ahīndratalpe'dhiśayāna ekaḥ kṛtakṣaṇaḥ svātmaratau nirīhaḥ

03080111 so'ntaḥ śarīre'rpitabhūtasūkṣmaḥ kālātmikāṁ śaktimudīrayāṇaḥ

03080112 uvāsa tasminsalile pade sve yathānalo dāruṇi ruddhavīryaḥ

03080121 caturyugānāṁ ca sahasramapsu svapansvayodīritayā svaśaktyā

03080122 kālākhyayāsāditakarmatantro lokānapītāndadṛśe svadehe

03080131 tasyārthasūkṣmābhiniviṣṭadṛṣṭerantargato'rtho rajasā tanīyān

03080132 guṇena kālānugatena viddhaḥ sūṣyaṁstadābhidyata nābhideśāt

03080141 sa padmakośaḥ sahasodatiṣṭhatkālena karmapratibodhanena

03080142 svarociṣā tatsalilaṁ viśālaṁ vidyotayannarka ivātmayoniḥ

03080151 tallokapadmaṁ sa u eva viṣṇuḥ prāvīviśatsarvaguṇāvabhāsam

03080152 tasminsvayaṁ vedamayo vidhātā svayambhuvaṁ yaṁ sma vadanti so'bhūt

03080161 tasyāṁ sa cāmbhoruhakarṇikāyāmavasthito lokamapaśyamānaḥ

03080162 parikramanvyomni vivṛttanetraścatvāri lebhe'nudiśaṁ mukhāni

03080171 tasmādyugāntaśvasanāvaghūrṇa jalormicakrātsalilādvirūḍham

03080172 upāśritaḥ kañjamu lokatattvaṁ nātmānamaddhāvidadādidevaḥ

03080181 ka eṣa yo'sāvahamabjapṛṣṭha etatkuto vābjamananyadapsu

03080182 asti hyadhastādiha kiñcanaitadadhiṣṭhitaṁ yatra satā nu bhāvyam

03080191 sa itthamudvīkṣya tadabjanāla nāḍībhirantarjalamāviveśa

03080192 nārvāggatastatkharanālanāla nābhiṁ vicinvaṁstadavindatājaḥ

03080201 tamasyapāre vidurātmasargaṁ vicinvato'bhūtsumahāṁstriṇemiḥ

03080202 yo dehabhājāṁ bhayamīrayāṇaḥ parikṣiṇotyāyurajasya hetiḥ

03080211 tato nivṛtto'pratilabdhakāmaḥ svadhiṣṇyamāsādya punaḥ sa devaḥ

03080212 śanairjitaśvāsanivṛttacitto nyaṣīdadārūḍhasamādhiyogaḥ

03080221 kālena so'jaḥ puruṣāyuṣābhi pravṛttayogena virūḍhabodhaḥ

03080222 svayaṁ tadantarhṛdaye'vabhātamapaśyatāpaśyata yanna pūrvam

03080231 mṛṇālagaurāyataśeṣabhoga paryaṅka ekaṁ puruṣaṁ śayānam

03080232 phaṇātapatrāyutamūrdharatna dyubhirhatadhvāntayugāntatoye

03080241 prekṣāṁ kṣipantaṁ haritopalādreḥ sandhyābhranīverururukmamūrdhnaḥ

03080242 ratnodadhārauṣadhisaumanasya vanasrajo veṇubhujāṅghripāṅghreḥ

03080251 āyāmato vistarataḥ svamāna dehena lokatrayasaṅgraheṇa

03080252 vicitradivyābharaṇāṁśukānāṁ kṛtaśriyāpāśritaveṣadeham

03080261 puṁsāṁ svakāmāya viviktamārgairabhyarcatāṁ kāmadughāṅghripadmam

03080262 pradarśayantaṁ kṛpayā nakhendu mayūkhabhinnāṅgulicārupatram

03080271 mukhena lokārtiharasmitena parisphuratkuṇḍalamaṇḍitena

03080272 śoṇāyitenādharabimbabhāsā pratyarhayantaṁ sunasena subhrvā

03080281 kadambakiñjalkapiśaṅgavāsasā svalaṅkṛtaṁ mekhalayā nitambe

03080282 hāreṇa cānantadhanena vatsa śrīvatsavakṣaḥsthalavallabhena

03080291 parārdhyakeyūramaṇipraveka paryastadordaṇḍasahasraśākham

03080292 avyaktamūlaṁ bhuvanāṅghripendramahīndrabhogairadhivītavalśam

03080301 carācarauko bhagavanmahīdhramahīndrabandhuṁ salilopagūḍham

03080302 kirīṭasāhasrahiraṇyaśṛṅgamāvirbhavatkaustubharatnagarbham

03080311 nivītamāmnāyamadhuvrataśriyā svakīrtimayyā vanamālayā harim

03080312 sūryenduvāyvagnyagamaṁ tridhāmabhiḥ parikramatprādhanikairdurāsadam

03080321 tarhyeva tannābhisaraḥsarojamātmānamambhaḥ śvasanaṁ viyacca

03080322 dadarśa devo jagato vidhātā nātaḥ paraṁ lokavisargadṛṣṭiḥ

03080331 sa karmabījaṁ rajasoparaktaḥ prajāḥ sisṛkṣanniyadeva dṛṣṭvā

03080332 astaudvisargābhimukhastamīḍyamavyaktavartmanyabhiveśitātmā

03090010 brahmovāca

03090011 jñāto'si me'dya sucirānnanu dehabhājāṁ

03090012 na jñāyate bhagavato gatirityavadyam

03090013 nānyattvadasti bhagavannapi tanna śuddhaṁ

03090014 māyāguṇavyatikarādyadururvibhāsi

03090021 rūpaṁ yadetadavabodharasodayena

03090022 śaśvannivṛttatamasaḥ sadanugrahāya

03090023 ādau gṛhītamavatāraśataikabījaṁ

03090024 yannābhipadmabhavanādahamāvirāsam

03090031 nātaḥ paraṁ parama yadbhavataḥ svarūpam

03090032 ānandamātramavikalpamaviddhavarcaḥ

03090033 paśyāmi viśvasṛjamekamaviśvamātman

03090034 bhūtendriyātmakamadasta upāśrito'smi

03090041 tadvā idaṁ bhuvanamaṅgala maṅgalāya

03090042 dhyāne sma no darśitaṁ ta upāsakānām

03090043 tasmai namo bhagavate'nuvidhema tubhyaṁ

03090044 yo'nādṛto narakabhāgbhirasatprasaṅgaiḥ

03090051 ye tu tvadīyacaraṇāmbujakośagandhaṁ

03090052 jighranti karṇavivaraiḥ śrutivātanītam

03090053 bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṁ

03090054 nāpaiṣi nātha hṛdayāmburuhātsvapuṁsām

03090061 tāvadbhayaṁ draviṇadehasuhṛnnimittaṁ

03090062 śokaḥ spṛhā paribhavo vipulaśca lobhaḥ

03090063 tāvanmametyasadavagraha ārtimūlaṁ

03090064 yāvanna te'ṅghrimabhayaṁ pravṛṇīta lokaḥ

03090071 daivena te hatadhiyo bhavataḥ prasaṅgāt

03090072 sarvāśubhopaśamanādvimukhendriyā ye

03090073 kurvanti kāmasukhaleśalavāya dīnā

03090074 lobhābhibhūtamanaso'kuśalāni śaśvat

03090081 kṣuttṛṭtridhātubhirimā muhurardyamānāḥ

03090082 śītoṣṇavātavaraṣairitaretarācca

03090083 kāmāgninācyutaruṣā ca sudurbhareṇa

03090084 sampaśyato mana urukrama sīdate me

03090091 yāvatpṛthaktvamidamātmana indriyārtha

03090092 māyābalaṁ bhagavato jana īśa paśyet

03090093 tāvanna saṁsṛtirasau pratisaṅkrameta

03090094 vyarthāpi duḥkhanivahaṁ vahatī kriyārthā

03090101 ahnyāpṛtārtakaraṇā niśi niḥśayānā

03090102 nānāmanorathadhiyā kṣaṇabhagnanidrāḥ

03090103 daivāhatārtharacanā ṛṣayo'pi deva

03090104 yuṣmatprasaṅgavimukhā iha saṁsaranti

03090111 tvaṁ bhaktiyogaparibhāvitahṛtsaroja

03090112 āsse śrutekṣitapatho nanu nātha puṁsām

03090113 yadyaddhiyā ta urugāya vibhāvayanti

03090114 tattadvapuḥ praṇayase sadanugrahāya

03090121 nātiprasīdati tathopacitopacārair

03090122 ārādhitaḥ suragaṇairhṛdi baddhakāmaiḥ

03090123 yatsarvabhūtadayayāsadalabhyayaiko

03090124 nānājaneṣvavahitaḥ suhṛdantarātmā

03090131 puṁsāmato vividhakarmabhiradhvarādyair

03090132 dānena cogratapasā paricaryayā ca

03090133 ārādhanaṁ bhagavatastava satkriyārtho

03090134 dharmo'rpitaḥ karhicidmriyate na yatra

03090141 śaśvatsvarūpamahasaiva nipītabheda

03090142 mohāya bodhadhiṣaṇāya namaḥ parasmai

03090143 viśvodbhavasthitilayeṣu nimittalīlā

03090144 rāsāya te nama idaṁ cakṛmeśvarāya

03090151 yasyāvatāraguṇakarmaviḍambanāni

03090152 nāmāni ye'suvigame vivaśā gṛṇanti

03090153 te'naikajanmaśamalaṁ sahasaiva hitvā

03090154 saṁyāntyapāvṛtāmṛtaṁ tamajaṁ prapadye

03090161 yo vā ahaṁ ca giriśaśca vibhuḥ svayaṁ ca

03090162 sthityudbhavapralayahetava ātmamūlam

03090163 bhittvā tripādvavṛdha eka uruprarohas

03090164 tasmai namo bhagavate bhuvanadrumāya

03090171 loko vikarmanirataḥ kuśale pramattaḥ

03090172 karmaṇyayaṁ tvadudite bhavadarcane sve

03090173 yastāvadasya balavāniha jīvitāśāṁ

03090174 sadyaśchinattyanimiṣāya namo'stu tasmai

03090181 yasmādbibhemyahamapi dviparārdhadhiṣṇyam

03090182 adhyāsitaḥ sakalalokanamaskṛtaṁ yat

03090183 tepe tapo bahusavo'varurutsamānas

03090184 tasmai namo bhagavate'dhimakhāya tubhyam

03090191 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv

03090192 ātmecchayātmakṛtasetuparīpsayā yaḥ

03090193 reme nirastaviṣayo'pyavaruddhadehas

03090194 tasmai namo bhagavate puruṣottamāya

03090201 yo'vidyayānupahato'pi daśārdhavṛttyā

03090202 nidrāmuvāha jaṭharīkṛtalokayātraḥ

03090203 antarjale'hikaśipusparśānukūlāṁ

03090204 bhīmormimālini janasya sukhaṁ vivṛṇvan

03090211 yannābhipadmabhavanādahamāsamīḍya

03090212 lokatrayopakaraṇo yadanugraheṇa

03090213 tasmai namasta udarasthabhavāya yoga

03090214 nidrāvasānavikasannalinekṣaṇāya

03090221 so'yaṁ samastajagatāṁ suhṛdeka ātmā

03090222 sattvena yanmṛḍayate bhagavānbhagena

03090223 tenaiva me dṛśamanuspṛśatādyathāhaṁ

03090224 srakṣyāmi pūrvavadidaṁ praṇatapriyo'sau

03090231 eṣa prapannavarado ramayātmaśaktyā

03090232 yadyatkariṣyati gṛhītaguṇāvatāraḥ

03090233 tasminsvavikramamidaṁ sṛjato'pi ceto

03090234 yuñjīta karmaśamalaṁ ca yathā vijahyām

03090241 nābhihradādiha sato'mbhasi yasya puṁso

03090242 vijñānaśaktirahamāsamanantaśakteḥ

03090243 rūpaṁ vicitramidamasya vivṛṇvato me

03090244 mā rīriṣīṣṭa nigamasya girāṁ visargaḥ

03090251 so'sāvadabhrakaruṇo bhagavānvivṛddha

03090252 premasmitena nayanāmburuhaṁ vijṛmbhan

03090253 utthāya viśvavijayāya ca no viṣādaṁ

03090254 mādhvyā girāpanayatātpuruṣaḥ purāṇaḥ

03090260 maitreya uvāca

03090261 svasambhavaṁ niśāmyaivaṁ tapovidyāsamādhibhiḥ

03090262 yāvanmanovacaḥ stutvā virarāma sa khinnavat

03090271 athābhipretamanvīkṣya brahmaṇo madhusūdanaḥ

03090272 viṣaṇṇacetasaṁ tena kalpavyatikarāmbhasā

03090281 lokasaṁsthānavijñāna ātmanaḥ parikhidyataḥ

03090282 tamāhāgādhayā vācā kaśmalaṁ śamayanniva

03090290 śrībhagavānuvāca

03090291 mā vedagarbha gāstandrīṁ sarga udyamamāvaha

03090292 tanmayāpāditaṁ hyagre yanmāṁ prārthayate bhavān

03090301 bhūyastvaṁ tapa ātiṣṭha vidyāṁ caiva madāśrayām

03090302 tābhyāmantarhṛdi brahmanlokāndrakṣyasyapāvṛtān

03090311 tata ātmani loke ca bhaktiyuktaḥ samāhitaḥ

03090312 draṣṭāsi māṁ tataṁ brahmanmayi lokāṁstvamātmanaḥ

03090321 yadā tu sarvabhūteṣu dāruṣvagnimiva sthitam

03090322 praticakṣīta māṁ loko jahyāttarhyeva kaśmalam

03090331 yadā rahitamātmānaṁ bhūtendriyaguṇāśayaiḥ

03090332 svarūpeṇa mayopetaṁ paśyansvārājyamṛcchati

03090341 nānākarmavitānena prajā bahvīḥ sisṛkṣataḥ

03090342 nātmāvasīdatyasmiṁste varṣīyānmadanugrahaḥ

03090351 ṛṣimādyaṁ na badhnāti pāpīyāṁstvāṁ rajoguṇaḥ

03090352 yanmano mayi nirbaddhaṁ prajāḥ saṁsṛjato'pi te

03090361 jñāto'haṁ bhavatā tvadya durvijñeyo'pi dehinām

03090362 yanmāṁ tvaṁ manyase'yuktaṁ bhūtendriyaguṇātmabhiḥ

03090371 tubhyaṁ madvicikitsāyāmātmā me darśito'bahiḥ

03090372 nālena salile mūlaṁ puṣkarasya vicinvataḥ

03090381 yaccakarthāṅga matstotraṁ matkathābhyudayāṅkitam

03090382 yadvā tapasi te niṣṭhā sa eṣa madanugrahaḥ

03090391 prīto'hamastu bhadraṁ te lokānāṁ vijayecchayā

03090392 yadastauṣīrguṇamayaṁ nirguṇaṁ mānuvarṇayan

03090401 ya etena pumānnityaṁ stutvā stotreṇa māṁ bhajet

03090402 tasyāśu samprasīdeyaṁ sarvakāmavareśvaraḥ

03090411 pūrtena tapasā yajñairdānairyogasamādhinā

03090412 rāddhaṁ niḥśreyasaṁ puṁsāṁ matprītistattvavinmatam

03090421 ahamātmātmanāṁ dhātaḥ preṣṭhaḥ sanpreyasāmapi

03090422 ato mayi ratiṁ kuryāddehādiryatkṛte priyaḥ

03090431 sarvavedamayenedamātmanātmātmayoninā

03090432 prajāḥ sṛja yathāpūrvaṁ yāśca mayyanuśerate

03090440 maitreya uvāca

03090441 tasmā evaṁ jagatsraṣṭre pradhānapuruṣeśvaraḥ

03090442 vyajyedaṁ svena rūpeṇa kañjanābhastirodadhe

03100010 vidura uvāca

03100011 antarhite bhagavati brahmā lokapitāmahaḥ

03100012 prajāḥ sasarja katidhā daihikīrmānasīrvibhuḥ

03100021 ye ca me bhagavanpṛṣṭāstvayyarthā bahuvittama

03100022 tānvadasvānupūrvyeṇa chindhi naḥ sarvasaṁśayān

03100030 sūta uvāca

03100031 evaṁ sañcoditastena kṣattrā kauṣāravirmuniḥ

03100032 prītaḥ pratyāha tānpraśnānhṛdisthānatha bhārgava

03100040 maitreya uvāca

03100041 viriñco'pi tathā cakre divyaṁ varṣaśataṁ tapaḥ

03100042 ātmanyātmānamāveśya yathāha bhagavānajaḥ

03100051 tadvilokyābjasambhūto vāyunā yadadhiṣṭhitaḥ

03100052 padmamambhaśca tatkāla kṛtavīryeṇa kampitam

03100061 tapasā hyedhamānena vidyayā cātmasaṁsthayā

03100062 vivṛddhavijñānabalo nyapādvāyuṁ sahāmbhasā

03100071 tadvilokya viyadvyāpi puṣkaraṁ yadadhiṣṭhitam

03100072 anena lokānprāglīnānkalpitāsmītyacintayat

03100081 padmakośaṁ tadāviśya bhagavatkarmacoditaḥ

03100082 ekaṁ vyabhāṅkṣīdurudhā tridhā bhāvyaṁ dvisaptadhā

03100091 etāvāñjīvalokasya saṁsthābhedaḥ samāhṛtaḥ

03100092 dharmasya hyanimittasya vipākaḥ parameṣṭhyasau

03100100 vidura uvāca

03100101 yathāttha bahurūpasya hareradbhutakarmaṇaḥ

03100102 kālākhyaṁ lakṣaṇaṁ brahmanyathā varṇaya naḥ prabho

03100110 maitreya uvāca

03100111 guṇavyatikarākāro nirviśeṣo'pratiṣṭhitaḥ

03100112 puruṣastadupādānamātmānaṁ līlayāsṛjat

03100121 viśvaṁ vai brahmatanmātraṁ saṁsthitaṁ viṣṇumāyayā

03100122 īśvareṇa paricchinnaṁ kālenāvyaktamūrtinā

03100131 yathedānīṁ tathāgre ca paścādapyetadīdṛśam

03100132 sargo navavidhastasya prākṛto vaikṛtastu yaḥ

03100141 kāladravyaguṇairasya trividhaḥ pratisaṅkramaḥ

03100142 ādyastu mahataḥ sargo guṇavaiṣamyamātmanaḥ

03100151 dvitīyastvahamo yatra dravyajñānakriyodayaḥ

03100152 bhūtasargastṛtīyastu tanmātro dravyaśaktimān

03100161 caturtha aindriyaḥ sargo yastu jñānakriyātmakaḥ

03100162 vaikāriko devasargaḥ pañcamo yanmayaṁ manaḥ

03100171 ṣaṣṭhastu tamasaḥ sargo yastvabuddhikṛtaḥ prabhoḥ

03100172 ṣaḍime prākṛtāḥ sargā vaikṛtānapi me śṛṇu

03100181 rajobhājo bhagavato līleyaṁ harimedhasaḥ

03100182 saptamo mukhyasargastu ṣaḍvidhastasthuṣāṁ ca yaḥ

03100191 vanaspatyoṣadhilatā tvaksārā vīrudho drumāḥ

03100192 utsrotasastamaḥprāyā antaḥsparśā viśeṣiṇaḥ

03100201 tiraścāmaṣṭamaḥ sargaḥ so'ṣṭāviṁśadvidho mataḥ

03100202 avido bhūritamaso ghrāṇajñā hṛdyavedinaḥ

03100211 gaurajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ

03100212 dviśaphāḥ paśavaśceme aviruṣṭraśca sattama

03100221 kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā

03100222 ete caikaśaphāḥ kṣattaḥ śṛṇu pañcanakhānpaśūn

03100231 śvā sṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau

03100232 siṁhaḥ kapirgajaḥ kūrmo godhā ca makarādayaḥ

03100241 kaṅkagṛdhrabakaśyena bhāsabhallūkabarhiṇaḥ

03100242 haṁsasārasacakrāhva kākolūkādayaḥ khagāḥ

03100251 arvāksrotastu navamaḥ kṣattarekavidho nṛṇām

03100252 rajo'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ

03100261 vaikṛtāstraya evaite devasargaśca sattama

03100262 vaikārikastu yaḥ proktaḥ kaumārastūbhayātmakaḥ

03100271 devasargaścāṣṭavidho vibudhāḥ pitaro'surāḥ

03100272 gandharvāpsarasaḥ siddhā yakṣarakṣāṁsi cāraṇāḥ

03100281 bhūtapretapiśācāśca vidyādhrāḥ kinnarādayaḥ

03100282 daśaite vidurākhyātāḥ sargāste viśvasṛkkṛtāḥ

03100291 ataḥ paraṁ pravakṣyāmi vaṁśānmanvantarāṇi ca

03100292 evaṁ rajaḥplutaḥ sraṣṭā kalpādiṣvātmabhūrhariḥ

03100293 sṛjatyamoghasaṅkalpa ātmaivātmānamātmanā

03110010 maitreya uvāca

03110011 caramaḥ sadviśeṣāṇāmaneko'saṁyutaḥ sadā

03110012 paramāṇuḥ sa vijñeyo nṛṇāmaikyabhramo yataḥ

03110021 sata eva padārthasya svarūpāvasthitasya yat

03110022 kaivalyaṁ paramamahānaviśeṣo nirantaraḥ

03110031 evaṁ kālo'pyanumitaḥ saukṣmye sthaulye ca sattama

03110032 saṁsthānabhuktyā bhagavānavyakto vyaktabhugvibhuḥ

03110041 sa kālaḥ paramāṇurvai yo bhuṅkte paramāṇutām

03110042 sato'viśeṣabhugyastu sa kālaḥ paramo mahān

03110051 aṇurdvau paramāṇū syāttrasareṇustrayaḥ smṛtaḥ

03110052 jālārkaraśmyavagataḥ khamevānupatannagāt

03110061 trasareṇutrikaṁ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ

03110062 śatabhāgastu vedhaḥ syāttaistribhistu lavaḥ smṛtaḥ

03110071 nimeṣastrilavo jñeya āmnātaste trayaḥ kṣaṇaḥ

03110072 kṣaṇānpañca viduḥ kāṣṭhāṁ laghu tā daśa pañca ca

03110081 laghūni vai samāmnātā daśa pañca ca nāḍikā

03110082 te dve muhūrtaḥ praharaḥ ṣaḍyāmaḥ sapta vā nṛṇām

03110091 dvādaśārdhapalonmānaṁ caturbhiścaturaṅgulaiḥ

03110092 svarṇamāṣaiḥ kṛtacchidraṁ yāvatprasthajalaplutam

03110101 yāmāścatvāraścatvāro martyānāmahanī ubhe

03110102 pakṣaḥ pañcadaśāhāni śuklaḥ kṛṣṇaśca mānada

03110111 tayoḥ samuccayo māsaḥ pitṝṇāṁ tadaharniśam

03110112 dvau tāvṛtuḥ ṣaḍayanaṁ dakṣiṇaṁ cottaraṁ divi

03110121 ayane cāhanī prāhurvatsaro dvādaśa smṛtaḥ

03110122 saṁvatsaraśataṁ nṇāṁ paramāyurnirūpitam

03110131 graharkṣatārācakrasthaḥ paramāṇvādinā jagat

03110132 saṁvatsarāvasānena paryetyanimiṣo vibhuḥ

03110141 saṁvatsaraḥ parivatsara iḍāvatsara eva ca

03110142 anuvatsaro vatsaraśca viduraivaṁ prabhāṣyate

03110151 yaḥ sṛjyaśaktimurudhocchvasayansvaśaktyā

03110152 puṁso'bhramāya divi dhāvati bhūtabhedaḥ

03110153 kālākhyayā guṇamayaṁ kratubhirvitanvaṁs

03110154 tasmai baliṁ harata vatsarapañcakāya

03110160 vidura uvāca

03110161 pitṛdevamanuṣyāṇāmāyuḥ paramidaṁ smṛtam

03110162 pareṣāṁ gatimācakṣva ye syuḥ kalpādbahirvidaḥ

03110171 bhagavānveda kālasya gatiṁ bhagavato nanu

03110172 viśvaṁ vicakṣate dhīrā yogarāddhena cakṣuṣā

03110180 maitreya uvāca

03110181 kṛtaṁ tretā dvāparaṁ ca kaliśceti caturyugam

03110182 divyairdvādaśabhirvarṣaiḥ sāvadhānaṁ nirūpitam

03110191 catvāri trīṇi dve caikaṁ kṛtādiṣu yathākramam

03110192 saṅkhyātāni sahasrāṇi dviguṇāni śatāni ca

03110201 sandhyāsandhyāṁśayorantaryaḥ kālaḥ śatasaṅkhyayoḥ

03110202 tamevāhuryugaṁ tajjñā yatra dharmo vidhīyate

03110211 dharmaścatuṣpānmanujānkṛte samanuvartate

03110212 sa evānyeṣvadharmeṇa vyeti pādena vardhatā

03110221 trilokyā yugasāhasraṁ bahirābrahmaṇo dinam

03110222 tāvatyeva niśā tāta yannimīlati viśvasṛk

03110231 niśāvasāna ārabdho lokakalpo'nuvartate

03110232 yāvaddinaṁ bhagavato manūnbhuñjaṁścaturdaśa

03110241 svaṁ svaṁ kālaṁ manurbhuṅkte sādhikāṁ hyekasaptatim

03110242 manvantareṣu manavastadvaṁśyā ṛṣayaḥ surāḥ

03110243 bhavanti caiva yugapatsureśāścānu ye ca tān

03110251 eṣa dainandinaḥ sargo brāhmastrailokyavartanaḥ

03110252 tiryaṅnṛpitṛdevānāṁ sambhavo yatra karmabhiḥ

03110261 manvantareṣu bhagavānbibhratsattvaṁ svamūrtibhiḥ

03110262 manvādibhiridaṁ viśvamavatyuditapauruṣaḥ

03110271 tamomātrāmupādāya pratisaṁruddhavikramaḥ

03110272 kālenānugatāśeṣa āste tūṣṇīṁ dinātyaye

03110281 tamevānvapi dhīyante lokā bhūrādayastrayaḥ

03110282 niśāyāmanuvṛttāyāṁ nirmuktaśaśibhāskaram

03110291 trilokyāṁ dahyamānāyāṁ śaktyā saṅkarṣaṇāgninā

03110292 yāntyūṣmaṇā maharlokājjanaṁ bhṛgvādayo'rditāḥ

03110301 tāvattribhuvanaṁ sadyaḥ kalpāntaidhitasindhavaḥ

03110302 plāvayantyutkaṭāṭopa caṇḍavāteritormayaḥ

03110311 antaḥ sa tasminsalila āste'nantāsano hariḥ

03110312 yoganidrānimīlākṣaḥ stūyamāno janālayaiḥ

03110321 evaṁvidhairahorātraiḥ kālagatyopalakṣitaiḥ

03110322 apakṣitamivāsyāpi paramāyurvayaḥśatam

03110331 yadardhamāyuṣastasya parārdhamabhidhīyate

03110332 pūrvaḥ parārdho'pakrānto hyaparo'dya pravartate

03110341 pūrvasyādau parārdhasya brāhmo nāma mahānabhūt

03110342 kalpo yatrābhavadbrahmā śabdabrahmeti yaṁ viduḥ

03110351 tasyaiva cānte kalpo'bhūdyaṁ pādmamabhicakṣate

03110352 yaddharernābhisarasa āsīllokasaroruham

03110361 ayaṁ tu kathitaḥ kalpo dvitīyasyāpi bhārata

03110362 vārāha iti vikhyāto yatrāsīcchūkaro hariḥ

03110371 kālo'yaṁ dviparārdhākhyo nimeṣa upacaryate

03110372 avyākṛtasyānantasya hyanāderjagadātmanaḥ

03110381 kālo'yaṁ paramāṇvādirdviparārdhānta īśvaraḥ

03110382 naiveśituṁ prabhurbhūmna īśvaro dhāmamāninām

03110391 vikāraiḥ sahito yuktairviśeṣādibhirāvṛtaḥ

03110392 āṇḍakośo bahirayaṁ pañcāśatkoṭivistṛtaḥ

03110401 daśottarādhikairyatra praviṣṭaḥ paramāṇuvat

03110402 lakṣyate'ntargatāścānye koṭiśo hyaṇḍarāśayaḥ

03110411 tadāhurakṣaraṁ brahma sarvakāraṇakāraṇam

03110412 viṣṇordhāma paraṁ sākṣātpuruṣasya mahātmanaḥ

03120010 maitreya uvāca

03120011 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ

03120012 mahimā vedagarbho'tha yathāsrākṣīnnibodha me

03120021 sasarjāgre'ndhatāmisramatha tāmisramādikṛt

03120022 mahāmohaṁ ca mohaṁ ca tamaścājñānavṛttayaḥ

03120031 dṛṣṭvā pāpīyasīṁ sṛṣṭiṁ nātmānaṁ bahvamanyata

03120032 bhagavaddhyānapūtena manasānyāṁ tato'sṛjat

03120041 sanakaṁ ca sanandaṁ ca sanātanamathātmabhūḥ

03120042 sanatkumāraṁ ca munīnniṣkriyānūrdhvaretasaḥ

03120051 tānbabhāṣe svabhūḥ putrānprajāḥ sṛjata putrakāḥ

03120052 tannaicchanmokṣadharmāṇo vāsudevaparāyaṇāḥ

03120061 so'vadhyātaḥ sutairevaṁ pratyākhyātānuśāsanaiḥ

03120062 krodhaṁ durviṣahaṁ jātaṁ niyantumupacakrame

03120071 dhiyā nigṛhyamāṇo'pi bhruvormadhyātprajāpateḥ

03120072 sadyo'jāyata tanmanyuḥ kumāro nīlalohitaḥ

03120081 sa vai ruroda devānāṁ pūrvajo bhagavānbhavaḥ

03120082 nāmāni kuru me dhātaḥ sthānāni ca jagadguro

03120091 iti tasya vacaḥ pādmo bhagavānparipālayan

03120092 abhyadhādbhadrayā vācā mā rodīstatkaromi te

03120101 yadarodīḥ suraśreṣṭha sodvega iva bālakaḥ

03120102 tatastvāmabhidhāsyanti nāmnā rudra iti prajāḥ

03120111 hṛdindriyāṇyasurvyoma vāyuragnirjalaṁ mahī

03120112 sūryaścandrastapaścaiva sthānānyagre kṛtāni te

03120121 manyurmanurmahinaso mahāñchiva ṛtadhvajaḥ

03120122 ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ

03120131 dhīrdhṛtirasalomā ca niyutsarpirilāmbikā

03120132 irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ

03120141 gṛhāṇaitāni nāmāni sthānāni ca sayoṣaṇaḥ

03120142 ebhiḥ sṛja prajā bahvīḥ prajānāmasi yatpatiḥ

03120151 ityādiṣṭaḥ svaguruṇā bhagavānnīlalohitaḥ

03120152 sattvākṛtisvabhāvena sasarjātmasamāḥ prajāḥ

03120161 rudrāṇāṁ rudrasṛṣṭānāṁ samantādgrasatāṁ jagat

03120162 niśāmyāsaṅkhyaśo yūthānprajāpatiraśaṅkata

03120171 alaṁ prajābhiḥ sṛṣṭābhirīdṛśībhiḥ surottama

03120172 mayā saha dahantībhirdiśaścakṣurbhirulbaṇaiḥ

03120181 tapa ātiṣṭha bhadraṁ te sarvabhūtasukhāvaham

03120182 tapasaiva yathā pūrvaṁ sraṣṭā viśvamidaṁ bhavān

03120191 tapasaiva paraṁ jyotirbhagavantamadhokṣajam

03120192 sarvabhūtaguhāvāsamañjasā vindate pumān

03120200 maitreya uvāca

03120201 evamātmabhuvādiṣṭaḥ parikramya girāṁ patim

03120202 bāḍhamityamumāmantrya viveśa tapase vanam

03120211 athābhidhyāyataḥ sargaṁ daśa putrāḥ prajajñire

03120212 bhagavacchaktiyuktasya lokasantānahetavaḥ

03120221 marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ

03120222 bhṛgurvasiṣṭho dakṣaśca daśamastatra nāradaḥ

03120231 utsaṅgānnārado jajñe dakṣo'ṅguṣṭhātsvayambhuvaḥ

03120232 prāṇādvasiṣṭhaḥ sañjāto bhṛgustvaci karātkratuḥ

03120241 pulaho nābhito jajñe pulastyaḥ karṇayorṛṣiḥ

03120242 aṅgirā mukhato'kṣṇo'trirmarīcirmanaso'bhavat

03120251 dharmaḥ stanāddakṣiṇato yatra nārāyaṇaḥ svayam

03120252 adharmaḥ pṛṣṭhato yasmānmṛtyurlokabhayaṅkaraḥ

03120261 hṛdi kāmo bhruvaḥ krodho lobhaścādharadacchadāt

03120262 āsyādvāksindhavo meḍhrānnirṛtiḥ pāyoraghāśrayaḥ

03120271 chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ

03120272 manaso dehataścedaṁ jajñe viśvakṛto jagat

03120281 vācaṁ duhitaraṁ tanvīṁ svayambhūrharatīṁ manaḥ

03120282 akāmāṁ cakame kṣattaḥ sakāma iti naḥ śrutam

03120291 tamadharme kṛtamatiṁ vilokya pitaraṁ sutāḥ

03120292 marīcimukhyā munayo viśrambhātpratyabodhayan

03120301 naitatpūrvaiḥ kṛtaṁ tvadye na kariṣyanti cāpare

03120302 yastvaṁ duhitaraṁ gaccheranigṛhyāṅgajaṁ prabhuḥ

03120311 tejīyasāmapi hyetanna suślokyaṁ jagadguro

03120312 yadvṛttamanutiṣṭhanvai lokaḥ kṣemāya kalpate

03120321 tasmai namo bhagavate ya idaṁ svena rociṣā

03120322 ātmasthaṁ vyañjayāmāsa sa dharmaṁ pātumarhati

03120331 sa itthaṁ gṛṇataḥ putrānpuro dṛṣṭvā prajāpatīn

03120332 prajāpatipatistanvaṁ tatyāja vrīḍitastadā

03120333 tāṁ diśo jagṛhurghorāṁ nīhāraṁ yadvidustamaḥ

03120341 kadāciddhyāyataḥ sraṣṭurvedā āsaṁścaturmukhāt

03120342 kathaṁ srakṣyāmyahaṁ lokānsamavetānyathā purā

03120351 cāturhotraṁ karmatantramupavedanayaiḥ saha

03120352 dharmasya pādāścatvārastathaivāśramavṛttayaḥ

03120360 vidura uvāca

03120361 sa vai viśvasṛjāmīśo vedādīnmukhato'sṛjat

03120362 yadyadyenāsṛjaddevastanme brūhi tapodhana

03120370 maitreya uvāca

03120371 ṛgyajuḥsāmātharvākhyānvedānpūrvādibhirmukhaiḥ

03120372 śāstramijyāṁ stutistomaṁ prāyaścittaṁ vyadhātkramāt

03120381 āyurvedaṁ dhanurvedaṁ gāndharvaṁ vedamātmanaḥ

03120382 sthāpatyaṁ cāsṛjadvedaṁ kramātpūrvādibhirmukhaiḥ

03120391 itihāsapurāṇāni pañcamaṁ vedamīśvaraḥ

03120392 sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ

03120401 ṣoḍaśyukthau pūrvavaktrātpurīṣyagniṣṭutāvatha

03120402 āptoryāmātirātrau ca vājapeyaṁ sagosavam

03120411 vidyā dānaṁ tapaḥ satyaṁ dharmasyeti padāni ca

03120412 āśramāṁśca yathāsaṅkhyamasṛjatsaha vṛttibhiḥ

03120421 sāvitraṁ prājāpatyaṁ ca brāhmaṁ cātha bṛhattathā

03120422 vārtā sañcayaśālīna śiloñcha iti vai gṛhe

03120431 vaikhānasā vālakhilyau dumbarāḥ phenapā vane

03120432 nyāse kuṭīcakaḥ pūrvaṁ bahvodo haṁsaniṣkriyau

03120441 ānvīkṣikī trayī vārtā daṇḍanītistathaiva ca

03120442 evaṁ vyāhṛtayaścāsanpraṇavo hyasya dahrataḥ

03120451 tasyoṣṇigāsīllomabhyo gāyatrī ca tvaco vibhoḥ

03120452 triṣṭummāṁsātsnuto'nuṣṭubjagatyasthnaḥ prajāpateḥ

03120461 majjāyāḥ paṅktirutpannā bṛhatī prāṇato'bhavat

03120462 sparśastasyābhavajjīvaḥ svaro deha udāhṛta

03120471 ūṣmāṇamindriyāṇyāhurantaḥsthā balamātmanaḥ

03120472 svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ

03120481 śabdabrahmātmanastasya vyaktāvyaktātmanaḥ paraḥ

03120482 brahmāvabhāti vitato nānāśaktyupabṛṁhitaḥ

03120491 tato'parāmupādāya sa sargāya mano dadhe

03120492 ṛṣīṇāṁ bhūrivīryāṇāmapi sargamavistṛtam

03120501 jñātvā taddhṛdaye bhūyaścintayāmāsa kaurava

03120502 aho adbhutametanme vyāpṛtasyāpi nityadā

03120511 na hyedhante prajā nūnaṁ daivamatra vighātakam

03120512 evaṁ yuktakṛtastasya daivaṁ cāvekṣatastadā

03120521 kasya rūpamabhūddvedhā yatkāyamabhicakṣate

03120522 tābhyāṁ rūpavibhāgābhyāṁ mithunaṁ samapadyata

03120531 yastu tatra pumānso'bhūnmanuḥ svāyambhuvaḥ svarāṭ

03120532 strī yāsīcchatarūpākhyā mahiṣyasya mahātmanaḥ

03120541 tadā mithunadharmeṇa prajā hyedhāmbabhūvire

03120542 sa cāpi śatarūpāyāṁ pañcāpatyānyajījanat

03120551 priyavratottānapādau tisraḥ kanyāśca bhārata

03120552 ākūtirdevahūtiśca prasūtiriti sattama

03120561 ākūtiṁ rucaye prādātkardamāya tu madhyamām

03120562 dakṣāyādātprasūtiṁ ca yata āpūritaṁ jagat

03130010 śrīśuka uvāca

03130011 niśamya vācaṁ vadato muneḥ puṇyatamāṁ nṛpa

03130012 bhūyaḥ papraccha kauravyo vāsudevakathādṛtaḥ

03130020 vidura uvāca

03130021 sa vai svāyambhuvaḥ samrāṭpriyaḥ putraḥ svayambhuvaḥ

03130022 pratilabhya priyāṁ patnīṁ kiṁ cakāra tato mune

03130031 caritaṁ tasya rājarṣerādirājasya sattama

03130032 brūhi me śraddadhānāya viṣvaksenāśrayo hyasau

03130041 śrutasya puṁsāṁ suciraśramasya nanvañjasā sūribhirīḍito'rthaḥ

03130042 tattadguṇānuśravaṇaṁ mukunda pādāravindaṁ hṛdayeṣu yeṣām

03130050 śrīśuka uvāca

03130051 iti bruvāṇaṁ viduraṁ vinītaṁ sahasraśīrṣṇaścaraṇopadhānam

03130052 prahṛṣṭaromā bhagavatkathāyāṁ praṇīyamāno munirabhyacaṣṭa

03130060 maitreya uvāca

03130061 yadā svabhāryayā sārdhaṁ jātaḥ svāyambhuvo manuḥ

03130062 prāñjaliḥ praṇataścedaṁ vedagarbhamabhāṣata

03130071 tvamekaḥ sarvabhūtānāṁ janmakṛdvṛttidaḥ pitā

03130072 tathāpi naḥ prajānāṁ te śuśrūṣā kena vā bhavet

03130081 tadvidhehi namastubhyaṁ karmasvīḍyātmaśaktiṣu

03130082 yatkṛtveha yaśo viṣvagamutra ca bhavedgatiḥ

03130090 brahmovāca

03130091 prītastubhyamahaṁ tāta svasti stādvāṁ kṣitīśvara

03130092 yannirvyalīkena hṛdā śādhi metyātmanārpitam

03130101 etāvatyātmajairvīra kāryā hyapacitirgurau

03130102 śaktyāpramattairgṛhyeta sādaraṁ gatamatsaraiḥ

03130111 sa tvamasyāmapatyāni sadṛśānyātmano guṇaiḥ

03130112 utpādya śāsa dharmeṇa gāṁ yajñaiḥ puruṣaṁ yaja

03130121 paraṁ śuśrūṣaṇaṁ mahyaṁ syātprajārakṣayā nṛpa

03130122 bhagavāṁste prajābharturhṛṣīkeśo'nutuṣyati

03130131 yeṣāṁ na tuṣṭo bhagavānyajñaliṅgo janārdanaḥ

03130132 teṣāṁ śramo hyapārthāya yadātmā nādṛtaḥ svayam

03130140 manuruvāca

03130141 ādeśe'haṁ bhagavato varteyāmīvasūdana

03130142 sthānaṁ tvihānujānīhi prajānāṁ mama ca prabho

03130151 yadokaḥ sarvabhūtānāṁ mahī magnā mahāmbhasi

03130152 asyā uddharaṇe yatno deva devyā vidhīyatām

03130160 maitreya uvāca

03130161 parameṣṭhī tvapāṁ madhye tathā sannāmavekṣya gām

03130162 kathamenāṁ samunneṣya iti dadhyau dhiyā ciram

03130171 sṛjato me kṣitirvārbhiḥ plāvyamānā rasāṁ gatā

03130172 athātra kimanuṣṭheyamasmābhiḥ sargayojitaiḥ

03130173 yasyāhaṁ hṛdayādāsaṁ sa īśo vidadhātu me

03130181 ityabhidhyāyato nāsā vivarātsahasānagha

03130182 varāhatoko niragādaṅguṣṭhaparimāṇakaḥ

03130191 tasyābhipaśyataḥ khasthaḥ kṣaṇena kila bhārata

03130192 gajamātraḥ pravavṛdhe tadadbhutamabhūnmahat

03130201 marīcipramukhairvipraiḥ kumārairmanunā saha

03130202 dṛṣṭvā tatsaukaraṁ rūpaṁ tarkayāmāsa citradhā

03130211 kimetatsūkaravyājaṁ sattvaṁ divyamavasthitam

03130212 aho batāścaryamidaṁ nāsāyā me viniḥsṛtam

03130221 dṛṣṭo'ṅguṣṭhaśiromātraḥ kṣaṇādgaṇḍaśilāsamaḥ

03130222 api svidbhagavāneṣa yajño me khedayanmanaḥ

03130231 iti mīmāṁsatastasya brahmaṇaḥ saha sūnubhiḥ

03130232 bhagavānyajñapuruṣo jagarjāgendrasannibhaḥ

03130241 brahmāṇaṁ harṣayāmāsa haristāṁśca dvijottamān

03130242 svagarjitena kakubhaḥ pratisvanayatā vibhuḥ

03130251 niśamya te ghargharitaṁ svakheda kṣayiṣṇu māyāmayasūkarasya

03130252 janastapaḥsatyanivāsinaste tribhiḥ pavitrairmunayo'gṛṇansma

03130261 teṣāṁ satāṁ vedavitānamūrtirbrahmāvadhāryātmaguṇānuvādam

03130262 vinadya bhūyo vibudhodayāya gajendralīlo jalamāviveśa

03130271 utkṣiptavālaḥ khacaraḥ kaṭhoraḥ saṭā vidhunvankhararomaśatvak

03130272 khurāhatābhraḥ sitadaṁṣṭra īkṣā jyotirbabhāse bhagavānmahīdhraḥ

03130281 ghrāṇena pṛthvyāḥ padavīṁ vijighrankroḍāpadeśaḥ svayamadhvarāṅgaḥ

03130282 karāladaṁṣṭro'pyakarāladṛgbhyāmudvīkṣya viprāngṛṇato'viśatkam

03130291 sa vajrakūṭāṅganipātavega viśīrṇakukṣiḥ stanayannudanvān

03130292 utsṛṣṭadīrghormibhujairivārtaścukrośa yajñeśvara pāhi meti

03130301 khuraiḥ kṣuraprairdarayaṁstadāpa utpārapāraṁ triparū rasāyām

03130302 dadarśa gāṁ tatra suṣupsuragre yāṁ jīvadhānīṁ svayamabhyadhatta

03130311 pātālamūleśvarabhogasaṁhatau vinyasya pādau pṛthivīṁ ca bibhrataḥ

03130312 yasyopamāno na babhūva so'cyuto mamāstu māṅgalyavivṛddhaye hariḥ

03130321 svadaṁṣṭrayoddhṛtya mahīṁ nimagnāṁ sa utthitaḥ saṁruruce rasāyāḥ

03130322 tatrāpi daityaṁ gadayāpatantaṁ sunābhasandīpitatīvramanyuḥ

03130331 jaghāna rundhānamasahyavikramaṁ sa līlayebhaṁ mṛgarāḍivāmbhasi

03130332 tadraktapaṅkāṅkitagaṇḍatuṇḍo yathā gajendro jagatīṁ vibhindan

03130341 tamālanīlaṁ sitadantakoṭyā kṣmāmutkṣipantaṁ gajalīlayāṅga

03130342 prajñāya baddhāñjalayo'nuvākairviriñcimukhyā upatasthurīśam

03130350 ṛṣaya ūcuḥ

03130351 jitaṁ jitaṁ te'jita yajñabhāvana trayīṁ tanuṁ svāṁ paridhunvate namaḥ

03130352 yadromagarteṣu nililyuraddhayastasmai namaḥ kāraṇasūkarāya te

03130361 rūpaṁ tavaitannanu duṣkṛtātmanāṁ durdarśanaṁ deva yadadhvarātmakam

03130362 chandāṁsi yasya tvaci barhiromasvājyaṁ dṛśi tvaṅghriṣu cāturhotram

03130371 sraktuṇḍa āsītsruva īśa nāsayoriḍodare camasāḥ karṇarandhre

03130372 prāśitramāsye grasane grahāstu te yaccarvaṇaṁ te bhagavannagnihotram

03130381 dīkṣānujanmopasadaḥ śirodharaṁ tvaṁ prāyaṇīyodayanīyadaṁṣṭraḥ

03130382 jihvā pravargyastava śīrṣakaṁ kratoḥ satyāvasathyaṁ citayo'savo hi te

03130391 somastu retaḥ savanānyavasthitiḥ saṁsthāvibhedāstava deva dhātavaḥ

03130392 satrāṇi sarvāṇi śarīrasandhistvaṁ sarvayajñakraturiṣṭibandhanaḥ

03130401 namo namaste'khilamantradevatā dravyāya sarvakratave kriyātmane

03130402 vairāgyabhaktyātmajayānubhāvita jñānāya vidyāgurave namo namaḥ

03130411 daṁṣṭrāgrakoṭyā bhagavaṁstvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā

03130412 yathā vanānniḥsarato datā dhṛtā mataṅgajendrasya sapatrapadminī

03130421 trayīmayaṁ rūpamidaṁ ca saukaraṁ bhūmaṇḍalenātha datā dhṛtena te

03130422 cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ

03130431 saṁsthāpayaināṁ jagatāṁ satasthuṣāṁ lokāya patnīmasi mātaraṁ pitā

03130432 vidhema cāsyai namasā saha tvayā yasyāṁ svatejo'gnimivāraṇāvadhāḥ

03130441 kaḥ śraddadhītānyatamastava prabho rasāṁ gatāyā bhuva udvibarhaṇam

03130442 na vismayo'sau tvayi viśvavismaye yo māyayedaṁ sasṛje'tivismayam

03130451 vidhunvatā vedamayaṁ nijaṁ vapurjanastapaḥsatyanivāsino vayam

03130452 saṭāśikhoddhūtaśivāmbubindubhirvimṛjyamānā bhṛśamīśa pāvitāḥ

03130461 sa vai bata bhraṣṭamatistavaiṣate yaḥ karmaṇāṁ pāramapārakarmaṇaḥ

03130462 yadyogamāyāguṇayogamohitaṁ viśvaṁ samastaṁ bhagavanvidhehi śam

03130470 maitreya uvāca

03130471 ityupasthīyamāno'sau munibhirbrahmavādibhiḥ

03130472 salile svakhurākrānta upādhattāvitāvanim

03130481 sa itthaṁ bhagavānurvīṁ viṣvaksenaḥ prajāpatiḥ

03130482 rasāyā līlayonnītāmapsu nyasya yayau hariḥ

03130491 ya evametāṁ harimedhaso hareḥ kathāṁ subhadrāṁ kathanīyamāyinaḥ

03130492 śṛṇvīta bhaktyā śravayeta vośatīṁ janārdano'syāśu hṛdi prasīdati

03130501 tasminprasanne sakalāśiṣāṁ prabhau kiṁ durlabhaṁ tābhiralaṁ lavātmabhiḥ

03130502 ananyadṛṣṭyā bhajatāṁ guhāśayaḥ svayaṁ vidhatte svagatiṁ paraḥ parām

03130511 ko nāma loke puruṣārthasāravitpurākathānāṁ bhagavatkathāsudhām

03130512 āpīya karṇāñjalibhirbhavāpahāmaho virajyeta vinā naretaram

03140010 śrīśuka uvāca

03140011 niśamya kauṣāraviṇopavarṇitāṁ hareḥ kathāṁ kāraṇasūkarātmanaḥ

03140012 punaḥ sa papraccha tamudyatāñjalirna cātitṛpto viduro dhṛtavrataḥ

03140020 vidura uvāca

03140021 tenaiva tu muniśreṣṭha hariṇā yajñamūrtinā

03140022 ādidaityo hiraṇyākṣo hata ityanuśuśruma

03140031 tasya coddharataḥ kṣauṇīṁ svadaṁṣṭrāgreṇa līlayā

03140032 daityarājasya ca brahmankasmāddhetorabhūnmṛdhaḥ

03140041 śraddadhānāya bhaktāya brūhi tajjanmavistaram

03140042 ṛṣe na tṛpyati manaḥ paraṁ kautūhalaṁ hi me

03140050 maitreya uvāca

03140051 sādhu vīra tvayā pṛṣṭamavatārakathāṁ hareḥ

03140052 yattvaṁ pṛcchasi martyānāṁ mṛtyupāśaviśātanīm

03140061 yayottānapadaḥ putro muninā gītayārbhakaḥ

03140062 mṛtyoḥ kṛtvaiva mūrdhnyaṅghrimāruroha hareḥ padam

03140071 athātrāpītihāso'yaṁ śruto me varṇitaḥ purā

03140072 brahmaṇā devadevena devānāmanupṛcchatām

03140081 ditirdākṣāyaṇī kṣattarmārīcaṁ kaśyapaṁ patim

03140082 apatyakāmā cakame sandhyāyāṁ hṛcchayārditā

03140091 iṣṭvāgnijihvaṁ payasā puruṣaṁ yajuṣāṁ patim

03140092 nimlocatyarka āsīnamagnyagāre samāhitam

03140100 ditiruvāca

03140101 eṣa māṁ tvatkṛte vidvankāma āttaśarāsanaḥ

03140102 dunoti dīnāṁ vikramya rambhāmiva mataṅgajaḥ

03140111 tadbhavāndahyamānāyāṁ sapatnīnāṁ samṛddhibhiḥ

03140112 prajāvatīnāṁ bhadraṁ te mayyāyuṅktāmanugraham

03140121 bhartaryāptorumānānāṁ lokānāviśate yaśaḥ

03140122 patirbhavadvidho yāsāṁ prajayā nanu jāyate

03140131 purā pitā no bhagavāndakṣo duhitṛvatsalaḥ

03140132 kaṁ vṛṇīta varaṁ vatsā ityapṛcchata naḥ pṛthak

03140141 sa viditvātmajānāṁ no bhāvaṁ santānabhāvanaḥ

03140142 trayodaśādadāttāsāṁ yāste śīlamanuvratāḥ

03140151 atha me kuru kalyāṇaṁ kāmaṁ kamalalocana

03140152 ārtopasarpaṇaṁ bhūmannamoghaṁ hi mahīyasi

03140161 iti tāṁ vīra mārīcaḥ kṛpaṇāṁ bahubhāṣiṇīm

03140162 pratyāhānunayanvācā pravṛddhānaṅgakaśmalām

03140171 eṣa te'haṁ vidhāsyāmi priyaṁ bhīru yadicchasi

03140172 tasyāḥ kāmaṁ na kaḥ kuryātsiddhistraivargikī yataḥ

03140181 sarvāśramānupādāya svāśrameṇa kalatravān

03140182 vyasanārṇavamatyeti jalayānairyathārṇavam

03140191 yāmāhurātmano hyardhaṁ śreyaskāmasya mānini

03140192 yasyāṁ svadhuramadhyasya pumāṁścarati vijvaraḥ

03140201 yāmāśrityendriyārātīndurjayānitarāśramaiḥ

03140202 vayaṁ jayema helābhirdasyūndurgapatiryathā

03140211 na vayaṁ prabhavastāṁ tvāmanukartuṁ gṛheśvari

03140212 apyāyuṣā vā kārtsnyena ye cānye guṇagṛdhnavaḥ

03140221 athāpi kāmametaṁ te prajātyai karavāṇyalam

03140222 yathā māṁ nātirocanti muhūrtaṁ pratipālaya

03140231 eṣā ghoratamā velā ghorāṇāṁ ghoradarśanā

03140232 caranti yasyāṁ bhūtāni bhūteśānucarāṇi ha

03140241 etasyāṁ sādhvi sandhyāyāṁ bhagavānbhūtabhāvanaḥ

03140242 parīto bhūtaparṣadbhirvṛṣeṇāṭati bhūtarāṭ

03140251 śmaśānacakrāniladhūlidhūmra vikīrṇavidyotajaṭākalāpaḥ

03140252 bhasmāvaguṇṭhāmalarukmadeho devastribhiḥ paśyati devaraste

03140261 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścidvigarhyaḥ

03140262 vayaṁ vratairyaccaraṇāpaviddhāmāśāsmahe'jāṁ bata bhuktabhogām

03140271 yasyānavadyācaritaṁ manīṣiṇo gṛṇantyavidyāpaṭalaṁ bibhitsavaḥ

03140272 nirastasāmyātiśayo'pi yatsvayaṁ piśācacaryāmacaradgatiḥ satām

03140281 hasanti yasyācaritaṁ hi durbhagāḥ svātmanratasyāviduṣaḥ samīhitam

03140282 yairvastramālyābharaṇānulepanaiḥ śvabhojanaṁ svātmatayopalālitam

03140291 brahmādayo yatkṛtasetupālā yatkāraṇaṁ viśvamidaṁ ca māyā

03140292 ājñākarī yasya piśācacaryā aho vibhūmnaścaritaṁ viḍambanam

03140300 maitreya uvāca

03140301 saivaṁ saṁvidite bhartrā manmathonmathitendriyā

03140302 jagrāha vāso brahmarṣervṛṣalīva gatatrapā

03140311 sa viditvātha bhāryāyāstaṁ nirbandhaṁ vikarmaṇi

03140312 natvā diṣṭāya rahasi tayāthopaviveśa hi

03140321 athopaspṛśya salilaṁ prāṇānāyamya vāgyataḥ

03140322 dhyāyañjajāpa virajaṁ brahma jyotiḥ sanātanam

03140331 ditistu vrīḍitā tena karmāvadyena bhārata

03140332 upasaṅgamya viprarṣimadhomukhyabhyabhāṣata

03140340 ditiruvāca

03140341 na me garbhamimaṁ brahmanbhūtānāmṛṣabho'vadhīt

03140342 rudraḥ patirhi bhūtānāṁ yasyākaravamaṁhasam

03140351 namo rudrāya mahate devāyogrāya mīḍhuṣe

03140352 śivāya nyastadaṇḍāya dhṛtadaṇḍāya manyave

03140361 sa naḥ prasīdatāṁ bhāmo bhagavānurvanugrahaḥ

03140362 vyādhasyāpyanukampyānāṁ strīṇāṁ devaḥ satīpatiḥ

03140370 maitreya uvāca

03140371 svasargasyāśiṣaṁ lokyāmāśāsānāṁ pravepatīm

03140372 nivṛttasandhyāniyamo bhāryāmāha prajāpatiḥ

03140380 kaśyapa uvāca

03140381 aprāyatyādātmanaste doṣānmauhūrtikāduta

03140382 mannideśāticāreṇa devānāṁ cātihelanāt

03140391 bhaviṣyatastavābhadrāvabhadre jāṭharādhamau

03140392 lokānsapālāṁstrīṁścaṇḍi muhurākrandayiṣyataḥ

03140401 prāṇināṁ hanyamānānāṁ dīnānāmakṛtāgasām

03140402 strīṇāṁ nigṛhyamāṇānāṁ kopiteṣu mahātmasu

03140411 tadā viśveśvaraḥ kruddho bhagavāllokabhāvanaḥ

03140412 haniṣyatyavatīryāsau yathādrīnśataparvadhṛk

03140420 ditiruvāca

03140421 vadhaṁ bhagavatā sākṣātsunābhodārabāhunā

03140422 āśāse putrayormahyaṁ mā kruddhādbrāhmaṇādprabho

03140431 na brahmadaṇḍadagdhasya na bhūtabhayadasya ca

03140432 nārakāścānugṛhṇanti yāṁ yāṁ yonimasau gataḥ

03140440 kaśyapa uvāca

03140441 kṛtaśokānutāpena sadyaḥ pratyavamarśanāt

03140442 bhagavatyurumānācca bhave mayyapi cādarāt

03140451 putrasyaiva ca putrāṇāṁ bhavitaikaḥ satāṁ mataḥ

03140452 gāsyanti yadyaśaḥ śuddhaṁ bhagavadyaśasā samam

03140461 yogairhemeva durvarṇaṁ bhāvayiṣyanti sādhavaḥ

03140462 nirvairādibhirātmānaṁ yacchīlamanuvartitum

03140471 yatprasādādidaṁ viśvaṁ prasīdati yadātmakam

03140472 sa svadṛgbhagavānyasya toṣyate'nanyayā dṛśā

03140481 sa vai mahābhāgavato mahātmā mahānubhāvo mahatāṁ mahiṣṭhaḥ

03140482 pravṛddhabhaktyā hyanubhāvitāśaye niveśya vaikuṇṭhamimaṁ vihāsyati

03140491 alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu

03140491 abhūtaśatrurjagataḥ śokahartā naidāghikaṁ tāpamivoḍurājaḥ

03140501 antarbahiścāmalamabjanetraṁ svapūruṣecchānugṛhītarūpam

03140502 pautrastava śrīlalanālalāmaṁ draṣṭā sphuratkuṇḍalamaṇḍitānanam

03140510 maitreya uvāca

03140511 śrutvā bhāgavataṁ pautramamodata ditirbhṛśam

03140512 putrayośca vadhaṁ kṛṣṇādviditvāsīnmahāmanāḥ

03150010 maitreya uvāca

03150011 prājāpatyaṁ tu tattejaḥ paratejohanaṁ ditiḥ

03150012 dadhāra varṣāṇi śataṁ śaṅkamānā surārdanāt

03150021 loke tenāhatāloke lokapālā hataujasaḥ

03150022 nyavedayanviśvasṛje dhvāntavyatikaraṁ diśām

03150030 devā ūcuḥ

03150031 tama etadvibho vettha saṁvignā yadvayaṁ bhṛśam

03150032 na hyavyaktaṁ bhagavataḥ kālenāspṛṣṭavartmanaḥ

03150041 devadeva jagaddhātarlokanāthaśikhāmaṇe

03150042 pareṣāmapareṣāṁ tvaṁ bhūtānāmasi bhāvavit

03150051 namo vijñānavīryāya māyayedamupeyuṣe

03150052 gṛhītaguṇabhedāya namaste'vyaktayonaye

03150061 ye tvānanyena bhāvena bhāvayantyātmabhāvanam

03150062 ātmani protabhuvanaṁ paraṁ sadasadātmakam

03150071 teṣāṁ supakvayogānāṁ jitaśvāsendriyātmanām

03150072 labdhayuṣmatprasādānāṁ na kutaścitparābhavaḥ

03150081 yasya vācā prajāḥ sarvā gāvastantyeva yantritāḥ

03150082 haranti balimāyattāstasmai mukhyāya te namaḥ

03150091 sa tvaṁ vidhatsva śaṁ bhūmaṁstamasā luptakarmaṇām

03150092 adabhradayayā dṛṣṭyā āpannānarhasīkṣitum

03150101 eṣa deva ditergarbha ojaḥ kāśyapamarpitam

03150102 diśastimirayansarvā vardhate'gnirivaidhasi

03150110 maitreya uvāca

03150111 sa prahasya mahābāho bhagavānśabdagocaraḥ

03150112 pratyācaṣṭātmabhūrdevānprīṇanrucirayā girā

03150120 brahmovāca

03150121 mānasā me sutā yuṣmat pūrvajāḥ sanakādayaḥ

03150122 cerurvihāyasā lokāllokeṣu vigataspṛhāḥ

03150131 ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ

03150132 yayurvaikuṇṭhanilayaṁ sarvalokanamaskṛtam

03150141 vasanti yatra puruṣāḥ sarve vaikuṇṭhamūrtayaḥ

03150142 ye'nimittanimittena dharmeṇārādhayanharim

03150151 yatra cādyaḥ pumānāste bhagavānśabdagocaraḥ

03150152 sattvaṁ viṣṭabhya virajaṁ svānāṁ no mṛḍayanvṛṣaḥ

03150161 yatra naiḥśreyasaṁ nāma vanaṁ kāmadughairdrumaiḥ

03150162 sarvartuśrībhirvibhrājatkaivalyamiva mūrtimat

03150171 vaimānikāḥ salalanāścaritāni śaśvad

03150172 gāyanti yatra śamalakṣapaṇāni bhartuḥ

03150173 antarjale'nuvikasanmadhumādhavīnāṁ

03150174 gandhena khaṇḍitadhiyo'pyanilaṁ kṣipantaḥ

03150181 pārāvatānyabhṛtasārasacakravāka

03150182 dātyūhahaṁsaśukatittiribarhiṇāṁ yaḥ

03150183 kolāhalo viramate'ciramātramuccair

03150184 bhṛṅgādhipe harikathāmiva gāyamāne

03150191 mandārakundakurabotpalacampakārṇa

03150192 punnāganāgabakulāmbujapārijātāḥ

03150193 gandhe'rcite tulasikābharaṇena tasyā

03150194 yasmiṁstapaḥ sumanaso bahu mānayanti

03150201 yatsaṅkulaṁ haripadānatimātradṛṣṭair

03150202 vaidūryamārakatahemamayairvimānaiḥ

03150203 yeṣāṁ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ

03150204 kṛṣṇātmanāṁ na raja ādadhurutsmayādyaiḥ

03150211 śrī rūpiṇī kvaṇayatī caraṇāravindaṁ

03150212 līlāmbujena harisadmani muktadoṣā

03150213 saṁlakṣyate sphaṭikakuḍya upetahemni

03150214 sammārjatīva yadanugrahaṇe'nyayatnaḥ

03150221 vāpīṣu vidrumataṭāsvamalāmṛtāpsu

03150222 preṣyānvitā nijavane tulasībhirīśam

03150223 abhyarcatī svalakamunnasamīkṣya vaktram

03150224 uccheṣitaṁ bhagavatetyamatāṅga yacchrīḥ

03150231 yanna vrajantyaghabhido racanānuvādāc

03150232 chṛṇvanti ye'nyaviṣayāḥ kukathā matighnīḥ

03150233 yāstu śrutā hatabhagairnṛbhirāttasārās

03150234 tāṁstānkṣipantyaśaraṇeṣu tamaḥsu hanta

03150241 ye'bhyarthitāmapi ca no nṛgatiṁ prapannā

03150242 jñānaṁ ca tattvaviṣayaṁ sahadharmaṁ yatra

03150243 nārādhanaṁ bhagavato vitarantyamuṣya

03150244 sammohitā vitatayā bata māyayā te

03150251 yacca vrajantyanimiṣāmṛṣabhānuvṛttyā

03150252 dūre yamā hyupari naḥ spṛhaṇīyaśīlāḥ

03150253 bharturmithaḥ suyaśasaḥ kathanānurāga

03150254 vaiklavyabāṣpakalayā pulakīkṛtāṅgāḥ

03150261 tadviśvagurvadhikṛtaṁ bhuvanaikavandyaṁ

03150262 divyaṁ vicitravibudhāgryavimānaśociḥ

03150263 āpuḥ parāṁ mudamapūrvamupetya yoga

03150264 māyābalena munayastadatho vikuṇṭham

03150271 tasminnatītya munayaḥ ṣaḍasajjamānāḥ

03150272 kakṣāḥ samānavayasāvatha saptamāyām

03150273 devāvacakṣata gṛhītagadau parārdhya

03150274 keyūrakuṇḍalakirīṭaviṭaṅkaveṣau

03150281 mattadvirephavanamālikayā nivītau

03150282 vinyastayāsitacatuṣṭayabāhumadhye

03150283 vaktraṁ bhruvā kuṭilayā sphuṭanirgamābhyāṁ

03150284 raktekṣaṇena ca manāgrabhasaṁ dadhānau

03150291 dvāryetayorniviviśurmiṣatorapṛṣṭvā

03150292 pūrvā yathā puraṭavajrakapāṭikā yāḥ

03150293 sarvatra te'viṣamayā munayaḥ svadṛṣṭyā

03150294 ye sañcarantyavihatā vigatābhiśaṅkāḥ

03150301 tānvīkṣya vātaraśanāṁścaturaḥ kumārān

03150302 vṛddhāndaśārdhavayaso viditātmatattvān

03150303 vetreṇa cāskhalayatāmatadarhaṇāṁstau

03150304 tejo vihasya bhagavatpratikūlaśīlau

03150311 tābhyāṁ miṣatsvanimiṣeṣu niṣidhyamānāḥ

03150312 svarhattamā hyapi hareḥ pratihārapābhyām

03150313 ūcuḥ suhṛttamadidṛkṣitabhaṅga īṣat

03150314 kāmānujena sahasā ta upaplutākṣāḥ

03150320 munaya ūcuḥ

03150321 ko vāmihaitya bhagavatparicaryayoccais

03150322 taddharmiṇāṁ nivasatāṁ viṣamaḥ svabhāvaḥ

03150323 tasminpraśāntapuruṣe gatavigrahe vāṁ

03150324 ko vātmavatkuhakayoḥ pariśaṅkanīyaḥ

03150331 na hyantaraṁ bhagavatīha samastakukṣāv

03150332 ātmānamātmani nabho nabhasīva dhīrāḥ

03150333 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṁ

03150334 vyutpāditaṁ hyudarabhedi bhayaṁ yato'sya

03150341 tadvāmamuṣya paramasya vikuṇṭhabhartuḥ

03150342 kartuṁ prakṛṣṭamiha dhīmahi mandadhībhyām

03150343 lokānito vrajatamantarabhāvadṛṣṭyā

03150344 pāpīyasastraya ime ripavo'sya yatra

03150351 teṣāmitīritamubhāvavadhārya ghoraṁ

03150352 taṁ brahmadaṇḍamanivāraṇamastrapūgaiḥ

03150353 sadyo hareranucarāvuru bibhyatastat

03150354 pādagrahāvapatatāmatikātareṇa

03150361 bhūyādaghoni bhagavadbhirakāri daṇḍo

03150362 yo nau hareta surahelanamapyaśeṣam

03150363 mā vo'nutāpakalayā bhagavatsmṛtighno

03150364 moho bhavediha tu nau vrajatoradho'dhaḥ

03150371 evaṁ tadaiva bhagavānaravindanābhaḥ

03150372 svānāṁ vibudhya sadatikramamāryahṛdyaḥ

03150373 tasminyayau paramahaṁsamahāmunīnām

03150374 anveṣaṇīyacaraṇau calayansahaśrīḥ

03150381 taṁ tvāgataṁ pratihṛtaupayikaṁ svapumbhis

03150382 te'cakṣatākṣaviṣayaṁ svasamādhibhāgyam

03150383 haṁsaśriyorvyajanayoḥ śivavāyulolac

03150384 chubhrātapatraśaśikesaraśīkarāmbum

03150391 kṛtsnaprasādasumukhaṁ spṛhaṇīyadhāma

03150392 snehāvalokakalayā hṛdi saṁspṛśantam

03150393 śyāme pṛthāvurasi śobhitayā śriyā svaś

03150394 cūḍāmaṇiṁ subhagayantamivātmadhiṣṇyam

03150401 pītāṁśuke pṛthunitambini visphurantyā

03150402 kāñcyālibhirvirutayā vanamālayā ca

03150403 valguprakoṣṭhavalayaṁ vinatāsutāṁse

03150404 vinyastahastamitareṇa dhunānamabjam

03150411 vidyutkṣipanmakarakuṇḍalamaṇḍanārha

03150412 gaṇḍasthalonnasamukhaṁ maṇimatkirīṭam

03150413 dordaṇḍaṣaṇḍavivare haratā parārdhya

03150414 hāreṇa kandharagatena ca kaustubhena

03150421 atropasṛṣṭamiti cotsmitamindirāyāḥ

03150422 svānāṁ dhiyā viracitaṁ bahusauṣṭhavāḍhyam

03150423 mahyaṁ bhavasya bhavatāṁ ca bhajantamaṅgaṁ

03150424 nemurnirīkṣya na vitṛptadṛśo mudā kaiḥ

03150431 tasyāravindanayanasya padāravinda

03150432 kiñjalkamiśratulasīmakarandavāyuḥ

03150433 antargataḥ svavivareṇa cakāra teṣāṁ

03150434 saṅkṣobhamakṣarajuṣāmapi cittatanvoḥ

03150441 te vā amuṣya vadanāsitapadmakośam

03150442 udvīkṣya sundaratarādharakundahāsam

03150443 labdhāśiṣaḥ punaravekṣya tadīyamaṅghri

03150444 dvandvaṁ nakhāruṇamaṇiśrayaṇaṁ nidadhyuḥ

03150451 puṁsāṁ gatiṁ mṛgayatāmiha yogamārgair

03150452 dhyānāspadaṁ bahumataṁ nayanābhirāmam

03150453 pauṁsnaṁ vapurdarśayānamananyasiddhair

03150454 autpattikaiḥ samagṛṇanyutamaṣṭabhogaiḥ

03150460 kumārā ūcuḥ

03150461 yo'ntarhito hṛdi gato'pi durātmanāṁ tvaṁ

03150462 so'dyaiva no nayanamūlamananta rāddhaḥ

03150463 yarhyeva karṇavivareṇa guhāṁ gato naḥ

03150464 pitrānuvarṇitarahā bhavadudbhavena

03150471 taṁ tvāṁ vidāma bhagavanparamātmatattvaṁ

03150472 sattvena samprati ratiṁ racayantameṣām

03150473 yatte'nutāpaviditairdṛḍhabhaktiyogair

03150474 udgranthayo hṛdi vidurmunayo virāgāḥ

03150481 nātyantikaṁ vigaṇayantyapi te prasādaṁ

03150482 kimvanyadarpitabhayaṁ bhruva unnayaiste

03150483 ye'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ

03150484 kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ

03150491 kāmaṁ bhavaḥ svavṛjinairnirayeṣu naḥ stāc

03150492 ceto'livadyadi nu te padayo rameta

03150493 vācaśca nastulasivadyadi te'ṅghriśobhāḥ

03150494 pūryeta te guṇagaṇairyadi karṇarandhraḥ

03150501 prāduścakartha yadidaṁ puruhūta rūpaṁ

03150502 teneśa nirvṛtimavāpuralaṁ dṛśo naḥ

03150503 tasmā idaṁ bhagavate nama idvidhema

03150504 yo'nātmanāṁ durudayo bhagavānpratītaḥ

03160010 brahmovāca

03160011 iti tadgṛṇatāṁ teṣāṁ munīnāṁ yogadharmiṇām

03160012 pratinandya jagādedaṁ vikuṇṭhanilayo vibhuḥ

03160020 śrībhagavānuvāca

03160021 etau tau pārṣadau mahyaṁ jayo vijaya eva ca

03160022 kadarthīkṛtya māṁ yadvo bahvakrātāmatikramam

03160031 yastvetayordhṛto daṇḍo bhavadbhirmāmanuvrataiḥ

03160032 sa evānumato'smābhirmunayo devahelanāt

03160041 tadvaḥ prasādayāmyadya brahma daivaṁ paraṁ hi me

03160042 taddhītyātmakṛtaṁ manye yatsvapumbhirasatkṛtāḥ

03160051 yannāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi

03160052 so'sādhuvādastatkīrtiṁ hanti tvacamivāmayaḥ

03160061 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ

03160062 sadyaḥ punāti jagadāśvapacādvikuṇṭhaḥ

03160063 so'haṁ bhavadbhya upalabdhasutīrthakīrtiś

03160064 chindyāṁ svabāhumapi vaḥ pratikūlavṛttim

03160071 yatsevayā caraṇapadmapavitrareṇuṁ

03160072 sadyaḥ kṣatākhilamalaṁ pratilabdhaśīlam

03160073 na śrīrviraktamapi māṁ vijahāti yasyāḥ

03160074 prekṣālavārtha itare niyamānvahanti

03160081 nāhaṁ tathādmi yajamānahavirvitāne

03160082 ścyotadghṛtaplutamadanhutabhuṅmukhena

03160083 yadbrāhmaṇasya mukhataścarato'nughāsaṁ

03160084 tuṣṭasya mayyavahitairnijakarmapākaiḥ

03160091 yeṣāṁ bibharmyahamakhaṇḍavikuṇṭhayoga

03160092 māyāvibhūtiramalāṅghrirajaḥ kirīṭaiḥ

03160093 viprāṁstu ko na viṣaheta yadarhaṇāmbhaḥ

03160094 sadyaḥ punāti sahacandralalāmalokān

03160101 ye me tanūrdvijavarānduhatīrmadīyā

03160102 bhūtānyalabdhaśaraṇāni ca bhedabuddhyā

03160103 drakṣyantyaghakṣatadṛśo hyahimanyavastān

03160104 gṛdhrā ruṣā mama kuṣantyadhidaṇḍanetuḥ

03160111 ye brāhmaṇānmayi dhiyā kṣipato'rcayantas

03160112 tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ

03160113 vāṇyānurāgakalayātmajavadgṛṇantaḥ

03160114 sambodhayantyahamivāhamupāhṛtastaiḥ

03160121 tanme svabharturavasāyamalakṣamāṇau

03160122 yuṣmadvyatikramagatiṁ pratipadya sadyaḥ

03160123 bhūyo mamāntikamitāṁ tadanugraho me

03160124 yatkalpatāmacirato bhṛtayorvivāsaḥ

03160130 brahmovāca

03160131 atha tasyośatīṁ devīmṛṣikulyāṁ sarasvatīm

03160132 nāsvādya manyudaṣṭānāṁ teṣāmātmāpyatṛpyata

03160141 satīṁ vyādāya śṛṇvanto laghvīṁ gurvarthagahvarām

03160142 vigāhyāgādhagambhīrāṁ na vidustaccikīrṣitam

03160151 te yogamāyayārabdha pārameṣṭhyamahodayam

03160152 procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ

03160160 ṛṣaya ūcuḥ

03160161 na vayaṁ bhagavanvidmastava deva cikīrṣitam

03160162 kṛto me'nugrahaśceti yadadhyakṣaḥ prabhāṣase

03160171 brahmaṇyasya paraṁ daivaṁ brāhmaṇāḥ kila te prabho

03160172 viprāṇāṁ devadevānāṁ bhagavānātmadaivatam

03160181 tvattaḥ sanātano dharmo rakṣyate tanubhistava

03160182 dharmasya paramo guhyo nirvikāro bhavānmataḥ

03160191 taranti hyañjasā mṛtyuṁ nivṛttā yadanugrahāt

03160192 yoginaḥ sa bhavānkiṁ svidanugṛhyeta yatparaiḥ

03160201 yaṁ vai vibhūtirupayātyanuvelamanyair

03160202 arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ

03160203 dhanyārpitāṅghritulasīnavadāmadhāmno

03160204 lokaṁ madhuvratapateriva kāmayānā

03160211 yastāṁ viviktacaritairanuvartamānāṁ

03160212 nātyādriyatparamabhāgavataprasaṅgaḥ

03160213 sa tvaṁ dvijānupathapuṇyarajaḥpunītaḥ

03160214 śrīvatsalakṣma kimagā bhagabhājanastvam

03160221 dharmasya te bhagavatastriyuga tribhiḥ svaiḥ

03160222 padbhiścarācaramidaṁ dvijadevatārtham

03160223 nūnaṁ bhṛtaṁ tadabhighāti rajastamaśca

03160224 sattvena no varadayā tanuvā nirasya

03160231 na tvaṁ dvijottamakulaṁ yadi hātmagopaṁ

03160232 goptā vṛṣaḥ svarhaṇena sasūnṛtena

03160233 tarhyeva naṅkṣyati śivastava deva panthā

03160234 loko'grahīṣyadṛṣabhasya hi tatpramāṇam

03160241 tatte'nabhīṣṭamiva sattvanidhervidhitsoḥ

03160242 kṣemaṁ janāya nijaśaktibhiruddhṛtāreḥ

03160243 naitāvatā tryadhipaterbata viśvabhartus

03160244 tejaḥ kṣataṁ tvavanatasya sa te vinodaḥ

03160251 yaṁ vānayordamamadhīśa bhavānvidhatte

03160252 vṛttiṁ nu vā tadanumanmahi nirvyalīkam

03160253 asmāsu vā ya ucito dhriyatāṁ sa daṇḍo

03160254 ye'nāgasau vayamayuṅkṣmahi kilbiṣeṇa

03160260 śrībhagavānuvāca

03160261 etau suretaragatiṁ pratipadya sadyaḥ

03160262 saṁrambhasambhṛtasamādhyanubaddhayogau

03160263 bhūyaḥ sakāśamupayāsyata āśu yo vaḥ

03160264 śāpo mayaiva nimitastadaveta viprāḥ

03160270 brahmovāca

03160271 atha te munayo dṛṣṭvā nayanānandabhājanam

03160272 vaikuṇṭhaṁ tadadhiṣṭhānaṁ vikuṇṭhaṁ ca svayaṁprabham

03160281 bhagavantaṁ parikramya praṇipatyānumānya ca

03160282 pratijagmuḥ pramuditāḥ śaṁsanto vaiṣṇavīṁ śriyam

03160291 bhagavānanugāvāha yātaṁ mā bhaiṣṭamastu śam

03160292 brahmatejaḥ samartho'pi hantuṁ necche mataṁ tu me

03160301 etatpuraiva nirdiṣṭaṁ ramayā kruddhayā yadā

03160302 purāpavāritā dvāri viśantī mayyupārate

03160311 mayi saṁrambhayogena nistīrya brahmahelanam

03160312 pratyeṣyataṁ nikāśaṁ me kālenālpīyasā punaḥ

03160321 dvāḥsthāvādiśya bhagavānvimānaśreṇibhūṣaṇam

03160322 sarvātiśayayā lakṣmyā juṣṭaṁ svaṁ dhiṣṇyamāviśat

03160331 tau tu gīrvāṇaṛṣabhau dustarāddharilokataḥ

03160332 hataśriyau brahmaśāpādabhūtāṁ vigatasmayau

03160341 tadā vikuṇṭhadhiṣaṇāttayornipatamānayoḥ

03160342 hāhākāro mahānāsīdvimānāgryeṣu putrakāḥ

03160351 tāveva hyadhunā prāptau pārṣadapravarau hareḥ

03160352 diterjaṭharanirviṣṭaṁ kāśyapaṁ teja ulbaṇam

03160361 tayorasurayoradya tejasā yamayorhi vaḥ

03160362 ākṣiptaṁ teja etarhi bhagavāṁstadvidhitsati

03160371 viśvasya yaḥ sthitilayodbhavaheturādyo

03160372 yogeśvarairapi duratyayayogamāyaḥ

03160373 kṣemaṁ vidhāsyati sa no bhagavāṁstryadhīśas

03160374 tatrāsmadīyavimṛśena kiyānihārthaḥ

03170010 maitreya uvāca

03170011 niśamyātmabhuvā gītaṁ kāraṇaṁ śaṅkayojjhitāḥ

03170012 tataḥ sarve nyavartanta tridivāya divaukasaḥ

03170021 ditistu bharturādeśādapatyapariśaṅkinī

03170022 pūrṇe varṣaśate sādhvī putrau prasuṣuve yamau

03170031 utpātā bahavastatra nipeturjāyamānayoḥ

03170032 divi bhuvyantarikṣe ca lokasyorubhayāvahāḥ

03170041 sahācalā bhuvaścelurdiśaḥ sarvāḥ prajajvaluḥ

03170042 solkāścāśanayaḥ petuḥ ketavaścārtihetavaḥ

03170051 vavau vāyuḥ suduḥsparśaḥ phūtkārānīrayanmuhuḥ

03170052 unmūlayannagapatīnvātyānīko rajodhvajaḥ

03170061 uddhasattaḍidambhoda ghaṭayā naṣṭabhāgaṇe

03170062 vyomni praviṣṭatamasā na sma vyādṛśyate padam

03170071 cukrośa vimanā vārdhirudūrmiḥ kṣubhitodaraḥ

03170072 sodapānāśca saritaścukṣubhuḥ śuṣkapaṅkajāḥ

03170081 muhuḥ paridhayo'bhūvansarāhvoḥ śaśisūryayoḥ

03170082 nirghātā rathanirhrādā vivarebhyaḥ prajajñire

03170091 antargrāmeṣu mukhato vamantyo vahnimulbaṇam

03170092 sṛgālolūkaṭaṅkāraiḥ praṇeduraśivaṁ śivāḥ

03170101 saṅgītavadrodanavadunnamayya śirodharām

03170102 vyamuñcanvividhā vāco grāmasiṁhāstatastataḥ

03170111 kharāśca karkaśaiḥ kṣattaḥ khurairghnanto dharātalam

03170112 khārkārarabhasā mattāḥ paryadhāvanvarūthaśaḥ

03170121 rudanto rāsabhatrastā nīḍādudapatankhagāḥ

03170122 ghoṣe'raṇye ca paśavaḥ śakṛnmūtramakurvata

03170131 gāvo'trasannasṛgdohāstoyadāḥ pūyavarṣiṇaḥ

03170132 vyarudandevaliṅgāni drumāḥ peturvinānilam

03170141 grahānpuṇyatamānanye bhagaṇāṁścāpi dīpitāḥ

03170142 aticerurvakragatyā yuyudhuśca parasparam

03170151 dṛṣṭvānyāṁśca mahotpātānatattattvavidaḥ prajāḥ

03170152 brahmaputrānṛte bhītā menire viśvasamplavam

03170161 tāvādidaityau sahasā vyajyamānātmapauruṣau

03170162 vavṛdhāte'śmasāreṇa kāyenādripatī iva

03170171 divispṛśau hemakirīṭakoṭibhirniruddhakāṣṭhau sphuradaṅgadābhujau

03170172 gāṁ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkamatītya tasthatuḥ

03170181 prajāpatirnāma tayorakārṣīdyaḥ prāksvadehādyamayorajāyata

03170182 taṁ vai hiraṇyakaśipuṁ viduḥ prajā yaṁ taṁ hiraṇyākṣamasūta sāgrataḥ

03170191 cakre hiraṇyakaśipurdorbhyāṁ brahmavareṇa ca

03170192 vaśe sapālānlokāṁstrīnakutomṛtyuruddhataḥ

03170201 hiraṇyākṣo'nujastasya priyaḥ prītikṛdanvaham

03170202 gadāpāṇirdivaṁ yāto yuyutsurmṛgayanraṇam

03170211 taṁ vīkṣya duḥsahajavaṁ raṇatkāñcananūpuram

03170212 vaijayantyā srajā juṣṭamaṁsanyastamahāgadam

03170221 manovīryavarotsiktamasṛṇyamakutobhayam

03170222 bhītā nililyire devāstārkṣyatrastā ivāhayaḥ

03170231 sa vai tirohitāndṛṣṭvā mahasā svena daityarāṭ

03170232 sendrāndevagaṇānkṣībānapaśyanvyanadadbhṛśam

03170241 tato nivṛttaḥ krīḍiṣyangambhīraṁ bhīmanisvanam

03170242 vijagāhe mahāsattvo vārdhiṁ matta iva dvipaḥ

03170251 tasminpraviṣṭe varuṇasya sainikā yādogaṇāḥ sannadhiyaḥ sasādhvasāḥ

03170252 ahanyamānā api tasya varcasā pradharṣitā dūrataraṁ pradudruvuḥ

03170261 sa varṣapūgānudadhau mahābalaścaranmahormīñchvasaneritānmuhuḥ

03170262 maurvyābhijaghne gadayā vibhāvarīmāsedivāṁstāta purīṁ pracetasaḥ

03170271 tatropalabhyāsuralokapālakaṁ yādogaṇānāmṛṣabhaṁ pracetasam

03170272 smayanpralabdhuṁ praṇipatya nīcavajjagāda me dehyadhirāja saṁyugam

03170281 tvaṁ lokapālo'dhipatirbṛhacchravā vīryāpaho durmadavīramāninām

03170282 vijitya loke'khiladaityadānavānyadrājasūyena purāyajatprabho

03170291 sa evamutsiktamadena vidviṣā dṛḍhaṁ pralabdho bhagavānapāṁ patiḥ

03170292 roṣaṁ samutthaṁ śamayansvayā dhiyā vyavocadaṅgopaśamaṁ gatā vayam

03170301 paśyāmi nānyaṁ puruṣātpurātanādyaḥ saṁyuge tvāṁ raṇamārgakovidam

03170302 ārādhayiṣyatyasurarṣabhehi taṁ manasvino yaṁ gṛṇate bhavādṛśāḥ

03170311 taṁ vīramārādabhipadya vismayaḥ śayiṣyase vīraśaye śvabhirvṛtaḥ

03170312 yastvadvidhānāmasatāṁ praśāntaye rūpāṇi dhatte sadanugrahecchayā

03180010 maitreya uvāca

03180011 tadevamākarṇya jaleśabhāṣitaṁ mahāmanāstadvigaṇayya durmadaḥ

03180012 harerviditvā gatimaṅga nāradādrasātalaṁ nirviviśe tvarānvitaḥ

03180021 dadarśa tatrābhijitaṁ dharādharaṁ pronnīyamānāvanimagradaṁṣṭrayā

03180022 muṣṇantamakṣṇā svaruco'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ

03180031 āhainamehyajña mahīṁ vimuñca no rasaukasāṁ viśvasṛjeyamarpitā

03180032 na svasti yāsyasyanayā mamekṣataḥ surādhamāsāditasūkarākṛte

03180041 tvaṁ naḥ sapatnairabhavāya kiṁ bhṛto yo māyayā hantyasurānparokṣajit

03180042 tvāṁ yogamāyābalamalpapauruṣaṁ saṁsthāpya mūḍha pramṛje suhṛcchucaḥ

03180051 tvayi saṁsthite gadayā śīrṇaśīrṣaṇyasmadbhujacyutayā ye ca tubhyam

03180052 baliṁ harantyṛṣayo ye ca devāḥ svayaṁ sarve na bhaviṣyantyamūlāḥ

03180061 sa tudyamāno'riduruktatomarairdaṁṣṭrāgragāṁ gāmupalakṣya bhītām

03180062 todaṁ mṛṣanniragādambumadhyādgrāhāhataḥ sakareṇuryathebhaḥ

03180071 taṁ niḥsarantaṁ salilādanudruto hiraṇyakeśo dviradaṁ yathā jhaṣaḥ

03180072 karāladaṁṣṭro'śaninisvano'bravīdgatahriyāṁ kiṁ tvasatāṁ vigarhitam

03180081 sa gāmudastātsalilasya gocare vinyasya tasyāmadadhātsvasattvam

03180082 abhiṣṭuto viśvasṛjā prasūnairāpūryamāṇo vibudhaiḥ paśyato'reḥ

03180091 parānuṣaktaṁ tapanīyopakalpaṁ mahāgadaṁ kāñcanacitradaṁśam

03180092 marmāṇyabhīkṣṇaṁ pratudantaṁ duruktaiḥ pracaṇḍamanyuḥ prahasaṁstaṁ babhāṣe

03180100 śrībhagavānuvāca

03180101 satyaṁ vayaṁ bho vanagocarā mṛgā yuṣmadvidhānmṛgaye grāmasiṁhān

03180102 na mṛtyupāśaiḥ pratimuktasya vīrā vikatthanaṁ tava gṛhṇantyabhadra

03180111 ete vayaṁ nyāsaharā rasaukasāṁ gatahriyo gadayā drāvitāste

03180112 tiṣṭhāmahe'thāpi kathañcidājau stheyaṁ kva yāmo balinotpādya vairam

03180121 tvaṁ padrathānāṁ kila yūthapādhipo ghaṭasva no'svastaya āśvanūhaḥ

03180122 saṁsthāpya cāsmānpramṛjāśru svakānāṁ yaḥ svāṁ pratijñāṁ nātipipartyasabhyaḥ

03180130 maitreya uvāca

03180131 so'dhikṣipto bhagavatā pralabdhaśca ruṣā bhṛśam

03180132 ājahārolbaṇaṁ krodhaṁ krīḍyamāno'hirāḍiva

03180141 sṛjannamarṣitaḥ śvāsānmanyupracalitendriyaḥ

03180142 āsādya tarasā daityo gadayā nyahanaddharim

03180151 bhagavāṁstu gadāvegaṁ visṛṣṭaṁ ripuṇorasi

03180152 avañcayattiraścīno yogārūḍha ivāntakam

03180161 punargadāṁ svāmādāya bhrāmayantamabhīkṣṇaśaḥ

03180162 abhyadhāvaddhariḥ kruddhaḥ saṁrambhāddaṣṭadacchadam

03180171 tataśca gadayārātiṁ dakṣiṇasyāṁ bhruvi prabhuḥ

03180172 ājaghne sa tu tāṁ saumya gadayā kovido'hanat

03180181 evaṁ gadābhyāṁ gurvībhyāṁ haryakṣo harireva ca

03180182 jigīṣayā susaṁrabdhāvanyonyamabhijaghnatuḥ

03180191 tayoḥ spṛdhostigmagadāhatāṅgayoḥ kṣatāsravaghrāṇavivṛddhamanyvoḥ

03180192 vicitramārgāṁścaratorjigīṣayā vyabhādilāyāmiva śuṣmiṇormṛdhaḥ

03180201 daityasya yajñāvayavasya māyā gṛhītavārāhatanormahātmanaḥ

03180202 kauravya mahyāṁ dviṣatorvimardanaṁ didṛkṣurāgādṛṣibhirvṛtaḥ svarāṭ

03180211 āsannaśauṇḍīramapetasādhvasaṁ kṛtapratīkāramahāryavikramam

03180212 vilakṣya daityaṁ bhagavānsahasraṇīrjagāda nārāyaṇamādisūkaram

03180220 brahmovāca

03180221 eṣa te deva devānāmaṅghrimūlamupeyuṣām

03180222 viprāṇāṁ saurabheyīṇāṁ bhūtānāmapyanāgasām

03180231 āgaskṛdbhayakṛdduṣkṛdasmadrāddhavaro'suraḥ

03180232 anveṣannapratiratho lokānaṭati kaṇṭakaḥ

03180241 mainaṁ māyāvinaṁ dṛptaṁ niraṅkuśamasattamam

03180242 ākrīḍa bālavaddeva yathāśīviṣamutthitam

03180251 na yāvadeṣa vardheta svāṁ velāṁ prāpya dāruṇaḥ

03180252 svāṁ deva māyāmāsthāya tāvajjahyaghamacyuta

03180261 eṣā ghoratamā sandhyā lokacchambaṭkarī prabho

03180262 upasarpati sarvātmansurāṇāṁ jayamāvaha

03180271 adhunaiṣo'bhijinnāma yogo mauhūrtiko hyagāt

03180272 śivāya nastvaṁ suhṛdāmāśu nistara dustaram

03180281 diṣṭyā tvāṁ vihitaṁ mṛtyumayamāsāditaḥ svayam

03180282 vikramyainaṁ mṛdhe hatvā lokānādhehi śarmaṇi

03190010 maitreya uvāca

03190011 avadhārya viriñcasya nirvyalīkāmṛtaṁ vacaḥ

03190012 prahasya premagarbheṇa tadapāṅgena so'grahīt

03190021 tataḥ sapatnaṁ mukhataścarantamakutobhayam

03190022 jaghānotpatya gadayā hanāvasuramakṣajaḥ

03190031 sā hatā tena gadayā vihatā bhagavatkarāt

03190032 vighūrṇitāpatadreje tadadbhutamivābhavat

03190041 sa tadā labdhatīrtho'pi na babādhe nirāyudham

03190042 mānayansa mṛdhe dharmaṁ viṣvaksenaṁ prakopayan

03190051 gadāyāmapaviddhāyāṁ hāhākāre vinirgate

03190052 mānayāmāsa taddharmaṁ sunābhaṁ cāsmaradvibhuḥ

03190061 taṁ vyagracakraṁ ditiputrādhamena svapārṣadamukhyena viṣajjamānam

03190062 citrā vāco'tadvidāṁ khecarāṇāṁ tatra smāsansvasti te'muṁ jahīti

03190071 sa taṁ niśāmyāttarathāṅgamagrato vyavasthitaṁ padmapalāśalocanam

03190072 vilokya cāmarṣapariplutendriyo ruṣā svadantacchadamādaśacchvasan

03190081 karāladaṁṣṭraścakṣurbhyāṁ sañcakṣāṇo dahanniva

03190082 abhiplutya svagadayā hato'sītyāhanaddharim

03190091 padā savyena tāṁ sādho bhagavānyajñasūkaraḥ

03190092 līlayā miṣataḥ śatroḥ prāharadvātaraṁhasam

03190101 āha cāyudhamādhatsva ghaṭasva tvaṁ jigīṣasi

03190102 ityuktaḥ sa tadā bhūyastāḍayanvyanadadbhṛśam

03190111 tāṁ sa āpatatīṁ vīkṣya bhagavānsamavasthitaḥ

03190112 jagrāha līlayā prāptāṁ garutmāniva pannagīm

03190121 svapauruṣe pratihate hatamāno mahāsuraḥ

03190122 naicchadgadāṁ dīyamānāṁ hariṇā vigataprabhaḥ

03190131 jagrāha triśikhaṁ śūlaṁ jvalajjvalanalolupam

03190132 yajñāya dhṛtarūpāya viprāyābhicaranyathā

03190141 tadojasā daityamahābhaṭārpitaṁ cakāsadantaḥkha udīrṇadīdhiti

03190142 cakreṇa ciccheda niśātaneminā hariryathā tārkṣyapatatramujjhitam

03190151 vṛkṇe svaśūle bahudhāriṇā hareḥ pratyetya vistīrṇamuro vibhūtimat

03190152 pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadanprahṛtyāntaradhīyatāsuraḥ

03190161 tenetthamāhataḥ kṣattarbhagavānādisūkaraḥ

03190162 nākampata manākkvāpi srajā hata iva dvipaḥ

03190171 athorudhāsṛjanmāyāṁ yogamāyeśvare harau

03190172 yāṁ vilokya prajāstrastā menire'syopasaṁyamam

03190181 pravavurvāyavaścaṇḍāstamaḥ pāṁsavamairayan

03190182 digbhyo nipeturgrāvāṇaḥ kṣepaṇaiḥ prahitā iva

03190191 dyaurnaṣṭabhagaṇābhraughaiḥ savidyutstanayitnubhiḥ

03190192 varṣadbhiḥ pūyakeśāsṛg viṇmūtrāsthīni cāsakṛt

03190201 girayaḥ pratyadṛśyanta nānāyudhamuco'nagha

03190202 digvāsaso yātudhānyaḥ śūlinyo muktamūrdhajāḥ

03190211 bahubhiryakṣarakṣobhiḥ pattyaśvarathakuñjaraiḥ

03190212 ātatāyibhirutsṛṣṭā hiṁsrā vāco'tivaiśasāḥ

03190221 prāduṣkṛtānāṁ māyānāmāsurīṇāṁ vināśayat

03190222 sudarśanāstraṁ bhagavānprāyuṅkta dayitaṁ tripāt

03190231 tadā diteḥ samabhavatsahasā hṛdi vepathuḥ

03190232 smarantyā bharturādeśaṁ stanāccāsṛkprasusruve

03190241 vinaṣṭāsu svamāyāsu bhūyaścāvrajya keśavam

03190242 ruṣopagūhamāno'muṁ dadṛśe'vasthitaṁ bahiḥ

03190251 taṁ muṣṭibhirvinighnantaṁ vajrasārairadhokṣajaḥ

03190252 kareṇa karṇamūle'hanyathā tvāṣṭraṁ marutpatiḥ

03190261 sa āhato viśvajitā hyavajñayā paribhramadgātra udastalocanaḥ

03190262 viśīrṇabāhvaṅghriśiroruho'patadyathā nagendro lulito nabhasvatā

03190271 kṣitau śayānaṁ tamakuṇṭhavarcasaṁ karāladaṁṣṭraṁ paridaṣṭadacchadam

03190272 ajādayo vīkṣya śaśaṁsurāgatā aho imaṁ ko nu labheta saṁsthitim

03190281 yaṁ yogino yogasamādhinā raho dhyāyanti liṅgādasato mumukṣayā

03190282 tasyaiṣa daityaṛṣabhaḥ padāhato mukhaṁ prapaśyaṁstanumutsasarja ha

03190291 etau tau pārṣadāvasya śāpādyātāvasadgatim

03190292 punaḥ katipayaiḥ sthānaṁ prapatsyete ha janmabhiḥ

03190300 devā ūcuḥ

03190301 namo namaste'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye

03190302 diṣṭyā hato'yaṁ jagatāmaruntudastvatpādabhaktyā vayamīśa nirvṛtāḥ

03190310 maitreya uvāca

03190311 evaṁ hiraṇyākṣamasahyavikramaṁ sa sādayitvā harirādisūkaraḥ

03190312 jagāma lokaṁ svamakhaṇḍitotsavaṁ samīḍitaḥ puṣkaraviṣṭarādibhiḥ

03190321 mayā yathānūktamavādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam

03190322 yathā hiraṇyākṣa udāravikramo mahāmṛdhe krīḍanavannirākṛtaḥ

03190330 sūta uvāca

03190331 iti kauṣāravākhyātāmāśrutya bhagavatkathām

03190332 kṣattānandaṁ paraṁ lebhe mahābhāgavato dvija

03190341 anyeṣāṁ puṇyaślokānāmuddāmayaśasāṁ satām

03190342 upaśrutya bhavenmodaḥ śrīvatsāṅkasya kiṁ punaḥ

03190351 yo gajendraṁ jhaṣagrastaṁ dhyāyantaṁ caraṇāmbujam

03190352 krośantīnāṁ kareṇūnāṁ kṛcchrato'mocayaddrutam

03190361 taṁ sukhārādhyamṛjubhirananyaśaraṇairnṛbhiḥ

03190362 kṛtajñaḥ ko na seveta durārādhyamasādhubhiḥ

03190371 yo vai hiraṇyākṣavadhaṁ mahādbhutaṁ vikrīḍitaṁ kāraṇasūkarātmanaḥ

03190372 śṛṇoti gāyatyanumodate'ñjasā vimucyate brahmavadhādapi dvijāḥ

03190381 etanmahāpuṇyamalaṁ pavitraṁ dhanyaṁ yaśasyaṁ padamāyurāśiṣām

03190382 prāṇendriyāṇāṁ yudhi śauryavardhanaṁ nārāyaṇo'nte gatiraṅga śṛṇvatām

03200010 śaunaka uvāca

03200011 mahīṁ pratiṣṭhāmadhyasya saute svāyambhuvo manuḥ

03200012 kānyanvatiṣṭhaddvārāṇi mārgāyāvarajanmanām

03200021 kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt

03200022 yastatyājāgrajaṁ kṛṣṇe sāpatyamaghavāniti

03200031 dvaipāyanādanavaro mahitve tasya dehajaḥ

03200032 sarvātmanā śritaḥ kṛṣṇaṁ tatparāṁścāpyanuvrataḥ

03200041 kimanvapṛcchanmaitreyaṁ virajāstīrthasevayā

03200042 upagamya kuśāvarta āsīnaṁ tattvavittamam

03200051 tayoḥ saṁvadatoḥ sūta pravṛttā hyamalāḥ kathāḥ

03200052 āpo gāṅgā ivāghaghnīrhareḥ pādāmbujāśrayāḥ

03200061 tā naḥ kīrtaya bhadraṁ te kīrtanyodārakarmaṇaḥ

03200062 rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṁ piban

03200071 evamugraśravāḥ pṛṣṭa ṛṣibhirnaimiṣāyanaiḥ

03200072 bhagavatyarpitādhyātmastānāha śrūyatāmiti

03200080 sūta uvāca

03200081 harerdhṛtakroḍatanoḥ svamāyayā niśamya goruddharaṇaṁ rasātalāt

03200082 līlāṁ hiraṇyākṣamavajñayā hataṁ sañjātaharṣo munimāha bhārataḥ

03200090 vidura uvāca

03200091 prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn

03200092 kimārabhata me brahmanprabrūhyavyaktamārgavit

03200101 ye marīcyādayo viprā yastu svāyambhuvo manuḥ

03200102 te vai brahmaṇa ādeśātkathametadabhāvayan

03200111 sadvitīyāḥ kimasṛjansvatantrā uta karmasu

03200112 āho svitsaṁhatāḥ sarva idaṁ sma samakalpayan

03200120 maitreya uvāca

03200121 daivena durvitarkyeṇa pareṇānimiṣeṇa ca

03200122 jātakṣobhādbhagavato mahānāsīdguṇatrayāt

03200131 rajaḥpradhānānmahatastriliṅgo daivacoditāt

03200132 jātaḥ sasarja bhūtādirviyadādīni pañcaśaḥ

03200141 tāni caikaikaśaḥ sraṣṭumasamarthāni bhautikam

03200142 saṁhatya daivayogena haimamaṇḍamavāsṛjan

03200151 so'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ

03200152 sāgraṁ vai varṣasāhasramanvavātsīttamīśvaraḥ

03200161 tasya nābherabhūtpadmaṁ sahasrārkorudīdhiti

03200162 sarvajīvanikāyauko yatra svayamabhūtsvarāṭ

03200171 so'nuviṣṭo bhagavatā yaḥ śete salilāśaye

03200172 lokasaṁsthāṁ yathā pūrvaṁ nirmame saṁsthayā svayā

03200181 sasarja cchāyayāvidyāṁ pañcaparvāṇamagrataḥ

03200182 tāmisramandhatāmisraṁ tamo moho mahātamaḥ

03200191 visasarjātmanaḥ kāyaṁ nābhinandaṁstamomayam

03200192 jagṛhuryakṣarakṣāṁsi rātriṁ kṣuttṛṭsamudbhavām

03200201 kṣuttṛḍbhyāmupasṛṣṭāste taṁ jagdhumabhidudruvuḥ

03200202 mā rakṣatainaṁ jakṣadhvamityūcuḥ kṣuttṛḍarditāḥ

03200211 devastānāha saṁvigno mā māṁ jakṣata rakṣata

03200212 aho me yakṣarakṣāṁsi prajā yūyaṁ babhūvitha

03200221 devatāḥ prabhayā yā yā dīvyanpramukhato'sṛjat

03200222 te ahārṣurdevayanto visṛṣṭāṁ tāṁ prabhāmahaḥ

03200231 devo'devāñjaghanataḥ sṛjati smātilolupān

03200232 ta enaṁ lolupatayā maithunāyābhipedire

03200241 tato hasansa bhagavānasurairnirapatrapaiḥ

03200242 anvīyamānastarasā kruddho bhītaḥ parāpatat

03200251 sa upavrajya varadaṁ prapannārtiharaṁ harim

03200252 anugrahāya bhaktānāmanurūpātmadarśanam

03200261 pāhi māṁ paramātmaṁste preṣaṇenāsṛjaṁ prajāḥ

03200262 tā imā yabhituṁ pāpā upākrāmanti māṁ prabho

03200271 tvamekaḥ kila lokānāṁ kliṣṭānāṁ kleśanāśanaḥ

03200272 tvamekaḥ kleśadasteṣāmanāsannapadāṁ tava

03200281 so'vadhāryāsya kārpaṇyaṁ viviktādhyātmadarśanaḥ

03200282 vimuñcātmatanuṁ ghorāmityukto vimumoca ha

03200291 tāṁ kvaṇaccaraṇāmbhojāṁ madavihvalalocanām

03200292 kāñcīkalāpavilasad dukūlacchannarodhasam

03200301 anyonyaśleṣayottuṅga nirantarapayodharām

03200302 sunāsāṁ sudvijāṁ snigdha hāsalīlāvalokanām

03200311 gūhantīṁ vrīḍayātmānaṁ nīlālakavarūthinīm

03200312 upalabhyāsurā dharma sarve sammumuhuḥ striyam

03200321 aho rūpamaho dhairyamaho asyā navaṁ vayaḥ

03200322 madhye kāmayamānānāmakāmeva visarpati

03200331 vitarkayanto bahudhā tāṁ sandhyāṁ pramadākṛtim

03200332 abhisambhāvya viśrambhātparyapṛcchankumedhasaḥ

03200341 kāsi kasyāsi rambhoru ko vārthaste'tra bhāmini

03200342 rūpadraviṇapaṇyena durbhagānno vibādhase

03200351 yā vā kācittvamabale diṣṭyā sandarśanaṁ tava

03200352 utsunoṣīkṣamāṇānāṁ kandukakrīḍayā manaḥ

03200361 naikatra te jayati śālini pādapadmaṁ

03200362 ghnantyā muhuḥ karatalena patatpataṅgam

03200363 madhyaṁ viṣīdati bṛhatstanabhārabhītaṁ

03200364 śānteva dṛṣṭiramalā suśikhāsamūhaḥ

03200371 iti sāyantanīṁ sandhyāmasurāḥ pramadāyatīm

03200372 pralobhayantīṁ jagṛhurmatvā mūḍhadhiyaḥ striyam

03200381 prahasya bhāvagambhīraṁ jighrantyātmānamātmanā

03200382 kāntyā sasarja bhagavāngandharvāpsarasāṁ gaṇān

03200391 visasarja tanuṁ tāṁ vai jyotsnāṁ kāntimatīṁ priyām

03200392 ta eva cādaduḥ prītyā viśvāvasupurogamāḥ

03200401 sṛṣṭvā bhūtapiśācāṁśca bhagavānātmatandriṇā

03200402 digvāsaso muktakeśānvīkṣya cāmīlayaddṛśau

03200411 jagṛhustadvisṛṣṭāṁ tāṁ jṛmbhaṇākhyāṁ tanuṁ prabhoḥ

03200412 nidrāmindriyavikledo yayā bhūteṣu dṛśyate

03200413 yenocchiṣṭāndharṣayanti tamunmādaṁ pracakṣate

03200421 ūrjasvantaṁ manyamāna ātmānaṁ bhagavānajaḥ

03200422 sādhyāngaṇānpitṛgaṇānparokṣeṇāsṛjatprabhuḥ

03200431 ta ātmasargaṁ taṁ kāyaṁ pitaraḥ pratipedire

03200432 sādhyebhyaśca pitṛbhyaśca kavayo yadvitanvate

03200441 siddhānvidyādharāṁścaiva tirodhānena so'sṛjat

03200442 tebhyo'dadāttamātmānamantardhānākhyamadbhutam

03200451 sa kinnarānkimpuruṣānpratyātmyenāsṛjatprabhuḥ

03200452 mānayannātmanātmānamātmābhāsaṁ vilokayan

03200461 te tu tajjagṛhū rūpaṁ tyaktaṁ yatparameṣṭhinā

03200462 mithunībhūya gāyantastamevoṣasi karmabhiḥ

03200471 dehena vai bhogavatā śayāno bahucintayā

03200472 sarge'nupacite krodhādutsasarja ha tadvapuḥ

03200481 ye'hīyantāmutaḥ keśā ahayaste'ṅga jajñire

03200482 sarpāḥ prasarpataḥ krūrā nāgā bhogorukandharāḥ

03200491 sa ātmānaṁ manyamānaḥ kṛtakṛtyamivātmabhūḥ

03200492 tadā manūnsasarjānte manasā lokabhāvanān

03200501 tebhyaḥ so'sṛjatsvīyaṁ puraṁ puruṣamātmavān

03200502 tāndṛṣṭvā ye purā sṛṣṭāḥ praśaśaṁsuḥ prajāpatim

03200511 aho etajjagatsraṣṭaḥ sukṛtaṁ bata te kṛtam

03200512 pratiṣṭhitāḥ kriyā yasminsākamannamadāma he

03200521 tapasā vidyayā yukto yogena susamādhinā

03200522 ṛṣīnṛṣirhṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ

03200531 tebhyaścaikaikaśaḥ svasya dehasyāṁśamadādajaḥ

03200532 yattatsamādhiyogarddhi tapovidyāviraktimat

03210010 vidura uvāca

03210011 svāyambhuvasya ca manoraṁśaḥ paramasammataḥ

03210012 kathyatāṁ bhagavanyatra maithunenaidhire prajāḥ

03210021 priyavratottānapādau sutau svāyambhuvasya vai

03210022 yathādharmaṁ jugupatuḥ saptadvīpavatīṁ mahīm

03210031 tasya vai duhitā brahmandevahūtīti viśrutā

03210032 patnī prajāpateruktā kardamasya tvayānagha

03210041 tasyāṁ sa vai mahāyogī yuktāyāṁ yogalakṣaṇaiḥ

03210042 sasarja katidhā vīryaṁ tanme śuśrūṣave vada

03210051 ruciryo bhagavānbrahmandakṣo vā brahmaṇaḥ sutaḥ

03210052 yathā sasarja bhūtāni labdhvā bhāryāṁ ca mānavīm

03210060 maitreya uvāca

03210061 prajāḥ sṛjeti bhagavānkardamo brahmaṇoditaḥ

03210062 sarasvatyāṁ tapastepe sahasrāṇāṁ samā daśa

03210071 tataḥ samādhiyuktena kriyāyogena kardamaḥ

03210072 samprapede hariṁ bhaktyā prapannavaradāśuṣam

03210081 tāvatprasanno bhagavānpuṣkarākṣaḥ kṛte yuge

03210082 darśayāmāsa taṁ kṣattaḥ śābdaṁ brahma dadhadvapuḥ

03210091 sa taṁ virajamarkābhaṁ sitapadmotpalasrajam

03210092 snigdhanīlālakavrāta vaktrābjaṁ virajo'mbaram

03210101 kirīṭinaṁ kuṇḍalinaṁ śaṅkhacakragadādharam

03210102 śvetotpalakrīḍanakaṁ manaḥsparśasmitekṣaṇam

03210111 vinyastacaraṇāmbhojamaṁsadeśe garutmataḥ

03210112 dṛṣṭvā khe'vasthitaṁ vakṣaḥ śriyaṁ kaustubhakandharam

03210121 jātaharṣo'patanmūrdhnā kṣitau labdhamanorathaḥ

03210122 gīrbhistvabhyagṛṇātprīti svabhāvātmā kṛtāñjaliḥ

03210130 ṛṣiruvāca

03210131 juṣṭaṁ batādyākhilasattvarāśeḥ sāṁsiddhyamakṣṇostava darśanānnaḥ

03210132 yaddarśanaṁ janmabhirīḍya sadbhirāśāsate yogino rūḍhayogāḥ

03210141 ye māyayā te hatamedhasastvat pādāravindaṁ bhavasindhupotam

03210142 upāsate kāmalavāya teṣāṁ rāsīśa kāmānniraye'pi ye syuḥ

03210151 tathā sa cāhaṁ parivoḍhukāmaḥ samānaśīlāṁ gṛhamedhadhenum

03210152 upeyivānmūlamaśeṣamūlaṁ durāśayaḥ kāmadughāṅghripasya

03210161 prajāpateste vacasādhīśa tantyā lokaḥ kilāyaṁ kāmahato'nubaddhaḥ

03210162 ahaṁ ca lokānugato vahāmi baliṁ ca śuklānimiṣāya tubhyam

03210171 lokāṁśca lokānugatānpaśūṁśca hitvā śritāste caraṇātapatram

03210172 parasparaṁ tvadguṇavādasīdhu pīyūṣaniryāpitadehadharmāḥ

03210181 na te'jarākṣabhramirāyureṣāṁ trayodaśāraṁ triśataṁ ṣaṣṭiparva

03210182 ṣaṇnemyanantacchadi yattriṇābhi karālasroto jagadācchidya dhāvat

03210191 ekaḥ svayaṁ sanjagataḥ sisṛkṣayā dvitīyayātmannadhiyogamāyayā

03210192 sṛjasyadaḥ pāsi punargrasiṣyase yathorṇanābhirbhagavansvaśaktibhiḥ

03210201 naitadbatādhīśa padaṁ tavepsitaṁ yanmāyayā nastanuṣe bhūtasūkṣmam

03210202 anugrahāyāstvapi yarhi māyayā lasattulasyā bhagavānvilakṣitaḥ

03210211 taṁ tvānubhūtyoparatakriyārthaṁ svamāyayā vartitalokatantram

03210212 namāmyabhīkṣṇaṁ namanīyapāda sarojamalpīyasi kāmavarṣam

03210220 ṛṣiruvāca

03210221 ityavyalīkaṁ praṇuto'bjanābhastamābabhāṣe vacasāmṛtena

03210222 suparṇapakṣopari rocamānaḥ premasmitodvīkṣaṇavibhramadbhrūḥ

03210230 śrībhagavānuvāca

03210231 viditvā tava caityaṁ me puraiva samayoji tat

03210232 yadarthamātmaniyamaistvayaivāhaṁ samarcitaḥ

03210241 na vai jātu mṛṣaiva syātprajādhyakṣa madarhaṇam

03210242 bhavadvidheṣvatitarāṁ mayi saṅgṛbhitātmanām

03210251 prajāpatisutaḥ samrāṇmanurvikhyātamaṅgalaḥ

03210252 brahmāvartaṁ yo'dhivasanśāsti saptārṇavāṁ mahīm

03210261 sa ceha vipra rājarṣirmahiṣyā śatarūpayā

03210262 āyāsyati didṛkṣustvāṁ paraśvo dharmakovidaḥ

03210271 ātmajāmasitāpāṅgīṁ vayaḥśīlaguṇānvitām

03210272 mṛgayantīṁ patiṁ dāsyatyanurūpāya te prabho

03210281 samāhitaṁ te hṛdayaṁ yatremānparivatsarān

03210282 sā tvāṁ brahmannṛpavadhūḥ kāmamāśu bhajiṣyati

03210291 yā ta ātmabhṛtaṁ vīryaṁ navadhā prasaviṣyati

03210292 vīrye tvadīye ṛṣaya ādhāsyantyañjasātmanaḥ

03210301 tvaṁ ca samyaganuṣṭhāya nideśaṁ ma uśattamaḥ

03210302 mayi tīrthīkṛtāśeṣa kriyārtho māṁ prapatsyase

03210311 kṛtvā dayāṁ ca jīveṣu dattvā cābhayamātmavān

03210312 mayyātmānaṁ saha jagaddrakṣyasyātmani cāpi mām

03210321 sahāhaṁ svāṁśakalayā tvadvīryeṇa mahāmune

03210322 tava kṣetre devahūtyāṁ praṇeṣye tattvasaṁhitām

03210330 maitreya uvāca

03210331 evaṁ tamanubhāṣyātha bhagavānpratyagakṣajaḥ

03210332 jagāma bindusarasaḥ sarasvatyā pariśritāt

03210341 nirīkṣatastasya yayāvaśeṣa siddheśvarābhiṣṭutasiddhamārgaḥ

03210342 ākarṇayanpatrarathendrapakṣairuccāritaṁ stomamudīrṇasāma

03210351 atha samprasthite śukle kardamo bhagavānṛṣiḥ

03210352 āste sma bindusarasi taṁ kālaṁ pratipālayan

03210361 manuḥ syandanamāsthāya śātakaumbhaparicchadam

03210362 āropya svāṁ duhitaraṁ sabhāryaḥ paryaṭanmahīm

03210371 tasminsudhanvannahani bhagavānyatsamādiśat

03210372 upāyādāśramapadaṁ muneḥ śāntavratasya tat

03210381 yasminbhagavato netrānnyapatannaśrubindavaḥ

03210382 kṛpayā samparītasya prapanne'rpitayā bhṛśam

03210391 tadvai bindusaro nāma sarasvatyā pariplutam

03210392 puṇyaṁ śivāmṛtajalaṁ maharṣigaṇasevitam

03210401 puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ

03210402 sarvartuphalapuṣpāḍhyaṁ vanarājiśriyānvitam

03210411 mattadvijagaṇairghuṣṭaṁ mattabhramaravibhramam

03210412 mattabarhinaṭāṭopamāhvayanmattakokilam

03210421 kadambacampakāśoka karañjabakulāsanaiḥ

03210422 kundamandārakuṭajaiścūtapotairalaṅkṛtam

03210431 kāraṇḍavaiḥ plavairhaṁsaiḥ kurarairjalakukkuṭaiḥ

03210432 sārasaiścakravākaiśca cakorairvalgu kūjitam

03210441 tathaiva hariṇaiḥ kroḍaiḥ śvāvidgavayakuñjaraiḥ

03210442 gopucchairharibhirmarkairnakulairnābhibhirvṛtam

03210451 praviśya tattīrthavaramādirājaḥ sahātmajaḥ

03210452 dadarśa munimāsīnaṁ tasminhutahutāśanam

03210461 vidyotamānaṁ vapuṣā tapasyugrayujā ciram

03210462 nātikṣāmaṁ bhagavataḥ snigdhāpāṅgāvalokanāt

03210463 tadvyāhṛtāmṛtakalā pīyūṣaśravaṇena ca

03210471 prāṁśuṁ padmapalāśākṣaṁ jaṭilaṁ cīravāsasam

03210472 upasaṁśritya malinaṁ yathārhaṇamasaṁskṛtam

03210481 athoṭajamupāyātaṁ nṛdevaṁ praṇataṁ puraḥ

03210482 saparyayā paryagṛhṇātpratinandyānurūpayā

03210491 gṛhītārhaṇamāsīnaṁ saṁyataṁ prīṇayanmuniḥ

03210492 smaranbhagavadādeśamityāha ślakṣṇayā girā

03210501 nūnaṁ caṅkramaṇaṁ deva satāṁ saṁrakṣaṇāya te

03210502 vadhāya cāsatāṁ yastvaṁ hareḥ śaktirhi pālinī

03210511 yo'rkendvagnīndravāyūnāṁ yamadharmapracetasām

03210512 rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ

03210521 na yadā rathamāsthāya jaitraṁ maṇigaṇārpitam

03210522 visphūrjaccaṇḍakodaṇḍo rathena trāsayannaghān

03210531 svasainyacaraṇakṣuṇṇaṁ vepayanmaṇḍalaṁ bhuvaḥ

03210532 vikarṣanbṛhatīṁ senāṁ paryaṭasyaṁśumāniva

03210541 tadaiva setavaḥ sarve varṇāśramanibandhanāḥ

03210542 bhagavadracitā rājanbhidyeranbata dasyubhiḥ

03210551 adharmaśca samedheta lolupairvyaṅkuśairnṛbhiḥ

03210552 śayāne tvayi loko'yaṁ dasyugrasto vinaṅkṣyati

03210561 athāpi pṛcche tvāṁ vīra yadarthaṁ tvamihāgataḥ

03210562 tadvayaṁ nirvyalīkena pratipadyāmahe hṛdā

03220010 maitreya uvāca

03220011 evamāviṣkṛtāśeṣa guṇakarmodayo munim

03220012 savrīḍa iva taṁ samrāḍupāratamuvāca ha

03220020 manuruvāca

03220021 brahmāsṛjatsvamukhato yuṣmānātmaparīpsayā

03220022 chandomayastapovidyā yogayuktānalampaṭān

03220031 tattrāṇāyāsṛjaccāsmāndoḥsahasrātsahasrapāt

03220032 hṛdayaṁ tasya hi brahma kṣatramaṅgaṁ pracakṣate

03220041 ato hyanyonyamātmānaṁ brahma kṣatraṁ ca rakṣataḥ

03220042 rakṣati smāvyayo devaḥ sa yaḥ sadasadātmakaḥ

03220051 tava sandarśanādeva cchinnā me sarvasaṁśayāḥ

03220052 yatsvayaṁ bhagavānprītyā dharmamāha rirakṣiṣoḥ

03220061 diṣṭyā me bhagavāndṛṣṭo durdarśo yo'kṛtātmanām

03220062 diṣṭyā pādarajaḥ spṛṣṭaṁ śīrṣṇā me bhavataḥ śivam

03220071 diṣṭyā tvayānuśiṣṭo'haṁ kṛtaścānugraho mahān

03220072 apāvṛtaiḥ karṇarandhrairjuṣṭā diṣṭyośatīrgiraḥ

03220081 sa bhavānduhitṛsneha parikliṣṭātmano mama

03220082 śrotumarhasi dīnasya śrāvitaṁ kṛpayā mune

03220091 priyavratottānapadoḥ svaseyaṁ duhitā mama

03220092 anvicchati patiṁ yuktaṁ vayaḥśīlaguṇādibhiḥ

03220101 yadā tu bhavataḥ śīla śrutarūpavayoguṇān

03220102 aśṛṇonnāradādeṣā tvayyāsītkṛtaniścayā

03220111 tatpratīccha dvijāgryemāṁ śraddhayopahṛtāṁ mayā

03220112 sarvātmanānurūpāṁ te gṛhamedhiṣu karmasu

03220121 udyatasya hi kāmasya prativādo na śasyate

03220122 api nirmuktasaṅgasya kāmaraktasya kiṁ punaḥ

03220131 ya udyatamanādṛtya kīnāśamabhiyācate

03220132 kṣīyate tadyaśaḥ sphītaṁ mānaścāvajñayā hataḥ

03220141 ahaṁ tvāśṛṇavaṁ vidvanvivāhārthaṁ samudyatam

03220142 atastvamupakurvāṇaḥ prattāṁ pratigṛhāṇa me

03220150 ṛṣiruvāca

03220151 bāḍhamudvoḍhukāmo'hamaprattā ca tavātmajā

03220152 āvayoranurūpo'sāvādyo vaivāhiko vidhiḥ

03220161 kāmaḥ sa bhūyānnaradeva te'syāḥ putryāḥ samāmnāyavidhau pratītaḥ

03220162 ka eva te tanayāṁ nādriyeta svayaiva kāntyā kṣipatīmiva śriyam

03220171 yāṁ harmyapṛṣṭhe kvaṇadaṅghriśobhāṁ vikrīḍatīṁ kandukavihvalākṣīm

03220172 viśvāvasurnyapatatsvādvimānādvilokya sammohavimūḍhacetāḥ

03220181 tāṁ prārthayantīṁ lalanālalāmamasevitaśrīcaraṇairadṛṣṭām

03220182 vatsāṁ manoruccapadaḥ svasāraṁ ko nānumanyeta budho'bhiyātām

03220191 ato bhajiṣye samayena sādhvīṁ yāvattejo bibhṛyādātmano me

03220192 ato dharmānpāramahaṁsyamukhyānśuklaproktānbahu manye'vihiṁsrān

03220201 yato'bhavadviśvamidaṁ vicitraṁ saṁsthāsyate yatra ca vāvatiṣṭhate

03220202 prajāpatīnāṁ patireṣa mahyaṁ paraṁ pramāṇaṁ bhagavānanantaḥ

03220210 maitreya uvāca

03220211 sa ugradhanvanniyadevābabhāṣe āsīcca tūṣṇīmaravindanābham

03220212 dhiyopagṛhṇansmitaśobhitena mukhena ceto lulubhe devahūtyāḥ

03220221 so'nu jñātvā vyavasitaṁ mahiṣyā duhituḥ sphuṭam

03220222 tasmai guṇagaṇāḍhyāya dadau tulyāṁ praharṣitaḥ

03220231 śatarūpā mahārājñī pāribarhānmahādhanān

03220232 dampatyoḥ paryadātprītyā bhūṣāvāsaḥ paricchadān

03220241 prattāṁ duhitaraṁ samrāṭsadṛkṣāya gatavyathaḥ

03220242 upaguhya ca bāhubhyāmautkaṇṭhyonmathitāśayaḥ

03220251 aśaknuvaṁstadvirahaṁ muñcanbāṣpakalāṁ muhuḥ

03220252 āsiñcadamba vatseti netrodairduhituḥ śikhāḥ

03220261 āmantrya taṁ munivaramanujñātaḥ sahānugaḥ

03220262 pratasthe rathamāruhya sabhāryaḥ svapuraṁ nṛpaḥ

03220271 ubhayorṛṣikulyāyāḥ sarasvatyāḥ surodhasoḥ

03220272 ṛṣīṇāmupaśāntānāṁ paśyannāśramasampadaḥ

03220281 tamāyāntamabhipretya brahmāvartātprajāḥ patim

03220282 gītasaṁstutivāditraiḥ pratyudīyuḥ praharṣitāḥ

03220291 barhiṣmatī nāma purī sarvasampatsamanvitā

03220292 nyapatanyatra romāṇi yajñasyāṅgaṁ vidhunvataḥ

03220301 kuśāḥ kāśāsta evāsanśaśvaddharitavarcasaḥ

03220302 ṛṣayo yaiḥ parābhāvya yajñaghnānyajñamījire

03220311 kuśakāśamayaṁ barhirāstīrya bhagavānmanuḥ

03220312 ayajadyajñapuruṣaṁ labdhā sthānaṁ yato bhuvam

03220321 barhiṣmatīṁ nāma vibhuryāṁ nirviśya samāvasat

03220322 tasyāṁ praviṣṭo bhavanaṁ tāpatrayavināśanam

03220331 sabhāryaḥ saprajaḥ kāmānbubhuje'nyāvirodhataḥ

03220332 saṅgīyamānasatkīrtiḥ sastrībhiḥ suragāyakaiḥ

03220333 pratyūṣeṣvanubaddhena hṛdā śṛṇvanhareḥ kathāḥ

03220341 niṣṇātaṁ yogamāyāsu muniṁ svāyambhuvaṁ manum

03220342 yadābhraṁśayituṁ bhogā na śekurbhagavatparam

03220351 ayātayāmāstasyāsanyāmāḥ svāntarayāpanāḥ

03220352 śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ

03220361 sa evaṁ svāntaraṁ ninye yugānāmekasaptatim

03220362 vāsudevaprasaṅgena paribhūtagatitrayaḥ

03220371 śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ

03220372 bhautikāśca kathaṁ kleśā bādhante harisaṁśrayam

03220381 yaḥ pṛṣṭo munibhiḥ prāha dharmānnānāvidhānchubhān

03220382 nṛṇāṁ varṇāśramāṇāṁ ca sarvabhūtahitaḥ sadā

03220391 etatta ādirājasya manoścaritamadbhutam

03220392 varṇitaṁ varṇanīyasya tadapatyodayaṁ śṛṇu

03230010 maitreya uvāca

03230011 pitṛbhyāṁ prasthite sādhvī patimiṅgitakovidā

03230012 nityaṁ paryacaratprītyā bhavānīva bhavaṁ prabhum

03230021 viśrambheṇātmaśaucena gauraveṇa damena ca

03230022 śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ

03230031 visṛjya kāmaṁ dambhaṁ ca dveṣaṁ lobhamaghaṁ madam

03230032 apramattodyatā nityaṁ tejīyāṁsamatoṣayat

03230041 sa vai devarṣivaryastāṁ mānavīṁ samanuvratām

03230042 daivādgarīyasaḥ patyurāśāsānāṁ mahāśiṣaḥ

03230051 kālena bhūyasā kṣāmāṁ karśitāṁ vratacaryayā

03230052 premagadgadayā vācā pīḍitaḥ kṛpayābravīt

03230060 kardama uvāca

03230061 tuṣṭo'hamadya tava mānavi mānadāyāḥ

03230062 śuśrūṣayā paramayā parayā ca bhaktyā

03230063 yo dehināmayamatīva suhṛtsa deho

03230064 nāvekṣitaḥ samucitaḥ kṣapituṁ madarthe

03230071 ye me svadharmaniratasya tapaḥsamādhi

03230072 vidyātmayogavijitā bhagavatprasādāḥ

03230073 tāneva te madanusevanayāvaruddhān

03230074 dṛṣṭiṁ prapaśya vitarāmyabhayānaśokān

03230081 anye punarbhagavato bhruva udvijṛmbha

03230082 vibhraṁśitārtharacanāḥ kimurukramasya

03230083 siddhāsi bhuṅkṣva vibhavānnijadharmadohān

03230084 divyānnarairduradhigānnṛpavikriyābhiḥ

03230091 evaṁ bruvāṇamabalākhilayogamāyā

03230092 vidyāvicakṣaṇamavekṣya gatādhirāsīt

03230093 sampraśrayapraṇayavihvalayā gireṣad

03230094 vrīḍāvalokavilasaddhasitānanāha

03230100 devahūtiruvāca

03230101 rāddhaṁ bata dvijavṛṣaitadamoghayoga

03230102 māyādhipe tvayi vibho tadavaimi bhartaḥ

03230103 yaste'bhyadhāyi samayaḥ sakṛdaṅgasaṅgo

03230104 bhūyādgarīyasi guṇaḥ prasavaḥ satīnām

03230111 tatretikṛtyamupaśikṣa yathopadeśaṁ

03230112 yenaiṣa me karśito'tiriraṁsayātmā

03230113 siddhyeta te kṛtamanobhavadharṣitāyā

03230114 dīnastadīśa bhavanaṁ sadṛśaṁ vicakṣva

03230120 maitreya uvāca

03230121 priyāyāḥ priyamanvicchankardamo yogamāsthitaḥ

03230122 vimānaṁ kāmagaṁ kṣattastarhyevāviracīkarat

03230131 sarvakāmadughaṁ divyaṁ sarvaratnasamanvitam

03230132 sarvarddhyupacayodarkaṁ maṇistambhairupaskṛtam

03230141 divyopakaraṇopetaṁ sarvakālasukhāvaham

03230142 paṭṭikābhiḥ patākābhirvicitrābhiralaṅkṛtam

03230151 sragbhirvicitramālyābhirmañjuśiñjatṣaḍaṅghribhiḥ

03230152 dukūlakṣaumakauśeyairnānāvastrairvirājitam

03230161 uparyupari vinyasta nilayeṣu pṛthakpṛthak

03230162 kṣiptaiḥ kaśipubhiḥ kāntaṁ paryaṅkavyajanāsanaiḥ

03230171 tatra tatra vinikṣipta nānāśilpopaśobhitam

03230172 mahāmarakatasthalyā juṣṭaṁ vidrumavedibhiḥ

03230181 dvāḥsu vidrumadehalyā bhātaṁ vajrakapāṭavat

03230182 śikhareṣvindranīleṣu hemakumbhairadhiśritam

03230191 cakṣuṣmatpadmarāgāgryairvajrabhittiṣu nirmitaiḥ

03230192 juṣṭaṁ vicitravaitānairmahārhairhematoraṇaiḥ

03230201 haṁsapārāvatavrātaistatra tatra nikūjitam

03230202 kṛtrimānmanyamānaiḥ svānadhiruhyādhiruhya ca

03230211 vihārasthānaviśrāma saṁveśaprāṅgaṇājiraiḥ

03230212 yathopajoṣaṁ racitairvismāpanamivātmanaḥ

03230221 īdṛggṛhaṁ tatpaśyantīṁ nātiprītena cetasā

03230222 sarvabhūtāśayābhijñaḥ prāvocatkardamaḥ svayam

03230231 nimajjyāsminhrade bhīru vimānamidamāruha

03230232 idaṁ śuklakṛtaṁ tīrthamāśiṣāṁ yāpakaṁ nṛṇām

03230241 sā tadbhartuḥ samādāya vacaḥ kuvalayekṣaṇā

03230242 sarajaṁ bibhratī vāso veṇībhūtāṁśca mūrdhajān

03230251 aṅgaṁ ca malapaṅkena sañchannaṁ śabalastanam

03230252 āviveśa sarasvatyāḥ saraḥ śivajalāśayam

03230261 sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ

03230262 sarvāḥ kiśoravayaso dadarśotpalagandhayaḥ

03230271 tāṁ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ

03230272 vayaṁ karmakarīstubhyaṁ śādhi naḥ karavāma kim

03230281 snānena tāṁ mahārheṇa snāpayitvā manasvinīm

03230282 dukūle nirmale nūtne dadurasyai ca mānadāḥ

03230291 bhūṣaṇāni parārdhyāni varīyāṁsi dyumanti ca

03230292 annaṁ sarvaguṇopetaṁ pānaṁ caivāmṛtāsavam

03230301 athādarśe svamātmānaṁ sragviṇaṁ virajāmbaram

03230302 virajaṁ kṛtasvastyayanaṁ kanyābhirbahumānitam

03230311 snātaṁ kṛtaśiraḥsnānaṁ sarvābharaṇabhūṣitam

03230312 niṣkagrīvaṁ valayinaṁ kūjatkāñcananūpuram

03230321 śroṇyoradhyastayā kāñcyā kāñcanyā bahuratnayā

03230322 hāreṇa ca mahārheṇa rucakena ca bhūṣitam

03230331 sudatā subhruvā ślakṣṇa snigdhāpāṅgena cakṣuṣā

03230332 padmakośaspṛdhā nīlairalakaiśca lasanmukham

03230341 yadā sasmāra ṛṣabhamṛṣīṇāṁ dayitaṁ patim

03230342 tatra cāste saha strībhiryatrāste sa prajāpatiḥ

03230351 bhartuḥ purastādātmānaṁ strīsahasravṛtaṁ tadā

03230352 niśāmya tadyogagatiṁ saṁśayaṁ pratyapadyata

03230361 sa tāṁ kṛtamalasnānāṁ vibhrājantīmapūrvavat

03230362 ātmano bibhratīṁ rūpaṁ saṁvītarucirastanīm

03230371 vidyādharīsahasreṇa sevyamānāṁ suvāsasam

03230372 jātabhāvo vimānaṁ tadārohayadamitrahan

03230381 tasminnaluptamahimā priyayānurakto

03230382 vidyādharībhirupacīrṇavapurvimāne

03230383 babhrāja utkacakumudgaṇavānapīcyas

03230384 tārābhirāvṛta ivoḍupatirnabhaḥsthaḥ

03230391 tenāṣṭalokapavihārakulācalendra

03230392 droṇīṣvanaṅgasakhamārutasaubhagāsu

03230393 siddhairnuto dyudhunipātaśivasvanāsu

03230394 reme ciraṁ dhanadavallalanāvarūthī

03230401 vaiśrambhake surasane nandane puṣpabhadrake

03230402 mānase caitrarathye ca sa reme rāmayā rataḥ

03230411 bhrājiṣṇunā vimānena kāmagena mahīyasā

03230412 vaimānikānatyaśeta carallokānyathānilaḥ

03230421 kiṁ durāpādanaṁ teṣāṁ puṁsāmuddāmacetasām

03230422 yairāśritastīrthapadaścaraṇo vyasanātyayaḥ

03230431 prekṣayitvā bhuvo golaṁ patnyai yāvānsvasaṁsthayā

03230432 bahvāścaryaṁ mahāyogī svāśramāya nyavartata

03230441 vibhajya navadhātmānaṁ mānavīṁ suratotsukām

03230442 rāmāṁ niramayanreme varṣapūgānmuhūrtavat

03230451 tasminvimāna utkṛṣṭāṁ śayyāṁ ratikarīṁ śritā

03230452 na cābudhyata taṁ kālaṁ patyāpīcyena saṅgatā

03230461 evaṁ yogānubhāvena dampatyo ramamāṇayoḥ

03230462 śataṁ vyatīyuḥ śaradaḥ kāmalālasayormanāk

03230471 tasyāmādhatta retastāṁ bhāvayannātmanātmavit

03230472 nodhā vidhāya rūpaṁ svaṁ sarvasaṅkalpavidvibhuḥ

03230481 ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ

03230482 sarvāstāścārusarvāṅgyo lohitotpalagandhayaḥ

03230491 patiṁ sā pravrajiṣyantaṁ tadālakṣyośatī bahiḥ

03230492 smayamānā viklavena hṛdayena vidūyatā

03230501 likhantyadhomukhī bhūmiṁ padā nakhamaṇiśriyā

03230502 uvāca lalitāṁ vācaṁ nirudhyāśrukalāṁ śanaiḥ

03230510 devahūtiruvāca

03230511 sarvaṁ tadbhagavānmahyamupovāha pratiśrutam

03230512 athāpi me prapannāyā abhayaṁ dātumarhasi

03230521 brahmanduhitṛbhistubhyaṁ vimṛgyāḥ patayaḥ samāḥ

03230522 kaścitsyānme viśokāya tvayi pravrajite vanam

03230531 etāvatālaṁ kālena vyatikrāntena me prabho

03230532 indriyārthaprasaṅgena parityaktaparātmanaḥ

03230541 indriyārtheṣu sajjantyā prasaṅgastvayi me kṛtaḥ

03230542 ajānantyā paraṁ bhāvaṁ tathāpyastvabhayāya me

03230551 saṅgo yaḥ saṁsṛterheturasatsu vihito'dhiyā

03230552 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate

03230561 neha yatkarma dharmāya na virāgāya kalpate

03230562 na tīrthapadasevāyai jīvannapi mṛto hi saḥ

03230571 sāhaṁ bhagavato nūnaṁ vañcitā māyayā dṛḍham

03230572 yattvāṁ vimuktidaṁ prāpya na mumukṣeya bandhanāt

03240010 maitreya uvāca

03240011 nirvedavādinīmevaṁ manorduhitaraṁ muniḥ

03240012 dayāluḥ śālinīmāha śuklābhivyāhṛtaṁ smaran

03240020 ṛṣiruvāca

03240021 mā khido rājaputrītthamātmānaṁ pratyanindite

03240022 bhagavāṁste'kṣaro garbhamadūrātsamprapatsyate

03240031 dhṛtavratāsi bhadraṁ te damena niyamena ca

03240032 tapodraviṇadānaiśca śraddhayā ceśvaraṁ bhaja

03240041 sa tvayārādhitaḥ śuklo vitanvanmāmakaṁ yaśaḥ

03240042 chettā te hṛdayagranthimaudaryo brahmabhāvanaḥ

03240050 maitreya uvāca

03240051 devahūtyapi sandeśaṁ gauraveṇa prajāpateḥ

03240052 samyakṣraddhāya puruṣaṁ kūṭasthamabhajadgurum

03240061 tasyāṁ bahutithe kāle bhagavānmadhusūdanaḥ

03240062 kārdamaṁ vīryamāpanno jajñe'gniriva dāruṇi

03240071 avādayaṁstadā vyomni vāditrāṇi ghanāghanāḥ

03240072 gāyanti taṁ sma gandharvā nṛtyantyapsaraso mudā

03240081 petuḥ sumanaso divyāḥ khecarairapavarjitāḥ

03240082 praseduśca diśaḥ sarvā ambhāṁsi ca manāṁsi ca

03240091 tatkardamāśramapadaṁ sarasvatyā pariśritam

03240092 svayambhūḥ sākamṛṣibhirmarīcyādibhirabhyayāt

03240101 bhagavantaṁ paraṁ brahma sattvenāṁśena śatruhan

03240102 tattvasaṅkhyānavijñaptyai jātaṁ vidvānajaḥ svarāṭ

03240111 sabhājayanviśuddhena cetasā taccikīrṣitam

03240112 prahṛṣyamāṇairasubhiḥ kardamaṁ cedamabhyadhāt

03240120 brahmovāca

03240121 tvayā me'pacitistāta kalpitā nirvyalīkataḥ

03240122 yanme sañjagṛhe vākyaṁ bhavānmānada mānayan

03240131 etāvatyeva śuśrūṣā kāryā pitari putrakaiḥ

03240132 bāḍhamityanumanyeta gauraveṇa gurorvacaḥ

03240141 imā duhitaraḥ satyastava vatsa sumadhyamāḥ

03240142 sargametaṁ prabhāvaiḥ svairbṛṁhayiṣyantyanekadhā

03240151 atastvamṛṣimukhyebhyo yathāśīlaṁ yathāruci

03240152 ātmajāḥ paridehyadya vistṛṇīhi yaśo bhuvi

03240161 vedāhamādyaṁ puruṣamavatīrṇaṁ svamāyayā

03240162 bhūtānāṁ śevadhiṁ dehaṁ bibhrāṇaṁ kapilaṁ mune

03240171 jñānavijñānayogena karmaṇāmuddharanjaṭāḥ

03240172 hiraṇyakeśaḥ padmākṣaḥ padmamudrāpadāmbujaḥ

03240181 eṣa mānavi te garbhaṁ praviṣṭaḥ kaiṭabhārdanaḥ

03240182 avidyāsaṁśayagranthiṁ chittvā gāṁ vicariṣyati

03240191 ayaṁ siddhagaṇādhīśaḥ sāṅkhyācāryaiḥ susammataḥ

03240192 loke kapila ityākhyāṁ gantā te kīrtivardhanaḥ

03240200 maitreya uvāca

03240201 tāvāśvāsya jagatsraṣṭā kumāraiḥ sahanāradaḥ

03240202 haṁso haṁsena yānena tridhāmaparamaṁ yayau

03240211 gate śatadhṛtau kṣattaḥ kardamastena coditaḥ

03240212 yathoditaṁ svaduhitḥ prādādviśvasṛjāṁ tataḥ

03240221 marīcaye kalāṁ prādādanasūyāmathātraye

03240222 śraddhāmaṅgirase'yacchatpulastyāya havirbhuvam

03240231 pulahāya gatiṁ yuktāṁ kratave ca kriyāṁ satīm

03240232 khyātiṁ ca bhṛgave'yacchadvasiṣṭhāyāpyarundhatīm

03240241 atharvaṇe'dadācchāntiṁ yayā yajño vitanyate

03240242 viprarṣabhānkṛtodvāhānsadārānsamalālayat

03240251 tatasta ṛṣayaḥ kṣattaḥ kṛtadārā nimantrya tam

03240252 prātiṣṭhannandimāpannāḥ svaṁ svamāśramamaṇḍalam

03240261 sa cāvatīrṇaṁ triyugamājñāya vibudharṣabham

03240262 vivikta upasaṅgamya praṇamya samabhāṣata

03240271 aho pāpacyamānānāṁ niraye svairamaṅgalaiḥ

03240272 kālena bhūyasā nūnaṁ prasīdantīha devatāḥ

03240281 bahujanmavipakvena samyagyogasamādhinā

03240282 draṣṭuṁ yatante yatayaḥ śūnyāgāreṣu yatpadam

03240291 sa eva bhagavānadya helanaṁ na gaṇayya naḥ

03240292 gṛheṣu jāto grāmyāṇāṁ yaḥ svānāṁ pakṣapoṣaṇaḥ

03240301 svīyaṁ vākyamṛtaṁ kartumavatīrṇo'si me gṛhe

03240302 cikīrṣurbhagavānjñānaṁ bhaktānāṁ mānavardhanaḥ

03240311 tānyeva te'bhirūpāṇi rūpāṇi bhagavaṁstava

03240312 yāni yāni ca rocante svajanānāmarūpiṇaḥ

03240321 tvāṁ sūribhistattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham

03240322 aiśvaryavairāgyayaśo'vabodha vīryaśriyā pūrtamahaṁ prapadye

03240331 paraṁ pradhānaṁ puruṣaṁ mahāntaṁ kālaṁ kaviṁ trivṛtaṁ lokapālam

03240332 ātmānubhūtyānugataprapañcaṁ svacchandaśaktiṁ kapilaṁ prapadye

03240341 a smābhipṛcche'dya patiṁ prajānāṁ tvayāvatīrṇarṇa utāptakāmaḥ

03240342 parivrajatpadavīmāsthito'haṁ cariṣye tvāṁ hṛdi yuñjanviśokaḥ

03240350 śrībhagavānuvāca

03240351 mayā proktaṁ hi lokasya pramāṇaṁ satyalaukike

03240352 athājani mayā tubhyaṁ yadavocamṛtaṁ mune

03240361 etanme janma loke'sminmumukṣūṇāṁ durāśayāt

03240362 prasaṅkhyānāya tattvānāṁ sammatāyātmadarśane

03240371 eṣa ātmapatho'vyakto naṣṭaḥ kālena bhūyasā

03240372 taṁ pravartayituṁ dehamimaṁ viddhi mayā bhṛtam

03240381 gaccha kāmaṁ mayāpṛṣṭo mayi sannyastakarmaṇā

03240382 jitvā sudurjayaṁ mṛtyumamṛtatvāya māṁ bhaja

03240391 māmātmānaṁ svayaṁjyotiḥ sarvabhūtaguhāśayam

03240392 ātmanyevātmanā vīkṣya viśoko'bhayamṛcchasi

03240401 mātra ādhyātmikīṁ vidyāṁ śamanīṁ sarvakarmaṇām

03240402 vitariṣye yayā cāsau bhayaṁ cātitariṣyati

03240410 maitreya uvāca

03240411 evaṁ samuditastena kapilena prajāpatiḥ

03240412 dakṣiṇīkṛtya taṁ prīto vanameva jagāma ha

03240421 vrataṁ sa āsthito maunamātmaikaśaraṇo muniḥ

03240422 niḥsaṅgo vyacaratkṣoṇīmanagniraniketanaḥ

03240431 mano brahmaṇi yuñjāno yattatsadasataḥ param

03240432 guṇāvabhāse viguṇa ekabhaktyānubhāvite

03240441 nirahaṅkṛtirnirmamaśca nirdvandvaḥ samadṛksvadṛk

03240442 pratyakpraśāntadhīrdhīraḥ praśāntormirivodadhiḥ

03240451 vāsudeve bhagavati sarvajñe pratyagātmani

03240452 pareṇa bhaktibhāvena labdhātmā muktabandhanaḥ

03240461 ātmānaṁ sarvabhūteṣu bhagavantamavasthitam

03240462 apaśyatsarvabhūtāni bhagavatyapi cātmani

03240471 icchādveṣavihīnena sarvatra samacetasā

03240472 bhagavadbhaktiyuktena prāptā bhāgavatī gatiḥ

03250010 śaunaka uvāca

03250011 kapilastattvasaṅkhyātā bhagavānātmamāyayā

03250012 jātaḥ svayamajaḥ sākṣādātmaprajñaptaye nṛṇām

03250021 na hyasya varṣmaṇaḥ puṁsāṁ varimṇaḥ sarvayoginām

03250022 viśrutau śrutadevasya bhūri tṛpyanti me'savaḥ

03250031 yadyadvidhatte bhagavānsvacchandātmātmamāyayā

03250032 tāni me śraddadhānasya kīrtanyānyanukīrtaya

03250040 sūta uvāca

03250041 dvaipāyanasakhastvevaṁ maitreyo bhagavāṁstathā

03250042 prāhedaṁ viduraṁ prīta ānvīkṣikyāṁ pracoditaḥ

03250050 maitreya uvāca

03250051 pitari prasthite'raṇyaṁ mātuḥ priyacikīrṣayā

03250052 tasminbindusare'vātsīdbhagavānkapilaḥ kila

03250061 tamāsīnamakarmāṇaṁ tattvamārgāgradarśanam

03250062 svasutaṁ devahūtyāha dhātuḥ saṁsmaratī vacaḥ

03250070 devahūtiruvāca

03250071 nirviṇṇā nitarāṁ bhūmannasadindriyatarṣaṇāt

03250072 yena sambhāvyamānena prapannāndhaṁ tamaḥ prabho

03250081 tasya tvaṁ tamaso'ndhasya duṣpārasyādya pāragam

03250082 saccakṣurjanmanāmante labdhaṁ me tvadanugrahāt

03250091 ya ādyo bhagavānpuṁsāmīśvaro vai bhavānkila

03250092 lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ

03250101 atha me deva sammohamapākraṣṭuṁ tvamarhasi

03250102 yo'vagraho'haṁ mametītyetasminyojitastvayā

03250111 taṁ tvā gatāhaṁ śaraṇaṁ śaraṇyaṁ svabhṛtyasaṁsārataroḥ kuṭhāram

03250112 jijñāsayāhaṁ prakṛteḥ pūruṣasya namāmi saddharmavidāṁ variṣṭham

03250120 maitreya uvāca

03250121 iti svamāturniravadyamīpsitaṁ niśamya puṁsāmapavargavardhanam

03250122 dhiyābhinandyātmavatāṁ satāṁ gatirbabhāṣa īṣatsmitaśobhitānanaḥ

03250130 śrībhagavānuvāca

03250131 yoga ādhyātmikaḥ puṁsāṁ mato niḥśreyasāya me

03250132 atyantoparatiryatra duḥkhasya ca sukhasya ca

03250141 tamimaṁ te pravakṣyāmi yamavocaṁ purānaghe

03250142 ṛṣīṇāṁ śrotukāmānāṁ yogaṁ sarvāṅganaipuṇam

03250151 cetaḥ khalvasya bandhāya muktaye cātmano matam

03250152 guṇeṣu saktaṁ bandhāya rataṁ vā puṁsi muktaye

03250161 ahaṁ mamābhimānotthaiḥ kāmalobhādibhirmalaiḥ

03250162 vītaṁ yadā manaḥ śuddhamaduḥkhamasukhaṁ samam

03250171 tadā puruṣa ātmānaṁ kevalaṁ prakṛteḥ param

03250172 nirantaraṁ svayaṁjyotiraṇimānamakhaṇḍitam

03250181 jñānavairāgyayuktena bhaktiyuktena cātmanā

03250182 paripaśyatyudāsīnaṁ prakṛtiṁ ca hataujasam

03250191 na yujyamānayā bhaktyā bhagavatyakhilātmani

03250192 sadṛśo'sti śivaḥ panthā yogināṁ brahmasiddhaye

03250201 prasaṅgamajaraṁ pāśamātmanaḥ kavayo viduḥ

03250202 sa eva sādhuṣu kṛto mokṣadvāramapāvṛtam

03250211 titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām

03250212 ajātaśatravaḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ

03250221 mayyananyena bhāvena bhaktiṁ kurvanti ye dṛḍhām

03250222 matkṛte tyaktakarmāṇastyaktasvajanabāndhavāḥ

03250231 madāśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca

03250232 tapanti vividhāstāpā naitānmadgatacetasaḥ

03250241 ta ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ

03250242 saṅgasteṣvatha te prārthyaḥ saṅgadoṣaharā hi te

03250251 satāṁ prasaṅgānmama vīryasaṁvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ

03250252 tajjoṣaṇādāśvapavargavartmani śraddhā ratirbhaktiranukramiṣyati

03250261 bhaktyā pumānjātavirāga aindriyāddṛṣṭaśrutānmadracanānucintayā

03250262 cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhiryogamārgaiḥ

03250271 asevayāyaṁ prakṛterguṇānāṁ jñānena vairāgyavijṛmbhitena

03250272 yogena mayyarpitayā ca bhaktyā māṁ pratyagātmānamihāvarundhe

03250280 devahūtiruvāca

03250281 kācittvayyucitā bhaktiḥ kīdṛśī mama gocarā

03250282 yayā padaṁ te nirvāṇamañjasānvāśnavā aham

03250291 yo yogo bhagavadbāṇo nirvāṇātmaṁstvayoditaḥ

03250292 kīdṛśaḥ kati cāṅgāni yatastattvāvabodhanam

03250301 tadetanme vijānīhi yathāhaṁ mandadhīrhare

03250302 sukhaṁ buddhyeya durbodhaṁ yoṣā bhavadanugrahāt

03250310 maitreya uvāca

03250311 viditvārthaṁ kapilo māturitthaṁ jātasneho yatra tanvābhijātaḥ

03250312 tattvāmnāyaṁ yatpravadanti sāṅkhyaṁ provāca vai bhaktivitānayogam

03250320 śrībhagavānuvāca

03250321 devānāṁ guṇaliṅgānāmānuśravikakarmaṇām

03250322 sattva evaikamanaso vṛttiḥ svābhāvikī tu yā

03250341 animittā bhāgavatī bhaktiḥ siddhergarīyasī

03250342 jarayatyāśu yā kośaṁ nigīrṇamanalo yathā

03250351 naikātmatāṁ me spṛhayanti kecinmatpādasevābhiratā madīhāḥ

03250352 ye'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi

03250361 paśyanti te me rucirāṇyamba santaḥ prasannavaktrāruṇalocanāni

03250362 rūpāṇi divyāni varapradāni sākaṁ vācaṁ spṛhaṇīyāṁ vadanti

03250371 tairdarśanīyāvayavairudāra vilāsahāsekṣitavāmasūktaiḥ

03250372 hṛtātmano hṛtaprāṇāṁśca bhaktiranicchato me gatimaṇvīṁ prayuṅkte

03250381 atho vibhūtiṁ mama māyāvinastāmaiśvaryamaṣṭāṅgamanupravṛttam

03250382 śriyaṁ bhāgavatīṁ vāspṛhayanti bhadrāṁ parasya me te'śnuvate tu loke

03250391 na karhicinmatparāḥ śāntarūpe naṅkṣyanti no me'nimiṣo leḍhi hetiḥ

03250392 yeṣāmahaṁ priya ātmā sutaśca sakhā guruḥ suhṛdo daivamiṣṭam

03250401 imaṁ lokaṁ tathaivāmumātmānamubhayāyinam

03250402 ātmānamanu ye ceha ye rāyaḥ paśavo gṛhāḥ

03250411 visṛjya sarvānanyāṁśca māmevaṁ viśvatomukham

03250412 bhajantyananyayā bhaktyā tānmṛtyoratipāraye

03250421 nānyatra madbhagavataḥ pradhānapuruṣeśvarāt

03250422 ātmanaḥ sarvabhūtānāṁ bhayaṁ tīvraṁ nivartate

03250431 madbhayādvāti vāto'yaṁ sūryastapati madbhayāt

03250432 varṣatīndro dahatyagnirmṛtyuścarati madbhayāt

03250441 jñānavairāgyayuktena bhaktiyogena yoginaḥ

03250442 kṣemāya pādamūlaṁ me praviśantyakutobhayam

03250451 etāvāneva loke'sminpuṁsāṁ niḥśreyasodayaḥ

03250452 tīvreṇa bhaktiyogena mano mayyarpitaṁ sthiram

03260010 śrībhagavānuvāca

03260011 atha te sampravakṣyāmi tattvānāṁ lakṣaṇaṁ pṛthak

03260012 yadviditvā vimucyeta puruṣaḥ prākṛtairguṇaiḥ

03260021 jñānaṁ niḥśreyasārthāya puruṣasyātmadarśanam

03260022 yadāhurvarṇaye tatte hṛdayagranthibhedanam

03260031 anādirātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ

03260032 pratyagdhāmā svayaṁjyotirviśvaṁ yena samanvitam

03260041 sa eṣa prakṛtiṁ sūkṣmāṁ daivīṁ guṇamayīṁ vibhuḥ

03260042 yadṛcchayaivopagatāmabhyapadyata līlayā

03260051 guṇairvicitrāḥ sṛjatīṁ sarūpāḥ prakṛtiṁ prajāḥ

03260052 vilokya mumuhe sadyaḥ sa iha jñānagūhayā

03260061 evaṁ parābhidhyānena kartṛtvaṁ prakṛteḥ pumān

03260062 karmasu kriyamāṇeṣu guṇairātmani manyate

03260071 tadasya saṁsṛtirbandhaḥ pāratantryaṁ ca tatkṛtam

03260072 bhavatyakarturīśasya sākṣiṇo nirvṛtātmanaḥ

03260081 kāryakāraṇakartṛtve kāraṇaṁ prakṛtiṁ viduḥ

03260082 bhoktṛtve sukhaduḥkhānāṁ puruṣaṁ prakṛteḥ param

03260090 devahūtiruvāca

03260091 prakṛteḥ puruṣasyāpi lakṣaṇaṁ puruṣottama

03260092 brūhi kāraṇayorasya sadasacca yadātmakam

03260100 śrībhagavānuvāca

03260101 yattattriguṇamavyaktaṁ nityaṁ sadasadātmakam

03260102 pradhānaṁ prakṛtiṁ prāhuraviśeṣaṁ viśeṣavat

03260111 pañcabhiḥ pañcabhirbrahma caturbhirdaśabhistathā

03260112 etaccaturviṁśatikaṁ gaṇaṁ prādhānikaṁ viduḥ

03260121 mahābhūtāni pañcaiva bhūrāpo'gnirmarunnabhaḥ

03260122 tanmātrāṇi ca tāvanti gandhādīni matāni me

03260131 indriyāṇi daśa śrotraṁ tvagdṛgrasananāsikāḥ

03260132 vākkarau caraṇau meḍhraṁ pāyurdaśama ucyate

03260141 mano buddhirahaṅkāraścittamityantarātmakam

03260142 caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā

03260151 etāvāneva saṅkhyāto brahmaṇaḥ saguṇasya ha

03260152 sanniveśo mayā prokto yaḥ kālaḥ pañcaviṁśakaḥ

03260161 prabhāvaṁ pauruṣaṁ prāhuḥ kālameke yato bhayam

03260162 ahaṅkāravimūḍhasya kartuḥ prakṛtimīyuṣaḥ

03260171 prakṛterguṇasāmyasya nirviśeṣasya mānavi

03260172 ceṣṭā yataḥ sa bhagavānkāla ityupalakṣitaḥ

03260181 antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ

03260182 samanvetyeṣa sattvānāṁ bhagavānātmamāyayā

03260191 daivātkṣubhitadharmiṇyāṁ svasyāṁ yonau paraḥ pumān

03260192 ādhatta vīryaṁ sāsūta mahattattvaṁ hiraṇmayam

03260201 viśvamātmagataṁ vyañjankūṭastho jagadaṅkuraḥ

03260202 svatejasāpibattīvramātmaprasvāpanaṁ tamaḥ

03260211 yattatsattvaguṇaṁ svacchaṁ śāntaṁ bhagavataḥ padam

03260212 yadāhurvāsudevākhyaṁ cittaṁ tanmahadātmakam

03260221 svacchatvamavikāritvaṁ śāntatvamiti cetasaḥ

03260222 vṛttibhirlakṣaṇaṁ proktaṁ yathāpāṁ prakṛtiḥ parā

03260231 mahattattvādvikurvāṇādbhagavadvīryasambhavāt

03260232 kriyāśaktirahaṅkārastrividhaḥ samapadyata

03260241 vaikārikastaijasaśca tāmasaśca yato bhavaḥ

03260242 manasaścendriyāṇāṁ ca bhūtānāṁ mahatāmapi

03260251 sahasraśirasaṁ sākṣādyamanantaṁ pracakṣate

03260252 saṅkarṣaṇākhyaṁ puruṣaṁ bhūtendriyamanomayam

03260261 kartṛtvaṁ karaṇatvaṁ ca kāryatvaṁ ceti lakṣaṇam

03260262 śāntaghoravimūḍhatvamiti vā syādahaṅkṛteḥ

03260271 vaikārikādvikurvāṇānmanastattvamajāyata

03260272 yatsaṅkalpavikalpābhyāṁ vartate kāmasambhavaḥ

03260281 yadvidurhyaniruddhākhyaṁ hṛṣīkāṇāmadhīśvaram

03260282 śāradendīvaraśyāmaṁ saṁrādhyaṁ yogibhiḥ śanaiḥ

03260291 taijasāttu vikurvāṇādbuddhitattvamabhūtsati

03260292 dravyasphuraṇavijñānamindriyāṇāmanugrahaḥ

03260301 saṁśayo'tha viparyāso niścayaḥ smṛtireva ca

03260302 svāpa ityucyate buddherlakṣaṇaṁ vṛttitaḥ pṛthak

03260311 taijasānīndriyāṇyeva kriyājñānavibhāgaśaḥ

03260312 prāṇasya hi kriyāśaktirbuddhervijñānaśaktitā

03260321 tāmasācca vikurvāṇādbhagavadvīryacoditāt

03260322 śabdamātramabhūttasmānnabhaḥ śrotraṁ tu śabdagam

03260331 arthāśrayatvaṁ śabdasya draṣṭurliṅgatvameva ca

03260332 tanmātratvaṁ ca nabhaso lakṣaṇaṁ kavayo viduḥ

03260341 bhūtānāṁ chidradātṛtvaṁ bahirantarameva ca

03260342 prāṇendriyātmadhiṣṇyatvaṁ nabhaso vṛttilakṣaṇam

03260351 nabhasaḥ śabdatanmātrātkālagatyā vikurvataḥ

03260352 sparśo'bhavattato vāyustvaksparśasya ca saṅgrahaḥ

03260361 mṛdutvaṁ kaṭhinatvaṁ ca śaityamuṣṇatvameva ca

03260362 etatsparśasya sparśatvaṁ tanmātratvaṁ nabhasvataḥ

03260371 cālanaṁ vyūhanaṁ prāptirnetṛtvaṁ dravyaśabdayoḥ

03260372 sarvendriyāṇāmātmatvaṁ vāyoḥ karmābhilakṣaṇam

03260381 vāyośca sparśatanmātrādrūpaṁ daiveritādabhūt

03260382 samutthitaṁ tatastejaścakṣū rūpopalambhanam

03260391 dravyākṛtitvaṁ guṇatā vyaktisaṁsthātvameva ca

03260392 tejastvaṁ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ

03260401 dyotanaṁ pacanaṁ pānamadanaṁ himamardanam

03260402 tejaso vṛttayastvetāḥ śoṣaṇaṁ kṣuttṛḍeva ca

03260411 rūpamātrādvikurvāṇāttejaso daivacoditāt

03260412 rasamātramabhūttasmādambho jihvā rasagrahaḥ

03260421 kaṣāyo madhurastiktaḥ kaṭvamla iti naikadhā

03260422 bhautikānāṁ vikāreṇa rasa eko vibhidyate

03260431 kledanaṁ piṇḍanaṁ tṛptiḥ prāṇanāpyāyanondanam

03260432 tāpāpanodo bhūyastvamambhaso vṛttayastvimāḥ

03260441 rasamātrādvikurvāṇādambhaso daivacoditāt

03260442 gandhamātramabhūttasmātpṛthvī ghrāṇastu gandhagaḥ

03260451 karambhapūtisaurabhya śāntogrāmlādibhiḥ pṛthak

03260452 dravyāvayavavaiṣamyādgandha eko vibhidyate

03260461 bhāvanaṁ brahmaṇaḥ sthānaṁ dhāraṇaṁ sadviśeṣaṇam

03260462 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam

03260471 nabhoguṇaviśeṣo'rtho yasya tacchrotramucyate

03260472 vāyorguṇaviśeṣo'rtho yasya tatsparśanaṁ viduḥ

03260481 tejoguṇaviśeṣo'rtho yasya taccakṣurucyate

03260482 ambhoguṇaviśeṣo'rtho yasya tadrasanaṁ viduḥ

03260483 bhūmerguṇaviśeṣo'rtho yasya sa ghrāṇa ucyate

03260491 parasya dṛśyate dharmo hyaparasminsamanvayāt

03260492 ato viśeṣo bhāvānāṁ bhūmāvevopalakṣyate

03260501 etānyasaṁhatya yadā mahadādīni sapta vai

03260502 kālakarmaguṇopeto jagadādirupāviśat

03260511 tatastenānuviddhebhyo yuktebhyo'ṇḍamacetanam

03260512 utthitaṁ puruṣo yasmādudatiṣṭhadasau virāṭ

03260521 etadaṇḍaṁ viśeṣākhyaṁ kramavṛddhairdaśottaraiḥ

03260522 toyādibhiḥ parivṛtaṁ pradhānenāvṛtairbahiḥ

03260523 yatra lokavitāno'yaṁ rūpaṁ bhagavato hareḥ

03260531 hiraṇmayādaṇḍakośādutthāya salile śayāt

03260532 tamāviśya mahādevo bahudhā nirbibheda kham

03260541 nirabhidyatāsya prathamaṁ mukhaṁ vāṇī tato'bhavat

03260542 vāṇyā vahniratho nāse prāṇoto ghrāṇa etayoḥ

03260551 ghrāṇādvāyurabhidyetāmakṣiṇī cakṣuretayoḥ

03260552 tasmātsūryo nyabhidyetāṁ karṇau śrotraṁ tato diśaḥ

03260561 nirbibheda virājastvag romaśmaśrvādayastataḥ

03260562 tata oṣadhayaścāsanśiśnaṁ nirbibhide tataḥ

03260571 retastasmādāpa āsannirabhidyata vai gudam

03260572 gudādapāno'pānācca mṛtyurlokabhayaṅkaraḥ

03260581 hastau ca nirabhidyetāṁ balaṁ tābhyāṁ tataḥ svarāṭ

03260582 pādau ca nirabhidyetāṁ gatistābhyāṁ tato hariḥ

03260591 nāḍyo'sya nirabhidyanta tābhyo lohitamābhṛtam

03260592 nadyastataḥ samabhavannudaraṁ nirabhidyata

03260601 kṣutpipāse tataḥ syātāṁ samudrastvetayorabhūt

03260602 athāsya hṛdayaṁ bhinnaṁ hṛdayānmana utthitam

03260611 manasaścandramā jāto buddhirbuddhergirāṁ patiḥ

03260612 ahaṅkārastato rudraścittaṁ caityastato'bhavat

03260621 ete hyabhyutthitā devā naivāsyotthāpane'śakan

03260622 punarāviviśuḥ khāni tamutthāpayituṁ kramāt

03260631 vahnirvācā mukhaṁ bheje nodatiṣṭhattadā virāṭ

03260632 ghrāṇena nāsike vāyurnodatiṣṭhattadā virāṭ

03260641 akṣiṇī cakṣuṣādityo nodatiṣṭhattadā virāṭ

03260642 śrotreṇa karṇau ca diśo nodatiṣṭhattadā virāṭ

03260651 tvacaṁ romabhiroṣadhyo nodatiṣṭhattadā virāṭ

03260652 retasā śiśnamāpastu nodatiṣṭhattadā virāṭ

03260661 gudaṁ mṛtyurapānena nodatiṣṭhattadā virāṭ

03260662 hastāvindro balenaiva nodatiṣṭhattadā virāṭ

03260671 viṣṇurgatyaiva caraṇau nodatiṣṭhattadā virāṭ

03260672 nāḍīrnadyo lohitena nodatiṣṭhattadā virāṭ

03260681 kṣuttṛḍbhyāmudaraṁ sindhurnodatiṣṭhattadā virāṭ

03260682 hṛdayaṁ manasā candro nodatiṣṭhattadā virāṭ

03260691 buddhyā brahmāpi hṛdayaṁ nodatiṣṭhattadā virāṭ

03260692 rudro'bhimatyā hṛdayaṁ nodatiṣṭhattadā virāṭ

03260701 cittena hṛdayaṁ caityaḥ kṣetrajñaḥ prāviśadyadā

03260702 virāṭtadaiva puruṣaḥ salilādudatiṣṭhata

03260711 yathā prasuptaṁ puruṣaṁ prāṇendriyamanodhiyaḥ

03260712 prabhavanti vinā yena notthāpayitumojasā

03260721 tamasminpratyagātmānaṁ dhiyā yogapravṛttayā

03260722 bhaktyā viraktyā jñānena vivicyātmani cintayet

03270010 śrībhagavānuvāca

03270011 prakṛtistho'pi puruṣo nājyate prākṛtairguṇaiḥ

03270012 avikārādakartṛtvānnirguṇatvājjalārkavat

03270021 sa eṣa yarhi prakṛterguṇeṣvabhiviṣajjate

03270022 ahaṅkriyāvimūḍhātmā kartāsmītyabhimanyate

03270031 tena saṁsārapadavīmavaśo'bhyetyanirvṛtaḥ

03270032 prāsaṅgikaiḥ karmadoṣaiḥ sadasanmiśrayoniṣu

03270041 arthe hyavidyamāne'pi saṁsṛtirna nivartate

03270042 dhyāyato viṣayānasya svapne'narthāgamo yathā

03270051 ata eva śanaiścittaṁ prasaktamasatāṁ pathi

03270052 bhaktiyogena tīvreṇa viraktyā ca nayedvaśam

03270061 yamādibhiryogapathairabhyasañśraddhayānvitaḥ

03270062 mayi bhāvena satyena matkathāśravaṇena ca

03270071 sarvabhūtasamatvena nirvaireṇāprasaṅgataḥ

03270072 brahmacaryeṇa maunena svadharmeṇa balīyasā

03270081 yadṛcchayopalabdhena santuṣṭo mitabhuṅmuniḥ

03270082 viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān

03270091 sānubandhe ca dehe'sminnakurvannasadāgraham

03270092 jñānena dṛṣṭatattvena prakṛteḥ puruṣasya ca

03270101 nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ

03270102 upalabhyātmanātmānaṁ cakṣuṣevārkamātmadṛk

03270111 muktaliṅgaṁ sadābhāsamasati pratipadyate

03270112 sato bandhumasaccakṣuḥ sarvānusyūtamadvayam

03270121 yathā jalastha ābhāsaḥ sthalasthenāvadṛśyate

03270122 svābhāsena tathā sūryo jalasthena divi sthitaḥ

03270131 evaṁ trivṛdahaṅkāro bhūtendriyamanomayaiḥ

03270132 svābhāsairlakṣito'nena sadābhāsena satyadṛk

03270141 bhūtasūkṣmendriyamano buddhyādiṣviha nidrayā

03270142 līneṣvasati yastatra vinidro nirahaṅkriyaḥ

03270151 manyamānastadātmānamanaṣṭo naṣṭavanmṛṣā

03270152 naṣṭe'haṅkaraṇe draṣṭā naṣṭavitta ivāturaḥ

03270161 evaṁ pratyavamṛśyāsāvātmānaṁ pratipadyate

03270162 sāhaṅkārasya dravyasya yo'vasthānamanugrahaḥ

03270170 devahūtiruvāca

03270171 puruṣaṁ prakṛtirbrahmanna vimuñcati karhicit

03270172 anyonyāpāśrayatvācca nityatvādanayoḥ prabho

03270181 yathā gandhasya bhūmeśca na bhāvo vyatirekataḥ

03270182 apāṁ rasasya ca yathā tathā buddheḥ parasya ca

03270191 akartuḥ karmabandho'yaṁ puruṣasya yadāśrayaḥ

03270192 guṇeṣu satsu prakṛteḥ kaivalyaṁ teṣvataḥ katham

03270201 kvacittattvāvamarśena nivṛttaṁ bhayamulbaṇam

03270202 anivṛttanimittatvātpunaḥ pratyavatiṣṭhate

03270210 śrībhagavānuvāca

03270211 animittanimittena svadharmeṇāmalātmanā

03270212 tīvrayā mayi bhaktyā ca śrutasambhṛtayā ciram

03270221 jñānena dṛṣṭatattvena vairāgyeṇa balīyasā

03270222 tapoyuktena yogena tīvreṇātmasamādhinā

03270231 prakṛtiḥ puruṣasyeha dahyamānā tvaharniśam

03270232 tirobhavitrī śanakairagneryonirivāraṇiḥ

03270241 bhuktabhogā parityaktā dṛṣṭadoṣā ca nityaśaḥ

03270242 neśvarasyāśubhaṁ dhatte sve mahimni sthitasya ca

03270251 yathā hyapratibuddhasya prasvāpo bahvanarthabhṛt

03270252 sa eva pratibuddhasya na vai mohāya kalpate

03270261 evaṁ viditatattvasya prakṛtirmayi mānasam

03270262 yuñjato nāpakuruta ātmārāmasya karhicit

03270271 yadaivamadhyātmarataḥ kālena bahujanmanā

03270272 sarvatra jātavairāgya ābrahmabhuvanānmuniḥ

03270281 madbhaktaḥ pratibuddhārtho matprasādena bhūyasā

03270282 niḥśreyasaṁ svasaṁsthānaṁ kaivalyākhyaṁ madāśrayam

03270291 prāpnotīhāñjasā dhīraḥ svadṛśā cchinnasaṁśayaḥ

03270292 yadgatvā na nivarteta yogī liṅgādvinirgame

03270301 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate'ṅga

03270302 ananyahetuṣvatha me gatiḥ syādātyantikī yatra na mṛtyuhāsaḥ

03280010 śrībhagavānuvāca

03280011 yogasya lakṣaṇaṁ vakṣye sabījasya nṛpātmaje

03280012 mano yenaiva vidhinā prasannaṁ yāti satpatham

03280021 svadharmācaraṇaṁ śaktyā vidharmācca nivartanam

03280022 daivāllabdhena santoṣa ātmaviccaraṇārcanam

03280031 grāmyadharmanivṛttiśca mokṣadharmaratistathā

03280032 mitamedhyādanaṁ śaśvadviviktakṣemasevanam

03280041 ahiṁsā satyamasteyaṁ yāvadarthaparigrahaḥ

03280042 brahmacaryaṁ tapaḥ śaucaṁ svādhyāyaḥ puruṣārcanam

03280051 maunaṁ sadāsanajayaḥ sthairyaṁ prāṇajayaḥ śanaiḥ

03280052 pratyāhāraścendriyāṇāṁ viṣayānmanasā hṛdi

03280061 svadhiṣṇyānāmekadeśe manasā prāṇadhāraṇam

03280062 vaikuṇṭhalīlābhidhyānaṁ samādhānaṁ tathātmanaḥ

03280071 etairanyaiśca pathibhirmano duṣṭamasatpatham

03280072 buddhyā yuñjīta śanakairjitaprāṇo hyatandritaḥ

03280081 śucau deśe pratiṣṭhāpya vijitāsana āsanam

03280082 tasminsvasti samāsīna ṛjukāyaḥ samabhyaset

03280091 prāṇasya śodhayenmārgaṁ pūrakumbhakarecakaiḥ

03280092 pratikūlena vā cittaṁ yathā sthiramacañcalam

03280101 mano'cirātsyādvirajaṁ jitaśvāsasya yoginaḥ

03280102 vāyvagnibhyāṁ yathā lohaṁ dhmātaṁ tyajati vai malam

03280111 prāṇāyāmairdaheddoṣāndhāraṇābhiśca kilbiṣān

03280112 pratyāhāreṇa saṁsargāndhyānenānīśvarānguṇān

03280121 yadā manaḥ svaṁ virajaṁ yogena susamāhitam

03280122 kāṣṭhāṁ bhagavato dhyāyetsvanāsāgrāvalokanaḥ

03280131 prasannavadanāmbhojaṁ padmagarbhāruṇekṣaṇam

03280132 nīlotpaladalaśyāmaṁ śaṅkhacakragadādharam

03280141 lasatpaṅkajakiñjalka pītakauśeyavāsasam

03280142 śrīvatsavakṣasaṁ bhrājatkaustubhāmuktakandharam

03280151 mattadvirephakalayā parītaṁ vanamālayā

03280152 parārdhyahāravalaya kirīṭāṅgadanūpuram

03280161 kāñcīguṇollasacchroṇiṁ hṛdayāmbhojaviṣṭaram

03280162 darśanīyatamaṁ śāntaṁ manonayanavardhanam

03280171 apīcyadarśanaṁ śaśvatsarvalokanamaskṛtam

03280172 santaṁ vayasi kaiśore bhṛtyānugrahakātaram

03280181 kīrtanyatīrthayaśasaṁ puṇyaślokayaśaskaram

03280182 dhyāyeddevaṁ samagrāṅgaṁ yāvanna cyavate manaḥ

03280191 sthitaṁ vrajantamāsīnaṁ śayānaṁ vā guhāśayam

03280192 prekṣaṇīyehitaṁ dhyāyecchuddhabhāvena cetasā

03280201 tasminlabdhapadaṁ cittaṁ sarvāvayavasaṁsthitam

03280202 vilakṣyaikatra saṁyujyādaṅge bhagavato muniḥ

03280211 sañcintayedbhagavataścaraṇāravindaṁ

03280212 vajrāṅkuśadhvajasaroruhalāñchanāḍhyam

03280213 uttuṅgaraktavilasannakhacakravāla

03280214 jyotsnābhirāhatamahaddhṛdayāndhakāram

03280221 yacchaucaniḥsṛtasaritpravarodakena

03280222 tīrthena mūrdhnyadhikṛtena śivaḥ śivo'bhūt

03280223 dhyāturmanaḥśamalaśailanisṛṣṭavajraṁ

03280224 dhyāyecciraṁ bhagavataścaraṇāravindam

03280231 jānudvayaṁ jalajalocanayā jananyā

03280232 lakṣmyākhilasya suravanditayā vidhātuḥ

03280233 ūrvornidhāya karapallavarociṣā yat

03280234 saṁlālitaṁ hṛdi vibhorabhavasya kuryāt

03280241 ūrū suparṇabhujayoradhi śobhamānāv

03280242 ojonidhī atasikākusumāvabhāsau

03280243 vyālambipītavaravāsasi vartamāna

03280244 kāñcīkalāpaparirambhi nitambabimbam

03280251 nābhihradaṁ bhuvanakośaguhodarasthaṁ

03280252 yatrātmayonidhiṣaṇākhilalokapadmam

03280253 vyūḍhaṁ harinmaṇivṛṣastanayoramuṣya

03280254 dhyāyeddvayaṁ viśadahāramayūkhagauram

03280261 vakṣo'dhivāsamṛṣabhasya mahāvibhūteḥ

03280262 puṁsāṁ manonayananirvṛtimādadhānam

03280263 kaṇṭhaṁ ca kaustubhamaṇeradhibhūṣaṇārthaṁ

03280264 kuryānmanasyakhilalokanamaskṛtasya

03280271 bāhūṁśca mandaragireḥ parivartanena

03280272 nirṇiktabāhuvalayānadhilokapālān

03280273 sañcintayeddaśaśatāramasahyatejaḥ

03280274 śaṅkhaṁ ca tatkarasaroruharājahaṁsam

03280281 kaumodakīṁ bhagavato dayitāṁ smareta

03280282 digdhāmarātibhaṭaśoṇitakardamena

03280283 mālāṁ madhuvratavarūthagiropaghuṣṭāṁ

03280284 caityasya tattvamamalaṁ maṇimasya kaṇṭhe

03280291 bhṛtyānukampitadhiyeha gṛhītamūrteḥ

03280292 sañcintayedbhagavato vadanāravindam

03280293 yadvisphuranmakarakuṇḍalavalgitena

03280294 vidyotitāmalakapolamudāranāsam

03280301 yacchrīniketamalibhiḥ parisevyamānaṁ

03280302 bhūtyā svayā kuṭilakuntalavṛndajuṣṭam

03280303 mīnadvayāśrayamadhikṣipadabjanetraṁ

03280304 dhyāyenmanomayamatandrita ullasadbhru

03280311 tasyāvalokamadhikaṁ kṛpayātighora

03280312 tāpatrayopaśamanāya nisṛṣṭamakṣṇoḥ

03280313 snigdhasmitānuguṇitaṁ vipulaprasādaṁ

03280314 dhyāyecciraṁ vipulabhāvanayā guhāyām

03280321 hāsaṁ hareravanatākhilalokatīvra

03280322 śokāśrusāgaraviśoṣaṇamatyudāram

03280323 sammohanāya racitaṁ nijamāyayāsya

03280324 bhrūmaṇḍalaṁ munikṛte makaradhvajasya

03280331 dhyānāyanaṁ prahasitaṁ bahulādharoṣṭha

03280332 bhāsāruṇāyitatanudvijakundapaṅkti

03280333 dhyāyetsvadehakuhare'vasitasya viṣṇor

03280334 bhaktyārdrayārpitamanā na pṛthagdidṛkṣet

03280341 evaṁ harau bhagavati pratilabdhabhāvo

03280342 bhaktyā dravaddhṛdaya utpulakaḥ pramodāt

03280343 autkaṇṭhyabāṣpakalayā muhurardyamānas

03280344 taccāpi cittabaḍiśaṁ śanakairviyuṅkte

03280351 muktāśrayaṁ yarhi nirviṣayaṁ viraktaṁ

03280352 nirvāṇamṛcchati manaḥ sahasā yathārciḥ

03280353 ātmānamatra puruṣo'vyavadhānamekam

03280354 anvīkṣate pratinivṛttaguṇapravāhaḥ

03280361 so'pyetayā caramayā manaso nivṛttyā

03280362 tasminmahimnyavasitaḥ sukhaduḥkhabāhye

03280363 hetutvamapyasati kartari duḥkhayoryat

03280364 svātmanvidhatta upalabdhaparātmakāṣṭhaḥ

03280371 dehaṁ ca taṁ na caramaḥ sthitamutthitaṁ vā

03280372 siddho vipaśyati yato'dhyagamatsvarūpam

03280373 daivādupetamatha daivavaśādapetaṁ

03280374 vāso yathā parikṛtaṁ madirāmadāndhaḥ

03280381 deho'pi daivavaśagaḥ khalu karma yāvat

03280382 svārambhakaṁ pratisamīkṣata eva sāsuḥ

03280383 taṁ saprapañcamadhirūḍhasamādhiyogaḥ

03280384 svāpnaṁ punarna bhajate pratibuddhavastuḥ

03280391 yathā putrācca vittācca pṛthaṅmartyaḥ pratīyate

03280392 apyātmatvenābhimatāddehādeḥ puruṣastathā

03280401 yatholmukādvisphuliṅgāddhūmādvāpi svasambhavāt

03280402 apyātmatvenābhimatādyathāgniḥ pṛthagulmukāt

03280411 bhūtendriyāntaḥkaraṇātpradhānājjīvasaṁjñitāt

03280412 ātmā tathā pṛthagdraṣṭā bhagavānbrahmasaṁjñitaḥ

03280421 sarvabhūteṣu cātmānaṁ sarvabhūtāni cātmani

03280422 īkṣetānanyabhāvena bhūteṣviva tadātmatām

03280431 svayoniṣu yathā jyotirekaṁ nānā pratīyate

03280432 yonīnāṁ guṇavaiṣamyāttathātmā prakṛtau sthitaḥ

03280441 tasmādimāṁ svāṁ prakṛtiṁ daivīṁ sadasadātmikām

03280442 durvibhāvyāṁ parābhāvya svarūpeṇāvatiṣṭhate

03290010 devahūtiruvāca

03290011 lakṣaṇaṁ mahadādīnāṁ prakṛteḥ puruṣasya ca

03290012 svarūpaṁ lakṣyate'mīṣāṁ yena tatpāramārthikam

03290021 yathā sāṅkhyeṣu kathitaṁ yanmūlaṁ tatpracakṣate

03290022 bhaktiyogasya me mārgaṁ brūhi vistaraśaḥ prabho

03290031 virāgo yena puruṣo bhagavansarvato bhavet

03290032 ācakṣva jīvalokasya vividhā mama saṁsṛtīḥ

03290041 kālasyeśvararūpasya pareṣāṁ ca parasya te

03290042 svarūpaṁ bata kurvanti yaddhetoḥ kuśalaṁ janāḥ

03290051 lokasya mithyābhimateracakṣuṣaściraṁ prasuptasya tamasyanāśraye

03290052 śrāntasya karmasvanuviddhayā dhiyā tvamāvirāsīḥ kila yogabhāskaraḥ

03290060 maitreya uvāca

03290061 iti māturvacaḥ ślakṣṇaṁ pratinandya mahāmuniḥ

03290062 ābabhāṣe kuruśreṣṭha prītastāṁ karuṇārditaḥ

03290070 śrībhagavānuvāca

03290071 bhaktiyogo bahuvidho mārgairbhāmini bhāvyate

03290072 svabhāvaguṇamārgeṇa puṁsāṁ bhāvo vibhidyate

03290081 abhisandhāya yo hiṁsāṁ dambhaṁ mātsaryameva vā

03290082 saṁrambhī bhinnadṛgbhāvaṁ mayi kuryātsa tāmasaḥ

03290091 viṣayānabhisandhāya yaśa aiśvaryameva vā

03290092 arcādāvarcayedyo māṁ pṛthagbhāvaḥ sa rājasaḥ

03290101 karmanirhāramuddiśya parasminvā tadarpaṇam

03290102 yajedyaṣṭavyamiti vā pṛthagbhāvaḥ sa sāttvikaḥ

03290111 madguṇaśrutimātreṇa mayi sarvaguhāśaye

03290112 manogatiravicchinnā yathā gaṅgāmbhaso'mbudhau

03290121 lakṣaṇaṁ bhaktiyogasya nirguṇasya hyudāhṛtam

03290122 ahaitukyavyavahitā yā bhaktiḥ puruṣottame

03290131 sālokyasārṣṭisāmīpya sārūpyaikatvamapyuta

03290132 dīyamānaṁ na gṛhṇanti vinā matsevanaṁ janāḥ

03290141 sa eva bhaktiyogākhya ātyantika udāhṛtaḥ

03290142 yenātivrajya triguṇaṁ madbhāvāyopapadyate

03290151 niṣevitenānimittena svadharmeṇa mahīyasā

03290152 kriyāyogena śastena nātihiṁsreṇa nityaśaḥ

03290161 maddhiṣṇyadarśanasparśa pūjāstutyabhivandanaiḥ

03290162 bhūteṣu madbhāvanayā sattvenāsaṅgamena ca

03290171 mahatāṁ bahumānena dīnānāmanukampayā

03290172 maitryā caivātmatulyeṣu yamena niyamena ca

03290181 ādhyātmikānuśravaṇānnāmasaṅkīrtanācca me

03290182 ārjavenāryasaṅgena nirahaṅkriyayā tathā

03290191 maddharmaṇo guṇairetaiḥ parisaṁśuddha āśayaḥ

03290192 puruṣasyāñjasābhyeti śrutamātraguṇaṁ hi mām

03290201 yathā vātaratho ghrāṇamāvṛṅkte gandha āśayāt

03290202 evaṁ yogarataṁ ceta ātmānamavikāri yat

03290211 ahaṁ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā

03290212 tamavajñāya māṁ martyaḥ kurute'rcāviḍambanam

03290221 yo māṁ sarveṣu bhūteṣu santamātmānamīśvaram

03290222 hitvārcāṁ bhajate mauḍhyādbhasmanyeva juhoti saḥ

03290231 dviṣataḥ parakāye māṁ mānino bhinnadarśinaḥ

03290232 bhūteṣu baddhavairasya na manaḥ śāntimṛcchati

03290241 ahamuccāvacairdravyaiḥ kriyayotpannayānaghe

03290242 naiva tuṣye'rcito'rcāyāṁ bhūtagrāmāvamāninaḥ

03290251 arcādāvarcayettāvadīśvaraṁ māṁ svakarmakṛt

03290252 yāvanna veda svahṛdi sarvabhūteṣvavasthitam

03290261 ātmanaśca parasyāpi yaḥ karotyantarodaram

03290262 tasya bhinnadṛśo mṛtyurvidadhe bhayamulbaṇam

03290271 atha māṁ sarvabhūteṣu bhūtātmānaṁ kṛtālayam

03290272 arhayeddānamānābhyāṁ maitryābhinnena cakṣuṣā

03290281 jīvāḥ śreṣṭhā hyajīvānāṁ tataḥ prāṇabhṛtaḥ śubhe

03290282 tataḥ sacittāḥ pravarāstataścendriyavṛttayaḥ

03290291 tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ

03290292 tebhyo gandhavidaḥ śreṣṭhāstataḥ śabdavido varāḥ

03290301 rūpabhedavidastatra tataścobhayatodataḥ

03290302 teṣāṁ bahupadāḥ śreṣṭhāścatuṣpādastato dvipāt

03290311 tato varṇāśca catvārasteṣāṁ brāhmaṇa uttamaḥ

03290312 brāhmaṇeṣvapi vedajño hyarthajño'bhyadhikastataḥ

03290321 arthajñātsaṁśayacchettā tataḥ śreyānsvakarmakṛt

03290322 muktasaṅgastato bhūyānadogdhā dharmamātmanaḥ

03290331 tasmānmayyarpitāśeṣa kriyārthātmā nirantaraḥ

03290332 mayyarpitātmanaḥ puṁso mayi sannyastakarmaṇaḥ

03290333 na paśyāmi paraṁ bhūtamakartuḥ samadarśanāt

03290341 manasaitāni bhūtāni praṇamedbahumānayan

03290342 īśvaro jīvakalayā praviṣṭo bhagavāniti

03290351 bhaktiyogaśca yogaśca mayā mānavyudīritaḥ

03290352 yayorekatareṇaiva puruṣaḥ puruṣaṁ vrajet

03290361 etadbhagavato rūpaṁ brahmaṇaḥ paramātmanaḥ

03290362 paraṁ pradhānaṁ puruṣaṁ daivaṁ karmaviceṣṭitam

03290371 rūpabhedāspadaṁ divyaṁ kāla ityabhidhīyate

03290372 bhūtānāṁ mahadādīnāṁ yato bhinnadṛśāṁ bhayam

03290381 yo'ntaḥ praviśya bhūtāni bhūtairattyakhilāśrayaḥ

03290382 sa viṣṇvākhyo'dhiyajño'sau kālaḥ kalayatāṁ prabhuḥ

03290391 na cāsya kaściddayito na dveṣyo na ca bāndhavaḥ

03290392 āviśatyapramatto'sau pramattaṁ janamantakṛt

03290401 yadbhayādvāti vāto'yaṁ sūryastapati yadbhayāt

03290402 yadbhayādvarṣate devo bhagaṇo bhāti yadbhayāt

03290411 yadvanaspatayo bhītā latāścauṣadhibhiḥ saha

03290412 sve sve kāle'bhigṛhṇanti puṣpāṇi ca phalāni ca

03290421 sravanti sarito bhītā notsarpatyudadhiryataḥ

03290422 agnirindhe sagiribhirbhūrna majjati yadbhayāt

03290431 nabho dadāti śvasatāṁ padaṁ yanniyamādadaḥ

03290432 lokaṁ svadehaṁ tanute mahānsaptabhirāvṛtam

03290441 guṇābhimānino devāḥ sargādiṣvasya yadbhayāt

03290442 vartante'nuyugaṁ yeṣāṁ vaśa etaccarācaram

03290451 so'nanto'ntakaraḥ kālo'nādirādikṛdavyayaḥ

03290452 janaṁ janena janayanmārayanmṛtyunāntakam

03300010 kapila uvāca

03300011 tasyaitasya jano nūnaṁ nāyaṁ vedoruvikramam

03300012 kālyamāno'pi balino vāyoriva ghanāvaliḥ

03300021 yaṁ yamarthamupādatte duḥkhena sukhahetave

03300022 taṁ taṁ dhunoti bhagavānpumānchocati yatkṛte

03300031 yadadhruvasya dehasya sānubandhasya durmatiḥ

03300032 dhruvāṇi manyate mohādgṛhakṣetravasūni ca

03300041 janturvai bhava etasminyāṁ yāṁ yonimanuvrajet

03300042 tasyāṁ tasyāṁ sa labhate nirvṛtiṁ na virajyate

03300051 narakastho'pi dehaṁ vai na pumāṁstyaktumicchati

03300052 nārakyāṁ nirvṛtau satyāṁ devamāyāvimohitaḥ

03300061 ātmajāyāsutāgāra paśudraviṇabandhuṣu

03300062 nirūḍhamūlahṛdaya ātmānaṁ bahu manyate

03300071 sandahyamānasarvāṅga eṣāmudvahanādhinā

03300072 karotyavirataṁ mūḍho duritāni durāśayaḥ

03300081 ākṣiptātmendriyaḥ strīṇāmasatīnāṁ ca māyayā

03300082 raho racitayālāpaiḥ śiśūnāṁ kalabhāṣiṇām

03300091 gṛheṣu kūṭadharmeṣu duḥkhatantreṣvatandritaḥ

03300092 kurvanduḥkhapratīkāraṁ sukhavanmanyate gṛhī

03300101 arthairāpāditairgurvyā hiṁsayetastataśca tān

03300102 puṣṇāti yeṣāṁ poṣeṇa śeṣabhugyātyadhaḥ svayam

03300111 vārtāyāṁ lupyamānāyāmārabdhāyāṁ punaḥ punaḥ

03300112 lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām

03300121 kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ

03300122 śriyā vihīnaḥ kṛpaṇo dhyāyanchvasiti mūḍhadhīḥ

03300131 evaṁ svabharaṇākalpaṁ tatkalatrādayastathā

03300132 nādriyante yathā pūrvaṁ kīnāśā iva gojaram

03300141 tatrāpyajātanirvedo bhriyamāṇaḥ svayambhṛtaiḥ

03300142 jarayopāttavairūpyo maraṇābhimukho gṛhe

03300151 āste'vamatyopanyastaṁ gṛhapāla ivāharan

03300152 āmayāvyapradīptāgniralpāhāro'lpaceṣṭitaḥ

03300161 vāyunotkramatottāraḥ kaphasaṁruddhanāḍikaḥ

03300162 kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate

03300171 śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ

03300172 vācyamāno'pi na brūte kālapāśavaśaṁ gataḥ

03300181 evaṁ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ

03300182 mriyate rudatāṁ svānāmuruvedanayāstadhīḥ

03300191 yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau

03300192 sa dṛṣṭvā trastahṛdayaḥ śakṛnmūtraṁ vimuñcati

03300201 yātanādeha āvṛtya pāśairbaddhvā gale balāt

03300202 nayato dīrghamadhvānaṁ daṇḍyaṁ rājabhaṭā yathā

03300211 tayornirbhinnahṛdayastarjanairjātavepathuḥ

03300212 pathi śvabhirbhakṣyamāṇa ārto'ghaṁ svamanusmaran

03300221 kṣuttṛṭparīto'rkadavānalānilaiḥ santapyamānaḥ pathi taptavāluke

03300222 kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaścalatyaśakto'pi nirāśramodake

03300231 tatra tatra patanchrānto mūrcchitaḥ punarutthitaḥ

03300232 pathā pāpīyasā nītastarasā yamasādanam

03300241 yojanānāṁ sahasrāṇi navatiṁ nava cādhvanaḥ

03300242 tribhirmuhūrtairdvābhyāṁ vā nītaḥ prāpnoti yātanāḥ

03300251 ādīpanaṁ svagātrāṇāṁ veṣṭayitvolmukādibhiḥ

03300252 ātmamāṁsādanaṁ kvāpi svakṛttaṁ parato'pi vā

03300261 jīvataścāntrābhyuddhāraḥ śvagṛdhrairyamasādane

03300262 sarpavṛścikadaṁśādyairdaśadbhiścātmavaiśasam

03300271 kṛntanaṁ cāvayavaśo gajādibhyo bhidāpanam

03300272 pātanaṁ giriśṛṅgebhyo rodhanaṁ cāmbugartayoḥ

03300281 yāstāmisrāndhatāmisrā rauravādyāśca yātanāḥ

03300282 bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ

03300291 atraiva narakaḥ svarga iti mātaḥ pracakṣate

03300292 yā yātanā vai nārakyastā ihāpyupalakṣitāḥ

03300301 evaṁ kuṭumbaṁ bibhrāṇa udarambhara eva vā

03300302 visṛjyehobhayaṁ pretya bhuṅkte tatphalamīdṛśam

03300311 ekaḥ prapadyate dhvāntaṁ hitvedaṁ svakalevaram

03300312 kuśaletarapātheyo bhūtadroheṇa yadbhṛtam

03300321 daivenāsāditaṁ tasya śamalaṁ niraye pumān

03300322 bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ

03300331 kevalena hyadharmeṇa kuṭumbabharaṇotsukaḥ

03300332 yāti jīvo'ndhatāmisraṁ caramaṁ tamasaḥ padam

03300341 adhastānnaralokasya yāvatīryātanādayaḥ

03300342 kramaśaḥ samanukramya punaratrāvrajecchuciḥ

03310010 śrībhagavānuvāca

03310011 karmaṇā daivanetreṇa janturdehopapattaye

03310012 striyāḥ praviṣṭa udaraṁ puṁso retaḥkaṇāśrayaḥ

03310021 kalalaṁ tvekarātreṇa pañcarātreṇa budbudam

03310022 daśāhena tu karkandhūḥ peśyaṇḍaṁ vā tataḥ param

03310031 māsena tu śiro dvābhyāṁ bāhvaṅghryādyaṅgavigrahaḥ

03310032 nakhalomāsthicarmāṇi liṅgacchidrodbhavastribhiḥ

03310041 caturbhirdhātavaḥ sapta pañcabhiḥ kṣuttṛḍudbhavaḥ

03310042 ṣaḍbhirjarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe

03310051 māturjagdhānnapānādyairedhaddhāturasammate

03310052 śete viṇmūtrayorgarte sa janturjantusambhave

03310061 kṛmibhiḥ kṣatasarvāṅgaḥ saukumāryātpratikṣaṇam

03310062 mūrcchāmāpnotyurukleśastatratyaiḥ kṣudhitairmuhuḥ

03310071 kaṭutīkṣṇoṣṇalavaṇa rūkṣāmlādibhirulbaṇaiḥ

03310072 mātṛbhuktairupaspṛṣṭaḥ sarvāṅgotthitavedanaḥ

03310081 ulbena saṁvṛtastasminnantraiśca bahirāvṛtaḥ

03310082 āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ

03310091 akalpaḥ svāṅgaceṣṭāyāṁ śakunta iva pañjare

03310092 tatra labdhasmṛtirdaivātkarma janmaśatodbhavam

03310093 smarandīrghamanucchvāsaṁ śarma kiṁ nāma vindate

03310101 ārabhya saptamānmāsāllabdhabodho'pi vepitaḥ

03310102 naikatrāste sūtivātairviṣṭhābhūriva sodaraḥ

03310111 nāthamāna ṛṣirbhītaḥ saptavadhriḥ kṛtāñjaliḥ

03310112 stuvīta taṁ viklavayā vācā yenodare'rpitaḥ

03310120 janturuvāca

03310121 tasyopasannamavituṁ jagadicchayātta

03310122 nānātanorbhuvi calaccaraṇāravindam

03310123 so'haṁ vrajāmi śaraṇaṁ hyakutobhayaṁ me

03310124 yenedṛśī gatiradarśyasato'nurūpā

03310131 yastvatra baddha iva karmabhirāvṛtātmā

03310132 bhūtendriyāśayamayīmavalambya māyām

03310133 āste viśuddhamavikāramakhaṇḍabodham

03310134 ātapyamānahṛdaye'vasitaṁ namāmi

03310141 yaḥ pañcabhūtaracite rahitaḥ śarīre

03310142 cchanno'yathendriyaguṇārthacidātmako'ham

03310143 tenāvikuṇṭhamahimānamṛṣiṁ tamenaṁ

03310144 vande paraṁ prakṛtipūruṣayoḥ pumāṁsam

03310151 yanmāyayoruguṇakarmanibandhane'smin

03310152 sāṁsārike pathi caraṁstadabhiśrameṇa

03310153 naṣṭasmṛtiḥ punarayaṁ pravṛṇīta lokaṁ

03310154 yuktyā kayā mahadanugrahamantareṇa

03310161 jñānaṁ yadetadadadhātkatamaḥ sa devas

03310162 traikālikaṁ sthiracareṣvanuvartitāṁśaḥ

03310163 taṁ jīvakarmapadavīmanuvartamānās

03310164 tāpatrayopaśamanāya vayaṁ bhajema

03310171 dehyanyadehavivare jaṭharāgnināsṛg

03310172 viṇmūtrakūpapatito bhṛśataptadehaḥ

03310173 icchannito vivasituṁ gaṇayansvamāsān

03310174 nirvāsyate kṛpaṇadhīrbhagavankadā nu

03310181 yenedṛśīṁ gatimasau daśamāsya īśa

03310182 saṅgrāhitaḥ purudayena bhavādṛśena

03310183 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ

03310184 ko nāma tatprati vināñjalimasya kuryāt

03310191 paśyatyayaṁ dhiṣaṇayā nanu saptavadhriḥ

03310192 śārīrake damaśarīryaparaḥ svadehe

03310193 yatsṛṣṭayāsaṁ tamahaṁ puruṣaṁ purāṇaṁ

03310194 paśye bahirhṛdi ca caityamiva pratītam

03310201 so'haṁ vasannapi vibho bahuduḥkhavāsaṁ

03310202 garbhānna nirjigamiṣe bahirandhakūpe

03310203 yatropayātamupasarpati devamāyā

03310204 mithyā matiryadanu saṁsṛticakrametat

03310211 tasmādahaṁ vigataviklava uddhariṣya

03310212 ātmānamāśu tamasaḥ suhṛdātmanaiva

03310213 bhūyo yathā vyasanametadanekarandhraṁ

03310214 mā me bhaviṣyadupasāditaviṣṇupādaḥ

03310220 kapila uvāca

03310221 evaṁ kṛtamatirgarbhe daśamāsyaḥ stuvannṛṣiḥ

03310222 sadyaḥ kṣipatyavācīnaṁ prasūtyai sūtimārutaḥ

03310231 tenāvasṛṣṭaḥ sahasā kṛtvāvākṣira āturaḥ

03310232 viniṣkrāmati kṛcchreṇa nirucchvāso hatasmṛtiḥ

03310241 patito bhuvyasṛṅmiśraḥ viṣṭhābhūriva ceṣṭate

03310242 rorūyati gate jñāne viparītāṁ gatiṁ gataḥ

03310251 paracchandaṁ na viduṣā puṣyamāṇo janena saḥ

03310252 anabhipretamāpannaḥ pratyākhyātumanīśvaraḥ

03310261 śāyito'śuciparyaṅke jantuḥ svedajadūṣite

03310262 neśaḥ kaṇḍūyane'ṅgānāmāsanotthānaceṣṭane

03310271 tudantyāmatvacaṁ daṁśā maśakā matkuṇādayaḥ

03310272 rudantaṁ vigatajñānaṁ kṛmayaḥ kṛmikaṁ yathā

03310281 ityevaṁ śaiśavaṁ bhuktvā duḥkhaṁ paugaṇḍameva ca

03310282 alabdhābhīpsito'jñānādiddhamanyuḥ śucārpitaḥ

03310291 saha dehena mānena vardhamānena manyunā

03310292 karoti vigrahaṁ kāmī kāmiṣvantāya cātmanaḥ

03310301 bhūtaiḥ pañcabhirārabdhe dehe dehyabudho'sakṛt

03310302 ahaṁ mametyasadgrāhaḥ karoti kumatirmatim

03310311 tadarthaṁ kurute karma yadbaddho yāti saṁsṛtim

03310312 yo'nuyāti dadatkleśamavidyākarmabandhanaḥ

03310321 yadyasadbhiḥ pathi punaḥ śiśnodarakṛtodyamaiḥ

03310322 āsthito ramate jantustamo viśati pūrvavat

03310331 satyaṁ śaucaṁ dayā maunaṁ buddhiḥ śrīrhrīryaśaḥ kṣamā

03310332 śamo damo bhagaśceti yatsaṅgādyāti saṅkṣayam

03310341 teṣvaśānteṣu mūḍheṣu khaṇḍitātmasvasādhuṣu

03310342 saṅgaṁ na kuryācchocyeṣu yoṣitkrīḍāmṛgeṣu ca

03310351 na tathāsya bhavenmoho bandhaścānyaprasaṅgataḥ

03310352 yoṣitsaṅgādyathā puṁso yathā tatsaṅgisaṅgataḥ

03310361 prajāpatiḥ svāṁ duhitaraṁ dṛṣṭvā tadrūpadharṣitaḥ

03310362 rohidbhūtāṁ so'nvadhāvadṛkṣarūpī hatatrapaḥ

03310371 tatsṛṣṭasṛṣṭasṛṣṭeṣu ko nvakhaṇḍitadhīḥ pumān

03310372 ṛṣiṁ nārāyaṇamṛte yoṣinmayyeha māyayā

03310381 balaṁ me paśya māyāyāḥ strīmayyā jayino diśām

03310382 yā karoti padākrāntānbhrūvijṛmbheṇa kevalam

03310391 saṅgaṁ na kuryātpramadāsu jātu yogasya pāraṁ paramārurukṣuḥ

03310392 matsevayā pratilabdhātmalābho vadanti yā nirayadvāramasya

03310401 yopayāti śanairmāyā yoṣiddevavinirmitā

03310402 tāmīkṣetātmano mṛtyuṁ tṛṇaiḥ kūpamivāvṛtam

03310411 yāṁ manyate patiṁ mohānmanmāyāmṛṣabhāyatīm

03310412 strītvaṁ strīsaṅgataḥ prāpto vittāpatyagṛhapradam

03310421 tāmātmano vijānīyātpatyapatyagṛhātmakam

03310422 daivopasāditaṁ mṛtyuṁ mṛgayorgāyanaṁ yathā

03310431 dehena jīvabhūtena lokāllokamanuvrajan

03310432 bhuñjāna eva karmāṇi karotyavirataṁ pumān

03310441 jīvo hyasyānugo deho bhūtendriyamanomayaḥ

03310442 tannirodho'sya maraṇamāvirbhāvastu sambhavaḥ

03310451 dravyopalabdhisthānasya dravyekṣāyogyatā yadā

03310452 tatpañcatvamahaṁmānādutpattirdravyadarśanam

03310461 yathākṣṇordravyāvayava darśanāyogyatā yadā

03310462 tadaiva cakṣuṣo draṣṭurdraṣṭṛtvāyogyatānayoḥ

03310471 tasmānna kāryaḥ santrāso na kārpaṇyaṁ na sambhramaḥ

03310472 buddhvā jīvagatiṁ dhīro muktasaṅgaścarediha

03310481 samyagdarśanayā buddhyā yogavairāgyayuktayā

03310482 māyāviracite loke carennyasya kalevaram

03320010 kapila uvāca

03320011 atha yo gṛhamedhīyāndharmānevāvasangṛhe

03320012 kāmamarthaṁ ca dharmānsvāndogdhi bhūyaḥ piparti tān

03320021 sa cāpi bhagavaddharmātkāmamūḍhaḥ parāṅmukhaḥ

03320022 yajate kratubhirdevānpitṁśca śraddhayānvitaḥ

03320031 tacchraddhayākrāntamatiḥ pitṛdevavrataḥ pumān

03320032 gatvā cāndramasaṁ lokaṁ somapāḥ punareṣyati

03320041 yadā cāhīndraśayyāyāṁ śete'nantāsano hariḥ

03320042 tadā lokā layaṁ yānti ta ete gṛhamedhinām

03320051 ye svadharmānna duhyanti dhīrāḥ kāmārthahetave

03320052 niḥsaṅgā nyastakarmāṇaḥ praśāntāḥ śuddhacetasaḥ

03320061 nivṛttidharmaniratā nirmamā nirahaṅkṛtāḥ

03320062 svadharmāptena sattvena pariśuddhena cetasā

03320071 sūryadvāreṇa te yānti puruṣaṁ viśvatomukham

03320072 parāvareśaṁ prakṛtimasyotpattyantabhāvanam

03320081 dviparārdhāvasāne yaḥ pralayo brahmaṇastu te

03320082 tāvadadhyāsate lokaṁ parasya paracintakāḥ

03320091 kṣmāmbho'nalānilaviyanmanaindriyārtha

03320092 bhūtādibhiḥ parivṛtaṁ pratisañjihīrṣuḥ

03320093 avyākṛtaṁ viśati yarhi guṇatrayātmākālaṁ

03320094 parākhyamanubhūya paraḥ svayambhūḥ

03320101 evaṁ paretya bhagavantamanupraviṣṭāye

03320102 yogino jitamarunmanaso virāgāḥ

03320103 tenaiva sākamamṛtaṁ puruṣaṁ purāṇaṁ

03320104 brahma pradhānamupayāntyagatābhimānāḥ

03320111 atha taṁ sarvabhūtānāṁ hṛtpadmeṣu kṛtālayam

03320112 śrutānubhāvaṁ śaraṇaṁ vraja bhāvena bhāmini

03320121 ādyaḥ sthiracarāṇāṁ yo vedagarbhaḥ saharṣibhiḥ

03320122 yogeśvaraiḥ kumārādyaiḥ siddhairyogapravartakaiḥ

03320131 bhedadṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā

03320132 kartṛtvātsaguṇaṁ brahma puruṣaṁ puruṣarṣabham

03320141 sa saṁsṛtya punaḥ kāle kāleneśvaramūrtinā

03320142 jāte guṇavyatikare yathāpūrvaṁ prajāyate

03320151 aiśvaryaṁ pārameṣṭhyaṁ ca te'pi dharmavinirmitam

03320152 niṣevya punarāyānti guṇavyatikare sati

03320161 ye tvihāsaktamanasaḥ karmasu śraddhayānvitāḥ

03320162 kurvantyapratiṣiddhāni nityānyapi ca kṛtsnaśaḥ

03320171 rajasā kuṇṭhamanasaḥ kāmātmāno'jitendriyāḥ

03320172 pitnyajantyanudinaṁ gṛheṣvabhiratāśayāḥ

03320181 traivargikāste puruṣā vimukhā harimedhasaḥ

03320182 kathāyāṁ kathanīyoru vikramasya madhudviṣaḥ

03320191 nūnaṁ daivena vihatā ye cācyutakathāsudhām

03320192 hitvā śṛṇvantyasadgāthāḥ purīṣamiva viḍbhujaḥ

03320201 dakṣiṇena pathāryamṇaḥ pitṛlokaṁ vrajanti te

03320202 prajāmanu prajāyante śmaśānāntakriyākṛtaḥ

03320211 tataste kṣīṇasukṛtāḥ punarlokamimaṁ sati

03320211 patanti vivaśā devaiḥ sadyo vibhraṁśitodayāḥ

03320221 tasmāttvaṁ sarvabhāvena bhajasva parameṣṭhinam

03320222 tadguṇāśrayayā bhaktyā bhajanīyapadāmbujam

03320231 vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ

03320232 janayatyāśu vairāgyaṁ jñānaṁ yadbrahmadarśanam

03320241 yadāsya cittamartheṣu sameṣvindriyavṛttibhiḥ

03320242 na vigṛhṇāti vaiṣamyaṁ priyamapriyamityuta

03320251 sa tadaivātmanātmānaṁ niḥsaṅgaṁ samadarśanam

03320252 heyopādeyarahitamārūḍhaṁ padamīkṣate

03320261 jñānamātraṁ paraṁ brahma paramātmeśvaraḥ pumān

03320262 dṛśyādibhiḥ pṛthagbhāvairbhagavāneka īyate

03320271 etāvāneva yogena samagreṇeha yoginaḥ

03320272 yujyate'bhimato hyartho yadasaṅgastu kṛtsnaśaḥ

03320281 jñānamekaṁ parācīnairindriyairbrahma nirguṇam

03320282 avabhātyartharūpeṇa bhrāntyā śabdādidharmiṇā

03320291 yathā mahānahaṁrūpastrivṛtpañcavidhaḥ svarāṭ

03320292 ekādaśavidhastasya vapuraṇḍaṁ jagadyataḥ

03320301 etadvai śraddhayā bhaktyā yogābhyāsena nityaśaḥ

03320302 samāhitātmā niḥsaṅgo viraktyā paripaśyati

03320311 ityetatkathitaṁ gurvi jñānaṁ tadbrahmadarśanam

03320312 yenānubuddhyate tattvaṁ prakṛteḥ puruṣasya ca

03320321 jñānayogaśca manniṣṭho nairguṇyo bhaktilakṣaṇaḥ

03320322 dvayorapyeka evārtho bhagavacchabdalakṣaṇaḥ

03320331 yathendriyaiḥ pṛthagdvārairartho bahuguṇāśrayaḥ

03320332 eko nāneyate tadvadbhagavānśāstravartmabhiḥ

03320341 kriyayā kratubhirdānaistapaḥsvādhyāyamarśanaiḥ

03320342 ātmendriyajayenāpi sannyāsena ca karmaṇām

03320351 yogena vividhāṅgena bhaktiyogena caiva hi

03320352 dharmeṇobhayacihnena yaḥ pravṛttinivṛttimān

03320361 ātmatattvāvabodhena vairāgyeṇa dṛḍhena ca

03320362 īyate bhagavānebhiḥ saguṇo nirguṇaḥ svadṛk

03320371 prāvocaṁ bhaktiyogasya svarūpaṁ te caturvidham

03320372 kālasya cāvyaktagateryo'ntardhāvati jantuṣu

03320381 jīvasya saṁsṛtīrbahvīravidyākarmanirmitāḥ

03320382 yāsvaṅga praviśannātmā na veda gatimātmanaḥ

03320391 naitatkhalāyopadiśennāvinītāya karhicit

03320392 na stabdhāya na bhinnāya naiva dharmadhvajāya ca

03320401 na lolupāyopadiśenna gṛhārūḍhacetase

03320402 nābhaktāya ca me jātu na madbhaktadviṣāmapi

03320411 śraddadhānāya bhaktāya vinītāyānasūyave

03320412 bhūteṣu kṛtamaitrāya śuśrūṣābhiratāya ca

03320421 bahirjātavirāgāya śāntacittāya dīyatām

03320422 nirmatsarāya śucaye yasyāhaṁ preyasāṁ priyaḥ

03320431 ya idaṁ śṛṇuyādamba śraddhayā puruṣaḥ sakṛt

03320432 yo vābhidhatte maccittaḥ sa hyeti padavīṁ ca me

03330010 maitreya uvāca

03330011 evaṁ niśamya kapilasya vaco janitrīsā kardamasya dayitā kila devahūtiḥ

03330012 visrastamohapaṭalā tamabhipraṇamyatuṣṭāva tattvaviṣayāṅkitasiddhibhūmim

03330020 devahūtiruvāca

03330021 athāpyajo'ntaḥsalile śayānaṁ bhūtendriyārthātmamayaṁ vapuste

03330022 guṇapravāhaṁ sadaśeṣabījaṁ dadhyau svayaṁ yajjaṭharābjajātaḥ

03330031 sa eva viśvasya bhavānvidhatte guṇapravāheṇa vibhaktavīryaḥ

03330032 sargādyanīho'vitathābhisandhirātmeśvaro'tarkyasahasraśaktiḥ

03330041 sa tvaṁ bhṛto me jaṭhareṇa nātha kathaṁ nu yasyodara etadāsīt

03330042 viśvaṁ yugānte vaṭapatra ekaḥ śete sma māyāśiśuraṅghripānaḥ

03330051 tvaṁ dehatantraḥ praśamāya pāpmanāṁ nideśabhājāṁ ca vibho vibhūtaye

03330052 yathāvatārāstava sūkarādayastathāyamapyātmapathopalabdhaye

03330061 yannāmadheyaśravaṇānukīrtanādyatprahvaṇādyatsmaraṇādapi kvacit

03330062 śvādo'pi sadyaḥ savanāya kalpate kutaḥ punaste bhagavannu darśanāt

03330071 aho bata śvapaco'to garīyānyajjihvāgre vartate nāma tubhyam

03330072 tepustapaste juhuvuḥ sasnurāryā brahmānūcurnāma gṛṇanti ye te

03330081 taṁ tvāmahaṁ brahma paraṁ pumāṁsaṁ pratyaksrotasyātmani saṁvibhāvyam

03330082 svatejasā dhvastaguṇapravāhaṁ vande viṣṇuṁ kapilaṁ vedagarbham

03330090 maitreya uvāca

03330091 īḍito bhagavānevaṁ kapilākhyaḥ paraḥ pumān

03330092 vācāviklavayetyāha mātaraṁ mātṛvatsalaḥ

03330100 kapila uvāca

03330101 mārgeṇānena mātaste susevyenoditena me

03330102 āsthitena parāṁ kāṣṭhāmacirādavarotsyasi

03330111 śraddhatsvaitanmataṁ mahyaṁ juṣṭaṁ yadbrahmavādibhiḥ

03330112 yena māmabhayaṁ yāyā mṛtyumṛcchantyatadvidaḥ

03330120 maitreya uvāca

03330121 iti pradarśya bhagavānsatīṁ tāmātmano gatim

03330122 svamātrā brahmavādinyā kapilo'numato yayau

03330131 sā cāpi tanayoktena yogādeśena yogayuk

03330132 tasminnāśrama āpīḍe sarasvatyāḥ samāhitā

03330141 abhīkṣṇāvagāhakapiśānjaṭilānkuṭilālakān

03330142 ātmānaṁ cogratapasā bibhratī cīriṇaṁ kṛśam

03330151 prajāpateḥ kardamasya tapoyogavijṛmbhitam

03330152 svagārhasthyamanaupamyaṁ prārthyaṁ vaimānikairapi

03330161 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ

03330162 āsanāni ca haimāni susparśāstaraṇāni ca

03330171 svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca

03330172 ratnapradīpā ābhānti lalanā ratnasaṁyutāḥ

03330181 gṛhodyānaṁ kusumitai ramyaṁ bahvamaradrumaiḥ

03330182 kūjadvihaṅgamithunaṁ gāyanmattamadhuvratam

03330191 yatra praviṣṭamātmānaṁ vibudhānucarā jaguḥ

03330192 vāpyāmutpalagandhinyāṁ kardamenopalālitam

03330201 hitvā tadīpsitatamamapyākhaṇḍalayoṣitām

03330202 kiñciccakāra vadanaṁ putraviśleṣaṇāturā

03330211 vanaṁ pravrajite patyāvapatyavirahāturā

03330212 jñātatattvāpyabhūnnaṣṭe vatse gauriva vatsalā

03330221 tameva dhyāyatī devamapatyaṁ kapilaṁ harim

03330222 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe

03330231 dhyāyatī bhagavadrūpaṁ yadāha dhyānagocaram

03330232 sutaḥ prasannavadanaṁ samastavyastacintayā

03330241 bhaktipravāhayogena vairāgyeṇa balīyasā

03330242 yuktānuṣṭhānajātena jñānena brahmahetunā

03330251 viśuddhena tadātmānamātmanā viśvatomukham

03330252 svānubhūtyā tirobhūta māyāguṇaviśeṣaṇam

03330261 brahmaṇyavasthitamatirbhagavatyātmasaṁśraye

03330262 nivṛttajīvāpattitvātkṣīṇakleśāptanirvṛtiḥ

03330271 nityārūḍhasamādhitvātparāvṛttaguṇabhramā

03330272 na sasmāra tadātmānaṁ svapne dṛṣṭamivotthitaḥ

03330281 taddehaḥ parataḥ poṣo'pyakṛśaścādhyasambhavāt

03330282 babhau malairavacchannaḥ sadhūma iva pāvakaḥ

03330291 svāṅgaṁ tapoyogamayaṁ muktakeśaṁ gatāmbaram

03330292 daivaguptaṁ na bubudhe vāsudevapraviṣṭadhīḥ

03330301 evaṁ sā kapiloktena mārgeṇācirataḥ param

03330302 ātmānaṁ brahmanirvāṇaṁ bhagavantamavāpa ha

03330311 tadvīrāsītpuṇyatamaṁ kṣetraṁ trailokyaviśrutam

03330312 nāmnā siddhapadaṁ yatra sā saṁsiddhimupeyuṣī

03330321 tasyāstadyogavidhuta mārtyaṁ martyamabhūtsarit

03330322 srotasāṁ pravarā saumya siddhidā siddhasevitā

03330331 kapilo'pi mahāyogī bhagavānpiturāśramāt

03330332 mātaraṁ samanujñāpya prāgudīcīṁ diśaṁ yayau

03330341 siddhacāraṇagandharvairmunibhiścāpsarogaṇaiḥ

03330342 stūyamānaḥ samudreṇa dattārhaṇaniketanaḥ

03330351 āste yogaṁ samāsthāya sāṅkhyācāryairabhiṣṭutaḥ

03330352 trayāṇāmapi lokānāmupaśāntyai samāhitaḥ

03330361 etannigaditaṁ tāta yatpṛṣṭo'haṁ tavānagha

03330362 kapilasya ca saṁvādo devahūtyāśca pāvanaḥ

03330371 ya idamanuśṛṇoti yo'bhidhatte kapilamunermatamātmayogaguhyam

03330372 bhagavati kṛtadhīḥ suparṇaketāvupalabhate bhagavatpadāravindam

04010010 maitreya uvāca

04010011 manostu śatarūpāyāṁ tisraḥ kanyāśca jajñire

04010012 ākūtirdevahūtiśca prasūtiriti viśrutāḥ

04010021 ākūtiṁ rucaye prādādapi bhrātṛmatīṁ nṛpaḥ

04010022 putrikādharmamāśritya śatarūpānumoditaḥ

04010031 prajāpatiḥ sa bhagavānrucistasyāmajījanat

04010032 mithunaṁ brahmavarcasvī parameṇa samādhinā

04010041 yastayoḥ puruṣaḥ sākṣādviṣṇuryajñasvarūpadhṛk

04010042 yā strī sā dakṣiṇā bhūteraṁśabhūtānapāyinī

04010051 āninye svagṛhaṁ putryāḥ putraṁ vitatarociṣam

04010052 svāyambhuvo mudā yukto rucirjagrāha dakṣiṇām

04010061 tāṁ kāmayānāṁ bhagavānuvāha yajuṣāṁ patiḥ

04010062 tuṣṭāyāṁ toṣamāpanno' janayaddvādaśātmajān

04010071 toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntiriḍaspatiḥ

04010072 idhmaḥ kavirvibhuḥ svahnaḥ sudevo rocano dviṣaṭ

04010081 tuṣitā nāma te devā āsansvāyambhuvāntare

04010082 marīcimiśrā ṛṣayo yajñaḥ suragaṇeśvaraḥ

04010091 priyavratottānapādau manuputrau mahaujasau

04010092 tatputrapautranaptṝṇāmanuvṛttaṁ tadantaram

04010101 devahūtimadāttāta kardamāyātmajāṁ manuḥ

04010102 tatsambandhi śrutaprāyaṁ bhavatā gadato mama

04010111 dakṣāya brahmaputrāya prasūtiṁ bhagavānmanuḥ

04010112 prāyacchadyatkṛtaḥ sargastrilokyāṁ vitato mahān

04010121 yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ

04010122 tāsāṁ prasūtiprasavaṁ procyamānaṁ nibodha me

04010131 patnī marīcestu kalā suṣuve kardamātmajā

04010132 kaśyapaṁ pūrṇimānaṁ ca yayorāpūritaṁ jagat

04010141 pūrṇimāsūta virajaṁ viśvagaṁ ca parantapa

04010142 devakulyāṁ hareḥ pāda śaucādyābhūtsariddivaḥ

04010151 atreḥ patnyanasūyā trīñjajñe suyaśasaḥ sutān

04010152 dattaṁ durvāsasaṁ somamātmeśabrahmasambhavān

04010160 vidura uvāca

04010161 atrergṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ

04010162 kiñciccikīrṣavo jātā etadākhyāhi me guro

04010170 maitreya uvāca

04010171 brahmaṇā coditaḥ sṛṣṭāvatrirbrahmavidāṁ varaḥ

04010172 saha patnyā yayāvṛkṣaṁ kulādriṁ tapasi sthitaḥ

04010181 tasminprasūnastabaka palāśāśokakānane

04010182 vārbhiḥ sravadbhirudghuṣṭe nirvindhyāyāḥ samantataḥ

04010191 prāṇāyāmena saṁyamya mano varṣaśataṁ muniḥ

04010192 atiṣṭhadekapādena nirdvandvo'nilabhojanaḥ

04010201 śaraṇaṁ taṁ prapadye'haṁ ya eva jagadīśvaraḥ

04010202 prajāmātmasamāṁ mahyaṁ prayacchatviti cintayan

04010211 tapyamānaṁ tribhuvanaṁ prāṇāyāmaidhasāgninā

04010212 nirgatena munermūrdhnaḥ samīkṣya prabhavastrayaḥ

04010221 apsaromunigandharva siddhavidyādharoragaiḥ

04010222 vitāyamānayaśasastadāśramapadaṁ yayuḥ

04010231 tatprādurbhāvasaṁyoga vidyotitamanā muniḥ

04010232 uttiṣṭhannekapādena dadarśa vibudharṣabhān

04010241 praṇamya daṇḍavadbhūmāvupatasthe'rhaṇāñjaliḥ

04010242 vṛṣahaṁsasuparṇasthānsvaiḥ svaiścihnaiśca cihnitān

04010251 kṛpāvalokena hasad vadanenopalambhitān

04010252 tadrociṣā pratihate nimīlya munirakṣiṇī

04010261 cetastatpravaṇaṁ yuñjannastāvītsaṁhatāñjaliḥ

04010262 ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ

04010270 atriruvāca

04010271 viśvodbhavasthitilayeṣu vibhajyamānair

04010272 māyāguṇairanuyugaṁ vigṛhītadehāḥ

04010273 te brahmaviṣṇugiriśāḥ praṇato'smyahaṁ vas

04010274 tebhyaḥ ka eva bhavatāṁ ma ihopahūtaḥ

04010281 eko mayeha bhagavānvividhapradhānaiś

04010282 cittīkṛtaḥ prajananāya kathaṁ nu yūyam

04010283 atrāgatāstanubhṛtāṁ manaso'pi dūrād

04010284 brūta prasīdata mahāniha vismayo me

04010290 maitreya uvāca

04010291 iti tasya vacaḥ śrutvā trayaste vibudharṣabhāḥ

04010292 pratyāhuḥ ślakṣṇayā vācā prahasya tamṛṣiṁ prabho

04010300 devā ūcuḥ

04010301 yathā kṛtaste saṅkalpo bhāvyaṁ tenaiva nānyathā

04010302 satsaṅkalpasya te brahmanyadvai dhyāyati te vayam

04010311 athāsmadaṁśabhūtāste ātmajā lokaviśrutāḥ

04010312 bhavitāro'ṅga bhadraṁ te visrapsyanti ca te yaśaḥ

04010321 evaṁ kāmavaraṁ dattvā pratijagmuḥ sureśvarāḥ

04010322 sabhājitāstayoḥ samyagdampatyormiṣatostataḥ

04010331 somo'bhūdbrahmaṇo'ṁśena datto viṣṇostu yogavit

04010332 durvāsāḥ śaṅkarasyāṁśo nibodhāṅgirasaḥ prajāḥ

04010341 śraddhā tvaṅgirasaḥ patnī catasro'sūta kanyakāḥ

04010342 sinīvālī kuhū rākā caturthyanumatistathā

04010351 tatputrāvaparāvāstāṁ khyātau svārociṣe'ntare

04010352 utathyo bhagavānsākṣādbrahmiṣṭhaśca bṛhaspatiḥ

04010361 pulastyo'janayatpatnyāmagastyaṁ ca havirbhuvi

04010362 so'nyajanmani dahrāgnirviśravāśca mahātapāḥ

04010371 tasya yakṣapatirdevaḥ kuberastviḍaviḍāsutaḥ

04010372 rāvaṇaḥ kumbhakarṇaśca tathānyasyāṁ vibhīṣaṇaḥ

04010381 pulahasya gatirbhāryā trīnasūta satī sutān

04010382 karmaśreṣṭhaṁ varīyāṁsaṁ sahiṣṇuṁ ca mahāmate

04010391 kratorapi kriyā bhāryā vālakhilyānasūyata

04010392 ṛṣīnṣaṣṭisahasrāṇi jvalato brahmatejasā

04010401 ūrjāyāṁ jajñire putrā vasiṣṭhasya parantapa

04010402 citraketupradhānāste sapta brahmarṣayo'malāḥ

04010411 citraketuḥ surociśca virajā mitra eva ca

04010412 ulbaṇo vasubhṛdyāno dyumānśaktyādayo'pare

04010421 cittistvatharvaṇaḥ patnī lebhe putraṁ dhṛtavratam

04010422 dadhyañcamaśvaśirasaṁ bhṛgorvaṁśaṁ nibodha me

04010431 bhṛguḥ khyātyāṁ mahābhāgaḥ patnyāṁ putrānajījanat

04010432 dhātāraṁ ca vidhātāraṁ śriyaṁ ca bhagavatparām

04010441 āyatiṁ niyatiṁ caiva sute merustayoradāt

04010442 tābhyāṁ tayorabhavatāṁ mṛkaṇḍaḥ prāṇa eva ca

04010451 mārkaṇḍeyo mṛkaṇḍasya prāṇādvedaśirā muniḥ

04010452 kaviśca bhārgavo yasya bhagavānuśanā sutaḥ

04010461 ta ete munayaḥ kṣattarlokānsargairabhāvayan

04010462 eṣa kardamadauhitra santānaḥ kathitastava

04010463 śṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ

04010471 prasūtiṁ mānavīṁ dakṣa upayeme hyajātmajaḥ

04010472 tasyāṁ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ

04010481 trayodaśādāddharmāya tathaikāmagnaye vibhuḥ

04010482 pitṛbhya ekāṁ yuktebhyo bhavāyaikāṁ bhavacchide

04010491 śraddhā maitrī dayā śāntistuṣṭiḥ puṣṭiḥ kriyonnatiḥ

04010492 buddhirmedhā titikṣā hrīrmūrtirdharmasya patnayaḥ

04010501 śraddhāsūta śubhaṁ maitrī prasādamabhayaṁ dayā

04010502 śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ smayaṁ puṣṭirasūyata

04010511 yogaṁ kriyonnatirdarpamarthaṁ buddhirasūyata

04010512 medhā smṛtiṁ titikṣā tu kṣemaṁ hrīḥ praśrayaṁ sutam

04010521 mūrtiḥ sarvaguṇotpattirnaranārāyaṇāvṛṣī

04010531 yayorjanmanyado viśvamabhyanandatsunirvṛtam

04010532 manāṁsi kakubho vātāḥ praseduḥ sarito'drayaḥ

04010541 divyavādyanta tūryāṇi petuḥ kusumavṛṣṭayaḥ

04010542 munayastuṣṭuvustuṣṭā jagurgandharvakinnarāḥ

04010551 nṛtyanti sma striyo devya āsītparamamaṅgalam

04010552 devā brahmādayaḥ sarve upatasthurabhiṣṭavaiḥ

04010560 devā ūcuḥ

04010561 yo māyayā viracitaṁ nijayātmanīdaṁ

04010562 khe rūpabhedamiva tatpraticakṣaṇāya

04010563 etena dharmasadane ṛṣimūrtinādya

04010564 prāduścakāra puruṣāya namaḥ parasmai

04010571 so'yaṁ sthitivyatikaropaśamāya sṛṣṭān

04010572 sattvena naḥ suragaṇānanumeyatattvaḥ

04010573 dṛśyādadabhrakaruṇena vilokanena

04010574 yacchrīniketamamalaṁ kṣipatāravindam

04010581 evaṁ suragaṇaistāta bhagavantāvabhiṣṭutau

04010582 labdhāvalokairyayaturarcitau gandhamādanam

04010591 tāvimau vai bhagavato hareraṁśāvihāgatau

04010592 bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau

04010601 svāhābhimāninaścāgnerātmajāṁstrīnajījanat

04010602 pāvakaṁ pavamānaṁ ca śuciṁ ca hutabhojanam

04010611 tebhyo'gnayaḥ samabhavancatvāriṁśacca pañca ca

04010612 ta evaikonapañcāśatsākaṁ pitṛpitāmahaiḥ

04010621 vaitānike karmaṇi yan nāmabhirbrahmavādibhiḥ

04010622 āgneyya iṣṭayo yajñe nirūpyante'gnayastu te

04010631 agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ

04010632 sāgnayo'nagnayasteṣāṁ patnī dākṣāyaṇī svadhā

04010641 tebhyo dadhāra kanye dve vayunāṁ dhāriṇīṁ svadhā

04010642 ubhe te brahmavādinyau jñānavijñānapārage

04010651 bhavasya patnī tu satī bhavaṁ devamanuvratā

04010652 ātmanaḥ sadṛśaṁ putraṁ na lebhe guṇaśīlataḥ

04010661 pitaryapratirūpe sve bhavāyānāgase ruṣā

04010662 aprauḍhaivātmanātmānamajahādyogasaṁyutā

04020010 vidura uvāca

04020011 bhave śīlavatāṁ śreṣṭhe dakṣo duhitṛvatsalaḥ

04020012 vidveṣamakarotkasmādanādṛtyātmajāṁ satīm

04020021 kastaṁ carācaraguruṁ nirvairaṁ śāntavigraham

04020022 ātmārāmaṁ kathaṁ dveṣṭi jagato daivataṁ mahat

04020031 etadākhyāhi me brahmanjāmātuḥ śvaśurasya ca

04020032 vidveṣastu yataḥ prāṇāṁstatyaje dustyajānsatī

04020040 maitreya uvāca

04020041 purā viśvasṛjāṁ satre sametāḥ paramarṣayaḥ

04020042 tathāmaragaṇāḥ sarve sānugā munayo'gnayaḥ

04020051 tatra praviṣṭamṛṣayo dṛṣṭvārkamiva rociṣā

04020052 bhrājamānaṁ vitimiraṁ kurvantaṁ tanmahatsadaḥ

04020061 udatiṣṭhansadasyāste svadhiṣṇyebhyaḥ sahāgnayaḥ

04020062 ṛte viriñcāṁ śarvaṁ ca tadbhāsākṣiptacetasaḥ

04020071 sadasaspatibhirdakṣo bhagavānsādhu satkṛtaḥ

04020072 ajaṁ lokaguruṁ natvā niṣasāda tadājñayā

04020081 prāṅniṣaṇṇaṁ mṛḍaṁ dṛṣṭvā nāmṛṣyattadanādṛtaḥ

04020082 uvāca vāmaṁ cakṣurbhyāmabhivīkṣya dahanniva

04020091 śrūyatāṁ brahmarṣayo me sahadevāḥ sahāgnayaḥ

04020092 sādhūnāṁ bruvato vṛttaṁ nājñānānna ca matsarāt

04020101 ayaṁ tu lokapālānāṁ yaśoghno nirapatrapaḥ

04020102 sadbhirācaritaḥ panthā yena stabdhena dūṣitaḥ

04020111 eṣa me śiṣyatāṁ prāpto yanme duhituragrahīt

04020112 pāṇiṁ viprāgnimukhataḥ sāvitryā iva sādhuvat

04020121 gṛhītvā mṛgaśāvākṣyāḥ pāṇiṁ markaṭalocanaḥ

04020122 pratyutthānābhivādārhe vācāpyakṛta nocitam

04020131 luptakriyāyāśucaye mānine bhinnasetave

04020132 anicchannapyadāṁ bālāṁ śūdrāyevośatīṁ giram

04020141 pretāvāseṣu ghoreṣu pretairbhūtagaṇairvṛtaḥ

04020142 aṭatyunmattavannagno vyuptakeśo hasanrudan

04020151 citābhasmakṛtasnānaḥ pretasraṅnrasthibhūṣaṇaḥ

04020152 śivāpadeśo hyaśivo matto mattajanapriyaḥ

04020153 patiḥ pramathanāthānāṁ tamomātrātmakātmanām

04020161 tasmā unmādanāthāya naṣṭaśaucāya durhṛde

04020162 dattā bata mayā sādhvī codite parameṣṭhinā

04020170 maitreya uvāca

04020171 vinindyaivaṁ sa giriśamapratīpamavasthitam

04020172 dakṣo'thāpa upaspṛśya kruddhaḥ śaptuṁ pracakrame

04020181 ayaṁ tu devayajana indropendrādibhirbhavaḥ

04020182 saha bhāgaṁ na labhatāṁ devairdevagaṇādhamaḥ

04020191 niṣidhyamānaḥ sa sadasyamukhyairdakṣo giritrāya visṛjya śāpam

04020192 tasmādviniṣkramya vivṛddhamanyurjagāma kauravya nijaṁ niketanam

04020201 vijñāya śāpaṁ giriśānugāgraṇīrnandīśvaro roṣakaṣāyadūṣitaḥ

04020202 dakṣāya śāpaṁ visasarja dāruṇaṁ ye cānvamodaṁstadavācyatāṁ dvijāḥ

04020211 ya etanmartyamuddiśya bhagavatyapratidruhi

04020212 druhyatyajñaḥ pṛthagdṛṣṭistattvato vimukho bhavet

04020221 gṛheṣu kūṭadharmeṣu sakto grāmyasukhecchayā

04020222 karmatantraṁ vitanute vedavādavipannadhīḥ

04020231 buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ

04020232 strīkāmaḥ so'stvatitarāṁ dakṣo bastamukho'cirāt

04020241 vidyābuddhiravidyāyāṁ karmamayyāmasau jaḍaḥ

04020242 saṁsarantviha ye cāmumanu śarvāvamāninam

04020251 giraḥ śrutāyāḥ puṣpiṇyā madhugandhena bhūriṇā

04020252 mathnā conmathitātmānaḥ sammuhyantu haradviṣaḥ

04020261 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ

04020262 vittadehendriyārāmā yācakā vicarantviha

04020271 tasyaivaṁ vadataḥ śāpaṁ śrutvā dvijakulāya vai

04020272 bhṛguḥ pratyasṛjacchāpaṁ brahmadaṇḍaṁ duratyayam

04020281 bhavavratadharā ye ca ye ca tānsamanuvratāḥ

04020282 pāṣaṇḍinaste bhavantu sacchāstraparipanthinaḥ

04020291 naṣṭaśaucā mūḍhadhiyo jaṭābhasmāsthidhāriṇaḥ

04020292 viśantu śivadīkṣāyāṁ yatra daivaṁ surāsavam

04020301 brahma ca brāhmaṇāṁścaiva yadyūyaṁ parinindatha

04020302 setuṁ vidhāraṇaṁ puṁsāmataḥ pāṣaṇḍamāśritāḥ

04020311 eṣa eva hi lokānāṁ śivaḥ panthāḥ sanātanaḥ

04020312 yaṁ pūrve cānusantasthuryatpramāṇaṁ janārdanaḥ

04020321 tadbrahma paramaṁ śuddhaṁ satāṁ vartma sanātanam

04020322 vigarhya yāta pāṣaṇḍaṁ daivaṁ vo yatra bhūtarāṭ

04020330 maitreya uvāca

04020331 tasyaivaṁ vadataḥ śāpaṁ bhṛgoḥ sa bhagavānbhavaḥ

04020332 niścakrāma tataḥ kiñcidvimanā iva sānugaḥ

04020341 te'pi viśvasṛjaḥ satraṁ sahasraparivatsarān

04020342 saṁvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ

04020351 āplutyāvabhṛthaṁ yatra gaṅgā yamunayānvitā

04020352 virajenātmanā sarve svaṁ svaṁ dhāma yayustataḥ

04030010 maitreya uvāca

04030011 sadā vidviṣatorevaṁ kālo vai dhriyamāṇayoḥ

04030012 jāmātuḥ śvaśurasyāpi sumahānaticakrame

04030021 yadābhiṣikto dakṣastu brahmaṇā parameṣṭhinā

04030022 prajāpatīnāṁ sarveṣāmādhipatye smayo'bhavat

04030031 iṣṭvā sa vājapeyena brahmiṣṭhānabhibhūya ca

04030032 bṛhaspatisavaṁ nāma samārebhe kratūttamam

04030041 tasminbrahmarṣayaḥ sarve devarṣipitṛdevatāḥ

04030042 āsankṛtasvastyayanāstatpatnyaśca sabhartṛkāḥ

04030051 tadupaśrutya nabhasi khecarāṇāṁ prajalpatām

04030052 satī dākṣāyaṇī devī pitṛyajñamahotsavam

04030061 vrajantīḥ sarvato digbhya upadevavarastriyaḥ

04030062 vimānayānāḥ sapreṣṭhā niṣkakaṇṭhīḥ suvāsasaḥ

04030071 dṛṣṭvā svanilayābhyāśe lolākṣīrmṛṣṭakuṇḍalāḥ

04030072 patiṁ bhūtapatiṁ devamautsukyādabhyabhāṣata

04030080 satyuvāca

04030081 prajāpateste śvaśurasya sāmprataṁ niryāpito yajñamahotsavaḥ kila

04030082 vayaṁ ca tatrābhisarāma vāma te yadyarthitāmī vibudhā vrajanti hi

04030091 tasminbhaginyo mama bhartṛbhiḥ svakairdhruvaṁ gamiṣyanti suhṛddidṛkṣavaḥ

04030092 ahaṁ ca tasminbhavatābhikāmaye sahopanītaṁ paribarhamarhitum

04030101 tatra svasṝrme nanu bhartṛsammitā mātṛṣvasṝḥ klinnadhiyaṁ ca mātaram

04030102 drakṣye cirotkaṇṭhamanā maharṣibhirunnīyamānaṁ ca mṛḍādhvaradhvajam

04030111 tvayyetadāścaryamajātmamāyayā vinirmitaṁ bhāti guṇatrayātmakam

04030112 tathāpyahaṁ yoṣidatattvavicca te dīnā didṛkṣe bhava me bhavakṣitim

04030121 paśya prayāntīrabhavānyayoṣito'pyalaṅkṛtāḥ kāntasakhā varūthaśaḥ

04030122 yāsāṁ vrajadbhiḥ śitikaṇṭha maṇḍitaṁ nabho vimānaiḥ kalahaṁsapāṇḍubhiḥ

04030131 kathaṁ sutāyāḥ pitṛgehakautukaṁ niśamya dehaḥ suravarya neṅgate

04030132 anāhutā apyabhiyanti sauhṛdaṁ bharturgurordehakṛtaśca ketanam

04030141 tanme prasīdedamamartya vāñchitaṁ kartuṁ bhavānkāruṇiko batārhati

04030142 tvayātmano'rdhe'hamadabhracakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ

04030150 ṛṣiruvāca

04030151 evaṁ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasansuhṛtpriyaḥ

04030152 saṁsmārito marmabhidaḥ kuvāgiṣūnyānāha ko viśvasṛjāṁ samakṣataḥ

04030160 śrībhagavānuvāca

04030161 tvayoditaṁ śobhanameva śobhane anāhutā apyabhiyanti bandhuṣu

04030162 te yadyanutpāditadoṣadṛṣṭayo balīyasānātmyamadena manyunā

04030171 vidyātapovittavapurvayaḥkulaiḥ satāṁ guṇaiḥ ṣaḍbhirasattametaraiḥ

04030172 smṛtau hatāyāṁ bhṛtamānadurdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām

04030181 naitādṛśānāṁ svajanavyapekṣayā gṛhānpratīyādanavasthitātmanām

04030182 ye'bhyāgatānvakradhiyābhicakṣate āropitabhrūbhiramarṣaṇākṣibhiḥ

04030191 tathāribhirna vyathate śilīmukhaiḥ śete'rditāṅgo hṛdayena dūyatā

04030192 svānāṁ yathā vakradhiyāṁ duruktibhirdivāniśaṁ tapyati marmatāḍitaḥ

04030201 vyaktaṁ tvamutkṛṣṭagateḥ prajāpateḥ priyātmajānāmasi subhru me matā

04030202 tathāpi mānaṁ na pituḥ prapatsyase madāśrayātkaḥ paritapyate yataḥ

04030211 pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣabuddhisākṣiṇām

04030212 akalpa eṣāmadhiroḍhumañjasā paraṁ padaṁ dveṣṭi yathāsurā harim

04030221 pratyudgamapraśrayaṇābhivādanaṁ vidhīyate sādhu mithaḥ sumadhyame

04030222 prājñaiḥ parasmai puruṣāya cetasā guhāśayāyaiva na dehamānine

04030231 sattvaṁ viśuddhaṁ vasudevaśabditaṁ yadīyate tatra pumānapāvṛtaḥ

04030232 sattve ca tasminbhagavānvāsudevo hyadhokṣajo me namasā vidhīyate

04030241 tatte nirīkṣyo na pitāpi dehakṛddakṣo mama dviṭtadanuvratāśca ye

04030242 yo viśvasṛgyajñagataṁ varoru māmanāgasaṁ durvacasākarottiraḥ

04030251 yadi vrajiṣyasyatihāya madvaco bhadraṁ bhavatyā na tato bhaviṣyati

04030252 sambhāvitasya svajanātparābhavo yadā sa sadyo maraṇāya kalpate

04040010 maitreya uvāca

04040011 etāvaduktvā virarāma śaṅkaraḥ patnyaṅganāśaṁ hyubhayatra cintayan

04040012 suhṛddidṛkṣuḥ pariśaṅkitā bhavānniṣkrāmatī nirviśatī dvidhāsa sā

04040021 suhṛddidṛkṣāpratighātadurmanāḥ snehādrudatyaśrukalātivihvalā

04040022 bhavaṁ bhavānyapratipūruṣaṁ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ

04040031 tato viniḥśvasya satī vihāya taṁ śokena roṣeṇa ca dūyatā hṛdā

04040032 pitroragātstraiṇavimūḍhadhīrgṛhānpremṇātmano yo'rdhamadātsatāṁ priyaḥ

04040041 tāmanvagacchandrutavikramāṁ satīmekāṁ trinetrānucarāḥ sahasraśaḥ

04040042 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrāstarasā gatavyathāḥ

04040051 tāṁ sārikākandukadarpaṇāmbuja śvetātapatravyajanasragādibhiḥ

04040052 gītāyanairdundubhiśaṅkhaveṇubhirvṛṣendramāropya viṭaṅkitā yayuḥ

04040061 ābrahmaghoṣorjitayajñavaiśasaṁ viprarṣijuṣṭaṁ vibudhaiśca sarvaśaḥ

04040062 mṛddārvayaḥkāñcanadarbhacarmabhirnisṛṣṭabhāṇḍaṁ yajanaṁ samāviśat

04040071 tāmāgatāṁ tatra na kaścanādriyadvimānitāṁ yajñakṛto bhayājjanaḥ

04040072 ṛte svasṝrvai jananīṁ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajurmudā

04040081 saudaryasampraśnasamarthavārtayā mātrā ca mātṛṣvasṛbhiśca sādaram

04040082 dattāṁ saparyāṁ varamāsanaṁ ca sā nādatta pitrāpratinanditā satī

04040091 arudrabhāgaṁ tamavekṣya cādhvaraṁ pitrā ca deve kṛtahelanaṁ vibhau

04040092 anādṛtā yajñasadasyadhīśvarī cukopa lokāniva dhakṣyatī ruṣā

04040101 jagarha sāmarṣavipannayā girā śivadviṣaṁ dhūmapathaśramasmayam

04040102 svatejasā bhūtagaṇānsamutthitānnigṛhya devī jagato'bhiśṛṇvataḥ

04040110 devyuvāca

04040111 na yasya loke'styatiśāyanaḥ priyastathāpriyo dehabhṛtāṁ priyātmanaḥ

04040112 tasminsamastātmani muktavairake ṛte bhavantaṁ katamaḥ pratīpayet

04040121 doṣānpareṣāṁ hi guṇeṣu sādhavo gṛhṇanti kecinna bhavādṛśo dvija

04040122 guṇāṁśca phalgūnbahulīkariṣṇavo mahattamāsteṣvavidadbhavānagham

04040131 nāścaryametadyadasatsu sarvadā mahadvinindā kuṇapātmavādiṣu

04040132 serṣyaṁ mahāpūruṣapādapāṁsubhirnirastatejaḥsu tadeva śobhanam

04040141 yaddvyakṣaraṁ nāma gireritaṁ nṛṇāṁ sakṛtprasaṅgādaghamāśu hanti tat

04040142 pavitrakīrtiṁ tamalaṅghyaśāsanaṁ bhavānaho dveṣṭi śivaṁ śivetaraḥ

04040151 yatpādapadmaṁ mahatāṁ mano'libhirniṣevitaṁ brahmarasāsavārthibhiḥ

04040152 lokasya yadvarṣati cāśiṣo'rthinastasmai bhavāndruhyati viśvabandhave

04040161 kiṁ vā śivākhyamaśivaṁ na vidustvadanye brahmādayastamavakīrya jaṭāḥ śmaśāne

04040162 tanmālyabhasmanṛkapālyavasatpiśācairye mūrdhabhirdadhati taccaraṇāvasṛṣṭam

04040171 karṇau pidhāya nirayādyadakalpa īśe dharmāvitaryasṛṇibhirnṛbhirasyamāne

04040172 chindyātprasahya ruśatīmasatīṁ prabhuścejjihvāmasūnapi tato visṛjetsa dharmaḥ

04040181 atastavotpannamidaṁ kalevaraṁ na dhārayiṣye śitikaṇṭhagarhiṇaḥ

04040182 jagdhasya mohāddhi viśuddhimandhaso jugupsitasyoddharaṇaṁ pracakṣate

04040191 na vedavādānanuvartate matiḥ sva eva loke ramato mahāmuneḥ

04040192 yathā gatirdevamanuṣyayoḥ pṛthaksva eva dharme na paraṁ kṣipetsthitaḥ

04040201 karma pravṛttaṁ ca nivṛttamapyṛtaṁ vede vivicyobhayaliṅgamāśritam

04040202 virodhi tadyaugapadaikakartari dvayaṁ tathā brahmaṇi karma narcchati

04040211 mā vaḥ padavyaḥ pitarasmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ

04040212 tadannatṛptairasubhṛdbhirīḍitā avyaktaliṅgā avadhūtasevitāḥ

04040221 naitena dehena hare kṛtāgaso dehodbhavenālamalaṁ kujanmanā

04040222 vrīḍā mamābhūtkujanaprasaṅgatastajjanma dhigyo mahatāmavadyakṛt

04040231 gotraṁ tvadīyaṁ bhagavānvṛṣadhvajo dākṣāyaṇītyāha yadā sudurmanāḥ

04040232 vyapetanarmasmitamāśu tadāhaṁ vyutsrakṣya etatkuṇapaṁ tvadaṅgajam

04040240 maitreya uvāca

04040241 ityadhvare dakṣamanūdya śatruhankṣitāvudīcīṁ niṣasāda śāntavāk

04040242 spṛṣṭvā jalaṁ pītadukūlasaṁvṛtā nimīlya dṛgyogapathaṁ samāviśat

04040251 kṛtvā samānāvanilau jitāsanā sodānamutthāpya ca nābhicakrataḥ

04040252 śanairhṛdi sthāpya dhiyorasi sthitaṁ kaṇṭhādbhruvormadhyamaninditānayat

04040261 evaṁ svadehaṁ mahatāṁ mahīyasā muhuḥ samāropitamaṅkamādarāt

04040262 jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣvanilāgnidhāraṇām

04040271 tataḥ svabhartuścaraṇāmbujāsavaṁ jagadgurościntayatī na cāparam

04040272 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā

04040281 tatpaśyatāṁ khe bhuvi cādbhutaṁ mahadhā heti vādaḥ sumahānajāyata

04040282 hanta priyā daivatamasya devī jahāvasūnkena satī prakopitā

04040291 aho anātmyaṁ mahadasya paśyata prajāpateryasya carācaraṁ prajāḥ

04040292 jahāvasūnyadvimatātmajā satī manasvinī mānamabhīkṣṇamarhati

04040301 so'yaṁ durmarṣahṛdayo brahmadhrukca loke'pakīrtiṁ mahatīmavāpsyati

04040302 yadaṅgajāṁ svāṁ puruṣadviḍudyatāṁ na pratyaṣedhanmṛtaye'parādhataḥ

04040311 vadatyevaṁ jane satyā dṛṣṭvāsutyāgamadbhutam

04040312 dakṣaṁ tatpārṣadā hantumudatiṣṭhannudāyudhāḥ

04040321 teṣāmāpatatāṁ vegaṁ niśāmya bhagavānbhṛguḥ

04040322 yajñaghnaghnena yajuṣā dakṣiṇāgnau juhāva ha

04040331 adhvaryuṇā hūyamāne devā utpeturojasā

04040332 ṛbhavo nāma tapasā somaṁ prāptāḥ sahasraśaḥ

04040341 tairalātāyudhaiḥ sarve pramathāḥ sahaguhyakāḥ

04040342 hanyamānā diśo bhejuruśadbhirbrahmatejasā

04050010 maitreya uvāca

04050011 bhavo bhavānyā nidhanaṁ prajāpaterasatkṛtāyā avagamya nāradāt

04050012 svapārṣadasainyaṁ ca tadadhvararbhubhirvidrāvitaṁ krodhamapāramādadhe

04050021 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭirjaṭāṁ taḍidvahnisaṭograrociṣam

04050022 utkṛtya rudraḥ sahasotthito hasangambhīranādo visasarja tāṁ bhuvi

04050031 tato'tikāyastanuvā spṛśandivaṁ sahasrabāhurghanaruktrisūryadṛk

04050032 karāladaṁṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ

04050041 taṁ kiṁ karomīti gṛṇantamāha baddhāñjaliṁ bhagavānbhūtanāthaḥ

04050042 dakṣaṁ sayajñaṁ jahi madbhaṭānāṁ tvamagraṇī rudra bhaṭāṁśako me

04050051 ājñapta evaṁ kupitena manyunā sa devadevaṁ paricakrame vibhum

04050052 menetadātmānamasaṅgaraṁhasā mahīyasāṁ tāta sahaḥ sahiṣṇum

04050061 anvīyamānaḥ sa tu rudrapārṣadairbhṛśaṁ nadadbhirvyanadatsubhairavam

04050062 udyamya śūlaṁ jagadantakāntakaṁ samprādravadghoṣaṇabhūṣaṇāṅghriḥ

04050071 athartvijo yajamānaḥ sadasyāḥ kakubhyudīcyāṁ prasamīkṣya reṇum

04050072 tamaḥ kimetatkuta etadrajo'bhūditi dvijā dvijapatnyaśca dadhyuḥ

04050081 vātā na vānti na hi santi dasyavaḥ prācīnabarhirjīvati hogradaṇḍaḥ

04050082 gāvo na kālyanta idaṁ kuto rajo loko'dhunā kiṁ pralayāya kalpate

04050091 prasūtimiśrāḥ striya udvignacittā ūcurvipāko vṛjinasyaiva tasya

04050092 yatpaśyantīnāṁ duhitṝṇāṁ prajeśaḥ sutāṁ satīmavadadhyāvanāgām

04050101 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ

04050102 vitatya nṛtyatyuditāstradordhvajānuccāṭṭahāsastanayitnubhinnadik

04050111 amarṣayitvā tamasahyatejasaṁ manyuplutaṁ durnirīkṣyaṁ bhrukuṭyā

04050112 karāladaṁṣṭrābhirudastabhāgaṇaṁ syātsvasti kiṁ kopayato vidhātuḥ

04050121 bahvevamudvignadṛśocyamāne janena dakṣasya muhurmahātmanaḥ

04050122 utpeturutpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak

04050131 tāvatsa rudrānucarairmahāmakho nānāyudhairvāmanakairudāyudhaiḥ

04050132 piṅgaiḥ piśaṅgairmakarodarānanaiḥ paryādravadbhirvidurānvarudhyata

04050141 kecidbabhañjuḥ prāgvaṁśaṁ patnīśālāṁ tathāpare

04050142 sada āgnīdhraśālāṁ ca tadvihāraṁ mahānasam

04050151 rurujuryajñapātrāṇi tathaike'gnīnanāśayan

04050152 kuṇḍeṣvamūtrayankecidbibhidurvedimekhalāḥ

04050161 abādhanta munīnanye eke patnīratarjayan

04050162 apare jagṛhurdevānpratyāsannānpalāyitān

04050171 bhṛguṁ babandha maṇimānvīrabhadraḥ prajāpatim

04050172 caṇḍeśaḥ pūṣaṇaṁ devaṁ bhagaṁ nandīśvaro'grahīt

04050181 sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ

04050182 tairardyamānāḥ subhṛśaṁ grāvabhirnaikadhādravan

04050191 juhvataḥ sruvahastasya śmaśrūṇi bhagavānbhavaḥ

04050192 bhṛgorluluñce sadasi yo'hasacchmaśru darśayan

04050201 bhagasya netre bhagavānpātitasya ruṣā bhuvi

04050202 ujjahāra sadastho'kṣṇā yaḥ śapantamasūsucat

04050211 pūṣṇo hyapātayaddantānkāliṅgasya yathā balaḥ

04050212 śapyamāne garimaṇi yo'hasaddarśayandataḥ

04050221 ākramyorasi dakṣasya śitadhāreṇa hetinā

04050222 chindannapi taduddhartuṁ nāśaknottryambakastadā

04050231 śastrairastrānvitairevamanirbhinnatvacaṁ haraḥ

04050232 vismayaṁ paramāpanno dadhyau paśupatiściram

04050241 dṛṣṭvā saṁjñapanaṁ yogaṁ paśūnāṁ sa patirmakhe

04050242 yajamānapaśoḥ kasya kāyāttenāharacchiraḥ

04050251 sādhuvādastadā teṣāṁ karma tattasya paśyatām

04050252 bhūtapretapiśācānāṁ anyeṣāṁ tadviparyayaḥ

04050261 juhāvaitacchirastasmindakṣiṇāgnāvamarṣitaḥ

04050262 taddevayajanaṁ dagdhvā prātiṣṭhadguhyakālayam

04060010 maitreya uvāca

04060011 atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ

04060012 śūlapaṭṭiśanistriṁśa gadāparighamudgaraiḥ

04060021 sañchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ

04060022 svayambhuve namaskṛtya kārtsnyenaitannyavedayan

04060031 upalabhya puraivaitadbhagavānabjasambhavaḥ

04060032 nārāyaṇaśca viśvātmā na kasyādhvaramīyatuḥ

04060041 tadākarṇya vibhuḥ prāha tejīyasi kṛtāgasi

04060042 kṣemāya tatra sā bhūyānna prāyeṇa bubhūṣatām

04060051 athāpi yūyaṁ kṛtakilbiṣā bhavaṁ ye barhiṣo bhāgabhājaṁ parāduḥ

04060052 prasādayadhvaṁ pariśuddhacetasā kṣipraprasādaṁ pragṛhītāṅghripadmam

04060061 āśāsānā jīvitamadhvarasya lokaḥ sapālaḥ kupite na yasmin

04060062 tamāśu devaṁ priyayā vihīnaṁ kṣamāpayadhvaṁ hṛdi viddhaṁ duruktaiḥ

04060071 nāhaṁ na yajño na ca yūyamanye ye dehabhājo munayaśca tattvam

04060072 viduḥ pramāṇaṁ balavīryayorvā yasyātmatantrasya ka upāyaṁ vidhitset

04060081 sa itthamādiśya surānajastu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ

04060082 yayau svadhiṣṇyānnilayaṁ puradviṣaḥ kailāsamadripravaraṁ priyaṁ prabhoḥ

04060091 janmauṣadhitapomantra yogasiddhairnaretaraiḥ

04060092 juṣṭaṁ kinnaragandharvairapsarobhirvṛtaṁ sadā

04060101 nānāmaṇimayaiḥ śṛṅgairnānādhātuvicitritaiḥ

04060102 nānādrumalatāgulmairnānāmṛgagaṇāvṛtaiḥ

04060111 nānāmalaprasravaṇairnānākandarasānubhiḥ

04060112 ramaṇaṁ viharantīnāṁ ramaṇaiḥ siddhayoṣitām

04060121 mayūrakekābhirutaṁ madāndhālivimūrcchitam

04060122 plāvitai raktakaṇṭhānāṁ kūjitaiśca patattriṇām

04060131 āhvayantamivoddhastairdvijānkāmadughairdrumaiḥ

04060132 vrajantamiva mātaṅgairgṛṇantamiva nirjharaiḥ

04060141 mandāraiḥ pārijātaiśca saralaiścopaśobhitam

04060142 tamālaiḥ śālatālaiśca kovidārāsanārjunaiḥ

04060151 cūtaiḥ kadambairnīpaiśca nāgapunnāgacampakaiḥ

04060152 pāṭalāśokabakulaiḥ kundaiḥ kurabakairapi

04060161 svarṇārṇaśatapatraiśca varareṇukajātibhiḥ

04060162 kubjakairmallikābhiśca mādhavībhiśca maṇḍitam

04060171 panasodumbarāśvattha plakṣanyagrodhahiṅgubhiḥ

04060172 bhūrjairoṣadhibhiḥ pūgai rājapūgaiśca jambubhiḥ

04060181 kharjūrāmrātakāmrādyaiḥ priyālamadhukeṅgudaiḥ

04060182 drumajātibhiranyaiśca rājitaṁ veṇukīcakaiḥ

04060191 kumudotpalakahlāra śatapatravanarddhibhiḥ

04060192 nalinīṣu kalaṁ kūjat khagavṛndopaśobhitam

04060201 mṛgaiḥ śākhāmṛgaiḥ kroḍairmṛgendrairṛkṣaśalyakaiḥ

04060202 gavayaiḥ śarabhairvyāghrai rurubhirmahiṣādibhiḥ

04060211 karṇāntraikapadāśvāsyairnirjuṣṭaṁ vṛkanābhibhiḥ

04060212 kadalīkhaṇḍasaṁruddha nalinīpulinaśriyam

04060221 paryastaṁ nandayā satyāḥ snānapuṇyatarodayā

04060222 vilokya bhūteśagiriṁ vibudhā vismayaṁ yayuḥ

04060231 dadṛśustatra te ramyāmalakāṁ nāma vai purīm

04060232 vanaṁ saugandhikaṁ cāpi yatra tannāma paṅkajam

04060241 nandā cālakanandā ca saritau bāhyataḥ puraḥ

04060242 tīrthapādapadāmbhoja rajasātīva pāvane

04060251 yayoḥ surastriyaḥ kṣattaravaruhya svadhiṣṇyataḥ

04060252 krīḍanti puṁsaḥ siñcantyo vigāhya ratikarśitāḥ

04060261 yayostatsnānavibhraṣṭa navakuṅkumapiñjaram

04060262 vitṛṣo'pi pibantyambhaḥ pāyayanto gajā gajīḥ

04060271 tārahemamahāratna vimānaśatasaṅkulām

04060272 juṣṭāṁ puṇyajanastrībhiryathā khaṁ sataḍidghanam

04060281 hitvā yakṣeśvarapurīṁ vanaṁ saugandhikaṁ ca tat

04060282 drumaiḥ kāmadughairhṛdyaṁ citramālyaphalacchadaiḥ

04060291 raktakaṇṭhakhagānīka svaramaṇḍitaṣaṭpadam

04060292 kalahaṁsakulapreṣṭhaṁ kharadaṇḍajalāśayam

04060301 vanakuñjarasaṅghṛṣṭa haricandanavāyunā

04060302 adhi puṇyajanastrīṇāṁ muhurunmathayanmanaḥ

04060311 vaidūryakṛtasopānā vāpya utpalamālinīḥ

04060312 prāptaṁ kimpuruṣairdṛṣṭvā ta ārāddadṛśurvaṭam

04060321 sa yojanaśatotsedhaḥ pādonaviṭapāyataḥ

04060322 paryakkṛtācalacchāyo nirnīḍastāpavarjitaḥ

04060331 tasminmahāyogamaye mumukṣuśaraṇe surāḥ

04060332 dadṛśuḥ śivamāsīnaṁ tyaktāmarṣamivāntakam

04060341 sanandanādyairmahāsiddhaiḥ śāntaiḥ saṁśāntavigraham

04060342 upāsyamānaṁ sakhyā ca bhartrā guhyakarakṣasām

04060351 vidyātapoyogapathamāsthitaṁ tamadhīśvaram

04060352 carantaṁ viśvasuhṛdaṁ vātsalyāllokamaṅgalam

04060361 liṅgaṁ ca tāpasābhīṣṭaṁ bhasmadaṇḍajaṭājinam

04060362 aṅgena sandhyābhrarucā candralekhāṁ ca bibhratam

04060371 upaviṣṭaṁ darbhamayyāṁ bṛsyāṁ brahma sanātanam

04060372 nāradāya pravocantaṁ pṛcchate śṛṇvatāṁ satām

04060381 kṛtvorau dakṣiṇe savyaṁ pādapadmaṁ ca jānuni

04060382 bāhuṁ prakoṣṭhe'kṣamālāmāsīnaṁ tarkamudrayā

04060391 taṁ brahmanirvāṇasamādhimāśritaṁ vyupāśritaṁ giriśaṁ yogakakṣām

04060392 salokapālā munayo manūnāmādyaṁ manuṁ prāñjalayaḥ praṇemuḥ

04060401 sa tūpalabhyāgatamātmayoniṁ surāsureśairabhivanditāṅghriḥ

04060402 utthāya cakre śirasābhivandanamarhattamaḥ kasya yathaiva viṣṇuḥ

04060411 tathāpare siddhagaṇā maharṣibhirye vai samantādanu nīlalohitam

04060412 namaskṛtaḥ prāha śaśāṅkaśekharaṁ kṛtapraṇāmaṁ prahasannivātmabhūḥ

04060420 brahmovāca

04060421 āne tvāmīśaṁ viśvasya jagato yonibījayoḥ

04060422 śakteḥ śivasya ca paraṁ yattadbrahmā nirantaram

04060431 tvameva bhagavannetacchivaśaktyoḥ svarūpayoḥ

04060432 viśvaṁ sṛjasi pāsyatsi krīḍannūrṇapaṭo yathā

04060441 tvameva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram

04060442 tvayaiva loke'vasitāśca setavo yānbrāhmaṇāḥ śraddadhate dhṛtavratāḥ

04060451 tvaṁ karmaṇāṁ maṅgala maṅgalānāṁ kartuḥ svalokaṁ tanuṣe svaḥ paraṁ vā

04060452 amaṅgalānāṁ ca tamisramulbaṇaṁ viparyayaḥ kena tadeva kasyacit

04060461 na vai satāṁ tvaccaraṇārpitātmanāṁ bhūteṣu sarveṣvabhipaśyatāṁ tava

04060462 bhūtāni cātmanyapṛthagdidṛkṣatāṁ prāyeṇa roṣo'bhibhavedyathā paśum

04060471 pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo'niśam

04060472 parānduruktairvitudantyaruntudāstānmāvadhīddaivavadhānbhavadvidhaḥ

04060481 yasminyadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ

04060482 kurvanti tatra hyanukampayā kṛpāṁ na sādhavo daivabalātkṛte kramam

04060491 bhavāṁstu puṁsaḥ paramasya māyayā durantayāspṛṣṭamatiḥ samastadṛk

04060492 tayā hatātmasvanukarmacetaḥsvanugrahaṁ kartumihārhasi prabho

04060501 kurvadhvarasyoddharaṇaṁ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ

04060502 na yatra bhāgaṁ tava bhāgino daduḥ kuyājino yena makho ninīyate

04060511 jīvatādyajamāno'yaṁ prapadyetākṣiṇī bhagaḥ

04060512 bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāśca pūrvavat

04060521 devānāṁ bhagnagātrāṇāmṛtvijāṁ cāyudhāśmabhiḥ

04060522 bhavatānugṛhītānāmāśu manyo'stvanāturam

04060531 eṣa te rudra bhāgo'stu yaducchiṣṭo'dhvarasya vai

04060532 yajñaste rudra bhāgena kalpatāmadya yajñahan

04070010 maitreya uvāca

04070011 ityajenānunītena bhavena parituṣyatā

04070012 abhyadhāyi mahābāho prahasya śrūyatāmiti

04070020 mahādeva uvāca

04070021 nāghaṁ prajeśa bālānāṁ varṇaye nānucintaye

04070022 devamāyābhibhūtānāṁ daṇḍastatra dhṛto mayā

04070031 prajāpaterdagdhaśīrṣṇo bhavatvajamukhaṁ śiraḥ

04070032 mitrasya cakṣuṣekṣeta bhāgaṁ svaṁ barhiṣo bhagaḥ

04070041 pūṣā tu yajamānasya dadbhirjakṣatu piṣṭabhuk

04070042 devāḥ prakṛtasarvāṅgā ye ma uccheṣaṇaṁ daduḥ

04070051 bāhubhyāmaśvinoḥ pūṣṇo hastābhyāṁ kṛtabāhavaḥ

04070052 bhavantvadhvaryavaścānye bastaśmaśrurbhṛgurbhavet

04070060 maitreya uvāca

04070061 tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam

04070062 parituṣṭātmabhistāta sādhu sādhvityathābruvan

04070071 tato mīḍhvāṁsamāmantrya śunāsīrāḥ saharṣibhiḥ

04070072 bhūyastaddevayajanaṁ samīḍhvadvedhaso yayuḥ

04070081 vidhāya kārtsnyena ca tadyadāha bhagavānbhavaḥ

04070082 sandadhuḥ kasya kāyena savanīyapaśoḥ śiraḥ

04070091 sandhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ

04070092 sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam

04070101 tadā vṛṣadhvajadveṣa kalilātmā prajāpatiḥ

04070102 śivāvalokādabhavaccharaddhrada ivāmalaḥ

04070111 bhavastavāya kṛtadhīrnāśaknodanurāgataḥ

04070112 autkaṇṭhyādbāṣpakalayā samparetāṁ sutāṁ smaran

04070121 kṛcchrātsaṁstabhya ca manaḥ premavihvalitaḥ sudhīḥ

04070122 śaśaṁsa nirvyalīkena bhāveneśaṁ prajāpatiḥ

04070130 dakṣa uvāca

04070131 bhūyānanugraha aho bhavatā kṛto me

04070132 daṇḍastvayā mayi bhṛto yadapi pralabdhaḥ

04070133 na brahmabandhuṣu ca vāṁ bhagavannavajñā

04070134 tubhyaṁ hareśca kuta eva dhṛtavrateṣu

04070141 vidyātapovratadharānmukhataḥ sma viprān

04070142 brahmātmatattvamavituṁ prathamaṁ tvamasrāk

04070143 tadbrāhmaṇānparama sarvavipatsu pāsi

04070144 pālaḥ paśūniva vibho pragṛhītadaṇḍaḥ

04070151 yo'sau mayāviditatattvadṛśā sabhāyāṁ

04070152 kṣipto duruktiviśikhairvigaṇayya tanmām

04070153 arvākpatantamarhattamanindayāpād

04070154 dṛṣṭyārdrayā sa bhagavānsvakṛtena tuṣyet

04070160 maitreya uvāca

04070161 kṣamāpyaivaṁ sa mīḍhvāṁsaṁ brahmaṇā cānumantritaḥ

04070162 karma santānayāmāsa sopādhyāyartvigādibhiḥ

04070171 vaiṣṇavaṁ yajñasantatyai trikapālaṁ dvijottamāḥ

04070172 puroḍāśaṁ niravapanvīrasaṁsargaśuddhaye

04070181 adhvaryuṇāttahaviṣā yajamāno viśāmpate

04070182 dhiyā viśuddhayā dadhyau tathā prādurabhūddhariḥ

04070191 tadā svaprabhayā teṣāṁ dyotayantyā diśo daśa

04070192 muṣṇaṁsteja upānītastārkṣyeṇa stotravājinā

04070201 śyāmo hiraṇyaraśano'rkakirīṭajuṣṭo

04070202 nīlālakabhramaramaṇḍitakuṇḍalāsyaḥ

04070203 śaṅkhābjacakraśaracāpagadāsicarma

04070204 vyagrairhiraṇmayabhujairiva karṇikāraḥ

04070211 vakṣasyadhiśritavadhūrvanamālyudāra

04070212 hāsāvalokakalayā ramayaṁśca viśvam

04070213 pārśvabhramadvyajanacāmararājahaṁsaḥ

04070214 śvetātapatraśaśinopari rajyamānaḥ

04070221 tamupāgatamālakṣya sarve suragaṇādayaḥ

04070222 praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ

04070231 tattejasā hatarucaḥ sannajihvāḥ sasādhvasāḥ

04070232 mūrdhnā dhṛtāñjalipuṭā upatasthuradhokṣajam

04070241 apyarvāgvṛttayo yasya mahi tvātmabhuvādayaḥ

04070242 yathāmati gṛṇanti sma kṛtānugrahavigraham

04070251 dakṣo gṛhītārhaṇasādanottamaṁ

04070252 yajñeśvaraṁ viśvasṛjāṁ paraṁ gurum

04070253 sunandanandādyanugairvṛtaṁ mudā

04070254 gṛṇanprapede prayataḥ kṛtāñjaliḥ

04070260 dakṣa uvāca

04070261 śuddhaṁ svadhāmnyuparatākhilabuddhyavasthaṁ

04070262 cinmātramekamabhayaṁ pratiṣidhya māyām

04070263 tiṣṭhaṁstayaiva puruṣatvamupetya tasyām

04070264 āste bhavānapariśuddha ivātmatantraḥ

04070270 ṛtvija ūcuḥ

04070271 tattvaṁ na te vayamanañjana rudraśāpāt

04070272 karmaṇyavagrahadhiyo bhagavanvidāmaḥ

04070273 dharmopalakṣaṇamidaṁ trivṛdadhvarākhyaṁ

04070274 jñātaṁ yadarthamadhidaivamado vyavasthāḥ

04070280 sadasyā ūcuḥ

04070281 utpattyadhvanyaśaraṇa urukleśadurge'ntakogra

04070282 vyālānviṣṭe viṣayamṛgatṛṣyātmagehorubhāraḥ

04070283 dvandvaśvabhre khalamṛgabhaye śokadāve'jñasārthaḥ

04070284 pādaukaste śaraṇada kadā yāti kāmopasṛṣṭaḥ

04070290 rudra uvāca

04070291 tava varada varāṅghrāvāśiṣehākhilārthe

04070292 hyapi munibhirasaktairādareṇārhaṇīye

04070293 yadi racitadhiyaṁ māvidyaloko'paviddhaṁ

04070294 japati na gaṇaye tattvatparānugraheṇa

04070300 bhṛguruvāca

04070301 yanmāyayā gahanayāpahṛtātmabodhā

04070302 brahmādayastanubhṛtastamasi svapantaḥ

04070303 nātmanśritaṁ tava vidantyadhunāpi tattvaṁ

04070304 so'yaṁ prasīdatu bhavānpraṇatātmabandhuḥ

04070310 brahmovāca

04070311 naitatsvarūpaṁ bhavato'sau padārtha bhedagrahaiḥ puruṣo yāvadīkṣet

04070312 jñānasya cārthasya guṇasya cāśrayo māyāmayādvyatirikto matastvam

04070320 indra uvāca

04070321 idamapyacyuta viśvabhāvanaṁ vapurānandakaraṁ manodṛśām

04070322 suravidviṭkṣapaṇairudāyudhairbhujadaṇḍairupapannamaṣṭabhiḥ

04070330 patnya ūcuḥ

04070331 yajño'yaṁ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt

04070332 taṁ nastvaṁ śavaśayanābhaśāntamedhaṁ yajñātmannalinarucā dṛśā punīhi

04070340 ṛṣaya ūcuḥ

04070341 ananvitaṁ te bhagavanviceṣṭitaṁ yadātmanā carasi hi karma nājyase

04070342 vibhūtaye yata upasedurīśvarīṁ na manyate svayamanuvartatīṁ bhavān

04070350 siddhā ūcuḥ

04070351 ayaṁ tvatkathāmṛṣṭapīyūṣanadyāṁ manovāraṇaḥ kleśadāvāgnidagdhaḥ

04070352 tṛṣārto'vagāḍho na sasmāra dāvaṁ na niṣkrāmati brahmasampannavannaḥ

04070360 yajamānyuvāca

04070361 svāgataṁ te prasīdeśa tubhyaṁ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ

04070362 tvāmṛte'dhīśa nāṅgairmakhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ

04070370 lokapālā ūcuḥ

04070371 dṛṣṭaḥ kiṁ no dṛgbhirasadgrahaistvaṁ pratyagdraṣṭā dṛśyate yena viśvam

04070372 māyā hyeṣā bhavadīyā hi bhūmanyastvaṁ ṣaṣṭhaḥ pañcabhirbhāsi bhūtaiḥ

04070380 yogeśvarā ūcuḥ

04070381 preyānna te'nyo'styamutastvayi prabho viśvātmanīkṣenna pṛthagya ātmanaḥ

04070382 athāpi bhaktyeśa tayopadhāvatāmananyavṛttyānugṛhāṇa vatsala

04070391 jagadudbhavasthitilayeṣu daivato bahubhidyamānaguṇayātmamāyayā

04070392 racitātmabhedamataye svasaṁsthayā vinivartitabhramaguṇātmane namaḥ

04070400 brahmovāca

04070401 namaste śritasattvāya dharmādīnāṁ ca sūtaye

04070402 nirguṇāya ca yatkāṣṭhāṁ nāhaṁ vedāpare'pi ca

04070410 agniruvāca

04070411 yattejasāhaṁ susamiddhatejā havyaṁ vahe svadhvara ājyasiktam

04070412 taṁ yajñiyaṁ pañcavidhaṁ ca pañcabhiḥ sviṣṭaṁ yajurbhiḥ praṇato'smi yajñam

04070420 devā ūcuḥ

04070421 purā kalpāpāye svakṛtamudarīkṛtya vikṛtaṁ

04070422 tvamevādyastasminsalila uragendrādhiśayane

04070423 pumānśeṣe siddhairhṛdi vimṛśitādhyātmapadaviḥ

04070424 sa evādyākṣṇoryaḥ pathi carasi bhṛtyānavasi naḥ

04070430 gandharvā ūcuḥ

04070431 aṁśāṁśāste deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ

04070432 krīḍābhāṇḍaṁ viśvamidaṁ yasya vibhūmantasmai nityaṁ nātha namaste karavāma

04070440 vidyādharā ūcuḥ

04070441 tvanmāyayārthamabhipadya kalevare'smin

04070442 kṛtvā mamāhamiti durmatirutpathaiḥ svaiḥ

04070443 kṣipto'pyasadviṣayalālasa ātmamohaṁ

04070444 yuṣmatkathāmṛtaniṣevaka udvyudasyet

04070450 brāhmaṇā ūcuḥ

04070451 tvaṁ kratustvaṁ havistvaṁ hutāśaḥ svayaṁ tvaṁ hi mantraḥ samiddarbhapātrāṇi ca

04070452 tvaṁ sadasyartvijo dampatī devatā agnihotraṁ svadhā soma ājyaṁ paśuḥ

04070461 tvaṁ purā gāṁ rasāyā mahāsūkaro daṁṣṭrayā padminīṁ vāraṇendro yathā

04070462 stūyamāno nadallīlayā yogibhirvyujjahartha trayīgātra yajñakratuḥ

04070471 sa prasīda tvamasmākamākāṅkṣatāṁ darśanaṁ te paribhraṣṭasatkarmaṇām

04070472 kīrtyamāne nṛbhirnāmni yajñeśa te yajñavighnāḥ kṣayaṁ yānti tasmai namaḥ

04070480 maitreya uvāca

04070481 iti dakṣaḥ kaviryajñaṁ bhadra rudrābhimarśitam

04070482 kīrtyamāne hṛṣīkeśe sanninye yajñabhāvane

04070491 bhagavānsvena bhāgena sarvātmā sarvabhāgabhuk

04070492 dakṣaṁ babhāṣa ābhāṣya prīyamāṇa ivānagha

04070500 śrībhagavānuvāca

04070501 ahaṁ brahmā ca śarvaśca jagataḥ kāraṇaṁ param

04070502 ātmeśvara upadraṣṭā svayandṛgaviśeṣaṇaḥ

04070511 ātmamāyāṁ samāviśya so'haṁ guṇamayīṁ dvija

04070512 sṛjanrakṣanharanviśvaṁ dadhre saṁjñāṁ kriyocitām

04070521 tasminbrahmaṇyadvitīye kevale paramātmani

04070522 brahmarudrau ca bhūtāni bhedenājño'nupaśyati

04070531 yathā pumānna svāṅgeṣu śiraḥpāṇyādiṣu kvacit

04070532 pārakyabuddhiṁ kurute evaṁ bhūteṣu matparaḥ

04070541 trayāṇāmekabhāvānāṁ yo na paśyati vai bhidām

04070542 sarvabhūtātmanāṁ brahmansa śāntimadhigacchati

04070550 maitreya uvāca

04070551 evaṁ bhagavatādiṣṭaḥ prajāpatipatirharim

04070552 arcitvā kratunā svena devānubhayato'yajat

04070561 rudraṁ ca svena bhāgena hyupādhāvatsamāhitaḥ

04070562 karmaṇodavasānena somapānitarānapi

04070563 udavasya sahartvigbhiḥ sasnāvavabhṛthaṁ tataḥ

04070571 tasmā apyanubhāvena svenaivāvāptarādhase

04070572 dharma eva matiṁ dattvā tridaśāste divaṁ yayuḥ

04070581 evaṁ dākṣāyaṇī hitvā satī pūrvakalevaram

04070582 jajñe himavataḥ kṣetre menāyāmiti śuśruma

04070591 tameva dayitaṁ bhūya āvṛṅkte patimambikā

04070592 ananyabhāvaikagatiṁ śaktiḥ supteva pūruṣam

04070601 etadbhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ

04070602 śrutaṁ bhāgavatācchiṣyāduddhavānme bṛhaspateḥ

04070611 idaṁ pavitraṁ paramīśaceṣṭitaṁ yaśasyamāyuṣyamaghaughamarṣaṇam

04070612 yo nityadākarṇya naro'nukīrtayeddhunotyaghaṁ kaurava bhaktibhāvataḥ

04080010 maitreya uvāca

04080011 sanakādyā nāradaśca ṛbhurhaṁso'ruṇiryatiḥ

04080012 naite gṛhānbrahmasutā hyāvasannūrdhvaretasaḥ

04080021 mṛṣādharmasya bhāryāsīddambhaṁ māyāṁ ca śatruhan

04080022 asūta mithunaṁ tattu nirṛtirjagṛhe'prajaḥ

04080031 tayoḥ samabhavallobho nikṛtiśca mahāmate

04080032 tābhyāṁ krodhaśca hiṁsā ca yadduruktiḥ svasā kaliḥ

04080041 duruktau kalirādhatta bhayaṁ mṛtyuṁ ca sattama

04080042 tayośca mithunaṁ jajñe yātanā nirayastathā

04080051 saṅgraheṇa mayākhyātaḥ pratisargastavānagha

04080052 triḥ śrutvaitatpumānpuṇyaṁ vidhunotyātmano malam

04080061 athātaḥ kīrtaye vaṁśaṁ puṇyakīrteḥ kurūdvaha

04080062 svāyambhuvasyāpi manorhareraṁśāṁśajanmanaḥ

04080071 priyavratottānapādau śatarūpāpateḥ sutau

04080072 vāsudevasya kalayā rakṣāyāṁ jagataḥ sthitau

04080081 jāye uttānapādasya sunītiḥ surucistayoḥ

04080082 suruciḥ preyasī patyurnetarā yatsuto dhruvaḥ

04080091 ekadā suruceḥ putramaṅkamāropya lālayan

04080092 uttamaṁ nārurukṣantaṁ dhruvaṁ rājābhyanandata

04080101 tathā cikīrṣamāṇaṁ taṁ sapatnyāstanayaṁ dhruvam

04080102 suruciḥ śṛṇvato rājñaḥ serṣyamāhātigarvitā

04080111 na vatsa nṛpaterdhiṣṇyaṁ bhavānāroḍhumarhati

04080112 na gṛhīto mayā yattvaṁ kukṣāvapi nṛpātmajaḥ

04080121 bālo'si bata nātmānamanyastrīgarbhasambhṛtam

04080122 nūnaṁ veda bhavānyasya durlabhe'rthe manorathaḥ

04080131 tapasārādhya puruṣaṁ tasyaivānugraheṇa me

04080132 garbhe tvaṁ sādhayātmānaṁ yadīcchasi nṛpāsanam

04080140 maitreya uvāca

04080141 mātuḥ sapatnyāḥ sa duruktividdhaḥ śvasanruṣā daṇḍahato yathāhiḥ

04080142 hitvā miṣantaṁ pitaraṁ sannavācaṁ jagāma mātuḥ prarudansakāśam

04080151 taṁ niḥśvasantaṁ sphuritādharoṣṭhaṁ sunītirutsaṅga udūhya bālam

04080152 niśamya tatpauramukhānnitāntaṁ sā vivyathe yadgaditaṁ sapatnyā

04080161 sotsṛjya dhairyaṁ vilalāpa śoka dāvāgninā dāvalateva bālā

04080162 vākyaṁ sapatnyāḥ smaratī saroja śriyā dṛśā bāṣpakalāmuvāha

04080171 dīrghaṁ śvasantī vṛjinasya pāramapaśyatī bālakamāha bālā

04080172 māmaṅgalaṁ tāta pareṣu maṁsthā bhuṅkte jano yatparaduḥkhadastat

04080181 satyaṁ surucyābhihitaṁ bhavānme yaddurbhagāyā udare gṛhītaḥ

04080182 stanyena vṛddhaśca vilajjate yāṁ bhāryeti vā voḍhumiḍaspatirmām

04080191 ātiṣṭha tattāta vimatsarastvamuktaṁ samātrāpi yadavyalīkam

04080192 ārādhayādhokṣajapādapadmaṁ yadīcchase'dhyāsanamuttamo yathā

04080201 yasyāṅghripadmaṁ paricarya viśva vibhāvanāyāttaguṇābhipatteḥ

04080202 ajo'dhyatiṣṭhatkhalu pārameṣṭhyaṁ padaṁ jitātmaśvasanābhivandyam

04080211 tathā manurvo bhagavānpitāmaho yamekamatyā purudakṣiṇairmakhaiḥ

04080212 iṣṭvābhipede duravāpamanyato bhaumaṁ sukhaṁ divyamathāpavargyam

04080221 tameva vatsāśraya bhṛtyavatsalaṁ mumukṣubhirmṛgyapadābjapaddhatim

04080222 ananyabhāve nijadharmabhāvite manasyavasthāpya bhajasva pūruṣam

04080231 nānyaṁ tataḥ padmapalāśalocanādduḥkhacchidaṁ te mṛgayāmi kañcana

04080232 yo mṛgyate hastagṛhītapadmayā śriyetarairaṅga vimṛgyamāṇayā

04080240 maitreya uvāca

04080241 evaṁ sañjalpitaṁ māturākarṇyārthāgamaṁ vacaḥ

04080242 sanniyamyātmanātmānaṁ niścakrāma pituḥ purāt

04080251 nāradastadupākarṇya jñātvā tasya cikīrṣitam

04080252 spṛṣṭvā mūrdhanyaghaghnena pāṇinā prāha vismitaḥ

04080261 aho tejaḥ kṣatriyāṇāṁ mānabhaṅgamamṛṣyatām

04080262 bālo'pyayaṁ hṛdā dhatte yatsamāturasadvacaḥ

04080270 nārada uvāca

04080271 nādhunāpyavamānaṁ te sammānaṁ vāpi putraka

04080272 lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu

04080281 vikalpe vidyamāne'pi na hyasantoṣahetavaḥ

04080282 puṁso mohamṛte bhinnā yalloke nijakarmabhiḥ

04080291 parituṣyettatastāta tāvanmātreṇa pūruṣaḥ

04080292 daivopasāditaṁ yāvadvīkṣyeśvaragatiṁ budhaḥ

04080301 atha mātropadiṣṭena yogenāvarurutsasi

04080302 yatprasādaṁ sa vai puṁsāṁ durārādhyo mato mama

04080311 munayaḥ padavīṁ yasya niḥsaṅgenorujanmabhiḥ

04080312 na vidurmṛgayanto'pi tīvrayogasamādhinā

04080321 ato nivartatāmeṣa nirbandhastava niṣphalaḥ

04080322 yatiṣyati bhavānkāle śreyasāṁ samupasthite

04080331 yasya yaddaivavihitaṁ sa tena sukhaduḥkhayoḥ

04080332 ātmānaṁ toṣayandehī tamasaḥ pāramṛcchati

04080341 guṇādhikānmudaṁ lipsedanukrośaṁ guṇādhamāt

04080342 maitrīṁ samānādanvicchenna tāpairabhibhūyate

04080350 dhruva uvāca

04080351 so'yaṁ śamo bhagavatā sukhaduḥkhahatātmanām

04080352 darśitaḥ kṛpayā puṁsāṁ durdarśo'smadvidhaistu yaḥ

04080361 athāpi me'vinītasya kṣāttraṁ ghoramupeyuṣaḥ

04080362 surucyā durvacobāṇairna bhinne śrayate hṛdi

04080371 padaṁ tribhuvanotkṛṣṭaṁ jigīṣoḥ sādhu vartma me

04080372 brūhyasmatpitṛbhirbrahmannanyairapyanadhiṣṭhitam

04080381 nūnaṁ bhavānbhagavato yo'ṅgajaḥ parameṣṭhinaḥ

04080382 vitudannaṭate vīṇāṁ hitāya jagato'rkavat

04080390 maitreya uvāca

04080391 ityudāhṛtamākarṇya bhagavānnāradastadā

04080392 prītaḥ pratyāha taṁ bālaṁ sadvākyamanukampayā

04080400 nārada uvāca

04080401 jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te

04080402 bhagavānvāsudevastaṁ bhaja taṁ pravaṇātmanā

04080411 dharmārthakāmamokṣākhyaṁ ya icchecchreya ātmanaḥ

04080412 ekaṁ hyeva harestatra kāraṇaṁ pādasevanam

04080421 tattāta gaccha bhadraṁ te yamunāyāstaṭaṁ śuci

04080422 puṇyaṁ madhuvanaṁ yatra sānnidhyaṁ nityadā hareḥ

04080431 snātvānusavanaṁ tasminkālindyāḥ salile śive

04080432 kṛtvocitāni nivasannātmanaḥ kalpitāsanaḥ

04080441 prāṇāyāmena trivṛtā prāṇendriyamanomalam

04080442 śanairvyudasyābhidhyāyenmanasā guruṇā gurum

04080451 prasādābhimukhaṁ śaśvatprasannavadanekṣaṇam

04080452 sunāsaṁ subhruvaṁ cāru kapolaṁ surasundaram

04080461 taruṇaṁ ramaṇīyāṅgamaruṇoṣṭhekṣaṇādharam

04080462 praṇatāśrayaṇaṁ nṛmṇaṁ śaraṇyaṁ karuṇārṇavam

04080471 śrīvatsāṅkaṁ ghanaśyāmaṁ puruṣaṁ vanamālinam

04080472 śaṅkhacakragadāpadmairabhivyaktacaturbhujam

04080481 kirīṭinaṁ kuṇḍalinaṁ keyūravalayānvitam

04080482 kaustubhābharaṇagrīvaṁ pītakauśeyavāsasam

04080491 kāñcīkalāpaparyastaṁ lasatkāñcananūpuram

04080492 darśanīyatamaṁ śāntaṁ manonayanavardhanam

04080501 padbhyāṁ nakhamaṇiśreṇyā vilasadbhyāṁ samarcatām

04080502 hṛtpadmakarṇikādhiṣṇyamākramyātmanyavasthitam

04080511 smayamānamabhidhyāyetsānurāgāvalokanam

04080512 niyatenaikabhūtena manasā varadarṣabham

04080521 evaṁ bhagavato rūpaṁ subhadraṁ dhyāyato manaḥ

04080522 nirvṛtyā parayā tūrṇaṁ sampannaṁ na nivartate

04080531 japaśca paramo guhyaḥ śrūyatāṁ me nṛpātmaja

04080532 yaṁ saptarātraṁ prapaṭhanpumānpaśyati khecarān

04080540 oṁ namo bhagavate vāsudevāya

04080541 mantreṇānena devasya kuryāddravyamayīṁ budhaḥ

04080542 saparyāṁ vividhairdravyairdeśakālavibhāgavit

04080551 salilaiḥ śucibhirmālyairvanyairmūlaphalādibhiḥ

04080552 śastāṅkurāṁśukaiścārcettulasyā priyayā prabhum

04080561 labdhvā dravyamayīmarcāṁ kṣityambvādiṣu vārcayet

04080562 ābhṛtātmā muniḥ śānto yatavāṅmitavanyabhuk

04080571 svecchāvatāracaritairacintyanijamāyayā

04080572 kariṣyatyuttamaślokastaddhyāyeddhṛdayaṅgamam

04080581 paricaryā bhagavato yāvatyaḥ pūrvasevitāḥ

04080582 tā mantrahṛdayenaiva prayuñjyānmantramūrtaye

04080591 evaṁ kāyena manasā vacasā ca manogatam

04080592 paricaryamāṇo bhagavānbhaktimatparicaryayā

04080601 puṁsāmamāyināṁ samyagbhajatāṁ bhāvavardhanaḥ

04080602 śreyo diśatyabhimataṁ yaddharmādiṣu dehinām

04080611 viraktaścendriyaratau bhaktiyogena bhūyasā

04080612 taṁ nirantarabhāvena bhajetāddhā vimuktaye

04080621 ityuktastaṁ parikramya praṇamya ca nṛpārbhakaḥ

04080622 yayau madhuvanaṁ puṇyaṁ hareścaraṇacarcitam

04080631 tapovanaṁ gate tasminpraviṣṭo'ntaḥpuraṁ muniḥ

04080632 arhitārhaṇako rājñā sukhāsīna uvāca tam

04080640 nārada uvāca

04080641 rājankiṁ dhyāyase dīrghaṁ mukhena pariśuṣyatā

04080642 kiṁ vā na riṣyate kāmo dharmo vārthena saṁyutaḥ

04080650 rājovāca

04080651 suto me bālako brahmanstraiṇenākaruṇātmanā

04080652 nirvāsitaḥ pañcavarṣaḥ saha mātrā mahānkaviḥ

04080661 apyanāthaṁ vane brahmanmā smādantyarbhakaṁ vṛkāḥ

04080662 śrāntaṁ śayānaṁ kṣudhitaṁ parimlānamukhāmbujam

04080671 aho me bata daurātmyaṁ strījitasyopadhāraya

04080672 yo'ṅkaṁ premṇārurukṣantaṁ nābhyanandamasattamaḥ

04080680 nārada uvāca

04080681 mā mā śucaḥ svatanayaṁ devaguptaṁ viśāmpate

04080682 tatprabhāvamavijñāya prāvṛṅkte yadyaśo jagat

04080691 suduṣkaraṁ karma kṛtvā lokapālairapi prabhuḥ

04080692 aiṣyatyacirato rājanyaśo vipulayaṁstava

04080700 maitreya uvāca

04080701 iti devarṣiṇā proktaṁ viśrutya jagatīpatiḥ

04080702 rājalakṣmīmanādṛtya putramevānvacintayat

04080711 tatrābhiṣiktaḥ prayatastāmupoṣya vibhāvarīm

04080712 samāhitaḥ paryacaradṛṣyādeśena pūruṣam

04080721 trirātrānte trirātrānte kapitthabadarāśanaḥ

04080722 ātmavṛttyanusāreṇa māsaṁ ninye'rcayanharim

04080731 dvitīyaṁ ca tathā māsaṁ ṣaṣṭhe ṣaṣṭhe'rbhako dine

04080732 tṛṇaparṇādibhiḥ śīrṇaiḥ kṛtānno'bhyarcayanvibhum

04080741 tṛtīyaṁ cānayanmāsaṁ navame navame'hani

04080742 abbhakṣa uttamaślokamupādhāvatsamādhinā

04080751 caturthamapi vai māsaṁ dvādaśe dvādaśe'hani

04080752 vāyubhakṣo jitaśvāso dhyāyandevamadhārayat

04080761 pañcame māsyanuprāpte jitaśvāso nṛpātmajaḥ

04080762 dhyāyanbrahma padaikena tasthau sthāṇurivācalaḥ

04080771 sarvato mana ākṛṣya hṛdi bhūtendriyāśayam

04080772 dhyāyanbhagavato rūpaṁ nādrākṣītkiñcanāparam

04080781 ādhāraṁ mahadādīnāṁ pradhānapuruṣeśvaram

04080782 brahma dhārayamāṇasya trayo lokāścakampire

04080791 yadaikapādena sa pārthivārbhakastasthau tadaṅguṣṭhanipīḍitā mahī

04080792 nanāma tatrārdhamibhendradhiṣṭhitā tarīva savyetarataḥ pade pade

04080801 tasminnabhidhyāyati viśvamātmano dvāraṁ nirudhyāsumananyayā dhiyā

04080802 lokā nirucchvāsanipīḍitā bhṛśaṁ salokapālāḥ śaraṇaṁ yayurharim

04080810 devā ūcuḥ

04080811 naivaṁ vidāmo bhagavanprāṇarodhaṁ carācarasyākhilasattvadhāmnaḥ

04080812 vidhehi tanno vṛjinādvimokṣaṁ prāptā vayaṁ tvāṁ śaraṇaṁ śaraṇyam

04080820 śrībhagavānuvāca

04080821 mā bhaiṣṭa bālaṁ tapaso duratyayānnivartayiṣye pratiyāta svadhāma

04080822 yato hi vaḥ prāṇanirodha āsīdauttānapādirmayi saṅgatātmā

04090010 maitreya uvāca

04090011 ta evamutsannabhayā urukrame kṛtāvanāmāḥ prayayustriviṣṭapam

04090012 sahasraśīrṣāpi tato garutmatā madhorvanaṁ bhṛtyadidṛkṣayā gataḥ

04090021 sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṁ taḍitprabham

04090022 tirohitaṁ sahasaivopalakṣya bahiḥsthitaṁ tadavasthaṁ dadarśa

04090031 taddarśanenāgatasādhvasaḥ kṣitāvavandatāṅgaṁ vinamayya daṇḍavat

04090032 dṛgbhyāṁ prapaśyanprapibannivārbhakaścumbannivāsyena bhujairivāśliṣan

04090041 sa taṁ vivakṣantamatadvidaṁ harirjñātvāsya sarvasya ca hṛdyavasthitaḥ

04090042 kṛtāñjaliṁ brahmamayena kambunā pasparśa bālaṁ kṛpayā kapole

04090051 sa vai tadaiva pratipāditāṁ giraṁ daivīṁ parijñātaparātmanirṇayaḥ

04090052 taṁ bhaktibhāvo'bhyagṛṇādasatvaraṁ pariśrutoruśravasaṁ dhruvakṣitiḥ

04090060 dhruva uvāca

04090061 yo'ntaḥ praviśya mama vācamimāṁ prasuptāṁ

04090062 sañjīvayatyakhilaśaktidharaḥ svadhāmnā

04090063 anyāṁśca hastacaraṇaśravaṇatvagādīn

04090064 prāṇānnamo bhagavate puruṣāya tubhyam

04090071 ekastvameva bhagavannidamātmaśaktyā

04090072 māyākhyayoruguṇayā mahadādyaśeṣam

04090073 sṛṣṭvānuviśya puruṣastadasadguṇeṣu

04090074 nāneva dāruṣu vibhāvasuvadvibhāsi

04090081 tvaddattayā vayunayedamacaṣṭa viśvaṁ

04090082 suptaprabuddha iva nātha bhavatprapannaḥ

04090083 tasyāpavargyaśaraṇaṁ tava pādamūlaṁ

04090084 vismaryate kṛtavidā kathamārtabandho

04090091 nūnaṁ vimuṣṭamatayastava māyayā te

04090092 ye tvāṁ bhavāpyayavimokṣaṇamanyahetoḥ

04090093 arcanti kalpakataruṁ kuṇapopabhogyam

04090094 icchanti yatsparśajaṁ niraye'pi nṇām

04090101 yā nirvṛtistanubhṛtāṁ tava pādapadma

04090102 dhyānādbhavajjanakathāśravaṇena vā syāt

04090103 sā brahmaṇi svamahimanyapi nātha mā bhūt

04090104 kiṁ tvantakāsilulitātpatatāṁ vimānāt

04090111 bhaktiṁ muhuḥ pravahatāṁ tvayi me prasaṅgo

04090112 bhūyādananta mahatāmamalāśayānām

04090113 yenāñjasolbaṇamuruvyasanaṁ bhavābdhiṁ

04090114 neṣye bhavadguṇakathāmṛtapānamattaḥ

04090121 te na smarantyatitarāṁ priyamīśa martyaṁ

04090122 ye cānvadaḥ sutasuhṛdgṛhavittadārāḥ

04090123 ye tvabjanābha bhavadīyapadāravinda

04090124 saugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ

04090131 tiryaṅnagadvijasarīsṛpadevadaitya

04090132 martyādibhiḥ paricitaṁ sadasadviśeṣam

04090133 rūpaṁ sthaviṣṭhamaja te mahadādyanekaṁ

04090134 nātaḥ paraṁ parama vedmi na yatra vādaḥ

04090141 kalpānta etadakhilaṁ jaṭhareṇa gṛhṇan

04090142 śete pumānsvadṛganantasakhastadaṅke

04090143 yannābhisindhuruhakāñcanalokapadma

04090144 garbhe dyumānbhagavate praṇato'smi tasmai

04090151 tvaṁ nityamuktapariśuddhavibuddha ātmā

04090152 kūṭastha ādipuruṣo bhagavāṁstryadhīśaḥ

04090153 yadbuddhyavasthitimakhaṇḍitayā svadṛṣṭyā

04090154 draṣṭā sthitāvadhimakho vyatirikta āsse

04090161 yasminviruddhagatayo hyaniśaṁ patanti

04090162 vidyādayo vividhaśaktaya ānupūrvyāt

04090163 tadbrahma viśvabhavamekamanantamādyam

04090164 ānandamātramavikāramahaṁ prapadye

04090171 satyāśiṣo hi bhagavaṁstava pādapadmam

04090172 āśīstathānubhajataḥ puruṣārthamūrteḥ

04090173 apyevamarya bhagavānparipāti dīnān

04090174 vāśreva vatsakamanugrahakātaro'smān

04090180 maitreya uvāca

04090181 athābhiṣṭuta evaṁ vai satsaṅkalpena dhīmatā

04090182 bhṛtyānurakto bhagavānpratinandyedamabravīt

04090190 śrībhagavānuvāca

04090191 vedāhaṁ te vyavasitaṁ hṛdi rājanyabālaka

04090192 tatprayacchāmi bhadraṁ te durāpamapi suvrata

04090201 nānyairadhiṣṭhitaṁ bhadra yadbhrājiṣṇu dhruvakṣiti

04090202 yatra graharkṣatārāṇāṁ jyotiṣāṁ cakramāhitam

04090211 meḍhyāṁ gocakravatsthāsnu parastātkalpavāsinām

04090212 dharmo'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ

04090213 caranti dakṣiṇīkṛtya bhramanto yatsatārakāḥ

04090221 prasthite tu vanaṁ pitrā dattvā gāṁ dharmasaṁśrayaḥ

04090222 ṣaṭtriṁśadvarṣasāhasraṁ rakṣitāvyāhatendriyaḥ

04090231 tvadbhrātaryuttame naṣṭe mṛgayāyāṁ tu tanmanāḥ

04090232 anveṣantī vanaṁ mātā dāvāgniṁ sā pravekṣyati

04090241 iṣṭvā māṁ yajñahṛdayaṁ yajñaiḥ puṣkaladakṣiṇaiḥ

04090242 bhuktvā cehāśiṣaḥ satyā ante māṁ saṁsmariṣyasi

04090251 tato gantāsi matsthānaṁ sarvalokanamaskṛtam

04090252 upariṣṭādṛṣibhyastvaṁ yato nāvartate gataḥ

04090260 maitreya uvāca

04090261 ityarcitaḥ sa bhagavānatidiśyātmanaḥ padam

04090262 bālasya paśyato dhāma svamagādgaruḍadhvajaḥ

04090271 so'pi saṅkalpajaṁ viṣṇoḥ pādasevopasāditam

04090272 prāpya saṅkalpanirvāṇaṁ nātiprīto'bhyagātpuram

04090280 vidura uvāca

04090281 sudurlabhaṁ yatparamaṁ padaṁ harermāyāvinastaccaraṇārcanārjitam

04090282 labdhvāpyasiddhārthamivaikajanmanā kathaṁ svamātmānamamanyatārthavit

04090290 maitreya uvāca

04090291 mātuḥ sapatnyā vāgbāṇairhṛdi viddhastu tānsmaran

04090292 naicchanmuktipatermuktiṁ tasmāttāpamupeyivān

04090300 dhruva uvāca

04090301 samādhinā naikabhavena yatpadaṁ viduḥ sanandādaya ūrdhvaretasaḥ

04090302 māsairahaṁ ṣaḍbhiramuṣya pādayośchāyāmupetyāpagataḥ pṛthaṅmatiḥ

04090311 aho bata mamānātmyaṁ mandabhāgyasya paśyata

04090312 bhavacchidaḥ pādamūlaṁ gatvā yāce yadantavat

04090321 matirvidūṣitā devaiḥ patadbhirasahiṣṇubhiḥ

04090322 yo nāradavacastathyaṁ nāgrāhiṣamasattamaḥ

04090331 daivīṁ māyāmupāśritya prasupta iva bhinnadṛk

04090332 tapye dvitīye'pyasati bhrātṛbhrātṛvyahṛdrujā

04090341 mayaitatprārthitaṁ vyarthaṁ cikitseva gatāyuṣi

04090342 prasādya jagadātmānaṁ tapasā duṣprasādanam

04090343 bhavacchidamayāce'haṁ bhavaṁ bhāgyavivarjitaḥ

04090351 svārājyaṁ yacchato mauḍhyānmāno me bhikṣito bata

04090352 īśvarātkṣīṇapuṇyena phalīkārānivādhanaḥ

04090360 maitreya uvāca

04090361 na vai mukundasya padāravindayo rajojuṣastāta bhavādṛśā janāḥ

04090362 vāñchanti taddāsyamṛte'rthamātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ

04090371 ākarṇyātmajamāyāntaṁ samparetya yathāgatam

04090372 rājā na śraddadhe bhadramabhadrasya kuto mama

04090381 śraddhāya vākyaṁ devarṣerharṣavegena dharṣitaḥ

04090382 vārtāharturatiprīto hāraṁ prādānmahādhanam

04090391 sadaśvaṁ rathamāruhya kārtasvarapariṣkṛtam

04090392 brāhmaṇaiḥ kulavṛddhaiśca paryasto'mātyabandhubhiḥ

04090401 śaṅkhadundubhinādena brahmaghoṣeṇa veṇubhiḥ

04090402 niścakrāma purāttūrṇamātmajābhīkṣaṇotsukaḥ

04090411 sunītiḥ suruciścāsya mahiṣyau rukmabhūṣite

04090412 āruhya śibikāṁ sārdhamuttamenābhijagmatuḥ

04090421 taṁ dṛṣṭvopavanābhyāśa āyāntaṁ tarasā rathāt

04090422 avaruhya nṛpastūrṇamāsādya premavihvalaḥ

04090431 parirebhe'ṅgajaṁ dorbhyāṁ dīrghotkaṇṭhamanāḥ śvasan

04090432 viṣvaksenāṅghrisaṁsparśa hatāśeṣāghabandhanam

04090441 athājighranmuhurmūrdhni śītairnayanavāribhiḥ

04090442 snāpayāmāsa tanayaṁ jātoddāmamanorathaḥ

04090451 abhivandya pituḥ pādāvāśīrbhiścābhimantritaḥ

04090452 nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ

04090461 surucistaṁ samutthāpya pādāvanatamarbhakam

04090462 pariṣvajyāha jīveti bāṣpagadgadayā girā

04090471 yasya prasanno bhagavānguṇairmaitryādibhirhariḥ

04090472 tasmai namanti bhūtāni nimnamāpa iva svayam

04090481 uttamaśca dhruvaścobhāvanyonyaṁ premavihvalau

04090482 aṅgasaṅgādutpulakāvasraughaṁ muhurūhatuḥ

04090491 sunītirasya jananī prāṇebhyo'pi priyaṁ sutam

04090492 upaguhya jahāvādhiṁ tadaṅgasparśanirvṛtā

04090501 payaḥ stanābhyāṁ susrāva netrajaiḥ salilaiḥ śivaiḥ

04090502 tadābhiṣicyamānābhyāṁ vīra vīrasuvo muhuḥ

04090511 tāṁ śaśaṁsurjanā rājñīṁ diṣṭyā te putra ārtihā

04090512 pratilabdhaściraṁ naṣṭo rakṣitā maṇḍalaṁ bhuvaḥ

04090521 abhyarcitastvayā nūnaṁ bhagavānpraṇatārtihā

04090522 yadanudhyāyino dhīrā mṛtyuṁ jigyuḥ sudurjayam

04090531 lālyamānaṁ janairevaṁ dhruvaṁ sabhrātaraṁ nṛpaḥ

04090532 āropya kariṇīṁ hṛṣṭaḥ stūyamāno'viśatpuram

04090541 tatra tatropasaṅkḷptairlasanmakaratoraṇaiḥ

04090542 savṛndaiḥ kadalīstambhaiḥ pūgapotaiśca tadvidhaiḥ

04090551 cūtapallavavāsaḥsraṅ muktādāmavilambibhiḥ

04090552 upaskṛtaṁ pratidvāramapāṁ kumbhaiḥ sadīpakaiḥ

04090561 prākārairgopurāgāraiḥ śātakumbhaparicchadaiḥ

04090562 sarvato'laṅkṛtaṁ śrīmad vimānaśikharadyubhiḥ

04090571 mṛṣṭacatvararathyāṭṭa mārgaṁ candanacarcitam

04090572 lājākṣataiḥ puṣpaphalaistaṇḍulairbalibhiryutam

04090581 dhruvāya pathi dṛṣṭāya tatra tatra purastriyaḥ

04090582 siddhārthākṣatadadhyambu dūrvāpuṣpaphalāni ca

04090591 upajahruḥ prayuñjānā vātsalyādāśiṣaḥ satīḥ

04090592 śṛṇvaṁstadvalgugītāni prāviśadbhavanaṁ pituḥ

04090601 mahāmaṇivrātamaye sa tasminbhavanottame

04090602 lālito nitarāṁ pitrā nyavasaddivi devavat

04090611 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ

04090612 āsanāni mahārhāṇi yatra raukmā upaskarāḥ

04090621 yatra sphaṭikakuḍyeṣu mahāmārakateṣu ca

04090622 maṇipradīpā ābhānti lalanāratnasaṁyutāḥ

04090631 udyānāni ca ramyāṇi vicitrairamaradrumaiḥ

04090632 kūjadvihaṅgamithunairgāyanmattamadhuvrataiḥ

04090641 vāpyo vaidūryasopānāḥ padmotpalakumudvatīḥ

04090642 haṁsakāraṇḍavakulairjuṣṭāścakrāhvasārasaiḥ

04090651 uttānapādo rājarṣiḥ prabhāvaṁ tanayasya tam

04090652 śrutvā dṛṣṭvādbhutatamaṁ prapede vismayaṁ param

04090661 vīkṣyoḍhavayasaṁ taṁ ca prakṛtīnāṁ ca sammatam

04090662 anuraktaprajaṁ rājā dhruvaṁ cakre bhuvaḥ patim

04090671 ātmānaṁ ca pravayasamākalayya viśāmpatiḥ

04090672 vanaṁ viraktaḥ prātiṣṭhadvimṛśannātmano gatim

04100010 maitreya uvāca

04100011 prajāpaterduhitaraṁ śiśumārasya vai dhruvaḥ

04100012 upayeme bhramiṁ nāma tatsutau kalpavatsarau

04100021 ilāyāmapi bhāryāyāṁ vāyoḥ putryāṁ mahābalaḥ

04100022 putramutkalanāmānaṁ yoṣidratnamajījanat

04100031 uttamastvakṛtodvāho mṛgayāyāṁ balīyasā

04100032 hataḥ puṇyajanenādrau tanmātāsya gatiṁ gatā

04100041 dhruvo bhrātṛvadhaṁ śrutvā kopāmarṣaśucārpitaḥ

04100042 jaitraṁ syandanamāsthāya gataḥ puṇyajanālayam

04100051 gatvodīcīṁ diśaṁ rājā rudrānucarasevitām

04100052 dadarśa himavaddroṇyāṁ purīṁ guhyakasaṅkulām

04100061 dadhmau śaṅkhaṁ bṛhadbāhuḥ khaṁ diśaścānunādayan

04100062 yenodvignadṛśaḥ kṣattarupadevyo'trasanbhṛśam

04100071 tato niṣkramya balina upadevamahābhaṭāḥ

04100072 asahantastanninādamabhipeturudāyudhāḥ

04100081 sa tānāpatato vīra ugradhanvā mahārathaḥ

04100082 ekaikaṁ yugapatsarvānahanbāṇaistribhistribhiḥ

04100091 te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi

04100092 matvā nirastamātmānamāśaṁsankarma tasya tat

04100101 te'pi cāmumamṛṣyantaḥ pādasparśamivoragāḥ

04100102 śarairavidhyanyugapaddviguṇaṁ pracikīrṣavaḥ

04100111 tataḥ parighanistriṁśaiḥ prāsaśūlaparaśvadhaiḥ

04100112 śaktyṛṣṭibhirbhuśuṇḍībhiścitravājaiḥ śarairapi

04100121 abhyavarṣanprakupitāḥ sarathaṁ sahasārathim

04100122 icchantastatpratīkartumayutānāṁ trayodaśa

04100131 auttānapādiḥ sa tadā śastravarṣeṇa bhūriṇā

04100132 na evādṛśyatācchanna āsāreṇa yathā giriḥ

04100141 hāhākārastadaivāsītsiddhānāṁ divi paśyatām

04100142 hato'yaṁ mānavaḥ sūryo magnaḥ puṇyajanārṇave

04100151 nadatsu yātudhāneṣu jayakāśiṣvatho mṛdhe

04100152 udatiṣṭhadrathastasya nīhārādiva bhāskaraḥ

04100161 dhanurvisphūrjayandivyaṁ dviṣatāṁ khedamudvahan

04100162 astraughaṁ vyadhamadbāṇairghanānīkamivānilaḥ

04100171 tasya te cāpanirmuktā bhittvā varmāṇi rakṣasām

04100172 kāyānāviviśustigmā girīnaśanayo yathā

04100181 bhallaiḥ sañchidyamānānāṁ śirobhiścārukuṇḍalaiḥ

04100182 ūrubhirhematālābhairdorbhirvalayavalgubhiḥ

04100191 hārakeyūramukuṭairuṣṇīṣaiśca mahādhanaiḥ

04100192 āstṛtāstā raṇabhuvo rejurvīramanoharāḥ

04100201 hatāvaśiṣṭā itare raṇājirādrakṣogaṇāḥ kṣatriyavaryasāyakaiḥ

04100202 prāyo vivṛkṇāvayavā vidudruvurmṛgendravikrīḍitayūthapā iva

04100211 apaśyamānaḥ sa tadātatāyinaṁ mahāmṛdhe kañcana mānavottamaḥ

04100212 purīṁ didṛkṣannapi nāviśaddviṣāṁ na māyināṁ veda cikīrṣitaṁ janaḥ

04100221 iti bruvaṁścitrarathaḥ svasārathiṁ yattaḥ pareṣāṁ pratiyogaśaṅkitaḥ

04100222 śuśrāva śabdaṁ jaladheriveritaṁ nabhasvato dikṣu rajo'nvadṛśyata

04100231 kṣaṇenācchāditaṁ vyoma ghanānīkena sarvataḥ

04100232 visphurattaḍitā dikṣu trāsayatstanayitnunā

04100241 vavṛṣū rudhiraughāsṛk pūyaviṇmūtramedasaḥ

04100242 nipeturgaganādasya kabandhānyagrato'nagha

04100251 tataḥ khe'dṛśyata girirnipetuḥ sarvatodiśam

04100252 gadāparighanistriṁśa musalāḥ sāśmavarṣiṇaḥ

04100261 ahayo'śaniniḥśvāsā vamanto'gniṁ ruṣākṣibhiḥ

04100262 abhyadhāvangajā mattāḥ siṁhavyāghrāśca yūthaśaḥ

04100271 samudra ūrmibhirbhīmaḥ plāvayansarvato bhuvam

04100272 āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ

04100281 evaṁvidhānyanekāni trāsanānyamanasvinām

04100282 sasṛjustigmagataya āsuryā māyayāsurāḥ

04100291 dhruve prayuktāmasuraistāṁ māyāmatidustarām

04100292 niśamya tasya munayaḥ śamāśaṁsansamāgatāḥ

04100300 munaya ūcuḥ

04100301 auttānapāda bhagavāṁstava śārṅgadhanvā

04100302 devaḥ kṣiṇotvavanatārtiharo vipakṣān

04100303 yannāmadheyamabhidhāya niśamya cāddhā

04100304 loko'ñjasā tarati dustaramaṅga mṛtyum

04110010 maitreya uvāca

04110011 niśamya gadatāmevamṛṣīṇāṁ dhanuṣi dhruvaḥ

04110012 sandadhe'stramupaspṛśya yannārāyaṇanirmitam

04110021 sandhīyamāna etasminmāyā guhyakanirmitāḥ

04110022 kṣipraṁ vineśurvidura kleśā jñānodaye yathā

04110031 tasyārṣāstraṁ dhanuṣi prayuñjataḥ suvarṇapuṅkhāḥ kalahaṁsavāsasaḥ

04110032 viniḥsṛtā āviviśurdviṣadbalaṁ yathā vanaṁ bhīmaravāḥ śikhaṇḍinaḥ

04110041 taistigmadhāraiḥ pradhane śilīmukhairitastataḥ puṇyajanā upadrutāḥ

04110042 tamabhyadhāvankupitā udāyudhāḥ suparṇamunnaddhaphaṇā ivāhayaḥ

04110051 sa tānpṛṣatkairabhidhāvato mṛdhe nikṛttabāhūruśirodharodarān

04110052 nināya lokaṁ paramarkamaṇḍalaṁ vrajanti nirbhidya yamūrdhvaretasaḥ

04110061 tānhanyamānānabhivīkṣya guhyakānanāgasaścitrarathena bhūriśaḥ

04110062 auttānapādiṁ kṛpayā pitāmaho manurjagādopagataḥ saharṣibhiḥ

04110070 manuruvāca

04110071 alaṁ vatsātiroṣeṇa tamodvāreṇa pāpmanā

04110072 yena puṇyajanānetānavadhīstvamanāgasaḥ

04110081 nāsmatkulocitaṁ tāta karmaitatsadvigarhitam

04110082 vadho yadupadevānāmārabdhaste'kṛtainasām

04110091 nanvekasyāparādhena prasaṅgādbahavo hatāḥ

04110092 bhrāturvadhābhitaptena tvayāṅga bhrātṛvatsala

04110101 nāyaṁ mārgo hi sādhūnāṁ hṛṣīkeśānuvartinām

04110102 yadātmānaṁ parāggṛhya paśuvadbhūtavaiśasam

04110111 sarvabhūtātmabhāvena bhūtāvāsaṁ hariṁ bhavān

04110112 ārādhyāpa durārādhyaṁ viṣṇostatparamaṁ padam

04110121 sa tvaṁ hareranudhyātastatpuṁsāmapi sammataḥ

04110122 kathaṁ tvavadyaṁ kṛtavānanuśikṣansatāṁ vratam

04110131 titikṣayā karuṇayā maitryā cākhilajantuṣu

04110132 samatvena ca sarvātmā bhagavānsamprasīdati

04110141 samprasanne bhagavati puruṣaḥ prākṛtairguṇaiḥ

04110142 vimukto jīvanirmukto brahma nirvāṇamṛcchati

04110151 bhūtaiḥ pañcabhirārabdhairyoṣitpuruṣa eva hi

04110152 tayorvyavāyātsambhūtiryoṣitpuruṣayoriha

04110161 evaṁ pravartate sargaḥ sthitiḥ saṁyama eva ca

04110162 guṇavyatikarādrājanmāyayā paramātmanaḥ

04110171 nimittamātraṁ tatrāsīnnirguṇaḥ puruṣarṣabhaḥ

04110172 vyaktāvyaktamidaṁ viśvaṁ yatra bhramati lohavat

04110181 sa khalvidaṁ bhagavānkālaśaktyā guṇapravāheṇa vibhaktavīryaḥ

04110182 karotyakartaiva nihantyahantā ceṣṭā vibhūmnaḥ khalu durvibhāvyā

04110191 so'nanto'ntakaraḥ kālo'nādirādikṛdavyayaḥ

04110192 janaṁ janena janayanmārayanmṛtyunāntakam

04110201 na vai svapakṣo'sya vipakṣa eva vā parasya mṛtyorviśataḥ samaṁ prajāḥ

04110202 taṁ dhāvamānamanudhāvantyanīśā yathā rajāṁsyanilaṁ bhūtasaṅghāḥ

04110211 āyuṣo'pacayaṁ jantostathaivopacayaṁ vibhuḥ

04110212 ubhābhyāṁ rahitaḥ svastho duḥsthasya vidadhātyasau

04110221 kecitkarma vadantyenaṁ svabhāvamapare nṛpa

04110222 eke kālaṁ pare daivaṁ puṁsaḥ kāmamutāpare

04110231 avyaktasyāprameyasya nānāśaktyudayasya ca

04110232 na vai cikīrṣitaṁ tāta ko vedātha svasambhavam

04110241 na caite putraka bhrāturhantāro dhanadānugāḥ

04110242 visargādānayostāta puṁso daivaṁ hi kāraṇam

04110251 sa eva viśvaṁ sṛjati sa evāvati hanti ca

04110252 athāpi hyanahaṅkārānnājyate guṇakarmabhiḥ

04110261 eṣa bhūtāni bhūtātmā bhūteśo bhūtabhāvanaḥ

04110262 svaśaktyā māyayā yuktaḥ sṛjatyatti ca pāti ca

04110271 tameva mṛtyumamṛtaṁ tāta daivaṁ sarvātmanopehi jagatparāyaṇam

04110272 yasmai baliṁ viśvasṛjo haranti gāvo yathā vai nasi dāmayantritāḥ

04110281 yaḥ pañcavarṣo jananīṁ tvaṁ vihāya mātuḥ sapatnyā vacasā bhinnamarmā

04110282 vanaṁ gatastapasā pratyagakṣamārādhya lebhe mūrdhni padaṁ trilokyāḥ

04110291 tamenamaṅgātmani muktavigrahe vyapāśritaṁ nirguṇamekamakṣaram

04110292 ātmānamanviccha vimuktamātmadṛgyasminnidaṁ bhedamasatpratīyate

04110301 tvaṁ pratyagātmani tadā bhagavatyananta ānandamātra upapannasamastaśaktau

04110302 bhaktiṁ vidhāya paramāṁ śanakairavidyā granthiṁ vibhetsyasi mamāhamiti prarūḍham

04110311 saṁyaccha roṣaṁ bhadraṁ te pratīpaṁ śreyasāṁ param

04110312 śrutena bhūyasā rājannagadena yathāmayam

04110321 yenopasṛṣṭātpuruṣālloka udvijate bhṛśam

04110322 na budhastadvaśaṁ gacchedicchannabhayamātmanaḥ

04110331 helanaṁ giriśabhrāturdhanadasya tvayā kṛtam

04110332 yajjaghnivānpuṇyajanānbhrātṛghnānityamarṣitaḥ

04110341 taṁ prasādaya vatsāśu sannatyā praśrayoktibhiḥ

04110342 na yāvanmahatāṁ tejaḥ kulaṁ no'bhibhaviṣyati

04110351 evaṁ svāyambhuvaḥ pautramanuśāsya manurdhruvam

04110352 tenābhivanditaḥ sākamṛṣibhiḥ svapuraṁ yayau

04120010 maitreya uvāca

04120011 dhruvaṁ nivṛttaṁ pratibuddhya vaiśasādapetamanyuṁ bhagavāndhaneśvaraḥ

04120012 tatrāgataścāraṇayakṣakinnaraiḥ saṁstūyamāno nyavadatkṛtāñjalim

04120020 dhanada uvāca

04120021 bho bhoḥ kṣatriyadāyāda parituṣṭo'smi te'nagha

04120022 yattvaṁ pitāmahādeśādvairaṁ dustyajamatyajaḥ

04120031 na bhavānavadhīdyakṣānna yakṣā bhrātaraṁ tava

04120032 kāla eva hi bhūtānāṁ prabhurapyayabhāvayoḥ

04120041 ahaṁ tvamityapārthā dhīrajñānātpuruṣasya hi

04120042 svāpnīvābhātyataddhyānādyayā bandhaviparyayau

04120051 tadgaccha dhruva bhadraṁ te bhagavantamadhokṣajam

04120052 sarvabhūtātmabhāvena sarvabhūtātmavigraham

04120061 bhajasva bhajanīyāṅghrimabhavāya bhavacchidam

04120062 yuktaṁ virahitaṁ śaktyā guṇamayyātmamāyayā

04120071 vṛṇīhi kāmaṁ nṛpa yanmanogataṁ mattastvamauttānapade'viśaṅkitaḥ

04120072 varaṁ varārho'mbujanābhapādayoranantaraṁ tvāṁ vayamaṅga śuśruma

04120080 maitreya uvāca

04120081 sa rājarājena varāya codito dhruvo mahābhāgavato mahāmatiḥ

04120082 harau sa vavre'calitāṁ smṛtiṁ yayā taratyayatnena duratyayaṁ tamaḥ

04120091 tasya prītena manasā tāṁ dattvaiḍaviḍastataḥ

04120092 paśyato'ntardadhe so'pi svapuraṁ pratyapadyata

04120101 athāyajata yajñeśaṁ kratubhirbhūridakṣiṇaiḥ

04120102 dravyakriyādevatānāṁ karma karmaphalapradam

04120111 sarvātmanyacyute'sarve tīvraughāṁ bhaktimudvahan

04120112 dadarśātmani bhūteṣu tamevāvasthitaṁ vibhum

04120121 tamevaṁ śīlasampannaṁ brahmaṇyaṁ dīnavatsalam

04120122 goptāraṁ dharmasetūnāṁ menire pitaraṁ prajāḥ

04120131 ṣaṭtriṁśadvarṣasāhasraṁ śaśāsa kṣitimaṇḍalam

04120132 bhogaiḥ puṇyakṣayaṁ kurvannabhogairaśubhakṣayam

04120141 evaṁ bahusavaṁ kālaṁ mahātmāvicalendriyaḥ

04120142 trivargaupayikaṁ nītvā putrāyādānnṛpāsanam

04120151 manyamāna idaṁ viśvaṁ māyāracitamātmani

04120152 avidyāracitasvapnagandharvanagaropamam

04120161 ātmastryapatyasuhṛdo balamṛddhakośam

04120162 antaḥpuraṁ parivihārabhuvaśca ramyāḥ

04120163 bhūmaṇḍalaṁ jaladhimekhalamākalayya

04120164 kālopasṛṣṭamiti sa prayayau viśālām

04120171 tasyāṁ viśuddhakaraṇaḥ śivavārvigāhya

04120172 baddhvāsanaṁ jitamarunmanasāhṛtākṣaḥ

04120173 sthūle dadhāra bhagavatpratirūpa etad

04120174 dhyāyaṁstadavyavahito vyasṛjatsamādhau

04120181 bhaktiṁ harau bhagavati pravahannajasram

04120182 ānandabāṣpakalayā muhurardyamānaḥ

04120183 viklidyamānahṛdayaḥ pulakācitāṅgo

04120184 nātmānamasmaradasāviti muktaliṅgaḥ

04120191 sa dadarśa vimānāgryaṁ nabhaso'vataraddhruvaḥ

04120192 vibhrājayaddaśa diśo rākāpatimivoditam

04120201 tatrānu devapravarau caturbhujau

04120202 śyāmau kiśorāvaruṇāmbujekṣaṇau

04120203 sthitāvavaṣṭabhya gadāṁ suvāsasau

04120204 kirīṭahārāṅgadacārukuṇḍalau

04120211 vijñāya tāvuttamagāyakiṅkarāv

04120212 abhyutthitaḥ sādhvasavismṛtakramaḥ

04120213 nanāma nāmāni gṛṇanmadhudviṣaḥ

04120214 pārṣatpradhānāviti saṁhatāñjaliḥ

04120221 taṁ kṛṣṇapādābhiniviṣṭacetasaṁ

04120222 baddhāñjaliṁ praśrayanamrakandharam

04120223 sunandanandāvupasṛtya sasmitaṁ

04120224 pratyūcatuḥ puṣkaranābhasammatau

04120230 sunandanandāvūcatuḥ

04120231 bho bho rājansubhadraṁ te vācaṁ no'vahitaḥ śṛṇu

04120232 yaḥ pañcavarṣastapasā bhavāndevamatītṛpat

04120241 tasyākhilajagaddhāturāvāṁ devasya śārṅgiṇaḥ

04120242 pārṣadāviha samprāptau netuṁ tvāṁ bhagavatpadam

04120251 sudurjayaṁ viṣṇupadaṁ jitaṁ tvayā yatsūrayo'prāpya vicakṣate param

04120252 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam

04120261 anāsthitaṁ te pitṛbhiranyairapyaṅga karhicit

04120262 ātiṣṭha jagatāṁ vandyaṁ tadviṣṇoḥ paramaṁ padam

04120271 etadvimānapravaramuttamaślokamaulinā

04120272 upasthāpitamāyuṣmannadhiroḍhuṁ tvamarhasi

04120280 maitreya uvāca

04120281 niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṁ vācamurukramapriyaḥ

04120282 kṛtābhiṣekaḥ kṛtanityamaṅgalo munīnpraṇamyāśiṣamabhyavādayat

04120291 parītyābhyarcya dhiṣṇyāgryaṁ pārṣadāvabhivandya ca

04120292 iyeṣa tadadhiṣṭhātuṁ bibhradrūpaṁ hiraṇmayam

04120301 tadottānapadaḥ putro dadarśāntakamāgatam

04120302 mṛtyormūrdhni padaṁ dattvā ārurohādbhutaṁ gṛham

04120311 tadā dundubhayo nedurmṛdaṅgapaṇavādayaḥ

04120312 gandharvamukhyāḥ prajaguḥ petuḥ kusumavṛṣṭayaḥ

04120321 sa ca svarlokamārokṣyansunītiṁ jananīṁ dhruvaḥ

04120322 anvasmaradagaṁ hitvā dīnāṁ yāsye triviṣṭapam

04120331 iti vyavasitaṁ tasya vyavasāya surottamau

04120332 darśayāmāsaturdevīṁ puro yānena gacchatīm

04120341 tatra tatra praśaṁsadbhiḥ pathi vaimānikaiḥ suraiḥ

04120342 avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān

04120351 trilokīṁ devayānena so'tivrajya munīnapi

04120352 parastādyaddhruvagatirviṣṇoḥ padamathābhyagāt

04120361 yadbhrājamānaṁ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete

04120362 yannāvrajanjantuṣu ye'nanugrahā vrajanti bhadrāṇi caranti ye'niśam

04120371 śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ

04120372 yāntyañjasācyutapadamacyutapriyabāndhavāḥ

04120381 ityuttānapadaḥ putro dhruvaḥ kṛṣṇaparāyaṇaḥ

04120382 abhūttrayāṇāṁ lokānāṁ cūḍāmaṇirivāmalaḥ

04120391 gambhīravego'nimiṣaṁ jyotiṣāṁ cakramāhitam

04120392 yasminbhramati kauravya meḍhyāmiva gavāṁ gaṇaḥ

04120401 mahimānaṁ vilokyāsya nārado bhagavānṛṣiḥ

04120402 ātodyaṁ vitudañślokānsatre'gāyatpracetasām

04120410 nārada uvāca

04120411 nūnaṁ sunīteḥ patidevatāyāstapaḥprabhāvasya sutasya tāṁ gatim

04120412 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṁ prabhavanti kiṁ nṛpāḥ

04120421 yaḥ pañcavarṣo gurudāravākṣarairbhinnena yāto hṛdayena dūyatā

04120422 vanaṁ madādeśakaro'jitaṁ prabhuṁ jigāya tadbhaktaguṇaiḥ parājitam

04120431 yaḥ kṣatrabandhurbhuvi tasyādhirūḍhamanvārurukṣedapi varṣapūgaiḥ

04120432 ṣaṭpañcavarṣo yadahobhiralpaiḥ prasādya vaikuṇṭhamavāpa tatpadam

04120440 maitreya uvāca

04120441 etatte'bhihitaṁ sarvaṁ yatpṛṣṭo'hamiha tvayā

04120442 dhruvasyoddāmayaśasaścaritaṁ sammataṁ satām

04120451 dhanyaṁ yaśasyamāyuṣyaṁ puṇyaṁ svastyayanaṁ mahat

04120452 svargyaṁ dhrauvyaṁ saumanasyaṁ praśasyamaghamarṣaṇam

04120461 śrutvaitacchraddhayābhīkṣṇamacyutapriyaceṣṭitam

04120462 bhavedbhaktirbhagavati yayā syātkleśasaṅkṣayaḥ

04120471 mahattvamicchatāṁ tīrthaṁ śrotuḥ śīlādayo guṇāḥ

04120472 yatra tejastadicchūnāṁ māno yatra manasvinām

04120481 prayataḥ kīrtayetprātaḥ samavāye dvijanmanām

04120482 sāyaṁ ca puṇyaślokasya dhruvasya caritaṁ mahat

04120491 paurṇamāsyāṁ sinīvālyāṁ dvādaśyāṁ śravaṇe'thavā

04120492 dinakṣaye vyatīpāte saṅkrame'rkadine'pi vā

04120501 śrāvayecchraddadhānānāṁ tīrthapādapadāśrayaḥ

04120502 necchaṁstatrātmanātmānaṁ santuṣṭa iti sidhyati

04120511 jñānamajñātatattvāya yo dadyātsatpathe'mṛtam

04120512 kṛpālordīnanāthasya devāstasyānugṛhṇate

04120521 idaṁ mayā te'bhihitaṁ kurūdvaha dhruvasya vikhyātaviśuddhakarmaṇaḥ

04120522 hitvārbhakaḥ krīḍanakāni māturgṛhaṁ ca viṣṇuṁ śaraṇaṁ yo jagāma

04130010 sūta uvāca

04130011 niśamya kauṣāraviṇopavarṇitaṁ dhruvasya vaikuṇṭhapadādhirohaṇam

04130012 prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṁ punastaṁ viduraḥ pracakrame

04130020 vidura uvāca

04130021 ke te pracetaso nāma kasyāpatyāni suvrata

04130022 kasyānvavāye prakhyātāḥ kutra vā satramāsata

04130031 manye mahābhāgavataṁ nāradaṁ devadarśanam

04130032 yena proktaḥ kriyāyogaḥ paricaryāvidhirhareḥ

04130041 svadharmaśīlaiḥ puruṣairbhagavānyajñapūruṣaḥ

04130042 ijyamāno bhaktimatā nāradeneritaḥ kila

04130051 yāstā devarṣiṇā tatra varṇitā bhagavatkathāḥ

04130052 mahyaṁ śuśrūṣave brahmankārtsnyenācaṣṭumarhasi

04130060 maitreya uvāca

04130061 dhruvasya cotkalaḥ putraḥ pitari prasthite vanam

04130062 sārvabhaumaśriyaṁ naicchadadhirājāsanaṁ pituḥ

04130071 sa janmanopaśāntātmā niḥsaṅgaḥ samadarśanaḥ

04130072 dadarśa loke vitatamātmānaṁ lokamātmani

04130081 ātmānaṁ brahma nirvāṇaṁ pratyastamitavigraham

04130082 avabodharasaikātmyamānandamanusantatam

04130091 avyavacchinnayogāgni dagdhakarmamalāśayaḥ

04130092 svarūpamavarundhāno nātmano'nyaṁ tadaikṣata

04130101 jaḍāndhabadhironmatta mūkākṛtiratanmatiḥ

04130102 lakṣitaḥ pathi bālānāṁ praśāntārcirivānalaḥ

04130111 matvā taṁ jaḍamunmattaṁ kulavṛddhāḥ samantriṇaḥ

04130112 vatsaraṁ bhūpatiṁ cakruryavīyāṁsaṁ bhrameḥ sutam

04130121 svarvīthirvatsarasyeṣṭā bhāryāsūta ṣaḍātmajān

04130122 puṣpārṇaṁ tigmaketuṁ ca iṣamūrjaṁ vasuṁ jayam

04130131 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ

04130132 prātarmadhyandinaṁ sāyamiti hyāsanprabhāsutāḥ

04130141 pradoṣo niśitho vyuṣṭa iti doṣāsutāstrayaḥ

04130142 vyuṣṭaḥ sutaṁ puṣkariṇyāṁ sarvatejasamādadhe

04130151 sa cakṣuḥ sutamākūtyāṁ patnyāṁ manumavāpa ha

04130152 manorasūta mahiṣī virajānnaḍvalā sutān

04130161 puruṁ kutsaṁ tritaṁ dyumnaṁ satyavantamṛtaṁ vratam

04130162 agniṣṭomamatīrātraṁ pradyumnaṁ śibimulmukam

04130171 ulmuko'janayatputrānpuṣkariṇyāṁ ṣaḍuttamān

04130172 aṅgaṁ sumanasaṁ khyātiṁ kratumaṅgirasaṁ gayam

04130181 sunīthāṅgasya yā patnī suṣuve venamulbaṇam

04130182 yaddauḥśīlyātsa rājarṣirnirviṇṇo niragātpurāt

04130191 yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila

04130192 gatāsostasya bhūyaste mamanthurdakṣiṇaṁ karam

04130201 arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ

04130202 jāto nārāyaṇāṁśena pṛthurādyaḥ kṣitīśvaraḥ

04130210 vidura uvāca

04130211 tasya śīlanidheḥ sādhorbrahmaṇyasya mahātmanaḥ

04130212 rājñaḥ kathamabhūdduṣṭā prajā yadvimanā yayau

04130221 kiṁ vāṁho vena uddiśya brahmadaṇḍamayūyujan

04130222 daṇḍavratadhare rājñi munayo dharmakovidāḥ

04130231 nāvadhyeyaḥ prajāpālaḥ prajābhiraghavānapi

04130232 yadasau lokapālānāṁ bibhartyojaḥ svatejasā

04130241 etadākhyāhi me brahmansunīthātmajaceṣṭitam

04130242 śraddadhānāya bhaktāya tvaṁ parāvaravittamaḥ

04130250 maitreya uvāca

04130251 aṅgo'śvamedhaṁ rājarṣirājahāra mahākratum

04130252 nājagmurdevatāstasminnāhūtā brahmavādibhiḥ

04130261 tamūcurvismitāstatra yajamānamathartvijaḥ

04130262 havīṁṣi hūyamānāni na te gṛhṇanti devatāḥ

04130271 rājanhavīṁṣyaduṣṭāni śraddhayāsāditāni te

04130272 chandāṁsyayātayāmāni yojitāni dhṛtavrataiḥ

04130281 na vidāmeha devānāṁ helanaṁ vayamaṇvapi

04130282 yanna gṛhṇanti bhāgānsvānye devāḥ karmasākṣiṇaḥ

04130290 maitreya uvāca

04130291 aṅgo dvijavacaḥ śrutvā yajamānaḥ sudurmanāḥ

04130292 tatpraṣṭuṁ vyasṛjadvācaṁ sadasyāṁstadanujñayā

04130301 nāgacchantyāhutā devā na gṛhṇanti grahāniha

04130302 sadasaspatayo brūta kimavadyaṁ mayā kṛtam

04130310 sadasaspataya ūcuḥ

04130311 naradeveha bhavato nāghaṁ tāvanmanāksthitam

04130312 astyekaṁ prāktanamaghaṁ yadihedṛktvamaprajaḥ

04130321 tathā sādhaya bhadraṁ te ātmānaṁ suprajaṁ nṛpa

04130322 iṣṭaste putrakāmasya putraṁ dāsyati yajñabhuk

04130331 tathā svabhāgadheyāni grahīṣyanti divaukasaḥ

04130332 yadyajñapuruṣaḥ sākṣādapatyāya harirvṛtaḥ

04130341 tāṁstānkāmānharirdadyādyānyānkāmayate janaḥ

04130342 ārādhito yathaivaiṣa tathā puṁsāṁ phalodayaḥ

04130351 iti vyavasitā viprāstasya rājñaḥ prajātaye

04130352 puroḍāśaṁ niravapanśipiviṣṭāya viṣṇave

04130361 tasmātpuruṣa uttasthau hemamālyamalāmbaraḥ

04130362 hiraṇmayena pātreṇa siddhamādāya pāyasam

04130371 sa viprānumato rājā gṛhītvāñjalinaudanam

04130372 avaghrāya mudā yuktaḥ prādātpatnyā udāradhīḥ

04130381 sā tatpuṁsavanaṁ rājñī prāśya vai patyurādadhe

04130382 garbhaṁ kāla upāvṛtte kumāraṁ suṣuve'prajā

04130391 sa bāla eva puruṣo mātāmahamanuvrataḥ

04130392 adharmāṁśodbhavaṁ mṛtyuṁ tenābhavadadhārmikaḥ

04130401 sa śarāsanamudyamya mṛgayurvanagocaraḥ

04130402 hantyasādhurmṛgāndīnānveno'sāvityaraujjanaḥ

04130411 ākrīḍe krīḍato bālānvayasyānatidāruṇaḥ

04130412 prasahya niranukrośaḥ paśumāramamārayat

04130421 taṁ vicakṣya khalaṁ putraṁ śāsanairvividhairnṛpaḥ

04130422 yadā na śāsituṁ kalpo bhṛśamāsītsudurmanāḥ

04130431 prāyeṇābhyarcito devo ye'prajā gṛhamedhinaḥ

04130432 kadapatyabhṛtaṁ duḥkhaṁ ye na vindanti durbharam

04130441 yataḥ pāpīyasī kīrtiradharmaśca mahānnṛṇām

04130442 yato virodhaḥ sarveṣāṁ yata ādhiranantakaḥ

04130451 kastaṁ prajāpadeśaṁ vai mohabandhanamātmanaḥ

04130452 paṇḍito bahu manyeta yadarthāḥ kleśadā gṛhāḥ

04130461 kadapatyaṁ varaṁ manye sadapatyācchucāṁ padāt

04130462 nirvidyeta gṛhānmartyo yatkleśanivahā gṛhāḥ

04130471 evaṁ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt

04130472 alabdhanidro'nupalakṣito nṛbhirhitvā gato venasuvaṁ prasuptām

04130481 vijñāya nirvidya gataṁ patiṁ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ

04130482 vicikyururvyāmatiśokakātarā yathā nigūḍhaṁ puruṣaṁ kuyoginaḥ

04130491 alakṣayantaḥ padavīṁ prajāpaterhatodyamāḥ pratyupasṛtya te purīm

04130492 ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam

04140010 maitreya uvāca

04140011 bhṛgvādayaste munayo lokānāṁ kṣemadarśinaḥ

04140012 goptaryasati vai nṝṇāṁ paśyantaḥ paśusāmyatām

04140021 vīramātaramāhūya sunīthāṁ brahmavādinaḥ

04140022 prakṛtyasammataṁ venamabhyaṣiñcanpatiṁ bhuvaḥ

04140031 śrutvā nṛpāsanagataṁ venamatyugraśāsanam

04140032 nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ

04140041 sa ārūḍhanṛpasthāna unnaddho'ṣṭavibhūtibhiḥ

04140042 avamene mahābhāgānstabdhaḥ sambhāvitaḥ svataḥ

04140051 evaṁ madāndha utsikto niraṅkuśa iva dvipaḥ

04140052 paryaṭanrathamāsthāya kampayanniva rodasī

04140061 na yaṣṭavyaṁ na dātavyaṁ na hotavyaṁ dvijāḥ kvacit

04140062 iti nyavārayaddharmaṁ bherīghoṣeṇa sarvaśaḥ

04140071 venasyāvekṣya munayo durvṛttasya viceṣṭitam

04140072 vimṛśya lokavyasanaṁ kṛpayocuḥ sma satriṇaḥ

04140081 aho ubhayataḥ prāptaṁ lokasya vyasanaṁ mahat

04140082 dāruṇyubhayato dīpte iva taskarapālayoḥ

04140091 arājakabhayādeṣa kṛto rājātadarhaṇaḥ

04140092 tato'pyāsīdbhayaṁ tvadya kathaṁ syātsvasti dehinām

04140101 aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt

04140102 venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ

04140111 nirūpitaḥ prajāpālaḥ sa jighāṁsati vai prajāḥ

04140112 tathāpi sāntvayemāmuṁ nāsmāṁstatpātakaṁ spṛśet

04140121 tadvidvadbhirasadvṛtto veno'smābhiḥ kṛto nṛpaḥ

04140122 sāntvito yadi no vācaṁ na grahīṣyatyadharmakṛt

04140131 lokadhikkārasandagdhaṁ dahiṣyāmaḥ svatejasā

04140132 evamadhyavasāyainaṁ munayo gūḍhamanyavaḥ

04140133 upavrajyābruvanvenaṁ sāntvayitvā ca sāmabhiḥ

04140140 munaya ūcuḥ

04140141 nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ

04140142 āyuḥśrībalakīrtīnāṁ tava tāta vivardhanam

04140151 dharma ācaritaḥ puṁsāṁ vāṅmanaḥkāyabuddhibhiḥ

04140152 lokānviśokānvitaratyathānantyamasaṅginām

04140161 sa te mā vinaśedvīra prajānāṁ kṣemalakṣaṇaḥ

04140162 yasminvinaṣṭe nṛpatiraiśvaryādavarohati

04140171 rājannasādhvamātyebhyaścorādibhyaḥ prajā nṛpaḥ

04140172 rakṣanyathā baliṁ gṛhṇanniha pretya ca modate

04140181 yasya rāṣṭre pure caiva bhagavānyajñapūruṣaḥ

04140182 ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ

04140191 tasya rājño mahābhāga bhagavānbhūtabhāvanaḥ

04140192 parituṣyati viśvātmā tiṣṭhato nijaśāsane

04140201 tasmiṁstuṣṭe kimaprāpyaṁjagatāmīśvareśvare

04140202 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ

04140211 taṁ sarvalokāmarayajñasaṅgrahaṁ trayīmayaṁ dravyamayaṁ tapomayam

04140212 yajñairvicitrairyajato bhavāya te rājansvadeśānanuroddhumarhasi

04140221 yajñena yuṣmadviṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥ

04140222 sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṁ taddhelanaṁ nārhasi vīra ceṣṭitum

04140230 vena uvāca

04140231 bāliśā bata yūyaṁ vā adharme dharmamāninaḥ

04140232 ye vṛttidaṁ patiṁ hitvā jāraṁ patimupāsate

04140241 avajānantyamī mūḍhā nṛparūpiṇamīśvaram

04140242 nānuvindanti te bhadramiha loke paratra ca

04140251 ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī

04140252 bhartṛsnehavidūrāṇāṁ yathā jāre kuyoṣitām

04140261 viṣṇurviriñco giriśa indro vāyuryamo raviḥ

04140262 parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ

04140271 ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ

04140272 dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ

04140281 tasmānmāṁ karmabhirviprā yajadhvaṁ gatamatsarāḥ

04140282 baliṁ ca mahyaṁ harata matto'nyaḥ ko'grabhukpumān

04140290 maitreya uvāca

04140291 itthaṁ viparyayamatiḥ pāpīyānutpathaṁ gataḥ

04140292 anunīyamānastadyācñāṁ na cakre bhraṣṭamaṅgalaḥ

04140301 iti te'satkṛtāstena dvijāḥ paṇḍitamāninā

04140302 bhagnāyāṁ bhavyayācñāyāṁ tasmai vidura cukrudhuḥ

04140311 hanyatāṁ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ

04140312 jīvanjagadasāvāśu kurute bhasmasāddhruvam

04140321 nāyamarhatyasadvṛtto naradevavarāsanam

04140322 yo'dhiyajñapatiṁ viṣṇuṁ vinindatyanapatrapaḥ

04140331 ko vainaṁ paricakṣīta venamekamṛte'śubham

04140332 prāpta īdṛśamaiśvaryaṁ yadanugrahabhājanaḥ

04140341 itthaṁ vyavasitā hantumṛṣayo rūḍhamanyavaḥ

04140342 nijaghnurhuṅkṛtairvenaṁ hatamacyutanindayā

04140351 ṛṣibhiḥ svāśramapadaṁ gate putrakalevaram

04140352 sunīthā pālayāmāsa vidyāyogena śocatī

04140361 ekadā munayaste tu sarasvatsalilāplutāḥ

04140362 hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe

04140371 vīkṣyotthitāṁstadotpātānāhurlokabhayaṅkarān

04140372 apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ

04140381 evaṁ mṛśanta ṛṣayo dhāvatāṁ sarvatodiśam

04140382 pāṁsuḥ samutthito bhūriścorāṇāmabhilumpatām

04140391 tadupadravamājñāya lokasya vasu lumpatām

04140392 bhartaryuparate tasminnanyonyaṁ ca jighāṁsatām

04140401 coraprāyaṁ janapadaṁ hīnasattvamarājakam

04140402 lokānnāvārayañchaktā api taddoṣadarśinaḥ

04140411 brāhmaṇaḥ samadṛkṣānto dīnānāṁ samupekṣakaḥ

04140412 sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā

04140421 nāṅgasya vaṁśo rājarṣereṣa saṁsthātumarhati

04140422 amoghavīryā hi nṛpā vaṁśe'sminkeśavāśrayāḥ

04140431 viniścityaivamṛṣayo vipannasya mahīpateḥ

04140432 mamanthurūruṁ tarasā tatrāsīdbāhuko naraḥ

04140441 kākakṛṣṇo'tihrasvāṅgo hrasvabāhurmahāhanuḥ

04140442 hrasvapānnimnanāsāgro raktākṣastāmramūrdhajaḥ

04140451 taṁ tu te'vanataṁ dīnaṁ kiṁ karomīti vādinam

04140452 niṣīdetyabruvaṁstāta sa niṣādastato'bhavat

04140461 tasya vaṁśyāstu naiṣādā girikānanagocarāḥ

04140462 yenāharajjāyamāno venakalmaṣamulbaṇam

04150010 maitreya uvāca

04150011 atha tasya punarviprairaputrasya mahīpateḥ

04150012 bāhubhyāṁ mathyamānābhyāṁ mithunaṁ samapadyata

04150021 taddṛṣṭvā mithunaṁ jātamṛṣayo brahmavādinaḥ

04150022 ūcuḥ paramasantuṣṭā viditvā bhagavatkalām

04150030 ṛṣaya ūcuḥ

04150031 eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī

04150032 iyaṁ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī

04150041 ayaṁ tu prathamo rājñāṁ pumānprathayitā yaśaḥ

04150042 pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ

04150051 iyaṁ ca sudatī devī guṇabhūṣaṇabhūṣaṇā

04150052 arcirnāma varārohā pṛthumevāvarundhatī

04150061 eṣa sākṣāddhareraṁśojāto lokarirakṣayā

04150062 iyaṁ ca tatparā hi śrīranujajñe'napāyinī

04150070 maitreya uvāca

04150071 praśaṁsanti sma taṁ viprā gandharvapravarā jaguḥ

04150072 mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ

04150081 śaṅkhatūryamṛdaṅgādyā nedurdundubhayo divi

04150082 tatra sarva upājagmurdevarṣipitṝṇāṁ gaṇāḥ

04150091 brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ

04150092 vainyasya dakṣiṇe haste dṛṣṭvā cihnaṁ gadābhṛtaḥ

04150101 pādayoraravindaṁ ca taṁ vai mene hareḥ kalām

04150102 yasyāpratihataṁ cakramaṁśaḥ sa parameṣṭhinaḥ

04150111 tasyābhiṣeka ārabdho brāhmaṇairbrahmavādibhiḥ

04150112 ābhiṣecanikānyasmai ājahruḥ sarvato janāḥ

04150121 saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ

04150122 dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam

04150131 so'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṅkṛtaḥ

04150132 patnyārciṣālaṅkṛtayā vireje'gnirivāparaḥ

04150141 tasmai jahāra dhanado haimaṁ vīra varāsanam

04150142 varuṇaḥ salilasrāvamātapatraṁ śaśiprabham

04150151 vāyuśca vālavyajane dharmaḥ kīrtimayīṁ srajam

04150152 indraḥ kirīṭamutkṛṣṭaṁ daṇḍaṁ saṁyamanaṁ yamaḥ

04150161 brahmā brahmamayaṁ varma bhāratī hāramuttamam

04150162 hariḥ sudarśanaṁ cakraṁ tatpatnyavyāhatāṁ śriyam

04150171 daśacandramasiṁ rudraḥ śatacandraṁ tathāmbikā

04150172 somo'mṛtamayānaśvāṁstvaṣṭā rūpāśrayaṁ ratham

04150181 agnirājagavaṁ cāpaṁ sūryo raśmimayāniṣūn

04150182 bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham

04150191 nāṭyaṁ sugītaṁ vāditramantardhānaṁ ca khecarāḥ

04150192 ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅkhamātmajam

04150201 sindhavaḥ parvatā nadyo rathavīthīrmahātmanaḥ

04150202 sūto'tha māgadho vandī taṁ stotumupatasthire

04150211 stāvakāṁstānabhipretya pṛthurvainyaḥ pratāpavān

04150212 meghanirhrādayā vācā prahasannidamabravīt

04150220 pṛthuruvāca

04150221 bhoḥ sūta he māgadha saumya vandinloke'dhunāspaṣṭaguṇasya me syāt

04150222 kimāśrayo me stava eṣa yojyatāṁ mā mayyabhūvanvitathā giro vaḥ

04150231 tasmātparokṣe'smadupaśrutānyalaṁ kariṣyatha stotramapīcyavācaḥ

04150232 satyuttamaślokaguṇānuvāde jugupsitaṁ na stavayanti sabhyāḥ

04150241 mahadguṇānātmani kartumīśaḥ kaḥ stāvakaiḥ stāvayate'sato'pi

04150242 te'syābhaviṣyanniti vipralabdho janāvahāsaṁ kumatirna veda

04150251 prabhavo hyātmanaḥ stotraṁjugupsantyapi viśrutāḥ

04150252 hrīmantaḥ paramodārāḥ pauruṣaṁ vā vigarhitam

04150261 vayaṁ tvaviditā loke sūtādyāpi varīmabhiḥ

04150262 karmabhiḥ kathamātmānaṁ gāpayiṣyāma bālavat

04160010 maitreya uvāca

04160011 iti bruvāṇaṁ nṛpatiṁ gāyakā municoditāḥ

04160012 tuṣṭuvustuṣṭamanasastadvāgamṛtasevayā

04160021 nālaṁ vayaṁ te mahimānuvarṇane yo devavaryo'vatatāra māyayā

04160022 venāṅgajātasya ca pauruṣāṇi te vācaspatīnāmapi babhramurdhiyaḥ

04160031 athāpyudāraśravasaḥ pṛthorhareḥ kalāvatārasya kathāmṛtādṛtāḥ

04160032 yathopadeśaṁ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṁ vitanmahi

04160041 eṣa dharmabhṛtāṁ śreṣṭho lokaṁ dharme'nuvartayan

04160042 goptā ca dharmasetūnāṁ śāstā tatparipanthinām

04160051 eṣa vai lokapālānāṁ bibhartyekastanau tanūḥ

04160052 kāle kāle yathābhāgaṁ lokayorubhayorhitam

04160061 vasu kāla upādatte kāle cāyaṁ vimuñcati

04160062 samaḥ sarveṣu bhūteṣu pratapansūryavadvibhuḥ

04160071 titikṣatyakramaṁ vainya uparyākramatāmapi

04160072 bhūtānāṁ karuṇaḥ śaśvadārtānāṁ kṣitivṛttimān

04160081 deve'varṣatyasau devo naradevavapurhariḥ

04160082 kṛcchraprāṇāḥ prajā hyeṣa rakṣiṣyatyañjasendravat

04160091 āpyāyayatyasau lokaṁ vadanāmṛtamūrtinā

04160092 sānurāgāvalokena viśadasmitacāruṇā

04160101 avyaktavartmaiṣa nigūḍhakāryo gambhīravedhā upaguptavittaḥ

04160102 anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṁvṛtātmā

04160111 durāsado durviṣaha āsanno'pi vidūravat

04160112 naivābhibhavituṁ śakyo venāraṇyutthito'nalaḥ

04160121 antarbahiśca bhūtānāṁ paśyankarmāṇi cāraṇaiḥ

04160122 udāsīna ivādhyakṣo vāyurātmeva dehinām

04160131 nādaṇḍyaṁ daṇḍayatyeṣa sutamātmadviṣāmapi

04160132 daṇḍayatyātmajamapi daṇḍyaṁ dharmapathe sthitaḥ

04160141 asyāpratihataṁ cakraṁ pṛthorāmānasācalāt

04160142 vartate bhagavānarko yāvattapati gogaṇaiḥ

04160151 rañjayiṣyati yallokamayamātmaviceṣṭitaiḥ

04160152 athāmumāhū rājānaṁ manorañjanakaiḥ prajāḥ

04160161 dṛḍhavrataḥ satyasandho brahmaṇyo vṛddhasevakaḥ

04160162 śaraṇyaḥ sarvabhūtānāṁ mānado dīnavatsalaḥ

04160171 mātṛbhaktiḥ parastrīṣu patnyāmardha ivātmanaḥ

04160172 prajāsu pitṛvatsnigdhaḥ kiṅkaro brahmavādinām

04160181 dehināmātmavatpreṣṭhaḥ suhṛdāṁ nandivardhanaḥ

04160182 muktasaṅgaprasaṅgo'yaṁ daṇḍapāṇirasādhuṣu

04160191 ayaṁ tu sākṣādbhagavāṁstryadhīśaḥ kūṭastha ātmā kalayāvatīrṇaḥ

04160192 yasminnavidyāracitaṁ nirarthakaṁ paśyanti nānātvamapi pratītam

04160201 ayaṁ bhuvo maṇḍalamodayādrergoptaikavīro naradevanāthaḥ

04160202 āsthāya jaitraṁ rathamāttacāpaḥ paryasyate dakṣiṇato yathārkaḥ

04160211 asmai nṛpālāḥ kila tatra tatra baliṁ hariṣyanti salokapālāḥ

04160212 maṁsyanta eṣāṁ striya ādirājaṁ cakrāyudhaṁ tadyaśa uddharantyaḥ

04160221 ayaṁ mahīṁ gāṁ duduhe'dhirājaḥ prajāpatirvṛttikaraḥ prajānām

04160222 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṁ gāmakarodyathendraḥ

04160231 visphūrjayannājagavaṁ dhanuḥ svayaṁ yadācaratkṣmāmaviṣahyamājau

04160232 tadā nililyurdiśi diśyasanto lāṅgūlamudyamya yathā mṛgendraḥ

04160241 eṣo'śvamedhāñśatamājahāra sarasvatī prādurabhāvi yatra

04160242 ahārṣīdyasya hayaṁ purandaraḥ śatakratuścarame vartamāne

04160251 eṣa svasadmopavane sametya sanatkumāraṁ bhagavantamekam

04160252 ārādhya bhaktyālabhatāmalaṁ tajjñānaṁ yato brahma paraṁ vidanti

04160261 tatra tatra girastāstā iti viśrutavikramaḥ

04160262 śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ

04160271 diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ

04160272 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ

04170010 maitreya uvāca

04170011 evaṁ sa bhagavānvainyaḥ khyāpito guṇakarmabhiḥ

04170012 chandayāmāsa tānkāmaiḥ pratipūjyābhinandya ca

04170021 brāhmaṇapramukhānvarṇānbhṛtyāmātyapurodhasaḥ

04170022 paurānjānapadānśreṇīḥ prakṛtīḥ samapūjayat

04170030 vidura uvāca

04170031 kasmāddadhāra gorūpaṁ dharitrī bahurūpiṇī

04170032 yāṁ dudoha pṛthustatra ko vatso dohanaṁ ca kim

04170041 prakṛtyā viṣamā devī kṛtā tena samā katham

04170042 tasya medhyaṁ hayaṁ devaḥ kasya hetorapāharat

04170051 sanatkumārādbhagavato brahmanbrahmaviduttamāt

04170052 labdhvā jñānaṁ savijñānaṁ rājarṣiḥ kāṁ gatiṁ gataḥ

04170061 yaccānyadapi kṛṣṇasya bhavānbhagavataḥ prabhoḥ

04170062 śravaḥ suśravasaḥ puṇyaṁ pūrvadehakathāśrayam

04170071 bhaktāya me'nuraktāya tava cādhokṣajasya ca

04170072 vaktumarhasi yo'duhyadvainyarūpeṇa gāmimām

04170080 sūta uvāca

04170081 codito vidureṇaivaṁ vāsudevakathāṁ prati

04170082 praśasya taṁ prītamanā maitreyaḥ pratyabhāṣata

04170090 maitreya uvāca

04170091 yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ

04170092 prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan

04170101 vayaṁ rājañjāṭhareṇābhitaptā yathāgninā koṭarasthena vṛkṣāḥ

04170102 tvāmadya yātāḥ śaraṇaṁ śaraṇyaṁ yaḥ sādhito vṛttikaraḥ patirnaḥ

04170111 tanno bhavānīhatu rātave'nnaṁ kṣudhārditānāṁ naradevadeva

04170112 yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṁ kila lokapālaḥ

04170120 maitreya uvāca

04170121 pṛthuḥ prajānāṁ karuṇaṁ niśamya paridevitam

04170122 dīrghaṁ dadhyau kuruśreṣṭha nimittaṁ so'nvapadyata

04170131 iti vyavasito buddhyā pragṛhītaśarāsanaḥ

04170132 sandadhe viśikhaṁ bhūmeḥ kruddhastripurahā yathā

04170141 pravepamānā dharaṇī niśāmyodāyudhaṁ ca tam

04170142 gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā

04170151 tāmanvadhāvattadvainyaḥ kupito'tyaruṇekṣaṇaḥ

04170152 śaraṁ dhanuṣi sandhāya yatra yatra palāyate

04170161 sā diśo vidiśo devī rodasī cāntaraṁ tayoḥ

04170162 dhāvantī tatra tatrainaṁ dadarśānūdyatāyudham

04170171 loke nāvindata trāṇaṁ vainyānmṛtyoriva prajāḥ

04170172 trastā tadā nivavṛte hṛdayena vidūyatā

04170181 uvāca ca mahābhāgaṁ dharmajñāpannavatsala

04170182 trāhi māmapi bhūtānāṁ pālane'vasthito bhavān

04170191 sa tvaṁ jighāṁsase kasmāddīnāmakṛtakilbiṣām

04170192 ahaniṣyatkathaṁ yoṣāṁ dharmajña iti yo mataḥ

04170201 praharanti na vai strīṣu kṛtāgaḥsvapi jantavaḥ

04170202 kimuta tvadvidhā rājankaruṇā dīnavatsalāḥ

04170211 māṁ vipāṭyājarāṁ nāvaṁ yatra viśvaṁ pratiṣṭhitam

04170212 ātmānaṁ ca prajāścemāḥ kathamambhasi dhāsyasi

04170220 pṛthuruvāca

04170221 vasudhe tvāṁ vadhiṣyāmi macchāsanaparāṅmukhīm

04170222 bhāgaṁ barhiṣi yā vṛṅkte na tanoti ca no vasu

04170231 yavasaṁ jagdhyanudinaṁ naiva dogdhyaudhasaṁ payaḥ

04170232 tasyāmevaṁ hi duṣṭāyāṁ daṇḍo nātra na śasyate

04170241 tvaṁ khalvoṣadhibījāni prāksṛṣṭāni svayambhuvā

04170242 na muñcasyātmaruddhāni māmavajñāya mandadhīḥ

04170251 amūṣāṁ kṣutparītānāmārtānāṁ paridevitam

04170252 śamayiṣyāmi madbāṇairbhinnāyāstava medasā

04170261 pumānyoṣiduta klība ātmasambhāvano'dhamaḥ

04170262 bhūteṣu niranukrośo nṛpāṇāṁ tadvadho'vadhaḥ

04170271 tvāṁ stabdhāṁ durmadāṁ nītvā māyāgāṁ tilaśaḥ śaraiḥ

04170272 ātmayogabalenemā dhārayiṣyāmyahaṁ prajāḥ

04170281 evaṁ manyumayīṁ mūrtiṁ kṛtāntamiva bibhratam

04170282 praṇatā prāñjaliḥ prāha mahī sañjātavepathuḥ

04170290 dharovāca

04170291 namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane

04170292 namaḥ svarūpānubhavena nirdhuta dravyakriyākārakavibhramormaye

04170301 yenāhamātmāyatanaṁ vinirmitā dhātrā yato'yaṁ guṇasargasaṅgrahaḥ

04170302 sa eva māṁ hantumudāyudhaḥ svarāḍupasthito'nyaṁ śaraṇaṁ kamāśraye

04170311 ya etadādāvasṛjaccarācaraṁ svamāyayātmāśrayayāvitarkyayā

04170312 tayaiva so'yaṁ kila goptumudyataḥ kathaṁ nu māṁ dharmaparo jighāṁsati

04170321 nūnaṁ bateśasya samīhitaṁ janaistanmāyayā durjayayākṛtātmabhiḥ

04170322 na lakṣyate yastvakarodakārayadyo'neka ekaḥ parataśca īśvaraḥ

04170331 sargādi yo'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ

04170332 tasmai samunnaddhaniruddhaśaktaye namaḥ parasmai puruṣāya vedhase

04170341 sa vai bhavānātmavinirmitaṁ jagadbhūtendriyāntaḥkaraṇātmakaṁ vibho

04170342 saṁsthāpayiṣyannaja māṁ rasātalādabhyujjahārāmbhasa ādisūkaraḥ

04170351 apāmupasthe mayi nāvyavasthitāḥ prajā bhavānadya rirakṣiṣuḥ kila

04170352 sa vīramūrtiḥ samabhūddharādharo yo māṁ payasyugraśaro jighāṁsasi

04170361 nūnaṁ janairīhitamīśvarāṇāmasmadvidhaistadguṇasargamāyayā

04170362 na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ

04180010 maitreya uvāca

04180011 itthaṁ pṛthumabhiṣṭūya ruṣā prasphuritādharam

04180012 punarāhāvanirbhītā saṁstabhyātmānamātmanā

04180021 sanniyacchābhibho manyuṁ nibodha śrāvitaṁ ca me

04180022 sarvataḥ sāramādatte yathā madhukaro budhaḥ

04180031 asminloke'thavāmuṣminmunibhistattvadarśibhiḥ

04180032 dṛṣṭā yogāḥ prayuktāśca puṁsāṁ śreyaḥprasiddhaye

04180041 tānātiṣṭhati yaḥ samyagupāyānpūrvadarśitān

04180042 avaraḥ śraddhayopeta upeyānvindate'ñjasā

04180051 tānanādṛtya yo'vidvānarthānārabhate svayam

04180052 tasya vyabhicarantyarthā ārabdhāśca punaḥ punaḥ

04180061 purā sṛṣṭā hyoṣadhayo brahmaṇā yā viśāmpate

04180062 bhujyamānā mayā dṛṣṭā asadbhiradhṛtavrataiḥ

04180071 apālitānādṛtā ca bhavadbhirlokapālakaiḥ

04180072 corībhūte'tha loke'haṁ yajñārthe'grasamoṣadhīḥ

04180081 nūnaṁ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā

04180082 tatra yogena dṛṣṭena bhavānādātumarhati

04180091 vatsaṁ kalpaya me vīra yenāhaṁ vatsalā tava

04180092 dhokṣye kṣīramayānkāmānanurūpaṁ ca dohanam

04180101 dogdhāraṁ ca mahābāho bhūtānāṁ bhūtabhāvana

04180102 annamīpsitamūrjasvadbhagavānvāñchate yadi

04180111 samāṁ ca kuru māṁ rājandevavṛṣṭaṁ yathā payaḥ

04180112 apartāvapi bhadraṁ te upāvarteta me vibho

04180121 iti priyaṁ hitaṁ vākyaṁ bhuva ādāya bhūpatiḥ

04180122 vatsaṁ kṛtvā manuṁ pāṇāvaduhatsakalauṣadhīḥ

04180131 tathāpare ca sarvatra sāramādadate budhāḥ

04180132 tato'nye ca yathākāmaṁ duduhuḥ pṛthubhāvitām

04180141 ṛṣayo duduhurdevīmindriyeṣvatha sattama

04180142 vatsaṁ bṛhaspatiṁ kṛtvā payaśchandomayaṁ śuci

04180151 kṛtvā vatsaṁ suragaṇā indraṁ somamadūduhan

04180152 hiraṇmayena pātreṇa vīryamojo balaṁ payaḥ

04180161 daiteyā dānavā vatsaṁ prahlādamasurarṣabham

04180162 vidhāyādūduhankṣīramayaḥpātre surāsavam

04180171 gandharvāpsaraso'dhukṣanpātre padmamaye payaḥ

04180172 vatsaṁ viśvāvasuṁ kṛtvā gāndharvaṁ madhu saubhagam

04180181 vatsena pitaro'ryamṇā kavyaṁ kṣīramadhukṣata

04180182 āmapātre mahābhāgāḥ śraddhayā śrāddhadevatāḥ

04180191 prakalpya vatsaṁ kapilaṁ siddhāḥ saṅkalpanāmayīm

04180192 siddhiṁ nabhasi vidyāṁ ca ye ca vidyādharādayaḥ

04180201 anye ca māyino māyāmantardhānādbhutātmanām

04180202 mayaṁ prakalpya vatsaṁ te duduhurdhāraṇāmayīm

04180211 yakṣarakṣāṁsi bhūtāni piśācāḥ piśitāśanāḥ

04180212 bhūteśavatsā duduhuḥ kapāle kṣatajāsavam

04180221 tathāhayo dandaśūkāḥ sarpā nāgāśca takṣakam

04180222 vidhāya vatsaṁ duduhurbilapātre viṣaṁ payaḥ

04180231 paśavo yavasaṁ kṣīraṁ vatsaṁ kṛtvā ca govṛṣam

04180232 araṇyapātre cādhukṣanmṛgendreṇa ca daṁṣṭriṇaḥ

04180241 kravyādāḥ prāṇinaḥ kravyaṁ duduhuḥ sve kalevare

04180242 suparṇavatsā vihagāścaraṁ cācarameva ca

04180251 vaṭavatsā vanaspatayaḥ pṛthagrasamayaṁ payaḥ

04180252 girayo himavadvatsā nānādhātūnsvasānuṣu

04180261 sarve svamukhyavatsena sve sve pātre pṛthakpayaḥ

04180262 sarvakāmadughāṁ pṛthvīṁ duduhuḥ pṛthubhāvitām

04180271 evaṁ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ

04180272 dohavatsādibhedena kṣīrabhedaṁ kurūdvaha

04180281 tato mahīpatiḥ prītaḥ sarvakāmadughāṁ pṛthuḥ

04180282 duhitṛtve cakāremāṁ premṇā duhitṛvatsalaḥ

04180291 cūrṇayansvadhanuṣkoṭyā girikūṭāni rājarāṭ

04180292 bhūmaṇḍalamidaṁ vainyaḥ prāyaścakre samaṁ vibhuḥ

04180301 athāsminbhagavānvainyaḥ prajānāṁ vṛttidaḥ pitā

04180302 nivāsānkalpayāṁ cakre tatra tatra yathārhataḥ

04180311 grāmānpuraḥ pattanāni durgāṇi vividhāni ca

04180312 ghoṣānvrajānsaśibirānākarānkheṭakharvaṭān

04180321 prākpṛthoriha naivaiṣā puragrāmādikalpanā

04180322 yathāsukhaṁ vasanti sma tatra tatrākutobhayāḥ

04190010 maitreya uvāca

04190011 athādīkṣata rājā tu hayamedhaśatena saḥ

04190012 brahmāvarte manoḥ kṣetre yatra prācī sarasvatī

04190021 tadabhipretya bhagavānkarmātiśayamātmanaḥ

04190022 śatakraturna mamṛṣe pṛthoryajñamahotsavam

04190031 yatra yajñapatiḥ sākṣādbhagavānharirīśvaraḥ

04190032 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ

04190041 anvito brahmaśarvābhyāṁ lokapālaiḥ sahānugaiḥ

04190042 upagīyamāno gandharvairmunibhiścāpsarogaṇaiḥ

04190051 siddhā vidyādharā daityā dānavā guhyakādayaḥ

04190052 sunandanandapramukhāḥ pārṣadapravarā hareḥ

04190061 kapilo nārado datto yogeśāḥ sanakādayaḥ

04190062 tamanvīyurbhāgavatā ye ca tatsevanotsukāḥ

04190071 yatra dharmadughā bhūmiḥ sarvakāmadughā satī

04190072 dogdhi smābhīpsitānarthānyajamānasya bhārata

04190081 ūhuḥ sarvarasānnadyaḥ kṣīradadhyannagorasān

04190082 taravo bhūrivarṣmāṇaḥ prāsūyanta madhucyutaḥ

04190091 sindhavo ratnanikarāngirayo'nnaṁ caturvidham

04190092 upāyanamupājahruḥ sarve lokāḥ sapālakāḥ

04190101 iti cādhokṣajeśasya pṛthostu paramodayam

04190102 asūyanbhagavānindraḥ pratighātamacīkarat

04190111 carameṇāśvamedhena yajamāne yajuṣpatim

04190112 vainye yajñapaśuṁ spardhannapovāha tirohitaḥ

04190121 tamatrirbhagavānaikṣattvaramāṇaṁ vihāyasā

04190122 āmuktamiva pākhaṇḍaṁ yo'dharme dharmavibhramaḥ

04190131 atriṇā codito hantuṁ pṛthuputro mahārathaḥ

04190132 anvadhāvata saṅkruddhastiṣṭha tiṣṭheti cābravīt

04190141 taṁ tādṛśākṛtiṁ vīkṣya mene dharmaṁ śarīriṇam

04190142 jaṭilaṁ bhasmanācchannaṁ tasmai bāṇaṁ na muñcati

04190151 vadhānnivṛttaṁ taṁ bhūyo hantave'triracodayat

04190152 jahi yajñahanaṁ tāta mahendraṁ vibudhādhamam

04190161 evaṁ vainyasutaḥ proktastvaramāṇaṁ vihāyasā

04190162 anvadravadabhikruddho rāvaṇaṁ gṛdhrarāḍiva

04190171 so'śvaṁ rūpaṁ ca taddhitvā tasmā antarhitaḥ svarāṭ

04190172 vīraḥ svapaśumādāya pituryajñamupeyivān

04190181 tattasya cādbhutaṁ karma vicakṣya paramarṣayaḥ

04190182 nāmadheyaṁ dadustasmai vijitāśva iti prabho

04190191 upasṛjya tamastīvraṁ jahārāśvaṁ punarhariḥ

04190192 caṣālayūpataśchanno hiraṇyaraśanaṁ vibhuḥ

04190201 atriḥ sandarśayāmāsa tvaramāṇaṁ vihāyasā

04190202 kapālakhaṭvāṅgadharaṁ vīro nainamabādhata

04190211 atriṇā coditastasmai sandadhe viśikhaṁ ruṣā

04190212 so'śvaṁ rūpaṁ ca taddhitvā tasthāvantarhitaḥ svarāṭ

04190221 vīraścāśvamupādāya pitṛyajñamathāvrajat

04190222 tadavadyaṁ hare rūpaṁ jagṛhurjñānadurbalāḥ

04190231 yāni rūpāṇi jagṛhe indro hayajihīrṣayā

04190232 tāni pāpasya khaṇḍāni liṅgaṁ khaṇḍamihocyate

04190241 evamindre haratyaśvaṁ vainyayajñajighāṁsayā

04190242 tadgṛhītavisṛṣṭeṣu pākhaṇḍeṣu matirnṛṇām

04190251 dharma ityupadharmeṣu nagnaraktapaṭādiṣu

04190252 prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu

04190261 tadabhijñāya bhagavānpṛthuḥ pṛthuparākramaḥ

04190262 indrāya kupito bāṇamādattodyatakārmukaḥ

04190271 tamṛtvijaḥ śakravadhābhisandhitaṁ vicakṣya duṣprekṣyamasahyaraṁhasam

04190272 nivārayāmāsuraho mahāmate na yujyate'trānyavadhaḥ pracoditāt

04190281 vayaṁ marutvantamihārthanāśanaṁ hvayāmahe tvacchravasā hatatviṣam

04190282 ayātayāmopahavairanantaraṁ prasahya rājanjuhavāma te'hitam

04190291 ityāmantrya kratupatiṁ vidurāsyartvijo ruṣā

04190292 srugghastānjuhvato'bhyetya svayambhūḥ pratyaṣedhata

04190301 na vadhyo bhavatāmindro yadyajño bhagavattanuḥ

04190302 yaṁ jighāṁsatha yajñena yasyeṣṭāstanavaḥ surāḥ

04190311 tadidaṁ paśyata mahad dharmavyatikaraṁ dvijāḥ

04190312 indreṇānuṣṭhitaṁ rājñaḥ karmaitadvijighāṁsatā

04190321 pṛthukīrteḥ pṛthorbhūyāttarhyekonaśatakratuḥ

04190322 alaṁ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit

04190331 naivātmane mahendrāya roṣamāhartumarhasi

04190332 ubhāvapi hi bhadraṁ te uttamaślokavigrahau

04190341 māsminmahārāja kṛthāḥ sma cintāṁ niśāmayāsmadvaca ādṛtātmā

04190342 yaddhyāyato daivahataṁ nu kartuṁ mano'tiruṣṭaṁ viśate tamo'ndham

04190351 kraturviramatāmeṣa deveṣu duravagrahaḥ

04190352 dharmavyatikaro yatra pākhaṇḍairindranirmitaiḥ

04190361 ebhirindropasaṁsṛṣṭaiḥ pākhaṇḍairhāribhirjanam

04190362 hriyamāṇaṁ vicakṣvainaṁ yaste yajñadhrugaśvamuṭ

04190371 bhavānparitrātumihāvatīrṇo dharmaṁ janānāṁ samayānurūpam

04190372 venāpacārādavaluptamadya taddehato viṣṇukalāsi vainya

04190381 sa tvaṁ vimṛśyāsya bhavaṁ prajāpate saṅkalpanaṁ viśvasṛjāṁ pipīpṛhi

04190382 aindrīṁ ca māyāmupadharmamātaraṁ pracaṇḍapākhaṇḍapathaṁ prabho jahi

04190390 maitreya uvāca

04190391 itthaṁ sa lokaguruṇā samādiṣṭo viśāmpatiḥ

04190392 tathā ca kṛtvā vātsalyaṁ maghonāpi ca sandadhe

04190401 kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe

04190402 varāndaduste varadā ye tadbarhiṣi tarpitāḥ

04190411 viprāḥ satyāśiṣastuṣṭāḥ śraddhayā labdhadakṣiṇāḥ

04190412 āśiṣo yuyujuḥ kṣattarādirājāya satkṛtāḥ

04190421 tvayāhūtā mahābāho sarva eva samāgatāḥ

04190422 pūjitā dānamānābhyāṁ pitṛdevarṣimānavāḥ

04200010 maitreya uvāca

04200011 bhagavānapi vaikuṇṭhaḥ sākaṁ maghavatā vibhuḥ

04200012 yajñairyajñapatistuṣṭo yajñabhuktamabhāṣata

04200020 śrībhagavānuvāca

04200021 eṣa te'kārṣīdbhaṅgaṁ hayamedhaśatasya ha

04200022 kṣamāpayata ātmānamamuṣya kṣantumarhasi

04200031 sudhiyaḥ sādhavo loke naradeva narottamāḥ

04200032 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram

04200041 puruṣā yadi muhyanti tvādṛśā devamāyayā

04200042 śrama eva paraṁ jāto dīrghayā vṛddhasevayā

04200051 ataḥ kāyamimaṁ vidvānavidyākāmakarmabhiḥ

04200052 ārabdha iti naivāsminpratibuddho'nuṣajjate

04200061 asaṁsaktaḥ śarīre'sminnamunotpādite gṛhe

04200062 apatye draviṇe vāpi kaḥ kuryānmamatāṁ budhaḥ

04200071 ekaḥ śuddhaḥ svayaṁjyotirnirguṇo'sau guṇāśrayaḥ

04200072 sarvago'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ

04200081 ya evaṁ santamātmānamātmasthaṁ veda pūruṣaḥ

04200082 nājyate prakṛtistho'pi tadguṇaiḥ sa mayi sthitaḥ

04200091 yaḥ svadharmeṇa māṁ nityaṁ nirāśīḥ śraddhayānvitaḥ

04200092 bhajate śanakaistasya mano rājanprasīdati

04200101 parityaktaguṇaḥ samyagdarśano viśadāśayaḥ

04200102 śāntiṁ me samavasthānaṁ brahma kaivalyamaśnute

04200111 udāsīnamivādhyakṣaṁ dravyajñānakriyātmanām

04200112 kūṭasthamimamātmānaṁ yo vedāpnoti śobhanam

04200121 bhinnasya liṅgasya guṇapravāho dravyakriyākārakacetanātmanaḥ

04200122 dṛṣṭāsu sampatsu vipatsu sūrayo na vikriyante mayi baddhasauhṛdāḥ

04200131 samaḥ samānottamamadhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ

04200132 mayopakḷptākhilalokasaṁyuto vidhatsva vīrākhilalokarakṣaṇam

04200141 śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtātṣaṣṭhamaṁśam

04200142 hartānyathā hṛtapuṇyaḥ prajānāmarakṣitā karahāro'ghamatti

04200151 evaṁ dvijāgryānumatānuvṛtta dharmapradhāno'nyatamo'vitāsyāḥ

04200152 hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ

04200161 varaṁ ca matkañcana mānavendra vṛṇīṣva te'haṁ guṇaśīlayantritaḥ

04200162 nāhaṁ makhairvai sulabhastapobhiryogena vā yatsamacittavartī

04200170 maitreya uvāca

04200171 sa itthaṁ lokaguruṇā viṣvaksenena viśvajit

04200172 anuśāsita ādeśaṁ śirasā jagṛhe hareḥ

04200181 spṛśantaṁ pādayoḥ premṇā vrīḍitaṁ svena karmaṇā

04200182 śatakratuṁ pariṣvajya vidveṣaṁ visasarja ha

04200191 bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ

04200192 samujjihānayā bhaktyā gṛhītacaraṇāmbujaḥ

04200201 prasthānābhimukho'pyenamanugrahavilambitaḥ

04200202 paśyanpadmapalāśākṣo na pratasthe suhṛtsatām

04200211 sa ādirājo racitāñjalirhariṁ vilokituṁ nāśakadaśrulocanaḥ

04200212 na kiñcanovāca sa bāṣpaviklavo hṛdopaguhyāmumadhādavasthitaḥ

04200221 athāvamṛjyāśrukalā vilokayannatṛptadṛggocaramāha pūruṣam

04200222 padā spṛśantaṁ kṣitimaṁsa unnate vinyastahastāgramuraṅgavidviṣaḥ

04200230 pṛthuruvāca

04200231 varānvibho tvadvaradeśvarādbudhaḥ kathaṁ vṛṇīte guṇavikriyātmanām

04200232 ye nārakāṇāmapi santi dehināṁ tānīśa kaivalyapate vṛṇe na ca

04200241 na kāmaye nātha tadapyahaṁ kvacinna yatra yuṣmaccaraṇāmbujāsavaḥ

04200242 mahattamāntarhṛdayānmukhacyuto vidhatsva karṇāyutameṣa me varaḥ

04200251 sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ

04200252 smṛtiṁ punarvismṛtatattvavartmanāṁ kuyogināṁ no vitaratyalaṁ varaiḥ

04200261 yaśaḥ śivaṁ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt

04200262 kathaṁ guṇajño viramedvinā paśuṁ śrīryatpravavre guṇasaṅgrahecchayā

04200271 athābhaje tvākhilapūruṣottamaṁ guṇālayaṁ padmakareva lālasaḥ

04200272 apyāvayorekapatispṛdhoḥ kalirna syātkṛtatvaccaraṇaikatānayoḥ

04200281 jagajjananyāṁ jagadīśa vaiśasaṁ syādeva yatkarmaṇi naḥ samīhitam

04200282 karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye'bhiratasya kiṁ tayā

04200291 bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam

04200292 bhavatpadānusmaraṇādṛte satāṁ nimittamanyadbhagavanna vidmahe

04200301 manye giraṁ te jagatāṁ vimohinīṁ varaṁ vṛṇīṣveti bhajantamāttha yat

04200302 vācā nu tantyā yadi te jano'sitaḥ kathaṁ punaḥ karma karoti mohitaḥ

04200311 tvanmāyayāddhā jana īśa khaṇḍito yadanyadāśāsta ṛtātmano'budhaḥ

04200312 yathā caredbālahitaṁ pitā svayaṁ tathā tvamevārhasi naḥ samīhitum

04200320 maitreya uvāca

04200321 ityādirājena nutaḥ sa viśvadṛktamāha rājanmayi bhaktirastu te

04200322 diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṁ madīyāṁ tarati sma dustyajām

04200331 tattvaṁ kuru mayādiṣṭamapramattaḥ prajāpate

04200332 madādeśakaro lokaḥ sarvatrāpnoti śobhanam

04200340 maitreya uvāca

04200341 iti vainyasya rājarṣeḥ pratinandyārthavadvacaḥ

04200342 pūjito'nugṛhītvainaṁ gantuṁ cakre'cyuto matim

04200351 devarṣipitṛgandharva siddhacāraṇapannagāḥ

04200352 kinnarāpsaraso martyāḥ khagā bhūtānyanekaśaḥ

04200361 yajñeśvaradhiyā rājñā vāgvittāñjalibhaktitaḥ

04200362 sabhājitā yayuḥ sarve vaikuṇṭhānugatāstataḥ

04200371 bhagavānapi rājarṣeḥ sopādhyāyasya cācyutaḥ

04200372 haranniva mano'muṣya svadhāma pratyapadyata

04200381 adṛṣṭāya namaskṛtya nṛpaḥ sandarśitātmane

04200382 avyaktāya ca devānāṁ devāya svapuraṁ yayau

04210010 maitreya uvāca

04210011 mauktikaiḥ kusumasragbhirdukūlaiḥ svarṇatoraṇaiḥ

04210012 mahāsurabhibhirdhūpairmaṇḍitaṁ tatra tatra vai

04210021 candanāgurutoyārdra rathyācatvaramārgavat

04210022 puṣpākṣataphalaistokmairlājairarcirbhirarcitam

04210031 savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam

04210032 tarupallavamālābhiḥ sarvataḥ samalaṅkṛtam

04210041 prajāstaṁ dīpabalibhiḥ sambhṛtāśeṣamaṅgalaiḥ

04210042 abhīyurmṛṣṭakanyāśca mṛṣṭakuṇḍalamaṇḍitāḥ

04210051 śaṅkhadundubhighoṣeṇa brahmaghoṣeṇa cartvijām

04210052 viveśa bhavanaṁ vīraḥ stūyamāno gatasmayaḥ

04210061 pūjitaḥ pūjayāmāsa tatra tatra mahāyaśāḥ

04210062 paurāñjānapadāṁstāṁstānprītaḥ priyavarapradaḥ

04210071 sa evamādīnyanavadyaceṣṭitaḥ karmāṇi bhūyāṁsi mahānmahattamaḥ

04210072 kurvanśaśāsāvanimaṇḍalaṁ yaśaḥ sphītaṁ nidhāyāruruhe paraṁ padam

04210080 sūta uvāca

04210081 tadādirājasya yaśo vijṛmbhitaṁ guṇairaśeṣairguṇavatsabhājitam

04210082 kṣattā mahābhāgavataḥ sadaspate kauṣāraviṁ prāha gṛṇantamarcayan

04210090 vidura uvāca

04210091 so'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ

04210092 bibhratsa vaiṣṇavaṁ tejo bāhvoryābhyāṁ dudoha gām

04210101 ko nvasya kīrtiṁ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ

04210102 lokāḥ sapālā upajīvanti kāmamadyāpi tanme vada karma śuddham

04210110 maitreya uvāca

04210111 gaṅgāyamunayornadyorantarā kṣetramāvasan

04210112 ārabdhāneva bubhuje bhogānpuṇyajihāsayā

04210121 sarvatrāskhalitādeśaḥ saptadvīpaikadaṇḍadhṛk

04210122 anyatra brāhmaṇakulādanyatrācyutagotrataḥ

04210131 ekadāsīnmahāsatra dīkṣā tatra divaukasām

04210132 samājo brahmarṣīṇāṁ ca rājarṣīṇāṁ ca sattama

04210141 tasminnarhatsu sarveṣu svarciteṣu yathārhataḥ

04210142 utthitaḥ sadaso madhye tārāṇāmuḍurāḍiva

04210151 prāṁśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ

04210152 sunāsaḥ sumukhaḥ saumyaḥ pīnāṁsaḥ sudvijasmitaḥ

04210161 vyūḍhavakṣā bṛhacchroṇirvalivalgudalodaraḥ

04210162 āvartanābhirojasvī kāñcanorurudagrapāt

04210171 sūkṣmavakrāsitasnigdha mūrdhajaḥ kambukandharaḥ

04210172 mahādhane dukūlāgrye paridhāyopavīya ca

04210181 vyañjitāśeṣagātraśrīrniyame nyastabhūṣaṇaḥ

04210182 kṛṣṇājinadharaḥ śrīmānkuśapāṇiḥ kṛtocitaḥ

04210191 śiśirasnigdhatārākṣaḥ samaikṣata samantataḥ

04210192 ūcivānidamurvīśaḥ sadaḥ saṁharṣayanniva

04210201 cāru citrapadaṁ ślakṣṇaṁ mṛṣṭaṁ gūḍhamaviklavam

04210202 sarveṣāmupakārārthaṁ tadā anuvadanniva

04210210 rājovāca

04210211 sabhyāḥ śṛṇuta bhadraṁ vaḥ sādhavo ya ihāgatāḥ

04210212 satsu jijñāsubhirdharmamāvedyaṁ svamanīṣitam

04210221 ahaṁ daṇḍadharo rājā prajānāmiha yojitaḥ

04210222 rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak

04210231 tasya me tadanuṣṭhānādyānāhurbrahmavādinaḥ

04210232 lokāḥ syuḥ kāmasandohā yasya tuṣyati diṣṭadṛk

04210241 ya uddharetkaraṁ rājā prajā dharmeṣvaśikṣayan

04210242 prajānāṁ śamalaṁ bhuṅkte bhagaṁ ca svaṁ jahāti saḥ

04210251 tatprajā bhartṛpiṇḍārthaṁ svārthamevānasūyavaḥ

04210252 kurutādhokṣajadhiyastarhi me'nugrahaḥ kṛtaḥ

04210261 yūyaṁ tadanumodadhvaṁ pitṛdevarṣayo'malāḥ

04210262 kartuḥ śāsturanujñātustulyaṁ yatpretya tatphalam

04210271 asti yajñapatirnāma keṣāñcidarhasattamāḥ

04210272 ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacidbhuvaḥ

04210281 manoruttānapādasya dhruvasyāpi mahīpateḥ

04210282 priyavratasya rājarṣeraṅgasyāsmatpituḥ pituḥ

04210291 īdṛśānāmathānyeṣāmajasya ca bhavasya ca

04210292 prahlādasya baleścāpi kṛtyamasti gadābhṛtā

04210301 dauhitrādīnṛte mṛtyoḥ śocyāndharmavimohitān

04210302 vargasvargāpavargāṇāṁ prāyeṇaikātmyahetunā

04210311 yatpādasevābhirucistapasvināmaśeṣajanmopacitaṁ malaṁ dhiyaḥ

04210312 sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit

04210321 vinirdhutāśeṣamanomalaḥ pumānasaṅgavijñānaviśeṣavīryavān

04210322 yadaṅghrimūle kṛtaketanaḥ punarna saṁsṛtiṁ kleśavahāṁ prapadyate

04210331 tameva yūyaṁ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ

04210332 amāyinaḥ kāmadughāṅghripaṅkajaṁ yathādhikārāvasitārthasiddhayaḥ

04210341 asāvihānekaguṇo'guṇo'dhvaraḥ pṛthagvidhadravyaguṇakriyoktibhiḥ

04210342 sampadyate'rthāśayaliṅganāmabhirviśuddhavijñānaghanaḥ svarūpataḥ

04210351 pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām

04210352 kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ

04210361 aho mamāmī vitarantyanugrahaṁ hariṁ guruṁ yajñabhujāmadhīśvaram

04210362 svadharmayogena yajanti māmakā nirantaraṁ kṣoṇitale dṛḍhavratāḥ

04210371 mā jātu tejaḥ prabhavenmaharddhibhistitikṣayā tapasā vidyayā ca

04210372 dedīpyamāne'jitadevatānāṁ kule svayaṁ rājakulāddvijānām

04210381 brahmaṇyadevaḥ puruṣaḥ purātano nityaṁ hariryaccaraṇābhivandanāt

04210382 avāpa lakṣmīmanapāyinīṁ yaśo jagatpavitraṁ ca mahattamāgraṇīḥ

04210391 yatsevayāśeṣaguhāśayaḥ svarāḍviprapriyastuṣyati kāmamīśvaraḥ

04210392 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṁ niṣevyatām

04210401 pumānlabhetānativelamātmanaḥ prasīdato'tyantaśamaṁ svataḥ svayam

04210402 yannityasambandhaniṣevayā tataḥ paraṁ kimatrāsti mukhaṁ havirbhujām

04210411 aśnātyanantaḥ khalu tattvakovidaiḥ śraddhāhutaṁ yanmukha ijyanāmabhiḥ

04210412 na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṁsyaparyaguḥ

04210421 yadbrahma nityaṁ virajaṁ sanātanaṁ śraddhātapomaṅgalamaunasaṁyamaiḥ

04210422 samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate

04210431 teṣāmahaṁ pādasarojareṇumāryā vaheyādhikirīṭamāyuḥ

04210432 yaṁ nityadā bibhrata āśu pāpaṁ naśyatyamuṁ sarvaguṇā bhajanti

04210441 guṇāyanaṁ śīladhanaṁ kṛtajñaṁ vṛddhāśrayaṁ saṁvṛṇate'nu sampadaḥ

04210442 prasīdatāṁ brahmakulaṁ gavāṁ ca janārdanaḥ sānucaraśca mahyam

04210450 maitreya uvāca

04210461 iti bruvāṇaṁ nṛpatiṁ pitṛdevadvijātayaḥ

04210462 tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ

04210471 putreṇa jayate lokāniti satyavatī śrutiḥ

04210472 brahmadaṇḍahataḥ pāpo yadveno'tyatarattamaḥ

04210481 hiraṇyakaśipuścāpi bhagavannindayā tamaḥ

04210482 vivikṣuratyagātsūnoḥ prahlādasyānubhāvataḥ

04210491 vīravarya pitaḥ pṛthvyāḥ samāḥ sañjīva śāśvatīḥ

04210492 yasyedṛśyacyute bhaktiḥ sarvalokaikabhartari

04210501 aho vayaṁ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ

04210502 ya uttamaślokatamasya viṣṇorbrahmaṇyadevasya kathāṁ vyanakti

04210511 nātyadbhutamidaṁ nātha tavājīvyānuśāsanam

04210512 prajānurāgo mahatāṁ prakṛtiḥ karuṇātmanām

04210521 adya nastamasaḥ pārastvayopāsāditaḥ prabho

04210522 bhrāmyatāṁ naṣṭadṛṣṭīnāṁ karmabhirdaivasaṁjñitaiḥ

04210531 namo vivṛddhasattvāya puruṣāya mahīyase

04210532 yo brahma kṣatramāviśya bibhartīdaṁ svatejasā

04220010 maitreya uvāca

04220011 janeṣu pragṛṇatsvevaṁ pṛthuṁ pṛthulavikramam

04220012 tatropajagmurmunayaścatvāraḥ sūryavarcasaḥ

04220021 tāṁstu siddheśvarānrājā vyomno'vatarato'rciṣā

04220022 lokānapāpānkurvāṇānsānugo'caṣṭa lakṣitān

04220031 taddarśanodgatānprāṇānpratyāditsurivotthitaḥ

04220032 sasadasyānugo vainya indriyeśo guṇāniva

04220041 gauravādyantritaḥ sabhyaḥ praśrayānatakandharaḥ

04220042 vidhivatpūjayāṁ cakre gṛhītādhyarhaṇāsanān

04220051 tatpādaśaucasalilairmārjitālakabandhanaḥ

04220052 tatra śīlavatāṁ vṛttamācaranmānayanniva

04220061 hāṭakāsana āsīnānsvadhiṣṇyeṣviva pāvakān

04220062 śraddhāsaṁyamasaṁyuktaḥ prītaḥ prāha bhavāgrajān

04220070 pṛthuruvāca

04220071 aho ācaritaṁ kiṁ me maṅgalaṁ maṅgalāyanāḥ

04220072 yasya vo darśanaṁ hyāsīddurdarśānāṁ ca yogibhiḥ

04220081 kiṁ tasya durlabhataramiha loke paratra ca

04220082 yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ

04220091 naiva lakṣayate loko lokānparyaṭato'pi yān

04220092 yathā sarvadṛśaṁ sarva ātmānaṁ ye'sya hetavaḥ

04220101 adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ

04220102 yadgṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ

04220111 vyālālayadrumā vai teṣvariktākhilasampadaḥ

04220112 yadgṛhāstīrthapādīya pādatīrthavivarjitāḥ

04220121 svāgataṁ vo dvijaśreṣṭhā yadvratāni mumukṣavaḥ

04220122 caranti śraddhayā dhīrā bālā eva bṛhanti ca

04220131 kaccinnaḥ kuśalaṁ nāthā indriyārthārthavedinām

04220132 vyasanāvāpa etasminpatitānāṁ svakarmabhiḥ

04220141 bhavatsu kuśalapraśna ātmārāmeṣu neṣyate

04220142 kuśalākuśalā yatra na santi mativṛttayaḥ

04220151 tadahaṁ kṛtaviśrambhaḥ suhṛdo vastapasvinām

04220152 sampṛcche bhava etasminkṣemaḥ kenāñjasā bhavet

04220161 vyaktamātmavatāmātmā bhagavānātmabhāvanaḥ

04220162 svānāmanugrahāyemāṁ siddharūpī caratyajaḥ

04220170 maitreya uvāca

04220171 pṛthostatsūktamākarṇya sāraṁ suṣṭhu mitaṁ madhu

04220172 smayamāna iva prītyā kumāraḥ pratyuvāca ha

04220180 sanatkumāra uvāca

04220181 sādhu pṛṣṭaṁ mahārāja sarvabhūtahitātmanā

04220182 bhavatā viduṣā cāpi sādhūnāṁ matirīdṛśī

04220191 saṅgamaḥ khalu sādhūnāmubhayeṣāṁ ca sammataḥ

04220192 yatsambhāṣaṇasampraśnaḥ sarveṣāṁ vitanoti śam

04220201 astyeva rājanbhavato madhudviṣaḥ pādāravindasya guṇānuvādane

04220202 ratirdurāpā vidhunoti naiṣṭhikī kāmaṁ kaṣāyaṁ malamantarātmanaḥ

04220211 śāstreṣviyāneva suniścito nṛṇāṁ kṣemasya sadhryagvimṛśeṣu hetuḥ

04220212 asaṅga ātmavyatirikta ātmani dṛḍhā ratirbrahmaṇi nirguṇe ca yā

04220221 sā śraddhayā bhagavaddharmacaryayā jijñāsayādhyātmikayoganiṣṭhayā

04220222 yogeśvaropāsanayā ca nityaṁ puṇyaśravaḥkathayā puṇyayā ca

04220231 arthendriyārāmasagoṣṭhyatṛṣṇayā tatsammatānāmaparigraheṇa ca

04220232 viviktarucyā paritoṣa ātmani vinā harerguṇapīyūṣapānāt

04220241 ahiṁsayā pāramahaṁsyacaryayā smṛtyā mukundācaritāgryasīdhunā

04220242 yamairakāmairniyamaiścāpyanindayā nirīhayā dvandvatitikṣayā ca

04220251 harermuhustatparakarṇapūra guṇābhidhānena vijṛmbhamāṇayā

04220252 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ

04220261 yadā ratirbrahmaṇi naiṣṭhikī pumānācāryavānjñānavirāgaraṁhasā

04220262 dahatyavīryaṁ hṛdayaṁ jīvakośaṁ pañcātmakaṁ yonimivotthito'gniḥ

04220271 dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe

04220272 parātmanoryadvyavadhānaṁ purastātsvapne yathā puruṣastadvināśe

04220281 ātmānamindriyārthaṁ ca paraṁ yadubhayorapi

04220282 satyāśaya upādhau vai pumānpaśyati nānyadā

04220291 nimitte sati sarvatra jalādāvapi pūruṣaḥ

04220292 ātmanaśca parasyāpi bhidāṁ paśyati nānyadā

04220301 indriyairviṣayākṛṣṭairākṣiptaṁ dhyāyatāṁ manaḥ

04220302 cetanāṁ harate buddheḥ stambastoyamiva hradāt

04220311 bhraśyatyanusmṛtiścittaṁ jñānabhraṁśaḥ smṛtikṣaye

04220312 tadrodhaṁ kavayaḥ prāhurātmāpahnavamātmanaḥ

04220321 nātaḥ parataro loke puṁsaḥ svārthavyatikramaḥ

04220322 yadadhyanyasya preyastvamātmanaḥ svavyatikramāt

04220331 arthendriyārthābhidhyānaṁ sarvārthāpahnavo nṛṇām

04220332 bhraṁśito jñānavijñānādyenāviśati mukhyatām

04220341 na kuryātkarhicitsaṅgaṁ tamastīvraṁ titīriṣuḥ

04220342 dharmārthakāmamokṣāṇāṁ yadatyantavighātakam

04220351 tatrāpi mokṣa evārtha ātyantikatayeṣyate

04220352 traivargyo'rtho yato nityaṁ kṛtāntabhayasaṁyutaḥ

04220361 pare'vare ca ye bhāvā guṇavyatikarādanu

04220362 na teṣāṁ vidyate kṣemamīśavidhvaṁsitāśiṣām

04220371 tattvaṁ narendra jagatāmatha tasthūṣāṁ ca

04220372 dehendriyāsudhiṣaṇātmabhirāvṛtānām

04220373 yaḥ kṣetravittapatayā hṛdi viśvagāviḥ

04220374 pratyakcakāsti bhagavāṁstamavehi so'smi

04220381 yasminnidaṁ sadasadātmatayā vibhāti

04220382 māyā vivekavidhuti sraji vāhibuddhiḥ

04220383 taṁ nityamuktapariśuddhaviśuddhatattvaṁ

04220384 pratyūḍhakarmakalilaprakṛtiṁ prapadye

04220391 yatpādapaṅkajapalāśavilāsabhaktyā

04220392 karmāśayaṁ grathitamudgrathayanti santaḥ

04220393 tadvanna riktamatayo yatayo'pi ruddha

04220394 srotogaṇāstamaraṇaṁ bhaja vāsudevam

04220401 kṛcchro mahāniha bhavārṇavamaplaveśāṁ

04220402 ṣaḍvarganakramasukhena titīrṣanti

04220403 tattvaṁ harerbhagavato bhajanīyamaṅghriṁ

04220404 kṛtvoḍupaṁ vyasanamuttara dustarārṇam

04220410 maitreya uvāca

04220411 sa evaṁ brahmaputreṇa kumāreṇātmamedhasā

04220412 darśitātmagatiḥ samyakpraśasyovāca taṁ nṛpaḥ

04220420 rājovāca

04220421 kṛto me'nugrahaḥ pūrvaṁ hariṇārtānukampinā

04220422 tamāpādayituṁ brahmanbhagavanyūyamāgatāḥ

04220431 niṣpāditaśca kārtsnyena bhagavadbhirghṛṇālubhiḥ

04220432 sādhūcchiṣṭaṁ hi me sarvamātmanā saha kiṁ dade

04220441 prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ

04220442 rājyaṁ balaṁ mahī kośa iti sarvaṁ niveditam

04220451 saināpatyaṁ ca rājyaṁ ca daṇḍanetṛtvameva ca

04220452 sarva lokādhipatyaṁ ca vedaśāstravidarhati

04220461 svameva brāhmaṇo bhuṅkte svaṁ vaste svaṁ dadāti ca

04220462 tasyaivānugraheṇānnaṁ bhuñjate kṣatriyādayaḥ

04220471 yairīdṛśī bhagavato gatirātmavāda

04220472 ekāntato nigamibhiḥ pratipāditā naḥ

04220473 tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṁ

04220474 ko nāma tatpratikaroti vinodapātram

04220480 maitreya uvāca

04220481 ta ātmayogapataya ādirājena pūjitāḥ

04220482 śīlaṁ tadīyaṁ śaṁsantaḥ khe'bhavanmiṣatāṁ nṛṇām

04220491 vainyastu dhuryo mahatāṁ saṁsthityādhyātmaśikṣayā

04220492 āptakāmamivātmānaṁ mena ātmanyavasthitaḥ

04220501 karmāṇi ca yathākālaṁ yathādeśaṁ yathābalam

04220502 yathocitaṁ yathāvittamakarodbrahmasātkṛtam

04220511 phalaṁ brahmaṇi sannyasya nirviṣaṅgaḥ samāhitaḥ

04220512 karmādhyakṣaṁ ca manvāna ātmānaṁ prakṛteḥ param

04220521 gṛheṣu vartamāno'pi sa sāmrājyaśriyānvitaḥ

04220522 nāsajjatendriyārtheṣu nirahammatirarkavat

04220531 evamadhyātmayogena karmāṇyanusamācaran

04220532 putrānutpādayāmāsa pañcārciṣyātmasammatān

04220541 vijitāśvaṁ dhūmrakeśaṁ haryakṣaṁ draviṇaṁ vṛkam

04220542 sarveṣāṁ lokapālānāṁ dadhāraikaḥ pṛthurguṇān

04220551 gopīthāya jagatsṛṣṭeḥ kāle sve sve'cyutātmakaḥ

04220552 manovāgvṛttibhiḥ saumyairguṇaiḥ saṁrañjayanprajāḥ

04220561 rājetyadhānnāmadheyaṁ somarāja ivāparaḥ

04220562 sūryavadvisṛjangṛhṇanpratapaṁśca bhuvo vasu

04220571 durdharṣastejasevāgnirmahendra iva durjayaḥ

04220572 titikṣayā dharitrīva dyaurivābhīṣṭado nṛṇām

04220581 varṣati sma yathākāmaṁ parjanya iva tarpayan

04220582 samudra iva durbodhaḥ sattvenācalarāḍiva

04220591 dharmarāḍiva śikṣāyāmāścarye himavāniva

04220592 kuvera iva kośāḍhyo guptārtho varuṇo yathā

04220601 mātariśveva sarvātmā balena mahasaujasā

04220602 aviṣahyatayā devo bhagavānbhūtarāḍiva

04220611 kandarpa iva saundarye manasvī mṛgarāḍiva

04220612 vātsalye manuvannṛṇāṁ prabhutve bhagavānajaḥ

04220621 bṛhaspatirbrahmavāde ātmavattve svayaṁ hariḥ

04220622 bhaktyā goguruvipreṣu viṣvaksenānuvartiṣu

04220623 hriyā praśrayaśīlābhyāmātmatulyaḥ parodyame

04220631 kīrtyordhvagītayā pumbhistrailokye tatra tatra ha

04220632 praviṣṭaḥ karṇarandhreṣu strīṇāṁ rāmaḥ satāmiva

04230010 maitreya uvāca

04230011 dṛṣṭvātmānaṁ pravayasamekadā vainya ātmavān

04230012 ātmanā vardhitāśeṣa svānusargaḥ prajāpatiḥ

04230021 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām

04230022 niṣpāditeśvarādeśo yadarthamiha jajñivān

04230031 ātmajeṣvātmajāṁ nyasya virahādrudatīmiva

04230032 prajāsu vimanaḥsvekaḥ sadāro'gāttapovanam

04230041 tatrāpyadābhyaniyamo vaikhānasasusammate

04230042 ārabdha ugratapasi yathā svavijaye purā

04230051 kandamūlaphalāhāraḥ śuṣkaparṇāśanaḥ kvacit

04230052 abbhakṣaḥ katicitpakṣānvāyubhakṣastataḥ param

04230061 grīṣme pañcatapā vīro varṣāsvāsāraṣāṇmuniḥ

04230062 ākaṇṭhamagnaḥ śiśire udake sthaṇḍileśayaḥ

04230071 titikṣuryatavāgdānta ūrdhvaretā jitānilaḥ

04230072 ārirādhayiṣuḥ kṛṣṇamacarattapa uttamam

04230081 tena kramānusiddhena dhvastakarmamalāśayaḥ

04230082 prāṇāyāmaiḥ sanniruddha ṣaḍvargaśchinnabandhanaḥ

04230091 sanatkumāro bhagavānyadāhādhyātmikaṁ param

04230092 yogaṁ tenaiva puruṣamabhajatpuruṣarṣabhaḥ

04230101 bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā

04230102 bhaktirbhagavati brahmaṇyananyaviṣayābhavat

04230111 tasyānayā bhagavataḥ parikarmaśuddha

04230112 sattvātmanastadanusaṁsmaraṇānupūrtyā

04230113 jñānaṁ viraktimadabhūnniśitena yena

04230114 ciccheda saṁśayapadaṁ nijajīvakośam

04230121 chinnānyadhīradhigatātmagatirnirīhas

04230122 tattatyaje'cchinadidaṁ vayunena yena

04230123 tāvanna yogagatibhiryatirapramatto

04230124 yāvadgadāgrajakathāsu ratiṁ na kuryāt

04230131 evaṁ sa vīrapravaraḥ saṁyojyātmānamātmani

04230132 brahmabhūto dṛḍhaṁ kāle tatyāja svaṁ kalevaram

04230141 sampīḍya pāyuṁ pārṣṇibhyāṁ vāyumutsārayañchanaiḥ

04230142 nābhyāṁ koṣṭheṣvavasthāpya hṛduraḥkaṇṭhaśīrṣaṇi

04230151 utsarpayaṁstu taṁ mūrdhni krameṇāveśya niḥspṛhaḥ

04230152 vāyuṁ vāyau kṣitau kāyaṁ tejastejasyayūyujat

04230161 khānyākāśe dravaṁ toye yathāsthānaṁ vibhāgaśaḥ

04230162 kṣitimambhasi tattejasyado vāyau nabhasyamum

04230171 indriyeṣu manastāni tanmātreṣu yathodbhavam

04230172 bhūtādināmūnyutkṛṣya mahatyātmani sandadhe

04230181 taṁ sarvaguṇavinyāsaṁ jīve māyāmaye nyadhāt

04230182 taṁ cānuśayamātmasthamasāvanuśayī pumān

04230183 nānavairāgyavīryeṇa svarūpastho'jahātprabhuḥ

04230191 arcirnāma mahārājñī tatpatnyanugatā vanam

04230192 sukumāryatadarhā ca yatpadbhyāṁ sparśanaṁ bhuvaḥ

04230201 atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣadehayātrayā

04230202 nāvindatārtiṁ parikarśitāpi sā preyaskarasparśanamānanirvṛtiḥ

04230211 dehaṁ vipannākhilacetanādikaṁ patyuḥ pṛthivyā dayitasya cātmanaḥ

04230212 ālakṣya kiñcicca vilapya sā satī citāmathāropayadadrisānuni

04230221 vidhāya kṛtyaṁ hradinījalāplutā dattvodakaṁ bharturudārakarmaṇaḥ

04230222 natvā divisthāṁstridaśāṁstriḥ parītya viveśa vahniṁ dhyāyatī bhartṛpādau

04230231 vilokyānugatāṁ sādhvīṁ pṛthuṁ vīravaraṁ patim

04230232 tuṣṭuvurvaradā devairdevapatnyaḥ sahasraśaḥ

04230241 kurvatyaḥ kusumāsāraṁ tasminmandarasānuni

04230242 nadatsvamaratūryeṣu gṛṇanti sma parasparam

04230250 devya ūcuḥ

04230251 aho iyaṁ vadhūrdhanyā yā caivaṁ bhūbhujāṁ patim

04230252 sarvātmanā patiṁ bheje yajñeśaṁ śrīrvadhūriva

04230261 saiṣā nūnaṁ vrajatyūrdhvamanu vainyaṁ patiṁ satī

04230262 paśyatāsmānatītyārcirdurvibhāvyena karmaṇā

04230271 teṣāṁ durāpaṁ kiṁ tvanyanmartyānāṁ bhagavatpadam

04230272 bhuvi lolāyuṣo ye vai naiṣkarmyaṁ sādhayantyuta

04230281 sa vañcito batātmadhrukkṛcchreṇa mahatā bhuvi

04230282 labdhvāpavargyaṁ mānuṣyaṁ viṣayeṣu viṣajjate

04230290 maitreya uvāca

04230291 stuvatīṣvamarastrīṣu patilokaṁ gatā vadhūḥ

04230292 yaṁ vā ātmavidāṁ dhuryo vainyaḥ prāpācyutāśrayaḥ

04230301 itthambhūtānubhāvo'sau pṛthuḥ sa bhagavattamaḥ

04230302 kīrtitaṁ tasya caritamuddāmacaritasya te

04230311 ya idaṁ sumahatpuṇyaṁ śraddhayāvahitaḥ paṭhet

04230312 śrāvayecchṛṇuyādvāpi sa pṛthoḥ padavīmiyāt

04230321 brāhmaṇo brahmavarcasvī rājanyo jagatīpatiḥ

04230322 vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt

04230331 triḥ kṛtva idamākarṇya naro nāryathavādṛtā

04230332 aprajaḥ suprajatamo nirdhano dhanavattamaḥ

04230341 aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ

04230342 idaṁ svastyayanaṁ puṁsāmamaṅgalyanivāraṇam

04230351 dhanyaṁ yaśasyamāyuṣyaṁ svargyaṁ kalimalāpaham

04230352 dharmārthakāmamokṣāṇāṁ samyaksiddhimabhīpsubhiḥ

04230353 śraddhayaitadanuśrāvyaṁ caturṇāṁ kāraṇaṁ param

04230361 vijayābhimukho rājā śrutvaitadabhiyāti yān

04230362 baliṁ tasmai harantyagre rājānaḥ pṛthave yathā

04230371 muktānyasaṅgo bhagavatyamalāṁ bhaktimudvahan

04230372 vainyasya caritaṁ puṇyaṁ śṛṇuyācchrāvayetpaṭhet

04230381 vaicitravīryābhihitaṁ mahanmāhātmyasūcakam

04230382 asminkṛtamatimartyaṁ pārthavīṁ gatimāpnuyāt

04230391 anudinamidamādareṇa śṛṇvanpṛthucaritaṁ prathayanvimuktasaṅgaḥ

04230392 bhagavati bhavasindhupotapāde sa ca nipuṇāṁ labhate ratiṁ manuṣyaḥ

04240010 maitreya uvāca

04240011 vijitāśvo'dhirājāsītpṛthuputraḥ pṛthuśravāḥ

04240012 yavīyobhyo'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ

04240021 haryakṣāyādiśatprācīṁ dhūmrakeśāya dakṣiṇām

04240022 pratīcīṁ vṛkasaṁjñāya turyāṁ draviṇase vibhuḥ

04240031 antardhānagatiṁ śakrāllabdhvāntardhānasaṁjñitaḥ

04240032 apatyatrayamādhatta śikhaṇḍinyāṁ susammatam

04240041 pāvakaḥ pavamānaśca śucirityagnayaḥ purā

04240042 vasiṣṭhaśāpādutpannāḥ punaryogagatiṁ gatāḥ

04240051 antardhāno nabhasvatyāṁ havirdhānamavindata

04240052 ya indramaśvahartāraṁ vidvānapi na jaghnivān

04240061 rājñāṁ vṛttiṁ karādāna daṇḍaśulkādidāruṇām

04240062 manyamāno dīrghasattra vyājena visasarja ha

04240071 tatrāpi haṁsaṁ puruṣaṁ paramātmānamātmadṛk

04240072 yajaṁstallokatāmāpa kuśalena samādhinā

04240081 havirdhānāddhavirdhānī vidurāsūta ṣaṭsutān

04240082 barhiṣadaṁ gayaṁ śuklaṁ kṛṣṇaṁ satyaṁ jitavratam

04240091 barhiṣatsumahābhāgo hāvirdhāniḥ prajāpatiḥ

04240092 kriyākāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha

04240101 yasyedaṁ devayajanamanuyajñaṁ vitanvataḥ

04240102 prācīnāgraiḥ kuśairāsīdāstṛtaṁ vasudhātalam

04240111 sāmudrīṁ devadevoktāmupayeme śatadrutim

04240112 yāṁ vīkṣya cārusarvāṅgīṁ kiśorīṁ suṣṭhvalaṅkṛtām

04240113 parikramantīmudvāhe cakame'gniḥ śukīmiva

04240121 vibudhāsuragandharva munisiddhanaroragāḥ

04240122 vijitāḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ

04240131 prācīnabarhiṣaḥ putrāḥ śatadrutyāṁ daśābhavan

04240132 tulyanāmavratāḥ sarve dharmasnātāḥ pracetasaḥ

04240141 pitrādiṣṭāḥ prajāsarge tapase'rṇavamāviśan

04240142 daśavarṣasahasrāṇi tapasārcaṁstapaspatim

04240151 yaduktaṁ pathi dṛṣṭena giriśena prasīdatā

04240152 taddhyāyanto japantaśca pūjayantaśca saṁyatāḥ

04240160 vidura uvāca

04240161 pracetasāṁ giritreṇa yathāsītpathi saṅgamaḥ

04240162 yadutāha haraḥ prītastanno brahmanvadārthavat

04240171 saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām

04240172 durlabho munayo dadhyurasaṅgādyamabhīpsitam

04240181 ātmārāmo'pi yastvasya lokakalpasya rādhase

04240182 śaktyā yukto vicarati ghorayā bhagavānbhavaḥ

04240190 maitreya uvāca

04240191 pracetasaḥ piturvākyaṁ śirasādāya sādhavaḥ

04240192 diśaṁ pratīcīṁ prayayustapasyādṛtacetasaḥ

04240201 sasamudramupa vistīrṇamapaśyansumahatsaraḥ

04240202 mahanmana iva svacchaṁ prasannasalilāśayam

04240211 nīlaraktotpalāmbhoja kahlārendīvarākaram

04240212 haṁsasārasacakrāhva kāraṇḍavanikūjitam

04240221 mattabhramarasausvarya hṛṣṭaromalatāṅghripam

04240222 padmakośarajo dikṣu vikṣipatpavanotsavam

04240231 tatra gāndharvamākarṇya divyamārgamanoharam

04240232 visismyū rājaputrāste mṛdaṅgapaṇavādyanu

04240241 tarhyeva sarasastasmānniṣkrāmantaṁ sahānugam

04240242 upagīyamānamamara pravaraṁ vibudhānugaiḥ

04240251 taptahemanikāyābhaṁ śitikaṇṭhaṁ trilocanam

04240252 prasādasumukhaṁ vīkṣya praṇemurjātakautukāḥ

04240261 sa tānprapannārtiharo bhagavāndharmavatsalaḥ

04240262 dharmajñānśīlasampannānprītaḥ prītānuvāca ha

04240270 śrīrudra uvāca

04240271 yūyaṁ vediṣadaḥ putrā viditaṁ vaścikīrṣitam

04240272 anugrahāya bhadraṁ va evaṁ me darśanaṁ kṛtam

04240281 yaḥ paraṁ raṁhasaḥ sākṣāttriguṇājjīvasaṁjñitāt

04240282 bhagavantaṁ vāsudevaṁ prapannaḥ sa priyo hi me

04240291 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṁ hi mām

04240292 avyākṛtaṁ bhāgavato'tha vaiṣṇavaṁ padaṁ yathāhaṁ vibudhāḥ kalātyaye

04240301 atha bhāgavatā yūyaṁ priyāḥ stha bhagavānyathā

04240302 na madbhāgavatānāṁ ca preyānanyo'sti karhicit

04240311 idaṁ viviktaṁ japtavyaṁ pavitraṁ maṅgalaṁ param

04240312 niḥśreyasakaraṁ cāpi śrūyatāṁ tadvadāmi vaḥ

04240320 maitreya uvāca

04240321 ityanukrośahṛdayo bhagavānāha tāñchivaḥ

04240322 baddhāñjalīnrājaputrānnārāyaṇaparo vacaḥ

04240330 śrīrudra uvāca

04240331 jitaṁ ta ātmavidvarya svastaye svastirastu me

04240332 bhavatārādhasā rāddhaṁ sarvasmā ātmane namaḥ

04240341 namaḥ paṅkajanābhāya bhūtasūkṣmendriyātmane

04240342 vāsudevāya śāntāya kūṭasthāya svarociṣe

04240351 saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca

04240352 namo viśvaprabodhāya pradyumnāyāntarātmane

04240361 namo namo'niruddhāya hṛṣīkeśendriyātmane

04240362 namaḥ paramahaṁsāya pūrṇāya nibhṛtātmane

04240371 svargāpavargadvārāya nityaṁ śuciṣade namaḥ

04240372 namo hiraṇyavīryāya cāturhotrāya tantave

04240381 nama ūrja iṣe trayyāḥ pataye yajñaretase

04240382 tṛptidāya ca jīvānāṁ namaḥ sarvarasātmane

04240391 sarvasattvātmadehāya viśeṣāya sthavīyase

04240392 namastrailokyapālāya saha ojobalāya ca

04240401 arthaliṅgāya nabhase namo'ntarbahirātmane

04240402 namaḥ puṇyāya lokāya amuṣmai bhūrivarcase

04240411 pravṛttāya nivṛttāya pitṛdevāya karmaṇe

04240412 namo'dharmavipākāya mṛtyave duḥkhadāya ca

04240421 namasta āśiṣāmīśa manave kāraṇātmane

04240422 namo dharmāya bṛhate kṛṣṇāyākuṇṭhamedhase

04240423 puruṣāya purāṇāya sāṅkhyayogeśvarāya ca

04240431 śaktitrayasametāya mīḍhuṣe'haṅkṛtātmane

04240432 cetaākūtirūpāya namo vāco vibhūtaye

04240441 darśanaṁ no didṛkṣūṇāṁ dehi bhāgavatārcitam

04240442 rūpaṁ priyatamaṁ svānāṁ sarvendriyaguṇāñjanam

04240451 snigdhaprāvṛḍghanaśyāmaṁ sarvasaundaryasaṅgraham

04240452 cārvāyatacaturbāhu sujātarucirānanam

04240461 padmakośapalāśākṣaṁ sundarabhru sunāsikam

04240462 sudvijaṁ sukapolāsyaṁ samakarṇavibhūṣaṇam

04240471 prītiprahasitāpāṅgamalakai rūpaśobhitam

04240472 lasatpaṅkajakiñjalka dukūlaṁ mṛṣṭakuṇḍalam

04240481 sphuratkirīṭavalaya hāranūpuramekhalam

04240482 śaṅkhacakragadāpadma mālāmaṇyuttamarddhimat

04240491 siṁhaskandhatviṣo bibhratsaubhagagrīvakaustubham

04240492 śriyānapāyinyā kṣipta nikaṣāśmorasollasat

04240501 pūrarecakasaṁvigna valivalgudalodaram

04240502 pratisaṅkrāmayadviśvaṁ nābhyāvartagabhīrayā

04240511 śyāmaśroṇyadhirociṣṇu dukūlasvarṇamekhalam

04240512 samacārvaṅghrijaṅghoru nimnajānusudarśanam

04240521 padā śaratpadmapalāśarociṣā nakhadyubhirno'ntaraghaṁ vidhunvatā

04240522 pradarśaya svīyamapāstasādhvasaṁ padaṁ guro mārgagurustamojuṣām

04240531 etadrūpamanudhyeyamātmaśuddhimabhīpsatām

04240532 yadbhaktiyogo'bhayadaḥ svadharmamanutiṣṭhatām

04240541 bhavānbhaktimatā labhyo durlabhaḥ sarvadehinām

04240542 svārājyasyāpyabhimata ekāntenātmavidgatiḥ

04240551 taṁ durārādhyamārādhya satāmapi durāpayā

04240552 ekāntabhaktyā ko vāñchetpādamūlaṁ vinā bahiḥ

04240561 yatra nirviṣṭamaraṇaṁ kṛtānto nābhimanyate

04240562 viśvaṁ vidhvaṁsayanvīrya śauryavisphūrjitabhruvā

04240571 kṣaṇārdhenāpi tulaye na svargaṁ nāpunarbhavam

04240572 bhagavatsaṅgisaṅgasya martyānāṁ kimutāśiṣaḥ

04240581 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām

04240582 bhūteṣvanukrośasusattvaśīlināṁ syātsaṅgamo'nugraha eṣa nastava

04240591 na yasya cittaṁ bahirarthavibhramaṁ tamoguhāyāṁ ca viśuddhamāviśat

04240592 yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim

04240601 yatredaṁ vyajyate viśvaṁ viśvasminnavabhāti yat

04240602 tattvaṁ brahma paraṁ jyotirākāśamiva vistṛtam

04240611 yo māyayedaṁ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ

04240612 yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṁ bhagavanpratīmahi

04240621 kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye

04240622 bhūtendriyāntaḥkaraṇopalakṣitaṁ vede ca tantre ca ta eva kovidāḥ

04240631 tvameka ādyaḥ puruṣaḥ suptaśaktistayā rajaḥsattvatamo vibhidyate

04240632 mahānahaṁ khaṁ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṁ yataḥ

04240641 sṛṣṭaṁ svaśaktyedamanupraviṣṭaścaturvidhaṁ puramātmāṁśakena

04240642 atho vidustaṁ puruṣaṁ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṁ yaḥ

04240651 sa eṣa lokānaticaṇḍavego vikarṣasi tvaṁ khalu kālayānaḥ

04240652 bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ

04240661 pramattamuccairiti kṛtyacintayā pravṛddhalobhaṁ viṣayeṣu lālasam

04240662 tvamapramattaḥ sahasābhipadyase kṣullelihāno'hirivākhumantakaḥ

04240671 kastvatpadābjaṁ vijahāti paṇḍito yaste'vamānavyayamānaketanaḥ

04240672 viśaṅkayāsmadgururarcati sma yadvinopapattiṁ manavaścaturdaśa

04240681 atha tvamasi no brahmanparamātmanvipaścitām

04240682 viśvaṁ rudrabhayadhvastamakutaścidbhayā gatiḥ

04240691 idaṁ japata bhadraṁ vo viśuddhā nṛpanandanāḥ

04240692 svadharmamanutiṣṭhanto bhagavatyarpitāśayāḥ

04240701 tamevātmānamātmasthaṁ sarvabhūteṣvavasthitam

04240702 pūjayadhvaṁ gṛṇantaśca dhyāyantaścāsakṛddharim

04240711 yogādeśamupāsādya dhārayanto munivratāḥ

04240712 samāhitadhiyaḥ sarva etadabhyasatādṛtāḥ

04240721 idamāha purāsmākaṁ bhagavānviśvasṛkpatiḥ

04240722 bhṛgvādīnāmātmajānāṁ sisṛkṣuḥ saṁsisṛkṣatām

04240731 te vayaṁ noditāḥ sarve prajāsarge prajeśvarāḥ

04240732 anena dhvastatamasaḥ sisṛkṣmo vividhāḥ prajāḥ

04240741 athedaṁ nityadā yukto japannavahitaḥ pumān

04240742 acirācchreya āpnoti vāsudevaparāyaṇaḥ

04240751 śreyasāmiha sarveṣāṁ jñānaṁ niḥśreyasaṁ param

04240752 sukhaṁ tarati duṣpāraṁ jñānanaurvyasanārṇavam

04240761 ya imaṁ śraddhayā yukto madgītaṁ bhagavatstavam

04240762 adhīyāno durārādhyaṁ harimārādhayatyasau

04240771 vindate puruṣo'muṣmādyadyadicchatyasatvaram

04240772 madgītagītātsuprītācchreyasāmekavallabhāt

04240781 idaṁ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ

04240782 śṛṇuyācchrāvayenmartyo mucyate karmabandhanaiḥ

04240791 gītaṁ mayedaṁ naradevanandanāḥ parasya puṁsaḥ paramātmanaḥ stavam

04240792 japanta ekāgradhiyastapo mahatcaradhvamante tata āpsyathepsitam

04250010 maitreya uvāca

04250011 iti sandiśya bhagavānbārhiṣadairabhipūjitaḥ

04250012 paśyatāṁ rājaputrāṇāṁ tatraivāntardadhe haraḥ

04250021 rudragītaṁ bhagavataḥ stotraṁ sarve pracetasaḥ

04250022 japantaste tapastepurvarṣāṇāmayutaṁ jale

04250031 prācīnabarhiṣaṁ kṣattaḥ karmasvāsaktamānasam

04250032 nārado'dhyātmatattvajñaḥ kṛpāluḥ pratyabodhayat

04250041 śreyastvaṁ katamadrājankarmaṇātmana īhase

04250042 duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate

04250050 rājovāca

04250051 na jānāmi mahābhāga paraṁ karmāpaviddhadhīḥ

04250052 brūhi me vimalaṁ jñānaṁ yena mucyeya karmabhiḥ

04250061 gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ

04250062 na paraṁ vindate mūḍho bhrāmyansaṁsāravartmasu

04250070 nārada uvāca

04250071 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare

04250072 saṁjñāpitāñjīvasaṅghānnirghṛṇena sahasraśaḥ

04250081 ete tvāṁ sampratīkṣante smaranto vaiśasaṁ tava

04250082 samparetamayaḥkūṭaiśchindantyutthitamanyavaḥ

04250091 atra te kathayiṣye'mumitihāsaṁ purātanam

04250092 purañjanasya caritaṁ nibodha gadato mama

04250101 āsītpurañjano nāma rājā rājanbṛhacchravāḥ

04250102 tasyāvijñātanāmāsītsakhāvijñātaceṣṭitaḥ

04250111 so'nveṣamāṇaḥ śaraṇaṁ babhrāma pṛthivīṁ prabhuḥ

04250112 nānurūpaṁ yadāvindadabhūtsa vimanā iva

04250121 na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ

04250122 kāmānkāmayamāno'sau tasya tasyopapattaye

04250131 sa ekadā himavato dakṣiṇeṣvatha sānuṣu

04250132 dadarśa navabhirdvārbhiḥ puraṁ lakṣitalakṣaṇām

04250141 prākāropavanāṭṭāla parikhairakṣatoraṇaiḥ

04250142 svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṁ sarvato gṛhaiḥ

04250151 nīlasphaṭikavaidūrya muktāmarakatāruṇaiḥ

04250152 kḷptaharmyasthalīṁ dīptāṁ śriyā bhogavatīmiva

04250161 sabhācatvararathyābhirākrīḍāyatanāpaṇaiḥ

04250162 caityadhvajapatākābhiryuktāṁ vidrumavedibhiḥ

04250171 puryāstu bāhyopavane divyadrumalatākule

04250172 nadadvihaṅgālikula kolāhalajalāśaye

04250181 himanirjharavipruṣmat kusumākaravāyunā

04250182 calatpravālaviṭapa nalinītaṭasampadi

04250191 nānāraṇyamṛgavrātairanābādhe munivrataiḥ

04250192 āhūtaṁ manyate pāntho yatra kokilakūjitaiḥ

04250201 yadṛcchayāgatāṁ tatra dadarśa pramadottamām

04250202 bhṛtyairdaśabhirāyāntīmekaikaśatanāyakaiḥ

04250211 añcaśīrṣāhinā guptāṁ pratīhāreṇa sarvataḥ

04250212 anveṣamāṇāmṛṣabhamaprauḍhāṁ kāmarūpiṇīm

04250221 sunāsāṁ sudatīṁ bālāṁ sukapolāṁ varānanām

04250222 samavinyastakarṇābhyāṁ bibhratīṁ kuṇḍalaśriyam

04250231 piśaṅganīvīṁ suśroṇīṁ śyāmāṁ kanakamekhalām

04250232 padbhyāṁ kvaṇadbhyāṁ calantīṁ nūpurairdevatāmiva

04250241 stanau vyañjitakaiśorau samavṛttau nirantarau

04250242 vastrāntena nigūhantīṁ vrīḍayā gajagāminīm

04250251 tāmāha lalitaṁ vīraḥ savrīḍasmitaśobhanām

04250252 snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā

04250261 kā tvaṁ kañjapalāśākṣi kasyāsīha kutaḥ sati

04250262 imāmupa purīṁ bhīru kiṁ cikīrṣasi śaṁsa me

04250271 ka ete'nupathā ye ta ekādaśa mahābhaṭāḥ

04250272 etā vā lalanāḥ subhru ko'yaṁ te'hiḥ puraḥsaraḥ

04250281 tvaṁ hrīrbhavānyasyatha vāgramā patiṁ vicinvatī kiṁ munivadraho vane

04250282 tvadaṅghrikāmāptasamastakāmaṁ kva padmakośaḥ patitaḥ karāgrāt

04250291 nāsāṁ varorvanyatamā bhuvispṛkpurīmimāṁ vīravareṇa sākam

04250292 arhasyalaṅkartumadabhrakarmaṇā lokaṁ paraṁ śrīriva yajñapuṁsā

04250301 yadeṣa māpāṅgavikhaṇḍitendriyaṁ savrīḍabhāvasmitavibhramadbhruvā

04250302 tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate'thānugṛhāṇa śobhane

04250311 tvadānanaṁ subhru sutāralocanaṁ vyālambinīlālakavṛndasaṁvṛtam

04250312 unnīya me darśaya valguvācakaṁ yadvrīḍayā nābhimukhaṁ śucismite

04250320 nārada uvāca

04250321 itthaṁ purañjanaṁ nārī yācamānamadhīravat

04250322 abhyanandata taṁ vīraṁ hasantī vīra mohitā

04250331 na vidāma vayaṁ samyakkartāraṁ puruṣarṣabha

04250332 ātmanaśca parasyāpi gotraṁ nāma ca yatkṛtam

04250341 ihādya santamātmānaṁ vidāma na tataḥ param

04250342 yeneyaṁ nirmitā vīra purī śaraṇamātmanaḥ

04250351 ete sakhāyaḥ sakhyo me narā nāryaśca mānada

04250352 suptāyāṁ mayi jāgarti nāgo'yaṁ pālayanpurīm

04250361 diṣṭyāgato'si bhadraṁ te grāmyānkāmānabhīpsase

04250362 udvahiṣyāmi tāṁste'haṁ svabandhubhirarindama

04250371 imāṁ tvamadhitiṣṭhasva purīṁ navamukhīṁ vibho

04250372 mayopanītāngṛhṇānaḥ kāmabhogānśataṁ samāḥ

04250381 kaṁ nu tvadanyaṁ ramaye hyaratijñamakovidam

04250382 asamparāyābhimukhamaśvastanavidaṁ paśum

04250391 dharmo hyatrārthakāmau ca prajānando'mṛtaṁ yaśaḥ

04250392 lokā viśokā virajā yānna kevalino viduḥ

04250401 pitṛdevarṣimartyānāṁ bhūtānāmātmanaśca ha

04250402 kṣemyaṁ vadanti śaraṇaṁ bhave'sminyadgṛhāśramaḥ

04250411 kā nāma vīra vikhyātaṁ vadānyaṁ priyadarśanam

04250412 na vṛṇīta priyaṁ prāptaṁ mādṛśī tvādṛśaṁ patim

04250421 kasyā manaste bhuvi bhogibhogayoḥ striyā na sajjedbhujayormahābhuja

04250422 yo'nāthavargādhimalaṁ ghṛṇoddhata smitāvalokena caratyapohitum

04250430 nārada uvāca

04250431 iti tau dampatī tatra samudya samayaṁ mithaḥ

04250432 tāṁ praviśya purīṁ rājanmumudāte śataṁ samāḥ

04250441 upagīyamāno lalitaṁ tatra tatra ca gāyakaiḥ

04250442 krīḍanparivṛtaḥ strībhirhradinīmāviśacchucau

04250451 saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ

04250452 pṛthagviṣayagatyarthaṁ tasyāṁ yaḥ kaścaneśvaraḥ

04250461 pañca dvārastu paurastyā dakṣiṇaikā tathottarā

04250462 paścime dve amūṣāṁ te nāmāni nṛpa varṇaye

04250471 khadyotāvirmukhī ca prāgdvārāvekatra nirmite

04250472 vibhrājitaṁ janapadaṁ yāti tābhyāṁ dyumatsakhaḥ

04250481 nalinī nālinī ca prāgdvārāvekatra nirmite

04250482 avadhūtasakhastābhyāṁ viṣayaṁ yāti saurabham

04250491 mukhyā nāma purastāddvāstayāpaṇabahūdanau

04250492 viṣayau yāti purarāḍrasajñavipaṇānvitaḥ

04250501 pitṛhūrnṛpa puryā dvārdakṣiṇena purañjanaḥ

04250502 rāṣṭraṁ dakṣiṇapañcālaṁ yāti śrutadharānvitaḥ

04250511 devahūrnāma puryā dvā uttareṇa purañjanaḥ

04250512 rāṣṭramuttarapañcālaṁ yāti śrutadharānvitaḥ

04250521 āsurī nāma paścāddvāstayā yāti purañjanaḥ

04250522 grāmakaṁ nāma viṣayaṁ durmadena samanvitaḥ

04250531 nirṛtirnāma paścāddvāstayā yāti purañjanaḥ

04250532 vaiśasaṁ nāma viṣayaṁ lubdhakena samanvitaḥ

04250541 andhāvamīṣāṁ paurāṇāṁ nirvākpeśaskṛtāvubhau

04250542 akṣaṇvatāmadhipatistābhyāṁ yāti karoti ca

04250551 sa yarhyantaḥpuragato viṣūcīnasamanvitaḥ

04250552 mohaṁ prasādaṁ harṣaṁ vā yāti jāyātmajodbhavam

04250561 evaṁ karmasu saṁsaktaḥ kāmātmā vañcito'budhaḥ

04250562 mahiṣī yadyadīheta tattadevānvavartata

04250571 kvacitpibantyāṁ pibati madirāṁ madavihvalaḥ

04250572 aśnantyāṁ kvacidaśnāti jakṣatyāṁ saha jakṣiti

04250581 kvacidgāyati gāyantyāṁ rudatyāṁ rudati kvacit

04250582 kvaciddhasantyāṁ hasati jalpantyāmanu jalpati

04250591 kvaciddhāvati dhāvantyāṁ tiṣṭhantyāmanu tiṣṭhati

04250592 anu śete śayānāyāmanvāste kvacidāsatīm

04250601 kvacicchṛṇoti śṛṇvantyāṁ paśyantyāmanu paśyati

04250602 kvacijjighrati jighrantyāṁ spṛśantyāṁ spṛśati kvacit

04250611 kvacicca śocatīṁ jāyāmanu śocati dīnavat

04250612 anu hṛṣyati hṛṣyantyāṁ muditāmanu modate

04250621 vipralabdho mahiṣyaivaṁ sarvaprakṛtivañcitaḥ

04250622 necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā

04260010 nārada uvāca

04260011 sa ekadā maheṣvāso rathaṁ pañcāśvamāśugam

04260012 dvīṣaṁ dvicakramekākṣaṁ triveṇuṁ pañcabandhuram

04260021 ekaraśmyekadamanamekanīḍaṁ dvikūbaram

04260022 pañcapraharaṇaṁ sapta varūthaṁ pañcavikramam

04260031 haimopaskaramāruhya svarṇavarmākṣayeṣudhiḥ

04260032 ekādaśacamūnāthaḥ pañcaprasthamagādvanam

04260041 cacāra mṛgayāṁ tatra dṛpta ātteṣukārmukaḥ

04260042 vihāya jāyāmatadarhāṁ mṛgavyasanalālasaḥ

04260051 āsurīṁ vṛttimāśritya ghorātmā niranugrahaḥ

04260052 nyahananniśitairbāṇairvaneṣu vanagocarān

04260061 tīrtheṣu pratidṛṣṭeṣu rājā medhyānpaśūnvane

04260062 yāvadarthamalaṁ lubdho hanyāditi niyamyate

04260071 ya evaṁ karma niyataṁ vidvānkurvīta mānavaḥ

04260072 karmaṇā tena rājendra jñānena na sa lipyate

04260081 anyathā karma kurvāṇo mānārūḍho nibadhyate

04260082 guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ

04260091 tatra nirbhinnagātrāṇāṁ citravājaiḥ śilīmukhaiḥ

04260092 viplavo'bhūdduḥkhitānāṁ duḥsahaḥ karuṇātmanām

04260101 śaśānvarāhānmahiṣāngavayānruruśalyakān

04260102 medhyānanyāṁśca vividhānvinighnanśramamadhyagāt

04260111 tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān

04260112 kṛtasnānocitāhāraḥ saṁviveśa gataklamaḥ

04260121 ātmānamarhayāṁ cakre dhūpālepasragādibhiḥ

04260122 sādhvalaṅkṛtasarvāṅgo mahiṣyāmādadhe manaḥ

04260131 tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ

04260132 na vyacaṣṭa varārohāṁ gṛhiṇīṁ gṛhamedhinīm

04260141 antaḥpurastriyo'pṛcchadvimanā iva vediṣat

04260142 api vaḥ kuśalaṁ rāmāḥ seśvarīṇāṁ yathā purā

04260151 na tathaitarhi rocante gṛheṣu gṛhasampadaḥ

04260152 yadi na syādgṛhe mātā patnī vā patidevatā

04260153 vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat

04260161 kva vartate sā lalanā majjantaṁ vyasanārṇave

04260162 yā māmuddharate prajñāṁ dīpayantī pade pade

04260170 rāmā ūcuḥ

04260171 naranātha na jānīmastvatpriyā yadvyavasyati

04260172 bhūtale niravastāre śayānāṁ paśya śatruhan

04260180 nārada uvāca

04260181 purañjanaḥ svamahiṣīṁ nirīkṣyāvadhutāṁ bhuvi

04260182 tatsaṅgonmathitajñāno vaiklavyaṁ paramaṁ yayau

04260191 sāntvayanślakṣṇayā vācā hṛdayena vidūyatā

04260192 preyasyāḥ snehasaṁrambha liṅgamātmani nābhyagāt

04260201 anuninye'tha śanakairvīro'nunayakovidaḥ

04260202 pasparśa pādayugalamāha cotsaṅgalālitām

04260210 purañjana uvāca

04260211 nūnaṁ tvakṛtapuṇyāste bhṛtyā yeṣvīśvarāḥ śubhe

04260212 kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṁ na yuñjate

04260221 paramo'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ

04260222 bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ

04260231 sā tvaṁ mukhaṁ sudati subhrvanurāgabhāra vrīḍāvilambavilasaddhasitāvalokam

04260232 nīlālakālibhirupaskṛtamunnasaṁ naḥ svānāṁ pradarśaya manasvini valguvākyam

04260241 tasmindadhe damamahaṁ tava vīrapatni yo'nyatra bhūsurakulātkṛtakilbiṣastam

04260242 paśye na vītabhayamunmuditaṁ trilokyāmanyatra vai murariporitaratra dāsāt

04260251 vaktraṁ na te vitilakaṁ malinaṁ viharṣaṁ saṁrambhabhīmamavimṛṣṭamapetarāgam

04260252 paśye stanāvapi śucopahatau sujātau bimbādharaṁ vigatakuṅkumapaṅkarāgam

04260261 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṁ gatasya mṛgayāṁ vyasanāturasya

04260262 kā devaraṁ vaśagataṁ kusumāstravega visrastapauṁsnamuśatī na bhajeta kṛtye

04270010 nārada uvāca

04270011 itthaṁ purañjanaṁ sadhryagvaśamānīya vibhramaiḥ

04270012 purañjanī mahārāja reme ramayatī patim

04270021 sa rājā mahiṣīṁ rājansusnātāṁ rucirānanām

04270022 kṛtasvastyayanāṁ tṛptāmabhyanandadupāgatām

04270031 tayopagūḍhaḥ parirabdhakandharo raho'numantrairapakṛṣṭacetanaḥ

04270032 na kālaraṁho bubudhe duratyayaṁ divā niśeti pramadāparigrahaḥ

04270041 śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ

04270042 tāmeva vīro manute paraṁ yatastamo'bhibhūto na nijaṁ paraṁ ca yat

04270051 tayaivaṁ ramamāṇasya kāmakaśmalacetasaḥ

04270052 kṣaṇārdhamiva rājendra vyatikrāntaṁ navaṁ vayaḥ

04270061 tasyāmajanayatputrānpurañjanyāṁ purañjanaḥ

04270062 śatānyekādaśa virāḍāyuṣo'rdhamathātyagāt

04270071 duhitṝrdaśottaraśataṁ pitṛmātṛyaśaskarīḥ

04270072 śīlaudāryaguṇopetāḥ paurañjanyaḥ prajāpate

04270081 sa pañcālapatiḥ putrānpitṛvaṁśavivardhanān

04270082 dāraiḥ saṁyojayāmāsa duhitṝḥ sadṛśairvaraiḥ

04270091 putrāṇāṁ cābhavanputrā ekaikasya śataṁ śatam

04270092 yairvai paurañjano vaṁśaḥ pañcāleṣu samedhitaḥ

04270101 teṣu tadrikthahāreṣu gṛhakośānujīviṣu

04270102 nirūḍhena mamatvena viṣayeṣvanvabadhyata

04270111 īje ca kratubhirghorairdīkṣitaḥ paśumārakaiḥ

04270112 devānpitṝnbhūtapatīnnānākāmo yathā bhavān

04270121 yukteṣvevaṁ pramattasya kuṭumbāsaktacetasaḥ

04270122 āsasāda sa vai kālo yo'priyaḥ priyayoṣitām

04270131 caṇḍavega iti khyāto gandharvādhipatirnṛpa

04270132 gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam

04270141 gandharvyastādṛśīrasya maithunyaśca sitāsitāḥ

04270142 parivṛttyā vilumpanti sarvakāmavinirmitām

04270151 te caṇḍavegānucarāḥ purañjanapuraṁ yadā

04270152 hartumārebhire tatra pratyaṣedhatprajāgaraḥ

04270161 sa saptabhiḥ śataireko viṁśatyā ca śataṁ samāḥ

04270162 purañjanapurādhyakṣo gandharvairyuyudhe balī

04270171 kṣīyamāṇe svasambandhe ekasminbahubhiryudhā

04270172 cintāṁ parāṁ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ

04270181 sa eva puryāṁ madhubhukpañcāleṣu svapārṣadaiḥ

04270182 upanītaṁ baliṁ gṛhṇanstrījito nāvidadbhayam

04270191 kālasya duhitā kācittrilokīṁ varamicchatī

04270192 paryaṭantī na barhiṣmanpratyanandata kaścana

04270201 daurbhāgyenātmano loke viśrutā durbhageti sā

04270202 yā tuṣṭā rājarṣaye tu vṛtādātpūrave varam

04270211 kadācidaṭamānā sā brahmalokānmahīṁ gatam

04270212 vavre bṛhadvrataṁ māṁ tu jānatī kāmamohitā

04270221 mayi saṁrabhya vipula madācchāpaṁ suduḥsaham

04270222 sthātumarhasi naikatra madyācñāvimukho mune

04270231 tato vihatasaṅkalpā kanyakā yavaneśvaram

04270232 mayopadiṣṭamāsādya vavre nāmnā bhayaṁ patim

04270241 ṛṣabhaṁ yavanānāṁ tvāṁ vṛṇe vīrepsitaṁ patim

04270242 saṅkalpastvayi bhūtānāṁ kṛtaḥ kila na riṣyati

04270251 dvāvimāvanuśocanti bālāvasadavagrahau

04270252 yallokaśāstropanataṁ na rāti na tadicchati

04270261 atho bhajasva māṁ bhadra bhajantīṁ me dayāṁ kuru

04270262 etāvānpauruṣo dharmo yadārtānanukampate

04270271 kālakanyoditavaco niśamya yavaneśvaraḥ

04270272 cikīrṣurdevaguhyaṁ sa sasmitaṁ tāmabhāṣata

04270281 mayā nirūpitastubhyaṁ patirātmasamādhinā

04270282 nābhinandati loko'yaṁ tvāmabhadrāmasammatām

04270291 tvamavyaktagatirbhuṅkṣva lokaṁ karmavinirmitam

04270292 yā hi me pṛtanāyuktā prajānāśaṁ praṇeṣyasi

04270301 prajvāro'yaṁ mama bhrātā tvaṁ ca me bhaginī bhava

04270302 carāmyubhābhyāṁ loke'sminnavyakto bhīmasainikaḥ

04280010 nārada uvāca

04280011 sainikā bhayanāmno ye barhiṣmandiṣṭakāriṇaḥ

04280012 prajvārakālakanyābhyāṁ viceruravanīmimām

04280021 ta ekadā tu rabhasā purañjanapurīṁ nṛpa

04280022 rurudhurbhaumabhogāḍhyāṁ jaratpannagapālitām

04280031 kālakanyāpi bubhuje purañjanapuraṁ balāt

04280032 yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratāmiyāt

04280041 tayopabhujyamānāṁ vai yavanāḥ sarvatodiśam

04280042 dvārbhiḥ praviśya subhṛśaṁ prārdayansakalāṁ purīm

04280051 tasyāṁ prapīḍyamānāyāmabhimānī purañjanaḥ

04280052 avāporuvidhāṁstāpānkuṭumbī mamatākulaḥ

04280061 kanyopagūḍho naṣṭaśrīḥ kṛpaṇo viṣayātmakaḥ

04280062 naṣṭaprajño hṛtaiśvaryo gandharvayavanairbalāt

04280071 viśīrṇāṁ svapurīṁ vīkṣya pratikūlānanādṛtān

04280072 putrānpautrānugāmātyānjāyāṁ ca gatasauhṛdām

04280081 ātmānaṁ kanyayā grastaṁ pañcālānaridūṣitān

04280082 durantacintāmāpanno na lebhe tatpratikriyām

04280091 kāmānabhilaṣandīno yātayāmāṁśca kanyayā

04280092 vigatātmagatisnehaḥ putradārāṁśca lālayan

04280101 gandharvayavanākrāntāṁ kālakanyopamarditām

04280102 hātuṁ pracakrame rājā tāṁ purīmanikāmataḥ

04280111 bhayanāmno'grajo bhrātā prajvāraḥ pratyupasthitaḥ

04280112 dadāha tāṁ purīṁ kṛtsnāṁ bhrātuḥ priyacikīrṣayā

04280121 tasyāṁ sandahyamānāyāṁ sapauraḥ saparicchadaḥ

04280122 kauṭumbikaḥ kuṭumbinyā upātapyata sānvayaḥ

04280131 yavanoparuddhāyatano grastāyāṁ kālakanyayā

04280132 puryāṁ prajvārasaṁsṛṣṭaḥ purapālo'nvatapyata

04280141 na śeke so'vituṁ tatra purukṛcchroruvepathuḥ

04280142 gantumaicchattato vṛkṣa koṭarādiva sānalāt

04280151 śithilāvayavo yarhi gandharvairhṛtapauruṣaḥ

04280152 yavanairaribhī rājannuparuddho ruroda ha

04280161 duhitṝḥ putrapautrāṁśca jāmijāmātṛpārṣadān

04280162 svatvāvaśiṣṭaṁ yatkiñcidgṛhakośaparicchadam

04280171 ahaṁ mameti svīkṛtya gṛheṣu kumatirgṛhī

04280172 dadhyau pramadayā dīno viprayoga upasthite

04280181 lokāntaraṁ gatavati mayyanāthā kuṭumbinī

04280182 vartiṣyate kathaṁ tveṣā bālakānanuśocatī

04280191 na mayyanāśite bhuṅkte nāsnāte snāti matparā

04280192 mayi ruṣṭe susantrastā bhartsite yatavāgbhayāt

04280201 prabodhayati māvijñaṁ vyuṣite śokakarśitā

04280202 vartmaitadgṛhamedhīyaṁ vīrasūrapi neṣyati

04280211 kathaṁ nu dārakā dīnā dārakīrvāparāyaṇāḥ

04280212 vartiṣyante mayi gate bhinnanāva ivodadhau

04280221 evaṁ kṛpaṇayā buddhyā śocantamatadarhaṇam

04280222 grahītuṁ kṛtadhīrenaṁ bhayanāmābhyapadyata

04280231 paśuvadyavanaireṣa nīyamānaḥ svakaṁ kṣayam

04280232 anvadravannanupathāḥ śocanto bhṛśamāturāḥ

04280241 purīṁ vihāyopagata uparuddho bhujaṅgamaḥ

04280242 yadā tamevānu purī viśīrṇā prakṛtiṁ gatā

04280251 vikṛṣyamāṇaḥ prasabhaṁ yavanena balīyasā

04280252 nāvindattamasāviṣṭaḥ sakhāyaṁ suhṛdaṁ puraḥ

04280261 taṁ yajñapaśavo'nena saṁjñaptā ye'dayālunā

04280262 kuṭhāraiścicchiduḥ kruddhāḥ smaranto'mīvamasya tat

04280271 anantapāre tamasi magno naṣṭasmṛtiḥ samāḥ

04280272 śāśvatīranubhūyārtiṁ pramadāsaṅgadūṣitaḥ

04280281 tāmeva manasā gṛhṇanbabhūva pramadottamā

04280282 anantaraṁ vidarbhasya rājasiṁhasya veśmani

04280291 upayeme vīryapaṇāṁ vaidarbhīṁ malayadhvajaḥ

04280292 yudhi nirjitya rājanyānpāṇḍyaḥ parapurañjayaḥ

04280301 tasyāṁ sa janayāṁ cakra ātmajāmasitekṣaṇām

04280302 yavīyasaḥ sapta sutānsapta draviḍabhūbhṛtaḥ

04280311 ekaikasyābhavatteṣāṁ rājannarbudamarbudam

04280312 bhokṣyate yadvaṁśadharairmahī manvantaraṁ param

04280321 agastyaḥ prāgduhitaramupayeme dhṛtavratām

04280322 yasyāṁ dṛḍhacyuto jāta idhmavāhātmajo muniḥ

04280331 vibhajya tanayebhyaḥ kṣmāṁ rājarṣirmalayadhvajaḥ

04280332 ārirādhayiṣuḥ kṛṣṇaṁ sa jagāma kulācalam

04280341 hitvā gṛhānsutānbhogānvaidarbhī madirekṣaṇā

04280342 anvadhāvata pāṇḍyeśaṁ jyotsneva rajanīkaram

04280351 tatra candravasā nāma tāmraparṇī vaṭodakā

04280352 tatpuṇyasalilairnityamubhayatrātmano mṛjan

04280361 kandāṣṭibhirmūlaphalaiḥ puṣpaparṇaistṛṇodakaiḥ

04280362 vartamānaḥ śanairgātra karśanaṁ tapa āsthitaḥ

04280371 śītoṣṇavātavarṣāṇi kṣutpipāse priyāpriye

04280372 sukhaduḥkhe iti dvandvānyajayatsamadarśanaḥ

04280381 tapasā vidyayā pakva kaṣāyo niyamairyamaiḥ

04280382 yuyuje brahmaṇyātmānaṁ vijitākṣānilāśayaḥ

04280391 āste sthāṇurivaikatra divyaṁ varṣaśataṁ sthiraḥ

04280392 vāsudeve bhagavati nānyadvedodvahanratim

04280401 sa vyāpakatayātmānaṁ vyatiriktatayātmani

04280402 vidvānsvapna ivāmarśa sākṣiṇaṁ virarāma ha

04280411 sākṣādbhagavatoktena guruṇā hariṇā nṛpa

04280412 viśuddhajñānadīpena sphuratā viśvatomukham

04280421 pare brahmaṇi cātmānaṁ paraṁ brahma tathātmani

04280422 vīkṣamāṇo vihāyekṣāmasmādupararāma ha

04280431 patiṁ paramadharmajñaṁ vaidarbhī malayadhvajam

04280432 premṇā paryacaraddhitvā bhogānsā patidevatā

04280441 cīravāsā vratakṣāmā veṇībhūtaśiroruhā

04280442 babhāvupa patiṁ śāntā śikhā śāntamivānalam

04280451 ajānatī priyatamaṁ yadoparatamaṅganā

04280452 susthirāsanamāsādya yathāpūrvamupācarat

04280461 yadā nopalabhetāṅghrāvūṣmāṇaṁ patyurarcatī

04280462 āsītsaṁvignahṛdayā yūthabhraṣṭā mṛgī yathā

04280471 ātmānaṁ śocatī dīnamabandhuṁ viklavāśrubhiḥ

04280472 stanāvāsicya vipine susvaraṁ praruroda sā

04280481 uttiṣṭhottiṣṭha rājarṣe imāmudadhimekhalām

04280482 dasyubhyaḥ kṣatrabandhubhyo bibhyatīṁ pātumarhasi

04280491 evaṁ vilapantī bālā vipine'nugatā patim

04280492 patitā pādayorbhartū rudatyaśrūṇyavartayat

04280501 citiṁ dārumayīṁ citvā tasyāṁ patyuḥ kalevaram

04280502 ādīpya cānumaraṇe vilapantī mano dadhe

04280511 tatra pūrvataraḥ kaścitsakhā brāhmaṇa ātmavān

04280512 sāntvayanvalgunā sāmnā tāmāha rudatīṁ prabho

04280520 brāhmaṇa uvāca

04280521 kā tvaṁ kasyāsi ko vāyaṁ śayāno yasya śocasi

04280522 jānāsi kiṁ sakhāyaṁ māṁ yenāgre vicacartha ha

04280531 api smarasi cātmānamavijñātasakhaṁ sakhe

04280532 hitvā māṁ padamanvicchanbhaumabhogarato gataḥ

04280541 haṁsāvahaṁ ca tvaṁ cārya sakhāyau mānasāyanau

04280542 abhūtāmantarā vaukaḥ sahasraparivatsarān

04280551 sa tvaṁ vihāya māṁ bandho gato grāmyamatirmahīm

04280552 vicaranpadamadrākṣīḥ kayācinnirmitaṁ striyā

04280561 pañcārāmaṁ navadvāramekapālaṁ trikoṣṭhakam

04280562 ṣaṭkulaṁ pañcavipaṇaṁ pañcaprakṛti strīdhavam

04280571 pañcendriyārthā ārāmā dvāraḥ prāṇā nava prabho

04280572 tejo'bannāni koṣṭhāni kulamindriyasaṅgrahaḥ

04280581 vipaṇastu kriyāśaktirbhūtaprakṛtiravyayā

04280582 śaktyadhīśaḥ pumāṁstvatra praviṣṭo nāvabudhyate

04280591 tasmiṁstvaṁ rāmayā spṛṣṭo ramamāṇo'śrutasmṛtiḥ

04280592 tatsaṅgādīdṛśīṁ prāpto daśāṁ pāpīyasīṁ prabho

04280601 na tvaṁ vidarbhaduhitā nāyaṁ vīraḥ suhṛttava

04280602 na patistvaṁ purañjanyā ruddho navamukhe yayā

04280611 māyā hyeṣā mayā sṛṣṭā yatpumāṁsaṁ striyaṁ satīm

04280612 manyase nobhayaṁ yadvai haṁsau paśyāvayorgatim

04280621 ahaṁ bhavānna cānyastvaṁ tvamevāhaṁ vicakṣva bhoḥ

04280622 na nau paśyanti kavayaśchidraṁ jātu manāgapi

04280631 yathā puruṣa ātmānamekamādarśacakṣuṣoḥ

04280632 dvidhābhūtamavekṣeta tathaivāntaramāvayoḥ

04280641 evaṁ sa mānaso haṁso haṁsena pratibodhitaḥ

04280642 svasthastadvyabhicāreṇa naṣṭāmāpa punaḥ smṛtim

04280651 barhiṣmannetadadhyātmaṁ pārokṣyeṇa pradarśitam

04280652 yatparokṣapriyo devo bhagavānviśvabhāvanaḥ

04290010 prācīnabarhiruvāca

04290011 bhagavaṁste vaco'smābhirna samyagavagamyate

04290012 kavayastadvijānanti na vayaṁ karmamohitāḥ

04290020 nārada uvāca

04290021 puruṣaṁ purañjanaṁ vidyādyadvyanaktyātmanaḥ puram

04290022 ekadvitricatuṣpādaṁ bahupādamapādakam

04290031 yo'vijñātāhṛtastasya puruṣasya sakheśvaraḥ

04290032 yanna vijñāyate pumbhirnāmabhirvā kriyāguṇaiḥ

04290041 yadā jighṛkṣanpuruṣaḥ kārtsnyena prakṛterguṇān

04290042 navadvāraṁ dvihastāṅghri tatrāmanuta sādhviti

04290051 buddhiṁ tu pramadāṁ vidyānmamāhamiti yatkṛtam

04290052 yāmadhiṣṭhāya dehe'sminpumānbhuṅkte'kṣabhirguṇān

04290061 sakhāya indriyagaṇā jñānaṁ karma ca yatkṛtam

04290062 sakhyastadvṛttayaḥ prāṇaḥ pañcavṛttiryathoragaḥ

04290071 bṛhadbalaṁ mano vidyādubhayendriyanāyakam

04290072 pañcālāḥ pañca viṣayā yanmadhye navakhaṁ puram

04290081 akṣiṇī nāsike karṇau mukhaṁ śiśnagudāviti

04290082 dve dve dvārau bahiryāti yastadindriyasaṁyutaḥ

04290091 akṣiṇī nāsike āsyamiti pañca puraḥ kṛtāḥ

04290092 dakṣiṇā dakṣiṇaḥ karṇa uttarā cottaraḥ smṛtaḥ

04290101 paścime ityadho dvārau gudaṁ śiśnamihocyate

04290102 khadyotāvirmukhī cātra netre ekatra nirmite

04290103 rūpaṁ vibhrājitaṁ tābhyāṁ vicaṣṭe cakṣuṣeśvaraḥ

04290111 nalinī nālinī nāse gandhaḥ saurabha ucyate

04290112 ghrāṇo'vadhūto mukhyāsyaṁ vipaṇo vāgrasavidrasaḥ

04290121 āpaṇo vyavahāro'tra citramandho bahūdanam

04290122 pitṛhūrdakṣiṇaḥ karṇa uttaro devahūḥ smṛtaḥ

04290131 pravṛttaṁ ca nivṛttaṁ ca śāstraṁ pañcālasaṁjñitam

04290132 pitṛyānaṁ devayānaṁ śrotrācchrutadharādvrajet

04290141 āsurī meḍhramarvāgdvārvyavāyo grāmiṇāṁ ratiḥ

04290142 upastho durmadaḥ prokto nirṛtirguda ucyate

04290151 vaiśasaṁ narakaṁ pāyurlubdhako'ndhau tu me śṛṇu

04290152 hastapādau pumāṁstābhyāṁ yukto yāti karoti ca

04290161 antaḥpuraṁ ca hṛdayaṁ viṣūcirmana ucyate

04290162 tatra mohaṁ prasādaṁ vā harṣaṁ prāpnoti tadguṇaiḥ

04290171 yathā yathā vikriyate guṇākto vikaroti vā

04290172 tathā tathopadraṣṭātmā tadvṛttīranukāryate

04290181 deho rathastvindriyāśvaḥ saṁvatsararayo'gatiḥ

04290182 dvikarmacakrastriguṇa dhvajaḥ pañcāsubandhuraḥ

04290191 manoraśmirbuddhisūto hṛnnīḍo dvandvakūbaraḥ

04290192 pañcendriyārthaprakṣepaḥ saptadhātuvarūthakaḥ

04290201 ākūtirvikramo bāhyo mṛgatṛṣṇāṁ pradhāvati

04290202 ekādaśendriyacamūḥ pañcasūnāvinodakṛt

04290211 saṁvatsaraścaṇḍavegaḥ kālo yenopalakṣitaḥ

04290212 tasyāhānīha gandharvā gandharvyo rātrayaḥ smṛtāḥ

04290213 harantyāyuḥ parikrāntyā ṣaṣṭyuttaraśatatrayam

04290221 kālakanyā jarā sākṣāllokastāṁ nābhinandati

04290222 svasāraṁ jagṛhe mṛtyuḥ kṣayāya yavaneśvaraḥ

04290231 ādhayo vyādhayastasya sainikā yavanāścarāḥ

04290232 bhūtopasargāśurayaḥ prajvāro dvividho jvaraḥ

04290241 evaṁ bahuvidhairduḥkhairdaivabhūtātmasambhavaiḥ

04290242 kliśyamānaḥ śataṁ varṣaṁ dehe dehī tamovṛtaḥ

04290251 prāṇendriyamanodharmānātmanyadhyasya nirguṇaḥ

04290252 śete kāmalavāndhyāyanmamāhamiti karmakṛt

04290261 yadātmānamavijñāya bhagavantaṁ paraṁ gurum

04290262 puruṣastu viṣajjeta guṇeṣu prakṛteḥ svadṛk

04290271 guṇābhimānī sa tadā karmāṇi kurute'vaśaḥ

04290272 śuklaṁ kṛṣṇaṁ lohitaṁ vā yathākarmābhijāyate

04290281 śuklātprakāśabhūyiṣṭhā lokānāpnoti karhicit

04290282 duḥkhodarkānkriyāyāsāṁstamaḥśokotkaṭānkvacit

04290291 kvacitpumānkvacicca strī kvacinnobhayamandhadhīḥ

04290292 devo manuṣyastiryagvā yathākarmaguṇaṁ bhavaḥ

04290301 kṣutparīto yathā dīnaḥ sārameyo gṛhaṁ gṛham

04290302 caranvindati yaddiṣṭaṁ daṇḍamodanameva vā

04290311 tathā kāmāśayo jīva uccāvacapathā bhraman

04290312 uparyadho vā madhye vā yāti diṣṭaṁ priyāpriyam

04290321 duḥkheṣvekatareṇāpi daivabhūtātmahetuṣu

04290322 jīvasya na vyavacchedaḥ syāccettattatpratikriyā

04290331 yathā hi puruṣo bhāraṁ śirasā gurumudvahan

04290332 taṁ skandhena sa ādhatte tathā sarvāḥ pratikriyāḥ

04290341 naikāntataḥ pratīkāraḥ karmaṇāṁ karma kevalam

04290342 dvayaṁ hyavidyopasṛtaṁ svapne svapna ivānagha

04290351 arthe hyavidyamāne'pi saṁsṛtirna nivartate

04290352 manasā liṅgarūpeṇa svapne vicarato yathā

04290361 athātmano'rthabhūtasya yato'narthaparamparā

04290362 saṁsṛtistadvyavacchedo bhaktyā paramayā gurau

04290371 vāsudeve bhagavati bhaktiyogaḥ samāhitaḥ

04290372 sadhrīcīnena vairāgyaṁ jñānaṁ ca janayiṣyati

04290381 so'cirādeva rājarṣe syādacyutakathāśrayaḥ

04290382 śṛṇvataḥ śraddadhānasya nityadā syādadhīyataḥ

04290391 yatra bhāgavatā rājansādhavo viśadāśayāḥ

04290392 bhagavadguṇānukathana śravaṇavyagracetasaḥ

04290401 tasminmahanmukharitā madhubhic caritrapīyūṣaśeṣasaritaḥ paritaḥ sravanti

04290402 tā ye pibantyavitṛṣo nṛpa gāḍhakarṇaistānna spṛśantyaśanatṛḍbhayaśokamohāḥ

04290411 etairupadruto nityaṁ jīvalokaḥ svabhāvajaiḥ

04290412 na karoti harernūnaṁ kathāmṛtanidhau ratim

04290421 prajāpatipatiḥ sākṣādbhagavāngiriśo manuḥ

04290422 dakṣādayaḥ prajādhyakṣā naiṣṭhikāḥ sanakādayaḥ

04290431 marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ

04290432 bhṛgurvasiṣṭha ityete madantā brahmavādinaḥ

04290441 adyāpi vācaspatayastapovidyāsamādhibhiḥ

04290442 paśyanto'pi na paśyanti paśyantaṁ parameśvaram

04290451 śabdabrahmaṇi duṣpāre caranta uruvistare

04290452 mantraliṅgairvyavacchinnaṁ bhajanto na viduḥ param

04290461 sarveṣāmeva jantūnāṁ satataṁ dehapoṣaṇe vedabase 4.29.1a)

04290462 asti prajñā samāyattā ko viśeṣastadā nṛṇām vedabase 4.29.1a)

04290471 labdhvehānte manuṣyatvaṁ hitvā dehādyasadgraham vedabase 4.29.2a)

04290472 ātmasṛtyā vihāyedaṁ jīvātmā sa viśiṣyate vedabase 4.29.2a)

04290461 yadā yasyānugṛhṇāti bhagavānātmabhāvitaḥ

04290462 sa jahāti matiṁ loke vede ca pariniṣṭhitām

04290471 tasmātkarmasu barhiṣmannajñānādarthakāśiṣu

04290472 mārthadṛṣṭiṁ kṛthāḥ śrotra sparśiṣvaspṛṣṭavastuṣu

04290481 svaṁ lokaṁ na viduste vai yatra devo janārdanaḥ

04290482 āhurdhūmradhiyo vedaṁ sakarmakamatadvidaḥ

04290491 āstīrya darbhaiḥ prāgagraiḥ kārtsnyena kṣitimaṇḍalam

04290492 stabdho bṛhadvadhānmānī karma nāvaiṣi yatparam

04290493 tatkarma haritoṣaṁ yatsā vidyā tanmatiryayā

04290501 harirdehabhṛtāmātmā svayaṁ prakṛtirīśvaraḥ

04290502 tatpādamūlaṁ śaraṇaṁ yataḥ kṣemo nṛṇāmiha

04290511 sa vai priyatamaścātmā yato na bhayamaṇvapi

04290512 iti veda sa vai vidvānyo vidvānsa gururhariḥ

04290520 nārada uvāca

04290521 praśna evaṁ hi sañchinno bhavataḥ puruṣarṣabha

04290522 atra me vadato guhyaṁ niśāmaya suniścitam

04290531 kṣudraṁ caraṁ sumanasāṁ śaraṇe mithitvā

04290532 raktaṁ ṣaḍaṅghrigaṇasāmasu lubdhakarṇam

04290533 agre vṛkānasutṛpo'vigaṇayya yāntaṁ

04290534 pṛṣṭhe mṛgaṁ mṛgaya lubdhakabāṇabhinnam

04290541 asyārthaḥ sumanaḥsamadharmaṇāṁ strīṇāṁ śaraṇa āśrame puṣpamadhugandhavatkṣudratamaṁ

kāmyakarmavipākajaṁ kāmasukhalavaṁ jaihvyaupasthyādi vicinvantaṁ mithunībhūya tadabhiniveśita

manasaṁ ṣaḍaṅghrigaṇasāmagītavadatimanoharavanitādijanālāpeṣvatitarāmatipralobhitakarṇamagre

vṛkayūthavadātmana āyurharato'horātrāntānkālalavaviśeṣānavigaṇayya gṛheṣu viharantaṁ pṛṣṭhata eva

parokṣamanupravṛtto lubdhakaḥ kṛtānto'ntaḥ śareṇa yamiha parāvidhyati tamimamātmānamaho

rājanbhinnahṛdayaṁ draṣṭumarhasīti

04290551 sa tvaṁ vicakṣya mṛgaceṣṭitamātmano'ntaś

04290552 cittaṁ niyaccha hṛdi karṇadhunīṁ ca citte

04290553 jahyaṅganāśramamasattamayūthagāthaṁ

04290554 prīṇīhi haṁsaśaraṇaṁ virama krameṇa

04290560 rājovāca

04290561 śrutamanvīkṣitaṁ brahmanbhagavānyadabhāṣata

04290562 naitajjānantyupādhyāyāḥ kiṁ na brūyurviduryadi

04290571 saṁśayo'tra tu me vipra sañchinnastatkṛto mahān

04290572 ṛṣayo'pi hi muhyanti yatra nendriyavṛttayaḥ

04290581 karmāṇyārabhate yena pumāniha vihāya tam

04290582 amutrānyena dehena juṣṭāni sa yadaśnute

04290591 iti vedavidāṁ vādaḥ śrūyate tatra tatra ha

04290592 karma yatkriyate proktaṁ parokṣaṁ na prakāśate

04290600 nārada uvāca

04290601 yenaivārabhate karma tenaivāmutra tatpumān

04290602 bhuṅkte hyavyavadhānena liṅgena manasā svayam

04290611 śayānamimamutsṛjya śvasantaṁ puruṣo yathā

04290612 karmātmanyāhitaṁ bhuṅkte tādṛśenetareṇa vā

04290621 mamaite manasā yadyadasāvahamiti bruvan

04290622 gṛhṇīyāttatpumānrāddhaṁ karma yena punarbhavaḥ

04290631 yathānumīyate cittamubhayairindriyehitaiḥ

04290632 evaṁ prāgdehajaṁ karma lakṣyate cittavṛttibhiḥ

04290641 nānubhūtaṁ kva cānena dehenādṛṣṭamaśrutam

04290642 kadācidupalabhyeta yadrūpaṁ yādṛgātmani

04290651 tenāsya tādṛśaṁ rāja liṅgino dehasambhavam

04290652 śraddhatsvānanubhūto'rtho na manaḥ spraṣṭumarhati

04290661 mana eva manuṣyasya pūrvarūpāṇi śaṁsati

04290662 bhaviṣyataśca bhadraṁ te tathaiva na bhaviṣyataḥ

04290671 adṛṣṭamaśrutaṁ cātra kvacinmanasi dṛśyate

04290672 yathā tathānumantavyaṁ deśakālakriyāśrayam

04290681 sarve kramānurodhena manasīndriyagocarāḥ

04290682 āyānti bahuśo yānti sarve samanaso janāḥ

04290691 sattvaikaniṣṭhe manasi bhagavatpārśvavartini

04290692 tamaścandramasīvedamuparajyāvabhāsate

04290701 nāhaṁ mameti bhāvo'yaṁ puruṣe vyavadhīyate

04290702 yāvadbuddhimano'kṣārtha guṇavyūho hyanādimān

04290711 suptimūrcchopatāpeṣu prāṇāyanavighātataḥ

04290712 nehate'hamiti jñānaṁ mṛtyuprajvārayorapi

04290721 garbhe bālye'pyapauṣkalyādekādaśavidhaṁ tadā

04290722 liṅgaṁ na dṛśyate yūnaḥ kuhvāṁ candramaso yathā

04290731 arthe hyavidyamāne'pi saṁsṛtirna nivartate

04290732 dhyāyato viṣayānasya svapne'narthāgamo yathā

04290741 evaṁ pañcavidhaṁ liṅgaṁ trivṛtṣoḍaśa vistṛtam

04290742 eṣa cetanayā yukto jīva ityabhidhīyate

04290751 anena puruṣo dehānupādatte vimuñcati

04290752 harṣaṁ śokaṁ bhayaṁ duḥkhaṁ sukhaṁ cānena vindati

04290761 bhaktiḥ kṛṣṇe dayā jīveṣvakuṇṭhajñānamātmani vedabase 4.29.1b)

04290762 yadi syādātmano bhūyādapavargastu saṁsṛteḥ vedabase 4.29.1b)

04290761 yathā tṛṇajalūkeyaṁ nāpayātyapayāti ca

04290762 na tyajenmriyamāṇo'pi prāgdehābhimatiṁ janaḥ

04290771 adṛṣṭaṁ dṛṣṭavannaṅkṣedbhūtaṁ svapnavadanyathā vedabase 4.29.2b)

04290772 bhūtaṁ bhavadbhaviṣyacca suptaṁ sarvarahorahaḥ vedabase 4.29.2b)

04290771 yāvadanyaṁ na vindeta vyavadhānena karmaṇām

04290772 mana eva manuṣyendra bhūtānāṁ bhavabhāvanam

04290781 yadākṣaiścaritāndhyāyankarmāṇyācinute'sakṛt

04290782 sati karmaṇyavidyāyāṁ bandhaḥ karmaṇyanātmanaḥ

04290791 atastadapavādārthaṁ bhaja sarvātmanā harim

04290792 paśyaṁstadātmakaṁ viśvaṁ sthityutpattyapyayā yataḥ

04290800 maitreya uvāca

04290801 bhāgavatamukhyo bhagavānnārado haṁsayorgatim

04290802 pradarśya hyamumāmantrya siddhalokaṁ tato'gamat

04290811 prācīnabarhī rājarṣiḥ prajāsargābhirakṣaṇe

04290812 ādiśya putrānagamattapase kapilāśramam

04290821 tatraikāgramanā dhīro govindacaraṇāmbujam

04290822 vimuktasaṅgo'nubhajanbhaktyā tatsāmyatāmagāt

04290831 etadadhyātmapārokṣyaṁ gītaṁ devarṣiṇānagha

04290832 yaḥ śrāvayedyaḥ śṛṇuyātsa liṅgena vimucyate

04290841 etanmukundayaśasā bhuvanaṁ punānaṁ

04290842 devarṣivaryamukhaniḥsṛtamātmaśaucam

04290843 yaḥ kīrtyamānamadhigacchati pārameṣṭhyaṁ

04290844 nāsminbhave bhramati muktasamastabandhaḥ

04290851 adhyātmapārokṣyamidaṁ mayādhigatamadbhutam

04290852 evaṁ striyāśramaḥ puṁsaśchinno'mutra ca saṁśayaḥ

04300010 vidura uvāca

04300011 ye tvayābhihitā brahmansutāḥ prācīnabarhiṣaḥ

04300012 te rudragītena hariṁ siddhimāpuḥ pratoṣya kām

04300021 kiṁ bārhaspatyeha paratra vātha kaivalyanāthapriyapārśvavartinaḥ

04300022 āsādya devaṁ giriśaṁ yadṛcchayā prāpuḥ paraṁ nūnamatha pracetasaḥ

04300030 maitreya uvāca

04300031 pracetaso'ntarudadhau piturādeśakāriṇaḥ

04300032 apayajñena tapasā purañjanamatoṣayan

04300041 daśavarṣasahasrānte puruṣastu sanātanaḥ

04300042 teṣāmāvirabhūtkṛcchraṁ śāntena śamayanrucā

04300051 suparṇaskandhamārūḍho meruśṛṅgamivāmbudaḥ

04300052 pītavāsā maṇigrīvaḥ kurvanvitimirā diśaḥ

04300061 kāśiṣṇunā kanakavarṇavibhūṣaṇena

04300062 bhrājatkapolavadano vilasatkirīṭaḥ

04300063 aṣṭāyudhairanucarairmunibhiḥ surendrair

04300064 āsevito garuḍakinnaragītakīrtiḥ

04300071 pīnāyatāṣṭabhujamaṇḍalamadhyalakṣmyā

04300072 spardhacchriyā parivṛto vanamālayādyaḥ

04300073 barhiṣmataḥ puruṣa āha sutānprapannān

04300074 parjanyanādarutayā saghṛṇāvalokaḥ

04300080 śrībhagavānuvāca

04300081 varaṁ vṛṇīdhvaṁ bhadraṁ vo yūyaṁ me nṛpanandanāḥ

04300082 sauhārdenāpṛthagdharmāstuṣṭo'haṁ sauhṛdena vaḥ

04300091 yo'nusmarati sandhyāyāṁ yuṣmānanudinaṁ naraḥ

04300092 tasya bhrātṛṣvātmasāmyaṁ tathā bhūteṣu sauhṛdam

04300101 ye tu māṁ rudragītena sāyaṁ prātaḥ samāhitāḥ

04300102 stuvantyahaṁ kāmavarāndāsye prajñāṁ ca śobhanām

04300111 yadyūyaṁ piturādeśamagrahīṣṭa mudānvitāḥ

04300112 atho va uśatī kīrtirlokānanu bhaviṣyati

04300121 bhavitā viśrutaḥ putro'navamo brahmaṇo guṇaiḥ

04300122 ya etāmātmavīryeṇa trilokīṁ pūrayiṣyati

04300131 kaṇḍoḥ pramlocayā labdhā kanyā kamalalocanā

04300132 tāṁ cāpaviddhāṁ jagṛhurbhūruhā nṛpanandanāḥ

04300141 kṣutkṣāmāyā mukhe rājā somaḥ pīyūṣavarṣiṇīm

04300142 deśinīṁ rodamānāyā nidadhe sa dayānvitaḥ

04300151 prajāvisarga ādiṣṭāḥ pitrā māmanuvartatā

04300152 tatra kanyāṁ varārohāṁ tāmudvahata mā ciram

04300161 apṛthagdharmaśīlānāṁ sarveṣāṁ vaḥ sumadhyamā

04300162 apṛthagdharmaśīleyaṁ bhūyātpatnyarpitāśayā

04300171 divyavarṣasahasrāṇāṁ sahasramahataujasaḥ

04300172 bhaumānbhokṣyatha bhogānvai divyāṁścānugrahānmama

04300181 atha mayyanapāyinyā bhaktyā pakvaguṇāśayāḥ

04300182 upayāsyatha maddhāma nirvidya nirayādataḥ

04300191 gṛheṣvāviśatāṁ cāpi puṁsāṁ kuśalakarmaṇām

04300192 madvārtāyātayāmānāṁ na bandhāya gṛhā matāḥ

04300201 navyavaddhṛdaye yajjño brahmaitadbrahmavādibhiḥ

04300202 na muhyanti na śocanti na hṛṣyanti yato gatāḥ

04300210 maitreya uvāca

04300211 evaṁ bruvāṇaṁ puruṣārthabhājanaṁ janārdanaṁ prāñjalayaḥ pracetasaḥ

04300212 taddarśanadhvastatamorajomalā girāgṛṇangadgadayā suhṛttamam

04300220 pracetasa ūcuḥ

04300221 namo namaḥ kleśavināśanāya nirūpitodāraguṇāhvayāya

04300222 manovacovegapurojavāya sarvākṣamārgairagatādhvane namaḥ

04300231 śuddhāya śāntāya namaḥ svaniṣṭhayā manasyapārthaṁ vilasaddvayāya

04300232 namo jagatsthānalayodayeṣu gṛhītamāyāguṇavigrahāya

04300241 namo viśuddhasattvāya haraye harimedhase

04300242 vāsudevāya kṛṣṇāya prabhave sarvasātvatām

04300251 namaḥ kamalanābhāya namaḥ kamalamāline

04300252 namaḥ kamalapādāya namaste kamalekṣaṇa

04300261 namaḥ kamalakiñjalka piśaṅgāmalavāsase

04300262 sarvabhūtanivāsāya namo'yuṅkṣmahi sākṣiṇe

04300271 rūpaṁ bhagavatā tvetadaśeṣakleśasaṅkṣayam

04300272 āviṣkṛtaṁ naḥ kliṣṭānāṁ kimanyadanukampitam

04300281 etāvattvaṁ hi vibhubhirbhāvyaṁ dīneṣu vatsalaiḥ

04300282 yadanusmaryate kāle svabuddhyābhadrarandhana

04300291 yenopaśāntirbhūtānāṁ kṣullakānāmapīhatām

04300292 antarhito'ntarhṛdaye kasmānno veda nāśiṣaḥ

04300301 asāveva varo'smākamīpsito jagataḥ pate

04300302 prasanno bhagavānyeṣāmapavargaḥ gururgatiḥ

04300311 varaṁ vṛṇīmahe'thāpi nātha tvatparataḥ parāt

04300312 na hyantastvadvibhūtīnāṁ so'nanta iti gīyase

04300321 pārijāte'ñjasā labdhe sāraṅgo'nyanna sevate

04300322 tvadaṅghrimūlamāsādya sākṣātkiṁ kiṁ vṛṇīmahi

04300331 yāvatte māyayā spṛṣṭā bhramāma iha karmabhiḥ

04300332 tāvadbhavatprasaṅgānāṁ saṅgaḥ syānno bhave bhave

04300341 tulayāma lavenāpi na svargaṁ nāpunarbhavam

04300342 bhagavatsaṅgisaṅgasya martyānāṁ kimutāśiṣaḥ

04300351 yatreḍyante kathā mṛṣṭāstṛṣṇāyāḥ praśamo yataḥ

04300352 nirvairaṁ yatra bhūteṣu nodvego yatra kaścana

04300361 yatra nārāyaṇaḥ sākṣādbhagavānnyāsināṁ gatiḥ

04300362 saṁstūyate satkathāsu muktasaṅgaiḥ punaḥ punaḥ

04300371 teṣāṁ vicaratāṁ padbhyāṁ tīrthānāṁ pāvanecchayā

04300372 bhītasya kiṁ na roceta tāvakānāṁ samāgamaḥ

04300381 vayaṁ tu sākṣādbhagavanbhavasya priyasya sakhyuḥ kṣaṇasaṅgamena

04300382 suduścikitsyasya bhavasya mṛtyorbhiṣaktamaṁ tvādya gatiṁ gatāḥ sma

04300391 yannaḥ svadhītaṁ guravaḥ prasāditā viprāśca vṛddhāśca sadānuvṛttyā

04300392 āryā natāḥ suhṛdo bhrātaraśca sarvāṇi bhūtānyanasūyayaiva

04300401 yannaḥ sutaptaṁ tapa etadīśa nirandhasāṁ kālamadabhramapsu

04300402 sarvaṁ tadetatpuruṣasya bhūmno vṛṇīmahe te paritoṣaṇāya

04300411 manuḥ svayambhūrbhagavānbhavaśca ye'nye tapojñānaviśuddhasattvāḥ

04300412 adṛṣṭapārā api yanmahimnaḥ stuvantyatho tvātmasamaṁ gṛṇīmaḥ

04300421 namaḥ samāya śuddhāya puruṣāya parāya ca

04300422 vāsudevāya sattvāya tubhyaṁ bhagavate namaḥ

04300430 maitreya uvāca

04300431 iti pracetobhirabhiṣṭuto hariḥ prītastathetyāha śaraṇyavatsalaḥ

04300432 anicchatāṁ yānamatṛptacakṣuṣāṁ yayau svadhāmānapavargavīryaḥ

04300441 atha niryāya salilātpracetasa udanvataḥ

04300442 vīkṣyākupyandrumaiśchannāṁ gāṁ gāṁ roddhumivocchritaiḥ

04300451 tato'gnimārutau rājannamuñcanmukhato ruṣā

04300452 mahīṁ nirvīrudhaṁ kartuṁ saṁvartaka ivātyaye

04300461 bhasmasātkriyamāṇāṁstāndrumānvīkṣya pitāmahaḥ

04300462 āgataḥ śamayāmāsa putrānbarhiṣmato nayaiḥ

04300471 tatrāvaśiṣṭā ye vṛkṣā bhītā duhitaraṁ tadā

04300472 ujjahruste pracetobhya upadiṣṭāḥ svayambhuvā

04300481 te ca brahmaṇa ādeśānmāriṣāmupayemire

04300482 yasyāṁ mahadavajñānādajanyajanayonijaḥ

04300491 cākṣuṣe tvantare prāpte prāksarge kālavidrute

04300492 yaḥ sasarja prajā iṣṭāḥ sa dakṣo daivacoditaḥ

04300501 yo jāyamānaḥ sarveṣāṁ tejastejasvināṁ rucā

04300502 svayopādatta dākṣyācca karmaṇāṁ dakṣamabruvan

04300511 taṁ prajāsargarakṣāyāmanādirabhiṣicya ca

04300512 yuyoja yuyuje'nyāṁśca sa vai sarvaprajāpatīn

04310010 maitreya uvāca

04310011 tata utpannavijñānā āśvadhokṣajabhāṣitam

04310012 smaranta ātmaje bhāryāṁ visṛjya prāvrajangṛhāt

04310021 dīkṣitā brahmasatreṇa sarvabhūtātmamedhasā

04310022 pratīcyāṁ diśi velāyāṁ siddho'bhūdyatra jājaliḥ

04310031 tānnirjitaprāṇamanovacodṛśo jitāsanānśāntasamānavigrahān

04310032 pare'male brahmaṇi yojitātmanaḥ surāsureḍyo dadṛśe sma nāradaḥ

04310041 tamāgataṁ ta utthāya praṇipatyābhinandya ca

04310042 pūjayitvā yathādeśaṁ sukhāsīnamathābruvan

04310050 pracetasa ūcuḥ

04310051 svāgataṁ te surarṣe'dya diṣṭyā no darśanaṁ gataḥ

04310052 tava caṅkramaṇaṁ brahmannabhayāya yathā raveḥ

04310061 yadādiṣṭaṁ bhagavatā śivenādhokṣajena ca

04310062 tadgṛheṣu prasaktānāṁ prāyaśaḥ kṣapitaṁ prabho

04310071 tannaḥ pradyotayādhyātma jñānaṁ tattvārthadarśanam

04310072 yenāñjasā tariṣyāmo dustaraṁ bhavasāgaram

04310080 maitreya uvāca

04310081 iti pracetasāṁ pṛṣṭo bhagavānnārado muniḥ

04310082 bhagavatyuttamaśloka āviṣṭātmābravīnnṛpān

04310090 nārada uvāca

04310091 tajjanma tāni karmāṇi tadāyustanmano vacaḥ

04310092 nṛṇāṁ yena hi viśvātmā sevyate harirīśvaraḥ

04310101 kiṁ janmabhistribhirveha śaukrasāvitrayājñikaiḥ

04310102 karmabhirvā trayīproktaiḥ puṁso'pi vibudhāyuṣā

04310111 śrutena tapasā vā kiṁ vacobhiścittavṛttibhiḥ

04310112 buddhyā vā kiṁ nipuṇayā balenendriyarādhasā

04310121 kiṁ vā yogena sāṅkhyena nyāsasvādhyāyayorapi

04310122 kiṁ vā śreyobhiranyaiśca na yatrātmaprado hariḥ

04310131 śreyasāmapi sarveṣāmātmā hyavadhirarthataḥ

04310132 sarveṣāmapi bhūtānāṁ harirātmātmadaḥ priyaḥ

04310141 yathā tarormūlaniṣecanena tṛpyanti tatskandhabhujopaśākhāḥ

04310142 prāṇopahārācca yathendriyāṇāṁ tathaiva sarvārhaṇamacyutejyā

04310151 yathaiva sūryātprabhavanti vāraḥ punaśca tasminpraviśanti kāle

04310152 bhūtāni bhūmau sthirajaṅgamāni tathā harāveva guṇapravāhaḥ

04310161 etatpadaṁ tajjagadātmanaḥ paraṁ sakṛdvibhātaṁ savituryathā prabhā

04310162 yathāsavo jāgrati suptaśaktayo dravyakriyājñānabhidābhramātyayaḥ

04310171 yathā nabhasyabhratamaḥprakāśā bhavanti bhūpā na bhavantyanukramāt

04310172 evaṁ pare brahmaṇi śaktayastvamū rajastamaḥ sattvamiti pravāhaḥ

04310181 tenaikamātmānamaśeṣadehināṁ kālaṁ pradhānaṁ puruṣaṁ pareśam

04310182 svatejasā dhvastaguṇapravāhamātmaikabhāvena bhajadhvamaddhā

04310191 dayayā sarvabhūteṣu santuṣṭyā yena kena vā

04310192 sarvendriyopaśāntyā ca tuṣyatyāśu janārdanaḥ

04310201 apahatasakalaiṣaṇāmalātmanyaviratamedhitabhāvanopahūtaḥ

04310202 nijajanavaśagatvamātmano'yanna sarati chidravadakṣaraḥ satāṁ hi

04310211 na bhajati kumanīṣiṇāṁ sa ijyāṁ hariradhanātmadhanapriyo rasajñaḥ

04310212 śrutadhanakulakarmaṇāṁ madairye vidadhati pāpamakiñcaneṣu satsu

04310221 śriyamanucaratīṁ tadarthinaśca dvipadapatīnvibudhāṁśca yatsvapūrṇaḥ

04310222 na bhajati nijabhṛtyavargatantraḥ kathamamumudvisṛjetpumānkṛtajñaḥ

04310230 maitreya uvāca

04310231 iti pracetaso rājannanyāśca bhagavatkathāḥ

04310232 śrāvayitvā brahmalokaṁ yayau svāyambhuvo muniḥ

04310241 te'pi tanmukhaniryātaṁ yaśo lokamalāpaham

04310242 harerniśamya tatpādaṁ dhyāyantastadgatiṁ yayuḥ

04310251 etatte'bhihitaṁ kṣattaryanmāṁ tvaṁ paripṛṣṭavān

04310252 pracetasāṁ nāradasya saṁvādaṁ harikīrtanam

04310260 śrīśuka uvāca

04310261 ya eṣa uttānapado mānavasyānuvarṇitaḥ

04310262 vaṁśaḥ priyavratasyāpi nibodha nṛpasattama

04310271 yo nāradādātmavidyāmadhigamya punarmahīm

04310272 bhuktvā vibhajya putrebhya aiśvaraṁ samagātpadam

04310281 imāṁ tu kauṣāraviṇopavarṇitāṁ kṣattā niśamyājitavādasatkathām

04310282 pravṛddhabhāvo'śrukalākulo munerdadhāra mūrdhnā caraṇaṁ hṛdā hareḥ

04310290 vidura uvāca

04310291 so'yamadya mahāyoginbhavatā karuṇātmanā

04310292 darśitastamasaḥ pāro yatrākiñcanago hariḥ

04310300 śrīśuka uvāca

04310301 ityānamya tamāmantrya viduro gajasāhvayam

04310302 svānāṁ didṛkṣuḥ prayayau jñātīnāṁ nirvṛtāśayaḥ

04310311 etadyaḥ śṛṇuyādrājanrājñāṁ haryarpitātmanām

04310312 āyurdhanaṁ yaśaḥ svasti gatimaiśvaryamāpnuyāt

05010010 rājovāca

05010011 priyavrato bhāgavatāatmārāmaḥ kathaṁ mune

05010012 gṛhe'ramata yanmūlaḥ karmabandhaḥ parābhavaḥ

05010021 na nūnaṁ muktasaṅgānāṁ tādṛśānāṁ dvijarṣabha

05010022 gṛheṣvabhiniveśo'yaṁ puṁsāṁ bhavitumarhati

05010031 mahatāṁ khalu viprarṣe uttamaślokapādayoḥ

05010032 chāyānirvṛtacittānāṁ na kuṭumbe spṛhāmatiḥ

05010041 saṁśayo'yaṁ mahānbrahmandārāgārasutādiṣu

05010042 saktasya yatsiddhirabhūtkṛṣṇe ca matiracyutā

05010050 śrīśuka uvāca

05010051 bāḍhamuktaṁ bhagavata uttamaślokasya śrīmaccaraṇāravindamakarandarasa āveśitacetaso

bhāgavataparamahaṁsadayitakathāṁ kiñcidantarāyavihatāṁ svāṁ śivatamāṁ padavīṁ na prāyeṇa hinvanti

05010061 yarhi vāva ha rājansa rājaputraḥ priyavrataḥ paramabhāgavato nāradasya

caraṇopasevayāñjasāvagataparamārthasatattvo brahmasatreṇa dīkṣiṣyamāṇo'vanitalaparipālanāyāmnāta

pravaraguṇagaṇaikāntabhājanatayā svapitropāmantrito bhagavati vāsudeva evāvyavadhānasamādhiyogena

samāveśitasakalakārakakriyākalāpo naivābhyanandadyadyapi tadapratyāmnātavyaṁ tadadhikaraṇa

ātmano'nyasmādasato'pi parābhavamanvīkṣamāṇaḥ

05010071 atha ha bhagavānādideva etasya guṇavisargasya paribṛṁhaṇānudhyānavyavasitasakalajagad

abhiprāya ātmayonirakhilanigamanijagaṇapariveṣṭitaḥ svabhavanādavatatāra

05010081 sa tatra tatra gaganatala uḍupatiriva vimānāvalibhiranupathamamara

parivṛḍhairabhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddhagandharvasādhyacāraṇamuni

gaṇairupagīyamāno gandhamādanadroṇīmavabhāsayannupasasarpa

05010091 tatra ha vā enaṁ devarṣirhaṁsayānena pitaraṁ bhagavantaṁ hiraṇyagarbhamupalabhamānaḥ

sahasaivotthāyārhaṇena saha pitāputrābhyāmavahitāñjalirupatasthe

05010101 bhagavānapi bhārata tadupanītārhaṇaḥ sūktavākenātitarāmuditaguṇagaṇāvatārasujayaḥ

priyavratamādipuruṣastaṁ sadayahāsāvaloka iti hovāca

05010110 śrībhagavānuvāca

05010111 nibodha tātedamṛtaṁ bravīmi māsūyituṁ devamarhasyaprameyam

05010112 vayaṁ bhavaste tata eṣa maharṣirvahāma sarve vivaśā yasya diṣṭam

05010121 na tasya kaścittapasā vidyayā vā na yogavīryeṇa manīṣayā vā

05010122 naivārthadharmaiḥ parataḥ svato vā kṛtaṁ vihantuṁ tanubhṛdvibhūyāt

05010131 bhavāya nāśāya ca karma kartuṁ śokāya mohāya sadā bhayāya

05010132 sukhāya duḥkhāya ca dehayogamavyaktadiṣṭaṁ janatāṅga dhatte

05010141 yadvāci tantyāṁ guṇakarmadāmabhiḥ sudustarairvatsa vayaṁ suyojitāḥ

05010142 sarve vahāmo balimīśvarāya protā nasīva dvipade catuṣpadaḥ

05010151 īśābhisṛṣṭaṁ hyavarundhmahe'ṅga duḥkhaṁ sukhaṁ vā guṇakarmasaṅgāt

05010152 āsthāya tattadyadayuṅkta nāthaścakṣuṣmatāndhā iva nīyamānāḥ

05010161 mukto'pi tāvadbibhṛyātsvadehamārabdhamaśnannabhimānaśūnyaḥ

05010162 yathānubhūtaṁ pratiyātanidraḥ kiṁ tvanyadehāya guṇānna vṛṅkte

05010171 bhayaṁ pramattasya vaneṣvapi syādyataḥ sa āste sahaṣaṭsapatnaḥ

05010172 jitendriyasyātmaraterbudhasya gṛhāśramaḥ kiṁ nu karotyavadyam

05010181 yaḥ ṣaṭsapatnānvijigīṣamāṇo gṛheṣu nirviśya yateta pūrvam

05010182 atyeti durgāśrita ūrjitārīnkṣīṇeṣu kāmaṁ vicaredvipaścit

05010191 tvaṁ tvabjanābhāṅghrisarojakośa durgāśrito nirjitaṣaṭsapatnaḥ

05010192 bhuṅkṣveha bhogānpuruṣātidiṣṭānvimuktasaṅgaḥ prakṛtiṁ bhajasva

05010200 śrīśuka uvāca

05010201 iti samabhihito mahābhāgavato bhagavatastribhuvanaguroranuśāsanamātmano laghutayāvanata

śirodharo bāḍhamiti sabahumānamuvāha

05010211 bhagavānapi manunā yathāvadupakalpitāpacitiḥ priyavrata

nāradayoraviṣamamabhisamīkṣamāṇayorātmasamavasthānamavāṅmanasaṁ kṣayamavyavahṛtaṁ

pravartayannagamat

05010221 manurapi pareṇaivaṁ pratisandhitamanorathaḥ surarṣivarānumatenātmajamakhiladharāmaṇḍala

sthitiguptaya āsthāpya svayamativiṣamaviṣayaviṣajalāśayāśāyā upararāma

05010231 iti ha vāva sa jagatīpatirīśvarecchayādhiniveśitakarmādhikāro'khilajagadbandhadhvaṁsana

parānubhāvasya bhagavata ādipuruṣasyāṅghriyugalānavaratadhyānānubhāvena parirandhitakaṣāyāśayo

'vadāto'pi mānavardhano mahatāṁ mahītalamanuśaśāsa

05010241 atha ca duhitaraṁ prajāpaterviśvakarmaṇa upayeme barhiṣmatīṁ nāma tasyāmu ha vāva

ātmajānātmasamānaśīlaguṇakarmarūpavīryodārāndaśa bhāvayāmbabhūva kanyāṁ ca

yavīyasīmūrjasvatīṁ nāma

05010251 āgnīdhredhmajihvayajñabāhumahāvīrahiraṇyaretoghṛtapṛṣṭhasavanamedhātithivītihotrakavaya

iti sarva evāgnināmānaḥ

05010261 eteṣāṁ kavirmahāvīraḥ savana iti traya āsannūrdhvaretasasta ātmavidyāyāmarbha

bhāvādārabhya kṛtaparicayāḥ pāramahaṁsyamevāśramamabhajan

05010271 tasminnu ha vā upaśamaśīlāḥ paramarṣayaḥ sakalajīvanikāyāvāsasya bhagavato vāsudevasya

bhītānāṁ śaraṇabhūtasya śrīmaccaraṇāravindāviratasmaraṇāvigalitaparamabhaktiyogānubhāvena

paribhāvitāntarhṛdayādhigate bhagavati sarveṣāṁ bhūtānāmātmabhūte pratyag

ātmanyevātmanastādātmyamaviśeṣeṇa samīyuḥ

05010281 anyasyāmapi jāyāyāṁ trayaḥ putrā āsannuttamastāmaso raivata iti manvantarādhipatayaḥ

05010291 evamupaśamāyaneṣu svatanayeṣvatha jagatīpatirjagatīmarbudānyekādaśa

parivatsarāṇāmavyāhatākhilapuruṣakārasārasambhṛtadordaṇḍayugalāpīḍitamaurvīguṇastanitaviramita

dharmapratipakṣo barhiṣmatyāścānudinamedhamānapramodaprasaraṇayauṣiṇyavrīḍāpramuṣita

hāsāvalokarucirakṣvelyādibhiḥ parābhūyamānaviveka ivānavabudhyamāna iva mahāmanā bubhuje

05010301 yāvadavabhāsayati suragirimanuparikrāmanbhagavānādityo vasudhātalamardhenaiva

pratapatyardhenāvacchādayati tadā hi bhagavadupāsanopacitātipuruṣa

prabhāvastadanabhinandansamajavena rathena jyotirmayena rajanīmapi dinaṁ kariṣyāmīti sapta

kṛtvastaraṇimanuparyakrāmaddvitīya iva pataṅgaḥ

05010311 ye vā u ha tadrathacaraṇanemikṛtaparikhātāste sapta sindhava āsanyata eva kṛtāḥ sapta bhuvo

dvīpāḥ

05010321 jambūplakṣaśālmalikuśakrauñcaśākapuṣkarasaṁjñāsteṣāṁ parimāṇaṁ

pūrvasmātpūrvasmāduttara uttaro yathāsaṅkhyaṁ dviguṇamānena bahiḥ samantata upakḷptāḥ

05010331 duhitaraṁ corjasvatīṁ nāmośanase prāyacchadyasyāmāsīddevayānī nāma kāvyasutā

05010341 naivaṁvidhaḥ puruṣakāra urukramasya

05010342 puṁsāṁ tadaṅghrirajasā jitaṣaḍguṇānām

05010343 citraṁ vidūravigataḥ sakṛdādadīta

05010344 yannāmadheyamadhunā sa jahāti bandham

05010351 sa evamaparimitabalaparākrama ekadā tu devarṣicaraṇānuśayanānupatitaguṇavisarga

saṁsargeṇānirvṛtamivātmānaṁ manyamāna ātmanirveda idamāha

05010361 aho asādhvanuṣṭhitaṁ yadabhiniveśito'hamindriyairavidyāracitaviṣamaviṣayāndhakūpe

tadalamalamamuṣyā vanitāyā vinodamṛgaṁ māṁ dhigdhigiti garhayāṁ cakāra

05010371 paradevatāprasādādhigatātmapratyavamarśenānupravṛttebhyaḥ putrebhya imāṁ yathādāyaṁ

vibhajya bhuktabhogāṁ ca mahiṣīṁ mṛtakamiva saha mahāvibhūtimapahāya svayaṁ nihitanirvedo hṛdi

gṛhītaharivihārānubhāvo bhagavato nāradasya padavīṁ punarevānusasāra

05010380 tasya ha vā ete ślokāḥ

05010381 priyavratakṛtaṁ karma ko nu kuryādvineśvaram

05010382 yo neminimnairakarocchāyāṁ ghnansapta vāridhīn

05010391 bhūsaṁsthānaṁ kṛtaṁ yena saridgirivanādibhiḥ

05010392 sīmā ca bhūtanirvṛtyai dvīpe dvīpe vibhāgaśaḥ

05010401 bhaumaṁ divyaṁ mānuṣaṁ ca mahitvaṁ karmayogajam

05010402 yaścakre nirayaupamyaṁ puruṣānujanapriyaḥ

05020010 śrīśuka uvāca

05020011 evaṁ pitari sampravṛtte tadanuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā

aurasavaddharmāvekṣamāṇaḥ paryagopāyat

05020021 sa ca kadācitpitṛlokakāmaḥ suravaravanitākrīḍācaladroṇyāṁ bhagavantaṁ viśvasṛjāṁ

patimābhṛtaparicaryopakaraṇa ātma ikāgryeṇa tapasvyārādhayāṁ babhūva

05020031 tadupalabhya bhagavānādipuruṣaḥ sadasi gāyantīṁ pūrvacittiṁ nāmāpsarasamabhiyāpayāmāsa

05020041 sā ca tadāśramopavanamatiramaṇīyaṁ vividhanibiḍaviṭapiviṭapanikarasaṁśliṣṭapuraṭa

latārūḍhasthalavihaṅgamamithunaiḥ procyamānaśrutibhiḥ pratibodhyamānasalilakukkuṭakāraṇḍava

kalahaṁsādibhirvicitramupakūjitāmalajalāśayakamalākaramupababhrāma

05020051 tasyāḥ sulalitagamanapadavinyāsagativilāsāyāścānupadaṁ khaṇakhaṇāyamānarucira

caraṇābharaṇasvanamupākarṇya naradevakumāraḥ samādhiyogenāmīlitanayananalinamukula

yugalamīṣadvikacayya vyacaṣṭa

05020061 tāmevāvidūre madhukarīmiva sumanasa upajighrantīṁ divijamanujamanonayanāhlāda

dughairgativihāravrīḍāvinayāvalokasusvarākṣarāvayavairmanasi nṛṇāṁ kusumāyudhasya vidadhatīṁ

vivaraṁ nijamukhavigalitāmṛtāsavasahāsabhāṣaṇāmodamadāndhamadhukaranikaroparodhena drutapada

vinyāsena valguspandanastanakalaśakabarabhāraraśanāṁ devīṁ tadavalokanena vivṛtāvasarasya

bhagavato makaradhvajasya vaśamupanīto jaḍavaditi hovāca

05020071 kā tvaṁ cikīrṣasi ca kiṁ munivarya śaile

05020072 māyāsi kāpi bhagavatparadevatāyāḥ

05020073 vijye bibharṣi dhanuṣī suhṛdātmano'rthe

05020074 kiṁ vā mṛgānmṛgayase vipine pramattān

05020081 bāṇāvimau bhagavataḥ śatapatrapatrau

05020082 śāntāvapuṅkharucirāvatitigmadantau

05020083 kasmai yuyuṅkṣasi vane vicaranna vidmaḥ

05020084 kṣemāya no jaḍadhiyāṁ tava vikramo'stu

05020091 śiṣyā ime bhagavataḥ paritaḥ paṭhanti

05020092 gāyanti sāma sarahasyamajasramīśam

05020093 yuṣmacchikhāvilulitāḥ sumano'bhivṛṣṭīḥ

05020094 sarve bhajantyṛṣigaṇā iva vedaśākhāḥ

05020101 vācaṁ paraṁ caraṇapañjaratittirīṇāṁ

05020102 brahmannarūpamukharāṁ śṛṇavāma tubhyam

05020103 labdhā kadambaruciraṅkaviṭaṅkabimbe

05020104 yasyāmalātaparidhiḥ kva ca valkalaṁ te

05020111 kiṁ sambhṛtaṁ rucirayordvija śṛṅgayoste

05020112 madhye kṛśo vahasi yatra dṛśiḥ śritā me

05020113 paṅko'ruṇaḥ surabhirātmaviṣāṇa īdṛg

05020114 yenāśramaṁ subhaga me surabhīkaroṣi

05020121 lokaṁ pradarśaya suhṛttama tāvakaṁ me

05020122 yatratya itthamurasāvayavāvapūrvau

05020123 asmadvidhasya manaunnayanau bibharti

05020124 bahvadbhutaṁ sarasarāsasudhādi vaktre

05020131 kā vātmavṛttiradanāddhaviraṅga vāti

05020132 viṣṇoḥ kalāsyanimiṣonmakarau ca karṇau

05020133 udvignamīnayugalaṁ dvijapaṅktiśocir

05020134 āsannabhṛṅganikaraṁ sara inmukhaṁ te

05020141 yo'sau tvayā karasarojahataḥ pataṅgo

05020142 dikṣu bhramanbhramata ejayate'kṣiṇī me

05020143 muktaṁ na te smarasi vakrajaṭāvarūthaṁ

05020144 kaṣṭo'nilo harati lampaṭa eṣa nīvīm

05020151 rūpaṁ tapodhana tapaścaratāṁ tapoghnaṁ

05020152 hyetattu kena tapasā bhavatopalabdham

05020153 cartuṁ tapo'rhasi mayā saha mitra mahyaṁ

05020154 kiṁ vā prasīdati sa vai bhavabhāvano me

05020161 na tvāṁ tyajāmi dayitaṁ dvijadevadattaṁ

05020162 yasminmano dṛgapi no na viyāti lagnam

05020163 māṁ cāruśṛṅgyarhasi netumanuvrataṁ te

05020164 cittaṁ yataḥ pratisarantu śivāḥ sacivyaḥ

05020170 śrīśuka uvāca

05020171 iti lalanānunayātiviśārado grāmyavaidagdhyayā paribhāṣayā tāṁ vibudhavadhūṁ vibudha

matiradhisabhājayāmāsa

05020181 sā ca tatastasya vīrayūthapaterbuddhiśīlarūpavayaḥśriyaudāryeṇa parākṣiptamanāstena

sahāyutāyutaparivatsaropalakṣaṇaṁ kālaṁ jambūdvīpapatinā bhaumasvargabhogānbubhuje

05020191 tasyāmu ha vā ātmajānsa rājavara āgnīdhro nābhikimpuruṣaharivarṣelāvṛtaramyakahiraṇmaya

kurubhadrāśvaketumālasaṁjñānnava putrānajanayat

05020201 sā sūtvātha sutānnavānuvatsaraṁ gṛha evāpahāya pūrvacittirbhūya evājaṁ devamupatasthe

05020211 āgnīdhrasutāste māturanugrahādautpattikenaiva saṁhananabalopetāḥ pitrā vibhaktā ātmatulya

nāmāni yathābhāgaṁ jambūdvīpavarṣāṇi bubhujuḥ

05020221 āgnīdhro rājātṛptaḥ kāmānāmapsarasamevānudinamadhimanyamānastasyāḥ salokatāṁ

śrutibhiravārundha yatra pitaro mādayante

05020231 samparete pitari nava bhrātaro meruduhitrmerudevīṁ pratirūpāmugradaṁṣṭrīṁ latāṁ ramyāṁ

śyāmāṁ nārīṁ bhadrāṁ devavītimiti saṁjñā navodavahan

05030010 śrīśuka uvāca

05030011 nābhirapatyakāmo'prajayā merudevyā bhagavantaṁ yajñapuruṣamavahitātmāyajata

05030021 tasya ha vāva śraddhayā viśuddhabhāvena yajataḥ pravargyeṣu pracaratsu dravyadeśakāla

mantrartvigdakṣiṇāvidhānayogopapattyā duradhigamo'pi bhagavānbhāgavatavātsalyatayā supratīka

ātmānamaparājitaṁ nijajanābhipretārthavidhitsayā gṛhītahṛdayo hṛdayaṅgamaṁ mano

nayanānandanāvayavābhirāmamāviścakāra

05030031 atha ha tamāviṣkṛtabhujayugaladvayaṁ hiraṇmayaṁ puruṣaviśeṣaṁ kapiśakauśeyāmbara

dharamurasi vilasacchrīvatsalalāmaṁ daravaravanaruhavanamālācchūryamṛtamaṇi

gadādibhirupalakṣitaṁ sphuṭakiraṇapravaramukuṭakuṇḍalakaṭakakaṭisūtrahārakeyūranūpurādyaṅga

bhūṣaṇavibhūṣitamṛtviksadasyagṛhapatayo'dhanā ivottamadhanamupalabhya sabahu

mānamarhaṇenāvanataśīrṣāṇa upatasthuḥ

05030040 ṛtvija ūcuḥ

05030041 arhasi muhurarhattamārhaṇamasmākamanupathānāṁ namo nama ityetāvatsadupaśikṣitaṁ ko

'rhati pumānprakṛtiguṇavyatikaramatiranīśa īśvarasya parasya prakṛtipuruṣayorarvāktanābhirnāma

rūpākṛtibhī rūpanirūpaṇamsakalajananikāyavṛjinanirasanaśivatamapravaraguṇagaṇaikadeśa

kathanādṛte

05030051 parijanānurāgaviracitaśabalasaṁśabdasalilasitakisalayatulasikādūrvāṅkurairapi sambhṛtayā

saparyayā kila parama parituṣyasi

05030061 athānayāpi na bhavata ijyayorubhārabharayā samucitamarthamihopalabhāmahe

05030071 ātmana evānusavanamañjasāvyatirekeṇa bobhūyamānāśeṣapuruṣārthasvarūpasya kintu nāthāśiṣa

āśāsānānāmetadabhisaṁrādhanamātraṁ bhavitumarhati

05030081 tadyathā bāliśānāṁ svayamātmanaḥ śreyaḥ paramaviduṣāṁ paramaparamapuruṣa prakarṣa

karuṇayā svamahimānaṁ cāpavargākhyamupakalpayiṣyansvayaṁ nāpacita evetaravadihopalakṣitaḥ

05030091 athāyameva varo hyarhattama yarhi barhiṣi rājarṣervaradarṣabho bhavānnijapuruṣekṣaṇaviṣaya

āsīt

05030101 asaṅganiśitajñānānalavidhūtāśeṣamalānāṁ bhavatsvabhāvānāmātmārāmāṇāṁ

munīnāmanavaratapariguṇitaguṇagaṇa paramamaṅgalāyanaguṇagaṇakathano'si

05030111 atha kathañcitskhalanakṣutpatanajṛmbhaṇaduravasthānādiṣu vivaśānāṁ naḥ smaraṇāya jvara

maraṇadaśāyāmapi sakalakaśmalanirasanāni tava guṇakṛtanāmadheyāni vacanagocarāṇi bhavantu

05030121 kiñcāyaṁ rājarṣirapatyakāmaḥ prajāṁ bhavādṛśīmāśāsāna īśvaramāśiṣāṁ svargāpavargayorapi

bhavantamupadhāvati prajāyāmarthapratyayo dhanadamivādhanaḥ phalīkaraṇam

05030131 ko vā iha te'parājito'parājitayā māyayānavasitapadavyānāvṛtamatirviṣayaviṣarayānāvṛta

prakṛtiranupāsitamahaccaraṇaḥ

05030141 yadu ha vāva tava punaradabhrakartariha samāhūtastatrārthadhiyāṁ mandānāṁ

nastadyaddevahelanaṁ devadevārhasi sāmyena sarvānprativoḍhumaviduṣām

05030150 śrīśuka uvāca

05030151 iti nigadenābhiṣṭūyamāno bhagavānanimiṣarṣabho varṣadharābhivāditābhivanditacaraṇaḥ

sadayamidamāha

05030160 śrībhagavānuvāca

05030161 aho batāhamṛṣayo bhavadbhiravitathagīrbhirvaramasulabhamabhiyācito yadamuṣyātmajo mayā

sadṛśo bhūyāditi mamāhamevābhirūpaḥ kaivalyādathāpi brahmavādo na mṛṣā bhavitumarhati mamaiva hi

mukhaṁ yaddvijadevakulam

05030171 tata āgnīdhrīye'ṁśakalayāvatariṣyāmyātmatulyamanupalabhamānaḥ

05030180 śrīśuka uvāca

05030181 iti niśāmayantyā merudevyāḥ patimabhidhāyāntardadhe bhagavān

05040010 śrīśuka uvāca

05040011 atha ha tamutpattyaivābhivyajyamānabhagavallakṣaṇaṁ sāmyopaśamavairāgyaiśvaryamahā

vibhūtibhiranudinamedhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāścāvanitalasamavanāyātitarāṁ

jagṛdhuḥ

05040021 tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhacchlokena caujasā balena śriyā yaśasā vīryaśauryābhyāṁ

ca pitā ṛṣabha itīdaṁ nāma cakāra

05040031 yasya hīndraḥ spardhamāno bhagavānvarṣe na vavarṣa tadavadhārya bhagavānṛṣabhadevo

yogeśvaraḥ prahasyātmayogamāyayā svavarṣamajanābhaṁ nāmābhyavarṣat

05040041 nābhistu yathābhilaṣitaṁ suprajastvamavarudhyātipramodabharavihvalo gadgadākṣarayā girā

svairaṁ gṛhītanaralokasadharmaṁ bhagavantaṁ purāṇapuruṣaṁ māyāvilasitamatirvatsa tāteti

sānurāgamupalālayanparāṁ nirvṛtimupagataḥ

05040051 viditānurāgamāpauraprakṛti janapado rājā nābhirātmajaṁ samayaseturakṣāyāmabhiṣicya

brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasannanipuṇena tapasā samādhiyogena nara

nārāyaṇākhyaṁ bhagavantaṁ vāsudevamupāsīnaḥ kālena tanmahimānamavāpa

05040060 yasya ha pāṇḍaveya ślokāvudāharanti

05040061 ko nu tatkarma rājarṣernābheranvācaretpumān

05040062 apatyatāmagādyasya hariḥ śuddhena karmaṇā

05040071 brahmaṇyo'nyaḥ kuto nābherviprā maṅgalapūjitāḥ

05040072 yasya barhiṣi yajñeśaṁ darśayāmāsurojasā

05040081 atha ha bhagavānṛṣabhadevaḥ svavarṣaṁ karmakṣetramanumanyamānaḥ pradarśitagurukulavāso

labdhavarairgurubhiranujñāto gṛhamedhināṁ dharmānanuśikṣamāṇo jayantyāmindradattāyāmubhaya

lakṣaṇaṁ karma samāmnāyāmnātamabhiyuñjannātmajānāmātmasamānānāṁ śataṁ janayāmāsa

05040091 yeṣāṁ khalu mahāyogī bharato jyeṣṭhaḥ śreṣṭhaguṇa āsīdyenedaṁ

varṣaṁ bhāratamiti vyapadiśanti

05040101 tamanu kuśāvarta ilāvarto brahmāvarto malayaḥ keturbhadrasena

indraspṛgvidarbhaḥ kīkaṭa iti

nava navati pradhānāḥ

05040111 kavirhavirantarikṣaḥ prabuddhaḥ pippalāyanaḥ

05040112 āvirhotro'tha drumilaścamasaḥ karabhājanaḥ

05040121 iti bhāgavatadharmadarśanā nava mahābhāgavatāsteṣāṁ sucaritaṁ

bhagavanmahimopabṛṁhitaṁ

vasudevanāradasaṁvādamupaśamāyanamupariṣṭādvarṇayiṣyāmaḥ

05040131 yavīyāṁsa ekāśītirjāyanteyāḥ piturādeśakarā mahāśālīnā

mahāśrotriyā yajñaśīlāḥ karmaviśuddhā brāhmaṇā babhūvuḥ

05040141 bhagavānṛṣabhasaṁjña ātmatantraḥ svayaṁ nityanivṛttānarthaparamparaḥ kevalānandānubhava

īśvara eva viparītavatkarmāṇyārabhamāṇaḥ kālenānugataṁ dharmamācaraṇenopaśikṣayannatadvidāṁ

sama upaśānto maitraḥ kāruṇiko dharmārthayaśaḥprajānandāmṛtāvarodhena gṛheṣu lokaṁ niyamayat

05040151 yadyacchīrṣaṇyācaritaṁ tattadanuvartate lokaḥ

05040161 yadyapi svaviditaṁ sakaladharmaṁ brāhmaṁ guhyaṁ brāhmaṇairdarśitamārgeṇa

sāmādibhirupāyairjanatāmanuśaśāsa

05040171 dravyadeśakālavayaḥśraddhartvigvividhoddeśopacitaiḥ sarvairapi kratubhiryathopadeśaṁ śata

kṛtva iyāja

05040181 bhagavatarṣabheṇa parirakṣyamāṇa etasminvarṣe na kaścana puruṣo

vāñchatyavidyamānamivātmano'nyasmātkathañcana kimapi karhicidavekṣate bhartaryanusavanaṁ

vijṛmbhitasnehātiśayamantareṇa

05040191 sa kadācidaṭamāno bhagavānṛṣabho brahmāvartagato brahmarṣipravarasabhāyāṁ prajānāṁ

niśāmayantīnāmātmajānavahitātmanaḥ praśrayapraṇayabharasuyantritānapyupaśikṣayanniti hovāca

05050010 ṛṣabha uvāca

05050011 nāyaṁ deho dehabhājāṁ nṛloke kaṣṭānkāmānarhate viḍbhujāṁ ye

05050012 tapo divyaṁ putrakā yena sattvaṁ śuddhyedyasmādbrahmasaukhyaṁ tvanantam

05050021 mahatsevāṁ dvāramāhurvimuktestamodvāraṁ yoṣitāṁ saṅgisaṅgam

05050022 mahāntaste samacittāḥ praśāntā vimanyavaḥ suhṛdaḥ sādhavo ye

05050031 ye vā mayīśe kṛtasauhṛdārthā janeṣu dehambharavārtikeṣu

05050032 gṛheṣu jāyātmajarātimatsu na prītiyuktā yāvadarthāśca loke

05050041 nūnaṁ pramattaḥ kurute vikarma yadindriyaprītaya āpṛṇoti

05050042 na sādhu manye yata ātmano'yamasannapi kleśada āsa dehaḥ

05050051 parābhavastāvadabodhajāto yāvanna jijñāsata ātmatattvam

05050052 yāvatkriyāstāvadidaṁ mano vai karmātmakaṁ yena śarīrabandhaḥ

05050061 evaṁ manaḥ karmavaśaṁ prayuṅkte avidyayātmanyupadhīyamāne

05050062 prītirna yāvanmayi vāsudeve na mucyate dehayogena tāvat

05050071 yadā na paśyatyayathā guṇehāṁ svārthe pramattaḥ sahasā vipaścit

05050072 gatasmṛtirvindati tatra tāpānāsādya maithunyamagāramajñaḥ

05050081 puṁsaḥ striyā mithunībhāvametaṁ tayormitho hṛdayagranthimāhuḥ

05050082 ato gṛhakṣetrasutāptavittairjanasya moho'yamahaṁ mameti

05050091 yadā manohṛdayagranthirasya karmānubaddho dṛḍha āślatheta

05050092 tadā janaḥ samparivartate'smādmuktaḥ paraṁ yātyatihāya hetum

05050101 haṁse gurau mayi bhaktyānuvṛtyā vitṛṣṇayā dvandvatitikṣayā ca

05050102 sarvatra jantorvyasanāvagatyā jijñāsayā tapasehānivṛttyā

05050111 matkarmabhirmatkathayā ca nityaṁ maddevasaṅgādguṇakīrtanānme

05050112 nirvairasāmyopaśamena putrā jihāsayā dehagehātmabuddheḥ

05050121 adhyātmayogena viviktasevayā prāṇendriyātmābhijayena sadhryak

05050122 sacchraddhayā brahmacaryeṇa śaśvadasampramādena yamena vācām

05050131 sarvatra madbhāvavicakṣaṇena jñānena vijñānavirājitena

05050132 yogena dhṛtyudyamasattvayukto liṅgaṁ vyapohetkuśalo'hamākhyam

05050141 karmāśayaṁ hṛdayagranthibandhamavidyayāsāditamapramattaḥ

05050142 anena yogena yathopadeśaṁ samyagvyapohyoparameta yogāt

05050151 putrāṁśca śiṣyāṁśca nṛpo gururvā mallokakāmo madanugrahārthaḥ

05050152 itthaṁ vimanyuranuśiṣyādatajjñānna yojayetkarmasu karmamūḍhān

05050153 kaṁ yojayanmanujo'rthaṁ labheta nipātayannaṣṭadṛśaṁ hi garte

05050161 lokaḥ svayaṁ śreyasi naṣṭadṛṣṭiryo'rthānsamīheta nikāmakāmaḥ

05050162 anyonyavairaḥ sukhaleśahetoranantaduḥkhaṁ ca na veda mūḍhaḥ

05050171 kastaṁ svayaṁ tadabhijño vipaścidavidyāyāmantare vartamānam

05050172 dṛṣṭvā punastaṁ saghṛṇaḥ kubuddhiṁ prayojayedutpathagaṁ yathāndham

05050181 gururna sa syātsvajano na sa syātpitā na sa syājjananī na sā syāt

05050182 daivaṁ na tatsyānna patiśca sa syānna mocayedyaḥ samupetamṛtyum

05050191 idaṁ śarīraṁ mama durvibhāvyaṁ sattvaṁ hi me hṛdayaṁ yatra dharmaḥ

05050192 pṛṣṭhe kṛto me yadadharma ārādato hi māmṛṣabhaṁ prāhurāryāḥ

05050201 tasmādbhavanto hṛdayena jātāḥ sarve mahīyāṁsamamuṁ sanābham

05050202 akliṣṭabuddhyā bharataṁ bhajadhvaṁ śuśrūṣaṇaṁ tadbharaṇaṁ prajānām

05050211 bhūteṣu vīrudbhya uduttamā ye sarīsṛpāsteṣu sabodhaniṣṭhāḥ

05050212 tato manuṣyāḥ pramathāstato'pi gandharvasiddhā vibudhānugā ye

05050221 devāsurebhyo maghavatpradhānā dakṣādayo brahmasutāstu teṣām

05050222 bhavaḥ paraḥ so'tha viriñcavīryaḥ sa matparo'haṁ dvijadevadevaḥ

05050231 na brāhmaṇaistulaye bhūtamanyatpaśyāmi viprāḥ kimataḥ paraṁ tu

05050232 yasminnṛbhiḥ prahutaṁ śraddhayāhamaśnāmi kāmaṁ na tathāgnihotre

05050241 dhṛtā tanūruśatī me purāṇī yeneha sattvaṁ paramaṁ pavitram

05050242 śamo damaḥ satyamanugrahaśca tapastitikṣānubhavaśca yatra

05050251 matto'pyanantātparataḥ parasmātsvargāpavargādhipaterna kiñcit

05050252 yeṣāṁ kimu syāditareṇa teṣāmakiñcanānāṁ mayi bhaktibhājām

05050261 sarvāṇi maddhiṣṇyatayā bhavadbhiścarāṇi bhūtāni sutā dhruvāṇi

05050262 sambhāvitavyāni pade pade vo viviktadṛgbhistadu hārhaṇaṁ me

05050271 manovacodṛkkaraṇehitasya sākṣātkṛtaṁ me paribarhaṇaṁ hi

05050272 vinā pumānyena mahāvimohātkṛtāntapāśānna vimoktumīśet

05050280 śrīśuka uvāca

05050281 evamanuśāsyātmajānsvayamanuśiṣṭānapi lokānuśāsanārthaṁ mahānubhāvaḥ parama

suhṛdbhagavānṛṣabhāpadeśa upaśamaśīlānāmuparatakarmaṇāṁ mahāmunīnāṁ bhaktijñānavairāgya

lakṣaṇaṁ pāramahaṁsyadharmamupaśikṣamāṇaḥ svatanayaśatajyeṣṭhaṁ paramabhāgavataṁ bhagavaj

janaparāyaṇaṁ bharataṁ dharaṇipālanāyābhiṣicya svayaṁ bhavana evorvaritaśarīramātraparigraha unmatta

iva gaganaparidhānaḥ prakīrṇakeśa ātmanyāropitāhavanīyo brahmāvartātpravavrāja

05050291 jaḍāndhamūkabadhirapiśāconmādakavadavadhūtaveṣo'bhibhāṣyamāṇo'pi janānāṁ gṛhītamauna

vratastūṣṇīṁ babhūva

05050301 tatra tatra puragrāmākarakheṭavāṭakharvaṭaśibiravrajaghoṣasārthagiri

vanāśramādiṣvanupathamavanicarāpasadaiḥ paribhūyamāno makṣikābhiriva vanagajastarjana

tāḍanāvamehanaṣṭhīvanagrāvaśakṛdrajaḥprakṣepapūtivātaduruktaistadavigaṇayannevāsatsaṁsthāna

etasmindehopalakṣaṇe sadapadeśa ubhayānubhavasvarūpeṇa svamahimāvasthānenāsamāropitāhaṁ

mamābhimānatvādavikhaṇḍitamanāḥ pṛthivīmekacaraḥ paribabhrāma

05050311 atisukumārakaracaraṇoraḥsthalavipulabāhvaṁsagalavadanādyavayavavinyāsaḥ prakṛti

sundarasvabhāvahāsasumukho navanalinadalāyamānaśiśiratārāruṇāyatanayanaruciraḥ sadṛśasubhaga

kapolakarṇakaṇṭhanāso vigūḍhasmitavadanamahotsavena puravanitānāṁ manasi kusuma

śarāsanamupadadhānaḥ parāgavalambamānakuṭilajaṭilakapiśakeśabhūribhāro'vadhūtamalinanija

śarīreṇa grahagṛhīta ivādṛśyata

05050321 yarhi vāva sa bhagavānlokamimaṁ yogasyāddhā pratīpamivācakṣāṇastatpratikriyākarma

bībhatsitamiti vratamājagaramāsthitaḥ śayāna evāśnāti pibati khādatyavamehati hadati sma ceṣṭamāna

uccarita ādigdhoddeśaḥ

05050331 tasya ha yaḥ purīṣasurabhisaugandhyavāyustaṁ deśaṁ daśayojanaṁ samantātsurabhiṁ cakāra

05050341 evaṁ gomṛgakākacaryayā vrajaṁstiṣṭhannāsīnaḥ śayānaḥ kākamṛgagocaritaḥ pibati

khādatyavamehati sma

05050351 iti nānāyogacaryācaraṇo bhagavānkaivalyapatirṛṣabho'virataparamamahānandānubhava ātmani

sarveṣāṁ bhūtānāmātmabhūte bhagavati vāsudeva ātmano'vyavadhānānantarodarabhāvena siddha

samastārthaparipūrṇo yogaiśvaryāṇi vaihāyasamanojavāntardhānaparakāyapraveśadūragrahaṇādīni

yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat

05060010 rājovāca

05060011 na nūnaṁ bhagava ātmārāmāṇāṁ yogasamīritajñānāvabharjitakarmabījānāmaiśvaryāṇi punaḥ

kleśadāni bhavitumarhanti yadṛcchayopagatāni

05060020 ṛṣiruvāca

05060021 satyamuktaṁ kintviha vā eke na manaso'ddhā viśrambhamanavasthānasya śaṭhakirāta iva

saṅgacchante

05060030 tathā coktam

05060031 na kuryātkarhicitsakhyaṁ manasi hyanavasthite

05060032 yadviśrambhāccirāccīrṇaṁ caskanda tapa aiśvaram

05060041 nityaṁ dadāti kāmasya cchidraṁ tamanu ye'rayaḥ

05060042 yoginaḥ kṛtamaitrasya patyurjāyeva puṁścalī

05060051 kāmo manyurmado lobhaḥ śokamohabhayādayaḥ

05060052 karmabandhaśca yanmūlaḥ svīkuryātko nu tadbudhaḥ

05060061 athaivamakhilalokapālalalāmo'pi vilakṣaṇairjaḍavadavadhūtaveṣabhāṣācaritairavilakṣita

bhagavatprabhāvo yogināṁ sāmparāyavidhimanuśikṣayansvakalevaraṁ

jihāsurātmanyātmānamasaṁvyavahitamanarthāntarabhāvenānvīkṣamāṇa uparatānuvṛttirupararāma

05060071 tasya ha vā evaṁ muktaliṅgasya bhagavata ṛṣabhasya yogamāyāvāsanayā deha imāṁ

jagatīmabhimānābhāsena saṅkramamāṇaḥ koṅkaveṅkakuṭakāndakṣiṇa

karṇāṭakāndeśānyadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśmakavala unmāda iva muktamūrdhajo

'saṁvīta eva vicacāra

05060081 atha samīravegavidhūtaveṇuvikarṣaṇajātogradāvānalastadvanamālelihānaḥ saha tena dadāha

05060091 yasya kilānucaritamupākarṇya koṅkaveṅkakuṭakānāṁ rājārhannāmopaśikṣya kalāvadharma

utkṛṣyamāṇe bhavitavyena vimohitaḥ svadharmapathamakutobhayamapahāya kupatha

pākhaṇḍamasamañjasaṁ nijamanīṣayā mandaḥ sampravartayiṣyate

05060101 yena ha vāva kalau manujāpasadā devamāyāmohitāḥ svavidhiniyogaśaucacāritravihīnā deva

helanānyapavratāni nijanijecchayā gṛhṇānā asnānānācamanāśaucakeśolluñcanādīni kalinādharma

bahulenopahatadhiyo brahmabrāhmaṇayajñapuruṣalokavidūṣakāḥ prāyeṇa bhaviṣyanti

05060111 te ca hyarvāktanayā nijalokayātrayāndhaparamparayāśvastāstamasyandhe svayameva

prapatiṣyanti

05060121 ayamavatāro rajasopaplutakaivalyopaśikṣaṇārthaḥ

05060130 tasyānuguṇānślokāngāyanti

05060131 aho bhuvaḥ saptasamudravatyā dvīpeṣu varṣeṣvadhipuṇyametat

05060132 gāyanti yatratyajanā murāreḥ karmāṇi bhadrāṇyavatāravanti

05060141 aho nu vaṁśo yaśasāvadātaḥ praiyavrato yatra pumānpurāṇaḥ

05060142 kṛtāvatāraḥ puruṣaḥ sa ādyaścacāra dharmaṁ yadakarmahetum

05060151 ko nvasya kāṣṭhāmaparo'nugacchenmanorathenāpyabhavasya yogī

05060152 yo yogamāyāḥ spṛhayatyudastā hyasattayā yena kṛtaprayatnāḥ

05060161 iti ha sma sakalavedalokadevabrāhmaṇagavāṁ paramagurorbhagavata ṛṣabhākhyasya

viśuddhācaritamīritaṁ puṁsāṁ samastaduścaritābhiharaṇaṁ paramamahā

maṅgalāyanamidamanuśraddhayopacitayānuśṛṇotyāśrāvayati vāvahito bhagavati tasminvāsudeva ekāntato

bhaktiranayorapi samanuvartate

05060171 yasyāmeva kavaya ātmānamavirataṁ vividhavṛjinasaṁsāraparitāpopatapyamānamanusavanaṁ

snāpayantastayaiva parayā nirvṛtyā hyapavargamātyantikaṁ paramapuruṣārthamapi svayamāsāditaṁ no

evādriyante bhagavadīyatvenaiva parisamāptasarvārthāḥ

05060181 rājanpatirgururalaṁ bhavatāṁ yadūnāṁ

05060182 daivaṁ priyaḥ kulapatiḥ kva ca kiṅkaro vaḥ

05060183 astvevamaṅga bhagavānbhajatāṁ mukundo

05060184 muktiṁ dadāti karhicitsma na bhaktiyogam

05060191 nityānubhūtanijalābhanivṛttatṛṣṇaḥ

05060192 śreyasyatadracanayā cirasuptabuddheḥ

05060193 lokasya yaḥ karuṇayābhayamātmalokam

05060194 ākhyānnamo bhagavate ṛṣabhāya tasmai

05070010 śrīśuka uvāca

05070011 bharatastu mahābhāgavato yadā bhagavatāvanitalaparipālanāya sañcintitastadanuśāsanaparaḥ

pañcajanīṁ viśvarūpaduhitaramupayeme

05070021 tasyāmu ha vā ātmajānkārtsnyenānurūpānātmanaḥ pañca janayāmāsa bhūtādiriva bhūta

sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanamāvaraṇaṁ dhūmraketumiti

05070031 ajanābhaṁ nāmaitadvarṣaṁ bhāratamiti yata ārabhya vyapadiśanti

05070041 sa bahuvinmahīpatiḥ pitṛpitāmahavaduruvatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ sva

dharmamanuvartamānaḥ paryapālayat

05070051 īje ca bhagavantaṁ yajñakraturūpaṁ kratubhiruccāvacaiḥ śraddhayāhṛtāgnihotradarśapūrṇamāsa

cāturmāsyapaśusomānāṁ prakṛtivikṛtibhiranusavanaṁ cāturhotravidhinā

05070061 sampracaratsu nānāyāgeṣu viracitāṅgakriyeṣvapūrvaṁ yattatkriyāphalaṁ dharmākhyaṁ pare

brahmaṇi yajñapuruṣe sarvadevatāliṅgānāṁ mantrāṇāmarthaniyāmakatayā sākṣātkartari paradevatāyāṁ

bhagavati vāsudeva eva bhāvayamāna ātmanaipuṇyamṛditakaṣāyo haviḥṣvadhvaryubhirgṛhyamāṇeṣu sa

yajamāno yajñabhājo devāṁstānpuruṣāvayaveṣvabhyadhyāyat

05070071 evaṁ karmaviśuddhyā viśuddhasattvasyāntarhṛdayākāśaśarīre brahmaṇi bhagavati vāsudeve mahā

puruṣarūpopalakṣaṇe śrīvatsakaustubhavanamālāridaragadādibhirupalakṣite nijapuruṣahṛllikhitenātmani

puruṣarūpeṇa virocamāna uccaistarāṁ bhaktiranudinamedhamānarayājāyata

05070081 evaṁ varṣāyutasahasraparyantāvasitakarmanirvāṇāvasaro'dhibhujyamānaṁ svatanayebhyo

rikthaṁ pitṛpaitāmahaṁ yathādāyaṁ vibhajya svayaṁ sakalasampanniketātsvaniketātpulahāśramaṁ

pravavrāja

05070091 yatra ha vāva bhagavānhariradyāpi tatratyānāṁ nijajanānāṁ vātsalyena sannidhāpyata icchā

rūpeṇa

05070101 yatrāśramapadānyubhayato nābhibhirdṛṣaccakraiścakranadī nāma saritpravarā sarvataḥ pavitrī

karoti

05070111 tasminvāva kila sa ekalaḥ pulahāśramopavane vividhakusumakisalayatulasikāmbubhiḥ kandamūla

phalopahāraiśca samīhamāno bhagavata ārādhanaṁ vivikta uparataviṣayābhilāṣa upabhṛtopaśamaḥ parāṁ

nirvṛtimavāpa

05070121 tayetthamaviratapuruṣaparicaryayā bhagavati pravardhamānānurāgabharadrutahṛdayaśaithilyaḥ

praharṣavegenātmanyudbhidyamānaromapulakakulaka autkaṇṭhyapravṛttapraṇayabāṣpaniruddhāvaloka

nayana evaṁ nijaramaṇāruṇacaraṇāravindānudhyānaparicitabhaktiyogena pariplutaparamāhlādagambhīra

hṛdayahradāvagāḍhadhiṣaṇastāmapi kriyamāṇāṁ bhagavatsaparyāṁ na sasmāra

05070131 itthaṁ dhṛtabhagavadvrata aiṇeyājinavāsasānusavanābhiṣekārdrakapiśakuṭilajaṭākalāpena ca

virocamānaḥ sūryarcā bhagavantaṁ hiraṇmayaṁ puruṣamujjihāne sūryamaṇḍale'bhyupatiṣṭhannetadu

hovāca

05070141 parorajaḥ saviturjātavedo devasya bhargo manasedaṁ jajāna

05070142 suretasādaḥ punarāviśya caṣṭe haṁsaṁ gṛdhrāṇaṁ nṛṣadriṅgirāmimaḥ

05080010 śrīśuka uvāca

05080011 ekadā tu mahānadyāṁ kṛtābhiṣekanaiyamikāvaśyako brahmākṣaramabhigṛṇāno muhūrta

trayamudakānta upaviveśa

05080021 tatra tadā rājanhariṇī pipāsayā jalāśayābhyāśamekaivopajagāma

05080031 tayā pepīyamāna udake tāvadevāvidūreṇa nadato mṛgapaterunnādo lokabhayaṅkara udapatat

05080041 tamupaśrutya sā mṛgavadhūḥ prakṛtiviklavā cakitanirīkṣaṇā sutarāmapi haribhayābhiniveśa

vyagrahṛdayā pāriplavadṛṣṭiragatatṛṣā bhayātsahasaivoccakrāma

05080051 tasyā utpatantyā antarvatnyā urubhayāvagalito yoninirgato garbhaḥ srotasi nipapāta

05080061 tatprasavotsarpaṇabhayakhedāturā svagaṇena viyujyamānā kasyāñciddaryāṁ kṛṣṇasārasatī

nipapātātha ca mamāra

05080071 taṁ tveṇakuṇakaṁ kṛpaṇaṁ srotasānūhyamānamabhivīkṣyāpaviddhaṁ bandhurivānukampayā

rājarṣirbharata ādāya mṛtamātaramityāśramapadamanayat

05080081 tasya ha vā eṇakuṇaka uccairetasminkṛtanijābhimānasyāharahastatpoṣaṇapālanalālana

prīṇanānudhyānenātmaniyamāḥ sahayamāḥ puruṣaparicaryādaya ekaikaśaḥ katipayenāhargaṇena

viyujyamānāḥ kila sarva evodavasan

05080091 aho batāyaṁ hariṇakuṇakaḥ kṛpaṇa īśvararathacaraṇaparibhramaṇarayeṇa svagaṇasuhṛd

bandhubhyaḥ parivarjitaḥ śaraṇaṁ ca mopasādito māmeva mātāpitarau bhrātṛjñātīnyauthikāṁścaivopeyāya

nānyaṁ kañcana veda mayyativisrabdhaścāta eva mayā matparāyaṇasya poṣaṇapālanaprīṇana

lālanamanasūyunānuṣṭheyaṁ śaraṇyopekṣādoṣaviduṣā

05080101 nūnaṁ hyāryāḥ sādhava upaśamaśīlāḥ kṛpaṇasuhṛda evaṁvidhārthe svārthānapi

gurutarānupekṣante

05080111 iti kṛtānuṣaṅga āsanaśayanāṭanasnānāśanādiṣu saha mṛgajahunā snehānubaddhahṛdaya āsīt

05080121 kuśakusumasamitpalāśaphalamūlodakānyāhariṣyamāṇo vṛkasālāvṛkādibhyo

bhayamāśaṁsamāno yadā saha hariṇakuṇakena vanaṁ samāviśati

05080131 pathiṣu ca mugdhabhāvena tatra tatra viṣaktamatipraṇayabharahṛdayaḥ

kārpaṇyātskandhenodvahati evamutsaṅga urasi cādhāyopalālayanmudaṁ paramāmavāpa

05080141 kriyāyāṁ nirvartyamānāyāmantarāle'pyutthāyotthāya yadainamabhicakṣīta tarhi vāva sa varṣa

patiḥ prakṛtisthena manasā tasmā āśiṣa āśāste svasti stādvatsa te sarvata iti

05080151 anyadā bhṛśamudvignamanā naṣṭadraviṇa iva kṛpaṇaḥ sakaruṇamatitarṣeṇa hariṇakuṇakaviraha

vihvalahṛdayasantāpastamevānuśocankila kaśmalaṁ mahadabhirambhita iti hovāca

05080161 api bata sa vai kṛpaṇa eṇabālako mṛtahariṇīsuto'ho mamānāryasya śaṭhakirātamaterakṛta

sukṛtasya kṛtavisrambha ātmapratyayena tadavigaṇayansujana ivāgamiṣyati

05080171 api kṣemeṇāsminnāśramopavane śaṣpāṇi carantaṁ devaguptaṁ drakṣyāmi

05080181 api ca na vṛkaḥ sālāvṛko'nyatamo vā naikacara ekacaro vā bhakṣayati

05080191 nimlocati ha bhagavānsakalajagatkṣemodayastrayyātmādyāpi mama na mṛgavadhūnyāsa

āgacchati

05080201 api svidakṛtasukṛtamāgatya māṁ sukhayiṣyati hariṇarājakumāro vividharuciradarśanīyanija

mṛgadārakavinodairasantoṣaṁ svānāmapanudan

05080211 kṣvelikāyāṁ māṁ mṛṣāsamādhināmīlitadṛśaṁ premasaṁrambheṇa cakitacakita āgatya pṛṣad

aparuṣaviṣāṇāgreṇa luṭhati

05080221 āsāditahaviṣi barhiṣi dūṣite mayopālabdho bhītabhītaḥ sapadyuparatarāsa ṛṣikumāravadavahita

karaṇakalāpa āste

05080231 kiṁ vā are ācaritaṁ tapastapasvinyānayā yadiyamavaniḥ savinayakṛṣṇasāratanayatanutara

subhagaśivatamākharakhurapadapaṅktibhirdraviṇavidhurāturasya kṛpaṇasya mama draviṇapadavīṁ

sūcayantyātmānaṁ ca sarvataḥ kṛtakautukaṁ dvijānāṁ svargāpavargakāmānāṁ devayajanaṁ karoti

05080241 api svidasau bhagavānuḍupatirenaṁ mṛgapatibhayānmṛtamātaraṁ mṛgabālakaṁ svāśrama

paribhraṣṭamanukampayā kṛpaṇajanavatsalaḥ paripāti

05080251 kiṁ vātmajaviśleṣajvaradavadahanaśikhābhirupatapyamānahṛdayasthalanalinīkaṁ

māmupasṛtamṛgītanayaṁ śiśiraśāntānurāgaguṇitanijavadanasalilāmṛtamayagabhastibhiḥ svadhayatīti ca

05080261 evamaghaṭamānamanorathākulahṛdayo mṛgadārakābhāsena svārabdhakarmaṇā yogārambhaṇato

vibhraṁśitaḥ sa yogatāpaso bhagavadārādhanalakṣaṇācca kathamitarathā jātyantara eṇakuṇaka āsaṅgaḥ

sākṣānniḥśreyasapratipakṣatayā prākparityaktadustyajahṛdayābhijātasya tasyaivamantarāyavihata

yogārambhaṇasya rājarṣerbharatasya tāvanmṛgārbhakapoṣaṇapālanaprīṇanalālanānuṣaṅgeṇāvigaṇayata

ātmānamahirivākhubilaṁ duratikramaḥ kālaḥ karālarabhasa āpadyata

05080271 tadānīmapi pārśvavartinamātmajamivānuśocantamabhivīkṣamāṇo mṛga evābhiniveśitamanā

visṛjya lokamimaṁ saha mṛgeṇa kalevaraṁ mṛtamanu na mṛtajanmānusmṛtiritaravanmṛgaśarīramavāpa

05080281 tatrāpi ha vā ātmano mṛgatvakāraṇaṁ bhagavadārādhanasamīhānubhāvenānusmṛtya

bhṛśamanutapyamāna āha

05080291 aho kaṣṭaṁ bhraṣṭo'hamātmavatāmanupathādyadvimuktasamastasaṅgasya viviktapuṇyāraṇya

śaraṇasyātmavata ātmani sarveṣāmātmanāṁ bhagavati vāsudeve tadanuśravaṇamanana

saṅkīrtanārādhanānusmaraṇābhiyogenāśūnyasakalayāmena kālena samāveśitaṁ samāhitaṁ kārtsnyena

manastattu punarmamābudhasyārānmṛgasutamanu parisusrāva

05080301 ityevaṁ nigūḍhanirvedo visṛjya mṛgīṁ mātaraṁ punarbhagavatkṣetramupaśamaśīlamunigaṇa

dayitaṁ śālagrāmaṁ pulastyapulahāśramaṁ kālañjarātpratyājagāma

05080311 tasminnapi kālaṁ pratīkṣamāṇaḥ saṅgācca bhṛśamudvigna ātmasahacaraḥ śuṣkaparṇatṛṇa

vīrudhā vartamāno mṛgatvanimittāvasānameva gaṇayanmṛgaśarīraṁ tīrthodakaklinnamutsasarja

05090010 śrīśuka uvāca

05090011 atha kasyaciddvijavarasyāṅgiraḥpravarasya śamadamatapaḥsvādhyāyādhyayanatyāgasantoṣa

titikṣāpraśrayavidyānasūyātmajñānānandayuktasyātmasadṛśaśrutaśīlācārarūpaudāryaguṇā nava sodaryā

aṅgajā babhūvurmithunaṁ ca yavīyasyāṁ bhāryāyāmyastu tatra pumāṁstaṁ paramabhāgavataṁ rājarṣi

pravaraṁ bharatamutsṛṣṭamṛgaśarīraṁ caramaśarīreṇa vipratvaṁ gatamāhuḥ

05090021 tatrāpi svajanasaṅgācca bhṛśamudvijamāno bhagavataḥ karmabandhavidhvaṁsanaśravaṇa

smaraṇaguṇavivaraṇacaraṇāravindayugalaṁ manasā vidadhadātmanaḥ pratighātamāśaṅkamāno bhagavad

anugraheṇānusmṛtasvapūrvajanmāvalirātmānamunmattajaḍāndhabadhirasvarūpeṇa darśayāmāsa

lokasya

05090031 tasyāpi ha vā ātmajasya vipraḥ putrasnehānubaddhamanā āsamāvartanātsaṁskārānyathopadeśaṁ

vidadhāna upanītasya ca punaḥ śaucācamanādīnkarmaniyamānanabhipretānapi samaśikṣayadanuśiṣṭena hi

bhāvyaṁ pituḥ putreṇeti

05090041 sa cāpi tadu ha pitṛsannidhāvevāsadhrīcīnamiva sma karoti chandāṁsyadhyāpayiṣyansaha

vyāhṛtibhiḥ sapraṇavaśirastripadīṁ sāvitrīṁ graiṣmavāsantikānmāsānadhīyānamapyasamavetarūpaṁ

grāhayāmāsa

05090051 evaṁ svatanuja ātmanyanurāgāveśitacittaḥ śaucādhyayanavrataniyamagurvanalaśuśrūṣaṇādy

aupakurvāṇakakarmāṇyanabhiyuktānyapi samanuśiṣṭena bhāvyamityasadāgrahaḥ putramanuśāsya

svayaṁ tāvadanadhigatamanorathaḥ kālenāpramattena svayaṁ gṛha eva pramatta upasaṁhṛtaḥ

05090061 atha yavīyasī dvijasatī svagarbhajātaṁ mithunaṁ sapatnyā upanyasya svayamanusaṁsthayā

patilokamagāt

05090071 pitaryuparate bhrātara enamatatprabhāvavidastrayyāṁ vidyāyāmeva paryavasitamatayo na

paravidyāyāṁ jaḍamatiriti bhrāturanuśāsananirbandhānnyavṛtsanta

05090081 sa ca prākṛtairdvipadapaśubhirunmattajaḍabadhiramūketyabhibhāṣyamāṇo yadā tadanurūpāṇi

prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñyā yadṛcchayā vopasāditamalpaṁ

bahu mṛṣṭaṁ kadannaṁ vābhyavaharati paraṁ nendriyaprītinimittamnityanivṛttanimittasvasiddha

viśuddhānubhavānandasvātmalābhādhigamaḥ sukhaduḥkhayordvandvanimittayorasambhāvita

dehābhimānaḥ

05090101 śītoṣṇavātavarṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṁhananāṅgaḥ sthaṇḍila

saṁveśanānunmardanāmajjanarajasā mahāmaṇirivānabhivyaktabrahmavarcasaḥ kupaṭāvṛta

kaṭirupavītenorumaṣiṇā dvijātiriti brahmabandhuriti saṁjñayātajjñajanāvamato vicacāra

05090111 yadā tu parata āhāraṁ karmavetanata īhamānaḥ svabhrātṛbhirapi kedārakarmaṇi nirūpitastadapi

karoti kintu na samaṁ viṣamaṁ nyūnamadhikamiti veda kaṇapiṇyākaphalīkaraṇakulmāṣa

sthālīpurīṣādīnyapyamṛtavadabhyavaharati

05090121 atha kadācitkaścidvṛṣalapatirbhadrakālyai puruṣapaśumālabhatāpatyakāmaḥ

05090131 tasya ha daivamuktasya paśoḥ padavīṁ tadanucarāḥ paridhāvanto niśi niśīthasamaye

tamasāvṛtāyāmanadhigatapaśava ākasmikena vidhinā kedārānvīrāsanena mṛgavarāhādibhyaḥ

saṁrakṣamāṇamaṅgiraḥpravarasutamapaśyan

05090141 atha ta enamanavadyalakṣaṇamavamṛśya bhartṛkarmaniṣpattiṁ manyamānā baddhvā raśanayā

caṇḍikāgṛhamupaninyurmudā vikasitavadanāḥ

05090151 atha paṇayastaṁ svavidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepasraktilakādibhirupaskṛtaṁ

bhuktavantaṁ dhūpadīpamālyalājakisalayāṅkuraphalopahāropetayā vaiśasasaṁsthayā mahatā gītastuti

mṛdaṅgapaṇavaghoṣeṇa ca puruṣapaśuṁ bhadrakālyāḥ purata upaveśayāmāsuḥ

05090161 atha vṛṣalarājapaṇiḥ puruṣapaśorasṛgāsavena devīṁ bhadrakālīṁ yakṣyamāṇastad

abhimantritamasimatikarālaniśitamupādade

05090171 iti teṣāṁ vṛṣalānāṁ rajastamaḥprakṛtīnāṁ dhanamadarajautsiktamanasāṁ bhagavatkalāvīra

kulaṁ kadarthīkṛtyotpathena svairaṁ viharatāṁ hiṁsāvihārāṇāṁ karmātidāruṇaṁ yadbrahmabhūtasya

sākṣādbrahmarṣisutasya nirvairasya sarvabhūtasuhṛdaḥ sūnāyāmapyananumatamālambhanaṁ

tadupalabhya brahmatejasātidurviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadrakālī

05090181 bhṛśamamarṣaroṣāveśarabhasavilasitabhrukuṭiviṭapakuṭiladaṁṣṭrāruṇekṣaṇāṭopātibhayānaka

vadanā hantukāmevedaṁ mahāṭṭahāsamatisaṁrambheṇa vimuñcantī tata utpatya pāpīyasāṁ duṣṭānāṁ

tenaivāsinā vivṛkṇaśīrṣṇāṁ galātsravantamasṛgāsavamatyuṣṇaṁ saha gaṇena nipīyātipānamada

vihvaloccaistarāṁ svapārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥkandukalīlayā

05090191 evameva khalu mahadabhicārātikramaḥ kārtsnyenātmane phalati

05090201 na vā etadviṣṇudatta mahadadbhutaṁ yadasambhramaḥ svaśiraśchedana āpatite'pi vimukta

dehādyātmabhāvasudṛḍhahṛdayagranthīnāṁ sarvasattvasuhṛdātmanāṁ nirvairāṇāṁ

sākṣādbhagavatānimiṣārivarāyudhenāpramattena taistairbhāvaiḥ parirakṣyamāṇānāṁ tatpāda

mūlamakutaścidbhayamupasṛtānāṁ bhāgavataparamahaṁsānām

05100010 śrīśuka uvāca

05100011 atha sindhusauvīrapate rahūgaṇasya vrajata ikṣumatyāstaṭe tatkulapatinā śibikāvāha

puruṣānveṣaṇasamaye daivenopasāditaḥ sa dvijavara upalabdha eṣa pīvā yuvā saṁhananāṅgo go

kharavaddhuraṁ voḍhumalamiti pūrvaviṣṭigṛhītaiḥ saha gṛhītaḥ prasabhamatadarha uvāha śibikāṁ sa

mahānubhāvaḥ

05100021 yadā hi dvijavarasyeṣumātrāvalokānugaterna samāhitā puruṣagatistadā viṣamagatāṁ svaśibikāṁ

rahūgaṇa upadhārya puruṣānadhivahata āha he voḍhāraḥ sādhvatikramata kimiti viṣamamuhyate yānamiti

05100031 atha ta īśvaravacaḥ sopālambhamupākarṇyopāyaturīyācchaṅkitamanasastaṁ vijñāpayāṁ

babhūvuḥ

05100041 na vayaṁ naradeva pramattā bhavanniyamānupathāḥ sādhveva vahāmaḥ ayamadhunaiva niyukto

'pi na drutaṁ vrajati nānena saha voḍhumu ha vayaṁ pārayāma iti

05100051 sāṁsargiko doṣa eva nūnamekasyāpi sarveṣāṁ sāṁsargikāṇāṁ bhavitumarhatīti niścitya niśamya

kṛpaṇavaco rājā rahūgaṇa upāsitavṛddho'pi nisargeṇa balātkṛta īṣadutthitamanyuravispaṣṭabrahma

tejasaṁ jātavedasamiva rajasāvṛtamatirāha

05100061 aho kaṣṭaṁ bhrātarvyaktamurupariśrānto dīrghamadhvānameka eva ūhivānsuciraṁ nātipīvā na

saṁhananāṅgo jarasā copadruto bhavānsakhe no evāpara ete saṅghaṭṭina iti bahuvipralabdho'pyavidyayā

racitadravyaguṇakarmāśayasvacaramakalevare'vastuni saṁsthānaviśeṣe'haṁ mametyanadhyāropita

mithyāpratyayo brahmabhūtastūṣṇīṁ śibikāṁ pūrvavaduvāha

05100071 atha punaḥ svaśibikāyāṁ viṣamagatāyāṁ prakupita uvāca rahūgaṇaḥ kimidamare tvaṁ jīvanmṛto

māṁ kadarthīkṛtya bhartṛśāsanamaticarasi pramattasya ca te karomi cikitsāṁ daṇḍapāṇiriva janatāyā yathā

prakṛtiṁ svāṁ bhajiṣyasa iti

05100081 evaṁ bahvabaddhamapi bhāṣamāṇaṁ naradevābhimānaṁ rajasā tamasānuviddhena madena

tiraskṛtāśeṣabhagavatpriyaniketaṁ paṇḍitamāninaṁ sa bhagavānbrāhmaṇo brahmabhūtasarvabhūta

suhṛdātmā yogeśvaracaryāyāṁ nātivyutpannamatiṁ smayamāna iva vigatasmaya idamāha

05100090 brāhmaṇa uvāca

05100091 tvayoditaṁ vyaktamavipralabdhaṁ bhartuḥ sa me syādyadi vīra bhāraḥ

05100092 ganturyadi syādadhigamyamadhvā pīveti rāśau na vidāṁ pravādaḥ

05100101 sthaulyaṁ kārśyaṁ vyādhaya ādhayaśca kṣuttṛḍbhayaṁ kaliricchā jarā ca

05100102 nidrā ratirmanyurahaṁ madaḥ śuco dehena jātasya hi me na santi

05100111 jīvanmṛtatvaṁ niyamena rājanādyantavadyadvikṛtasya dṛṣṭam

05100112 svasvāmyabhāvo dhruva īḍya yatra tarhyucyate'sau vidhikṛtyayogaḥ

05100121 viśeṣabuddhervivaraṁ manākca paśyāma yanna vyavahārato'nyat

05100122 ka īśvarastatra kimīśitavyaṁ tathāpi rājankaravāma kiṁ te

05100131 unmattamattajaḍavatsvasaṁsthāṁ gatasya me vīra cikitsitena

05100132 arthaḥ kiyānbhavatā śikṣitena stabdhapramattasya ca piṣṭapeṣaḥ

05100140 śrīśuka uvāca

05100141 etāvadanuvādaparibhāṣayā pratyudīrya munivara upaśamaśīla uparatānātmyanimitta upabhogena

karmārabdhaṁ vyapanayanrājayānamapi tathovāha

05100151 sa cāpi pāṇḍaveya sindhusauvīrapatistattvajijñāsāyāṁ samyak

śraddhayādhikṛtādhikārastaddhṛdayagranthimocanaṁ dvijavaca āśrutya bahuyogagranthasammataṁ

tvarayāvaruhya śirasā pādamūlamupasṛtaḥ kṣamāpayanvigatanṛpadevasmaya uvāca

05100161 kastvaṁ nigūḍhaścarasi dvijānāṁ bibharṣi sūtraṁ katamo'vadhūtaḥ

05100162 kasyāsi kutratya ihāpi kasmātkṣemāya naścedasi nota śuklaḥ

05100171 nāhaṁ viśaṅke surarājavajrānna tryakṣaśūlānna yamasya daṇḍāt

05100172 nāgnyarkasomānilavittapāstrācchaṅke bhṛśaṁ brahmakulāvamānāt

05100181 tadbrūhyasaṅgo jaḍavannigūḍha vijñānavīryo vicarasyapāraḥ

05100182 vacāṁsi yogagrathitāni sādho na naḥ kṣamante manasāpi bhettum

05100191 ahaṁ ca yogeśvaramātmatattva vidāṁ munīnāṁ paramaṁ guruṁ vai

05100192 praṣṭuṁ pravṛttaḥ kimihāraṇaṁ tatsākṣāddhariṁ jñānakalāvatīrṇam

05100201 sa vai bhavā lokanirīkṣaṇārthamavyaktaliṅgo vicaratyapi svit

05100202 yogeśvarāṇāṁ gatimandhabuddhiḥ kathaṁ vicakṣīta gṛhānubandhaḥ

05100211 dṛṣṭaḥ śramaḥ karmata ātmano vai bharturganturbhavataścānumanye

05100212 yathāsatodānayanādyabhāvātsamūla iṣṭo vyavahāramārgaḥ

05100221 sthālyagnitāpātpayaso'bhitāpastattāpatastaṇḍulagarbharandhiḥ

05100222 dehendriyāsvāśayasannikarṣāttatsaṁsṛtiḥ puruṣasyānurodhāt

05100231 śāstābhigoptā nṛpatiḥ prajānāṁ yaḥ kiṅkaro vai na pinaṣṭi piṣṭam

05100232 svadharmamārādhanamacyutasya yadīhamāno vijahātyaghaugham

05100241 tanme bhavānnaradevābhimāna madena tucchīkṛtasattamasya

05100242 kṛṣīṣṭa maitrīdṛśamārtabandho yathā tare sadavadhyānamaṁhaḥ

05100251 na vikriyā viśvasuhṛtsakhasya sāmyena vītābhimatestavāpi

05100252 mahadvimānātsvakṛtāddhi mādṛṅnaṅkṣyatyadūrādapi śūlapāṇiḥ

05110010 brāhmaṇa uvāca

05110011 akovidaḥ kovidavādavādānvadasyatho nātividāṁ variṣṭhaḥ

05110012 na sūrayo hi vyavahāramenaṁ tattvāvamarśena sahāmananti

05110021 tathaiva rājannurugārhamedha vitānavidyoruvijṛmbhiteṣu

05110022 na vedavādeṣu hi tattvavādaḥ prāyeṇa śuddho nu cakāsti sādhuḥ

05110031 na tasya tattvagrahaṇāya sākṣādvarīyasīrapi vācaḥ samāsan

05110032 svapne niruktyā gṛhamedhisaukhyaṁ na yasya heyānumitaṁ svayaṁ syāt

05110041 yāvanmano rajasā pūruṣasya sattvena vā tamasā vānuruddham

05110042 cetobhirākūtibhirātanoti niraṅkuśaṁ kuśalaṁ cetaraṁ vā

05110051 sa vāsanātmā viṣayoparakto guṇapravāho vikṛtaḥ ṣoḍaśātmā

05110052 bibhratpṛthaṅnāmabhi rūpabhedamantarbahiṣṭvaṁ ca puraistanoti

05110061 duḥkhaṁ sukhaṁ vyatiriktaṁ ca tīvraṁ kālopapannaṁ phalamāvyanakti

05110062 āliṅgya māyāracitāntarātmā svadehinaṁ saṁsṛticakrakūṭaḥ

05110071 tāvānayaṁ vyavahāraḥ sadāviḥ kṣetrajñasākṣyo bhavati sthūlasūkṣmaḥ

05110072 tasmānmano liṅgamado vadanti guṇāguṇatvasya parāvarasya

05110081 guṇānuraktaṁ vyasanāya jantoḥ kṣemāya nairguṇyamatho manaḥ syāt

05110082 yathā pradīpo ghṛtavartimaśnanśikhāḥ sadhūmā bhajati hyanyadā svam

05110083 padaṁ tathā guṇakarmānubaddhaṁ vṛttīrmanaḥ śrayate'nyatra tattvam

05110091 ekādaśāsanmanaso hi vṛttaya ākūtayaḥ pañca dhiyo'bhimānaḥ

05110092 mātrāṇi karmāṇi puraṁ ca tāsāṁ vadanti haikādaśa vīra bhūmīḥ

05110101 gandhākṛtisparśarasaśravāṁsi visargaratyartyabhijalpaśilpāḥ

05110102 ekādaśaṁ svīkaraṇaṁ mameti śayyāmahaṁ dvādaśameka āhuḥ

05110111 dravyasvabhāvāśayakarmakālairekādaśāmī manaso vikārāḥ

05110112 sahasraśaḥ śataśaḥ koṭiśaśca kṣetrajñato na mitho na svataḥ syuḥ

05110121 kṣetrajña etā manaso vibhūtīrjīvasya māyāracitasya nityāḥ

05110122 āvirhitāḥ kvāpi tirohitāśca śuddho vicaṣṭe hyaviśuddhakartuḥ

05110131 kṣetrajña ātmā puruṣaḥ purāṇaḥ sākṣātsvayaṁ jyotirajaḥ pareśaḥ

05110132 nārāyaṇo bhagavānvāsudevaḥ svamāyayātmanyavadhīyamānaḥ

05110141 yathānilaḥ sthāvarajaṅgamānāmātmasvarūpeṇa niviṣṭa īśet

05110142 evaṁ paro bhagavānvāsudevaḥ kṣetrajña ātmedamanupraviṣṭaḥ

05110151 na yāvadetāṁ tanubhṛnnarendra vidhūya māyāṁ vayunodayena

05110152 vimuktasaṅgo jitaṣaṭsapatno vedātmatattvaṁ bhramatīha tāvat

05110161 na yāvadetanmana ātmaliṅgaṁ saṁsāratāpāvapanaṁ janasya

05110162 yacchokamohāmayarāgalobha vairānubandhaṁ mamatāṁ vidhatte

05110171 bhrātṛvyamenaṁ tadadabhravīryamupekṣayādhyedhitamapramattaḥ

05110172 gurorhareścaraṇopāsanāstro jahi vyalīkaṁ svayamātmamoṣam

05120010 rahūgaṇa uvāca

05120011 namo namaḥ kāraṇavigrahāya svarūpatucchīkṛtavigrahāya

05120012 namo'vadhūta dvijabandhuliṅga nigūḍhanityānubhavāya tubhyam

05120021 jvarāmayārtasya yathāgadaṁ satnidāghadagdhasya yathā himāmbhaḥ

05120022 kudehamānāhividaṣṭadṛṣṭeḥ brahmanvacaste'mṛtamauṣadhaṁ me

05120031 tasmādbhavantaṁ mama saṁśayārthaṁ prakṣyāmi paścādadhunā subodham

05120032 adhyātmayogagrathitaṁ tavoktamākhyāhi kautūhalacetaso me

05120041 yadāha yogeśvara dṛśyamānaṁ kriyāphalaṁ sadvyavahāramūlam

05120042 na hyañjasā tattvavimarśanāya bhavānamuṣminbhramate mano me

05120050 brāhmaṇa uvāca

05120051 ayaṁ jano nāma calanpṛthivyāṁ yaḥ pārthivaḥ pārthiva kasya hetoḥ

05120052 tasyāpi cāṅghryoradhi gulphajaṅghā jānūrumadhyoraśirodharāṁsāḥ

05120061 aṁse'dhi dārvī śibikā ca yasyāṁ sauvīrarājetyapadeśa āste

05120062 yasminbhavānrūḍhanijābhimāno rājāsmi sindhuṣviti durmadāndhaḥ

05120071 śocyānimāṁstvamadhikaṣṭadīnānviṣṭyā nigṛhṇanniranugraho'si

05120072 janasya goptāsmi vikatthamāno na śobhase vṛddhasabhāsu dhṛṣṭaḥ

05120081 yadā kṣitāveva carācarasya vidāma niṣṭhāṁ prabhavaṁ ca nityam

05120082 tannāmato'nyadvyavahāramūlaṁ nirūpyatāṁ satkriyayānumeyam

05120091 evaṁ niruktaṁ kṣitiśabdavṛttamasannidhānātparamāṇavo ye

05120092 avidyayā manasā kalpitāste yeṣāṁ samūhena kṛto viśeṣaḥ

05120101 evaṁ kṛśaṁ sthūlamaṇurbṛhadyadasacca sajjīvamajīvamanyat

05120102 dravyasvabhāvāśayakālakarma nāmnājayāvehi kṛtaṁ dvitīyam

05120111 jñānaṁ viśuddhaṁ paramārthamekamanantaraṁ tvabahirbrahma satyam

05120112 pratyakpraśāntaṁ bhagavacchabdasaṁjñaṁ yadvāsudevaṁ kavayo vadanti

05120121 rahūgaṇaitattapasā na yāti na cejyayā nirvapaṇādgṛhādvā

05120122 na cchandasā naiva jalāgnisūryairvinā mahatpādarajo'bhiṣekam

05120131 yatrottamaślokaguṇānuvādaḥ prastūyate grāmyakathāvighātaḥ

05120132 niṣevyamāṇo'nudinaṁ mumukṣormatiṁ satīṁ yacchati vāsudeve

05120141 ahaṁ purā bharato nāma rājā vimuktadṛṣṭaśrutasaṅgabandhaḥ

05120142 ārādhanaṁ bhagavata īhamāno mṛgo'bhavaṁ mṛgasaṅgāddhatārthaḥ

05120151 sā māṁ smṛtirmṛgadehe'pi vīra kṛṣṇārcanaprabhavā no jahāti

05120152 atho ahaṁ janasaṅgādasaṅgo viśaṅkamāno'vivṛtaścarāmi

05120161 tasmānnaro'saṅgasusaṅgajāta jñānāsinehaiva vivṛkṇamohaḥ

05120162 hariṁ tadīhākathanaśrutābhyāṁ labdhasmṛtiryātyatipāramadhvanaḥ

05130010 brāhmaṇa uvāca

05130011 duratyaye'dhvanyajayā niveśito rajastamaḥsattvavibhaktakarmadṛk

05130012 sa eṣa sārtho'rthaparaḥ paribhramanbhavāṭavīṁ yāti na śarma vindati

05130021 yasyāmime ṣaṇnaradeva dasyavaḥ sārthaṁ vilumpanti kunāyakaṁ balāt

05130022 gomāyavo yatra haranti sārthikaṁ pramattamāviśya yathoraṇaṁ vṛkāḥ

05130031 prabhūtavīruttṛṇagulmagahvare kaṭhoradaṁśairmaśakairupadrutaḥ

05130032 kvacittu gandharvapuraṁ prapaśyati kvacitkvaciccāśurayolmukagraham

05130041 nivāsatoyadraviṇātmabuddhistatastato dhāvati bho aṭavyām

05130042 kvacicca vātyotthitapāṁsudhūmrā diśo na jānāti rajasvalākṣaḥ

05130051 adṛśyajhillīsvanakarṇaśūla ulūkavāgbhirvyathitāntarātmā

05130052 apuṇyavṛkṣānśrayate kṣudhārdito marīcitoyānyabhidhāvati kvacit

05130061 kvacidvitoyāḥ sarito'bhiyāti parasparaṁ cālaṣate nirandhaḥ

05130062 āsādya dāvaṁ kvacidagnitapto nirvidyate kva ca yakṣairhṛtāsuḥ

05130071 śūrairhṛtasvaḥ kva ca nirviṇṇacetāḥ śocanvimuhyannupayāti kaśmalam

05130072 kvacicca gandharvapuraṁ praviṣṭaḥ pramodate nirvṛtavanmuhūrtam

05130081 calankvacitkaṇṭakaśarkarāṅghrirnagārurukṣurvimanā ivāste

05130082 pade pade'bhyantaravahninārditaḥ kauṭumbikaḥ krudhyati vai janāya

05130091 kvacinnigīrṇo'jagarāhinā jano nāvaiti kiñcidvipine'paviddhaḥ

05130092 daṣṭaḥ sma śete kva ca dandaśūkairandho'ndhakūpe patitastamisre

05130101 karhi sma citkṣudrarasānvicinvaṁstanmakṣikābhirvyathito vimānaḥ

05130102 tatrātikṛcchrātpratilabdhamāno balādvilumpantyatha taṁ tato'nye

05130111 kvacicca śītātapavātavarṣa pratikriyāṁ kartumanīśa āste

05130112 kvacinmitho vipaṇanyacca kiñcidvidveṣamṛcchatyuta vittaśāṭhyāt

05130121 kvacitkvacitkṣīṇadhanastu tasminśayyāsanasthānavihārahīnaḥ

05130122 yācanparādapratilabdhakāmaḥ pārakyadṛṣṭirlabhate'vamānam

05130131 anyonyavittavyatiṣaṅgavṛddha vairānubandho vivahanmithaśca

05130132 adhvanyamuṣminnurukṛcchravitta bādhopasargairviharanvipannaḥ

05130141 tāṁstānvipannānsa hi tatra tatra vihāya jātaṁ parigṛhya sārthaḥ

05130142 āvartate'dyāpi na kaścidatra vīrādhvanaḥ pāramupaiti yogam

05130151 manasvino nirjitadiggajendrā mameti sarve bhuvi baddhavairāḥ

05130152 mṛdhe śayīranna tu tadvrajanti yannyastadaṇḍo gatavairo'bhiyāti

05130161 prasajjati kvāpi latābhujāśrayastadāśrayāvyaktapadadvijaspṛhaḥ

05130162 kvacitkadāciddharicakratastrasansakhyaṁ vidhatte bakakaṅkagṛdhraiḥ

05130171 tairvañcito haṁsakulaṁ samāviśannarocayanśīlamupaiti vānarān

05130172 tajjātirāsena sunirvṛtendriyaḥ parasparodvīkṣaṇavismṛtāvadhiḥ

05130181 drumeṣu raṁsyansutadāravatsalo vyavāyadīno vivaśaḥ svabandhane

05130182 kvacitpramādādgirikandare patanvallīṁ gṛhītvā gajabhīta āsthitaḥ

05130191 ataḥ kathañcitsa vimukta āpadaḥ punaśca sārthaṁ praviśatyarindama

05130192 adhvanyamuṣminnajayā niveśito bhramañjano'dyāpi na veda kaścana

05130201 rahūgaṇa tvamapi hyadhvano'sya sannyastadaṇḍaḥ kṛtabhūtamaitraḥ

05130202 asajjitātmā harisevayā śitaṁ jñānāsimādāya tarātipāram

05130210 rājovāca

05130211 aho nṛjanmākhilajanmaśobhanaṁ kiṁ janmabhistvaparairapyamuṣmin

05130212 na yaddhṛṣīkeśayaśaḥkṛtātmanāṁ mahātmanāṁ vaḥ pracuraḥ samāgamaḥ

05130221 na hyadbhutaṁ tvaccaraṇābjareṇubhirhatāṁhaso bhaktiradhokṣaje'malā

05130222 mauhūrtikādyasya samāgamācca me dustarkamūlo'pahato'vivekaḥ

05130231 namo mahadbhyo'stu namaḥ śiśubhyo namo yuvabhyo nama āvaṭubhyaḥ

05130232 ye brāhmaṇā gāmavadhūtaliṅgāścaranti tebhyaḥ śivamastu rājñām

05130240 śrīśuka uvāca

05130241 ityevamuttarāmātaḥ sa vai brahmarṣisutaḥ sindhupataya ātmasatattvaṁ vigaṇayataḥ

parānubhāvaḥ paramakāruṇikatayopadiśya rahūgaṇena sakaruṇamabhivanditacaraṇa āpūrṇārṇava iva

nibhṛtakaraṇormyāśayo dharaṇimimāṁ vicacāra

05130251 sauvīrapatirapi sujanasamavagataparamātmasatattva ātmanyavidyādhyāropitāṁ ca dehātma

matiṁ visasarja evaṁ hi nṛpa bhagavadāśritāśritānubhāvaḥ

05130260 rājovāca

05130261 yo ha vā iha bahuvidā mahābhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīvalokabhavādhvā sa

hyāryamanīṣayā kalpitaviṣayonāñjasāvyutpannalokasamadhigamaḥ atha tadevaitadduravagamaṁ

samavetānukalpena nirdiśyatāmiti

05140010 sa hovāca

05140011 sa eṣa dehātmamānināṁ sattvādiguṇaviśeṣavikalpitakuśalākuśalasamavahāravinirmitavividha

dehāvalibhirviyogasaṁyogādyanādisaṁsārānubhavasya dvārabhūtena ṣaḍindriyavargeṇa

tasmindurgādhvavadasugame'dhvanyāpatita īśvarasya bhagavato viṣṇorvaśavartinyā māyayā jīvaloko

'yaṁ yathā vaṇiksārtho'rthaparaḥ svadehaniṣpāditakarmānubhavaḥ śmaśānavadaśivatamāyāṁ

saṁsārāṭavyāṁ gato nādyāpi viphalabahupratiyogehastattāpopaśamanīṁ harigurucaraṇāravinda

madhukarānupadavīmavarundhe

05140021 yasyāmu ha vā ete ṣaḍindriyanāmānaḥ karmaṇā dasyava eva te tadyathā puruṣasya dhanaṁ

yatkiñciddharmaupayikaṁ bahukṛcchrādhigataṁ sākṣātparamapuruṣārādhanalakṣaṇo yo'sau dharmastaṁ

tu sāmparāya udāharanti taddharmyaṁ dhanaṁ darśanasparśanaśravaṇāsvādanāvaghrāṇasaṅkalpa

vyavasāyagṛhagrāmyopabhogena kunāthasyājitātmano yathā sārthasya vilumpanti

05140031 atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛkasṛgālā evānicchato'pi kadaryasya

kuṭumbina uraṇakavatsaṁrakṣyamāṇaṁ miṣato'pi haranti

05140041 yathā hyanuvatsaraṁ kṛṣyamāṇamapyadagdhabījaṁ kṣetraṁ punarevāvapanakāle gulmatṛṇa

vīrudbhirgahvaramiva bhavatyevameva gṛhāśramaḥ karmakṣetraṁ yasminna hi karmāṇyutsīdanti

yadayaṁ kāmakaraṇḍa eṣa āvasathaḥ

05140051 tatra gato daṁśamaśakasamāpasadairmanujaiḥ śalabhaśakuntataskara

mūṣakādibhiruparudhyamānabahiḥprāṇaḥ kvacitparivartamāno'sminnadhvanyavidyākāma

karmabhiruparaktamanasānupapannārthaṁ naralokaṁ gandharvanagaramupapannamiti mithyā

dṛṣṭiranupaśyati

05140061 tatra ca kvacidātapodakanibhānviṣayānupadhāvati pānabhojanavyavāyādivyasanalolupaḥ

05140071 kvaciccāśeṣadoṣaniṣadanaṁ purīṣaviśeṣaṁ tadvarṇaguṇanirmitamatiḥ

suvarṇamupāditsatyagnikāmakātara ivolmukapiśācam

05140081 atha kadācinnivāsapānīyadraviṇādyanekātmopajīvanābhiniveśa etasyāṁ saṁsārāṭavyāmitastataḥ

paridhāvati

05140091 kvacicca vātyaupamyayā pramadayārohamāropitastatkālarajasā rajanībhūta ivāsādhumaryādo

rajasvalākṣo'pi digdevatā atirajasvalamatirna vijānāti

05140101 kvacitsakṛdavagataviṣayavaitathyaḥ svayaṁ parābhidhyānena vibhraṁśitasmṛtistayaiva marīci

toyaprāyāṁstānevābhidhāvati

05140111 kvacidulūkajhillīsvanavadatiparuṣarabhasāṭopaṁ pratyakṣaṁ parokṣaṁ vā ripurājakula

nirbhartsitenātivyathitakarṇamūlahṛdayaḥ

05140121 sa yadā dugdhapūrvasukṛtastadā kāraskarakākatuṇḍādyapuṇyadrumalatāviṣoda

pānavadubhayārthaśūnyadraviṇānjīvanmṛtānsvayaṁ jīvanmriyamāṇa upadhāvati

05140131 ekadāsatprasaṅgānnikṛtamatirvyudakasrotaḥskhalanavadubhayato'pi duḥkhadaṁ

pākhaṇḍamabhiyāti

05140141 yadā tu parabādhayāndha ātmane nopanamati tadā hi pitṛputrabarhiṣmataḥ pitṛputrānvā sa khalu

bhakṣayati

05140151 kvacidāsādya gṛhaṁ dāvavatpriyārthavidhuramasukhodarkaṁ śokāgninā dahyamāno bhṛśaṁ

nirvedamupagacchati

05140161 kvacitkālaviṣamitarājakularakṣasāpahṛtapriyatamadhanāsuḥ pramṛtaka iva vigatajīvalakṣaṇa

āste

05140171 kadācinmanorathopagatapitṛpitāmahādyasatsaditi svapnanirvṛtilakṣaṇamanubhavati

05140181 kvacidgṛhāśramakarmacodanātibharagirimārurukṣamāṇo lokavyasanakarṣitamanāḥ kaṇṭaka

śarkarākṣetraṁ praviśanniva sīdati

05140191 kvacicca duḥsahena kāyābhyantaravahninā gṛhītasāraḥ svakuṭumbāya krudhyati

05140201 sa eva punarnidrājagaragṛhīto'ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyatkiñcana veda śava

ivāpaviddhaḥ

05140211 kadācidbhagnamānadaṁṣṭro durjanadandaśūkairalabdhanidrākṣaṇo vyathita

hṛdayenānukṣīyamāṇavijñāno'ndhakūpe'ndhavatpatati

05140221 karhi sma citkāmamadhulavānvicinvanyadā paradāraparadravyāṇyavarundhāno rājñā

svāmibhirvā nihataḥ patatyapāre niraye

05140231 atha ca tasmādubhayathāpi hi karmāsminnātmanaḥ saṁsārāvapanamudāharanti

05140241 muktastato yadi bandhāddevadatta upācchinatti tasmādapi viṣṇumitra ityanavasthitiḥ

05140251 kvacicca śītavātādyanekādhidaivikabhautikātmīyānāṁ daśānāṁ pratinivāraṇe'kalpo duranta

cintayā viṣaṇṇa āste

05140261 kvacinmitho vyavaharanyatkiñciddhanamanyebhyo vā kākiṇikā

mātramapyapaharanyatkiñcidvā vidveṣameti vittaśāṭhyāt

05140271 adhvanyamuṣminnima upasargāstathā sukhaduḥkharāgadveṣabhayābhimānapramādonmāda

śokamohalobhamātsaryerṣyāvamānakṣutpipāsādhivyādhijanmajarāmaraṇādayaḥ

05140281 kvāpi devamāyayā striyā bhujalatopagūḍhaḥ praskannavivekavijñāno yadvihāragṛhārambhākula

hṛdayastadāśrayāvasaktasutaduhitṛkalatrabhāṣitāvalokaviceṣṭitāpahṛtahṛdaya ātmānamajitātmāpāre

'ndhe tamasi prahiṇoti

05140291 kadācidīśvarasya bhagavato viṣṇoścakrātparamāṇvādidviparārdhāpavarga

kālopalakṣaṇātparivartitena vayasā raṁhasā harata ābrahmatṛṇastambādīnāṁ bhūtānāmanimiṣato miṣatāṁ

vitrastahṛdayastameveśvaraṁ kālacakranijāyudhaṁ sākṣādbhagavantaṁ yajñapuruṣamanādṛtya

pākhaṇḍadevatāḥ kaṅkagṛdhrabakavaṭaprāyā āryasamayaparihṛtāḥ sāṅketyenābhidhatte

05140301 yadā pākhaṇḍibhirātmavañcitaistairuru vañcito brahmakulaṁ samāvasaṁsteṣāṁ

śīlamupanayanādiśrautasmārtakarmānuṣṭhānena bhagavato yajñapuruṣasyārādhanameva

tadarocayanśūdrakulaṁ bhajate nigamācāre'śuddhito yasya mithunībhāvaḥ kuṭumbabharaṇaṁ yathā

vānarajāteḥ

05140311 tatrāpi niravarodhaḥ svaireṇa viharannatikṛpaṇabuddhiranyonyamukhanirīkṣaṇādinā grāmya

karmaṇaiva vismṛtakālāvadhiḥ

05140321 kvaciddrumavadaihikārtheṣu gṛheṣu raṁsyanyathā vānaraḥ sutadāravatsalo vyavāyakṣaṇaḥ

05140331 evamadhvanyavarundhāno mṛtyugajabhayāttamasi girikandaraprāye

05140341 kvacicchītavātādyanekadaivikabhautikātmīyānāṁ duḥkhānāṁ pratinivāraṇe'kalpo durantaviṣaya

viṣaṇṇa āste

05140351 kvacinmitho vyavaharanyatkiñciddhanamupayāti vittaśāṭhyena

05140361 kvacitkṣīṇadhanaḥ śayyāsanāśanādyupabhogavihīno yāvadapratilabdhamanorathopagatādāne

'vasitamatistatastato'vamānādīni janādabhilabhate

05140371 evaṁ vittavyatiṣaṅgavivṛddhavairānubandho'pi pūrvavāsanayā mitha udvahatyathāpavahati

05140381 etasminsaṁsārādhvani nānākleśopasargabādhita āpannavipanno yatra yastamu ha

vāvetarastatra visṛjya jātaṁ jātamupādāya śocanmuhyanbibhyad

vivadankrandansaṁhṛṣyangāyannahyamānaḥ sādhuvarjito naivāvartate'dyāpi yata ārabdha eṣa naraloka

sārtho yamadhvanaḥ pāramupadiśanti

05140391 yadidaṁ yogānuśāsanaṁ na vā etadavarundhate yannyastadaṇḍā munaya upaśamaśīlā

uparatātmānaḥ samavagacchanti

05140401 yadapi digibhajayino yajvino ye vai rājarṣayaḥ kiṁ tu paraṁ mṛdhe śayīrannasyāmeva

mameyamiti kṛtavairānubandhāyāṁ visṛjya svayamupasaṁhṛtāḥ

05140411 karmavallīmavalambya tata āpadaḥ kathañcinnarakādvimuktaḥ punarapyevaṁ saṁsārādhvani

vartamāno naralokasārthamupayāti evamupari gato'pi

05140420 tasyedamupagāyanti

05140421 ārṣabhasyeha rājarṣermanasāpi mahātmanaḥ

05140422 nānuvartmārhati nṛpo makṣikeva garutmataḥ

05140431 yo dustyajāndārasutānsuhṛdrājyaṁ hṛdispṛśaḥ

05140432 jahau yuvaiva malavaduttamaślokalālasaḥ

05140441 yo dustyajānkṣitisutasvajanārthadārān

05140442 prārthyāṁ śriyaṁ suravaraiḥ sadayāvalokām

05140443 naicchannṛpastaducitaṁ mahatāṁ madhudviṭ

05140444 sevānuraktamanasāmabhavo'pi phalguḥ

05140451 yajñāya dharmapataye vidhinaipuṇāya

05140452 yogāya sāṅkhyaśirase prakṛtīśvarāya

05140453 nārāyaṇāya haraye nama ityudāraṁ

05140454 hāsyanmṛgatvamapi yaḥ samudājahāra

05140461 ya idaṁ bhāgavatasabhājitāvadātaguṇakarmaṇo rājarṣerbharatasyānucaritaṁ svasty

ayanamāyuṣyaṁ dhanyaṁ yaśasyaṁ svargyāpavargyaṁ vānuśṛṇotyākhyāsyatyabhinandati ca sarvā evāśiṣa

ātmana āśāste na kāñcana parata iti

05150010 śrīśuka uvāca

05150011 bharatasyātmajaḥ sumatirnāmābhihito yamu ha vāva kecitpākhaṇḍina ṛṣabha

padavīmanuvartamānaṁ cānāryā avedasamāmnātāṁ devatāṁ svamanīṣayā pāpīyasyā kalau kalpayiṣyanti

05150021 tasmādvṛddhasenāyāṁ devatājinnāma putro'bhavat

05150031 athāsuryāṁ tattanayo devadyumnastato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha

upajātaḥ

05150041 ya ātmavidyāmākhyāya svayaṁ saṁśuddho mahāpuruṣamanusasmāra

05150051 pratīhātsuvarcalāyāṁ pratihartrādayastraya āsannijyākovidāḥ sūnavaḥ pratihartuḥ stutyāmaja

bhūmānāvajaniṣātām

05150061 bhūmna ṛṣikulyāyāmudgīthastataḥ prastāvo devakulyāyāṁ prastāvānniyutsāyāṁ hṛdayaja

āsīdvibhurvibho ratyāṁ ca pṛthuṣeṇastasmānnakta ākūtyāṁ jajñe naktāddrutiputro gayo rājarṣipravara

udāraśravā ajāyata sākṣādbhagavato viṣṇorjagadrirakṣiṣayā gṛhītasattvasya kalātmavattvādilakṣaṇena

mahāpuruṣatāṁ prāptaḥ

05150071 sa vai svadharmeṇa prajāpālanapoṣaṇaprīṇanopalālanānuśāsanalakṣaṇenejyādinā ca bhagavati

mahāpuruṣe parāvare brahmaṇi sarvātmanārpitaparamārthalakṣaṇena brahmaviccaraṇānusevayāpādita

bhagavadbhaktiyogena cābhīkṣṇaśaḥ paribhāvitātiśuddhamatiruparatānātmya ātmani

svayamupalabhyamānabrahmātmānubhavo'pi nirabhimāna evāvanimajūgupat

05150081 tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti

05150091 gayaṁ nṛpaḥ kaḥ pratiyāti karmabhiryajvābhimānī bahuviddharmagoptā

05150092 samāgataśrīḥ sadasaspatiḥ satāṁ satsevako'nyo bhagavatkalāmṛte

05150101 yamabhyaṣiñcanparayā mudā satīḥ satyāśiṣo dakṣakanyāḥ saridbhiḥ

05150102 yasya prajānāṁ duduhe dharāśiṣo nirāśiṣo guṇavatsasnutodhāḥ

05150111 chandāṁsyakāmasya ca yasya kāmāndudūhurājahruratho baliṁ nṛpāḥ

05150112 pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṁ ṣaṣṭhamaṁśaṁ paretya

05150121 yasyādhvare bhagavānadhvarātmā maghoni mādyatyurusomapīthe

05150122 śraddhāviśuddhācalabhaktiyoga samarpitejyāphalamājahāra

05150131 yatprīṇanādbarhiṣi devatiryaṅ manuṣyavīruttṛṇamāviriñcāt

05150132 prīyeta sadyaḥ sa ha viśvajīvaḥ prītaḥ svayaṁ prītimagādgayasya

05150141 gayādgayantyāṁ citrarathaḥ sugatiravarodhana iti trayaḥ putrā babhūvuścitrarathādūrṇāyāṁ

samrāḍajaniṣṭa tata utkalāyāṁ marīcirmarīcerbindumatyāṁ bindumānudapadyata tasmātsaraghāyāṁ

madhurnāmābhavanmadhoḥ sumanasi vīravratastato bhojāyāṁ manthupramanthū jajñāte manthoḥ

satyāyāṁ bhauvanastato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭurvirocanāyāṁ virajo virajasya śatajitpravaraṁ putra

śataṁ kanyā ca viṣūcyāṁ kila jātam

05150150 tatrāyaṁ ślokaḥ

05150151 praiyavrataṁ vaṁśamimaṁ virajaścaramodbhavaḥ

05150152 akarodatyalaṁ kīrtyā viṣṇuḥ suragaṇaṁ yathā

05160010 rājovāca

05160011 uktastvayā bhūmaṇḍalāyāmaviśeṣo yāvadādityastapati yatra cāsau jyotiṣāṁ gaṇaiścandramā vā

saha dṛśyate

05160021 tatrāpi priyavratarathacaraṇaparikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ sapta

dvīpaviśeṣavikalpastvayā bhagavankhalu sūcita etadevākhilamahaṁ mānato lakṣaṇataśca sarvaṁ vi

jijñāsāmi

05160031 bhagavato guṇamaye sthūlarūpa āveśitaṁ mano hyaguṇe'pi sūkṣmatama ātmajyotiṣi pare brahmaṇi

bhagavati vāsudevākhye kṣamamāveśituṁ tadu haitadguro'rhasyanuvarṇayitumiti

05160040 ṛṣiruvāca

05160041 na vai mahārāja bhagavato māyāguṇavibhūteḥ kāṣṭhāṁ manasā vacasā vādhigantumalaṁ

vibudhāyuṣāpi puruṣastasmātprādhānyenaiva bhūgolakaviśeṣaṁ nāmarūpamānalakṣaṇato

vyākhyāsyāmaḥ

05160051 yo vāyaṁ dvīpaḥ kuvalayakamalakośābhyantarakośo niyutayojanaviśālaḥ samavartulo yathā

puṣkarapatram

05160061 yasminnava varṣāṇi navayojanasahasrāyāmānyaṣṭabhirmaryādāgiribhiḥ suvibhaktāni bhavanti

05160071 eṣāṁ madhye ilāvṛtaṁ nāmābhyantaravarṣaṁ yasya nābhyāmavasthitaḥ sarvataḥ sauvarṇaḥ kula

girirājo merurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ kuvalayakamalasya mūrdhani dvātriṁśatsahasra

yojanavitato mūle ṣoḍaśasahasraṁ tāvatāntarbhūmyāṁ praviṣṭaḥ

05160081 uttarottareṇelāvṛtaṁ nīlaḥ śvetaḥ śṛṅgavāniti trayo ramyakahiraṇmayakurūṇāṁ varṣāṇāṁ maryādā

girayaḥ prāgāyatā ubhayataḥ kṣārodāvadhayo dvisahasrapṛthava ekaikaśaḥ pūrvasmātpūrvasmāduttara

uttaro daśāṁśādhikāṁśena dairghya eva hrasanti

05160091 evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāgāyatā yathā nīlādayo'yutayojanotsedhā

harivarṣakimpuruṣabhāratānāṁ yathāsaṅkhyam

05160101 tathaivelāvṛtamapareṇa pūrveṇa ca mālyavadgandhamādanāvānīlaniṣadhāyatau dvisahasraṁ

paprathatuḥ ketumālabhadrāśvayoḥ sīmānaṁ vidadhāte

05160111 mandaro merumandaraḥ supārśvaḥ kumuda ityayutayojanavistāronnāhā meroścatur

diśamavaṣṭambhagiraya upakḷptāḥ

05160121 caturṣveteṣu cūtajambūkadambanyagrodhāścatvāraḥ pādapapravarāḥ parvataketava ivādhi

sahasrayojanonnāhāstāvadviṭapavitatayaḥ śatayojanapariṇāhāḥ

05160131 hradāścatvāraḥ payomadhvikṣurasamṛṣṭajalā yadupasparśina upadevagaṇā yogaiśvaryāṇi

svābhāvikāni bharatarṣabha dhārayanti

05160141 devodyānāni ca bhavanti catvāri nandanaṁ caitrarathaṁ vaibhrājakaṁ sarvatobhadramiti

05160151 yeṣvamaraparivṛḍhāḥ saha suralalanālalāmayūthapataya upadevagaṇairupagīyamāna

mahimānaḥ kila viharanti

05160161 mandarotsaṅga ekādaśaśatayojanottuṅgadevacūtaśiraso giriśikharasthūlāni phalānyamṛta

kalpāni patanti

05160171 teṣāṁ viśīryamāṇānāmatimadhurasurabhisugandhibahulāruṇarasodenāruṇodā nāma nadī

mandaragiriśikharānnipatantī pūrveṇelāvṛtamupaplāvayati

05160181 yadupajoṣaṇādbhavānyā anucarīṇāṁ puṇyajanavadhūnāmavayavasparśasugandhavāto daśa

yojanaṁ samantādanuvāsayati

05160191 evaṁ jambūphalānāmatyuccanipātaviśīrṇānāmanasthiprāyāṇāmibhakāyanibhānāṁ rasena

jambū nāma nadī merumandaraśikharādayutayojanādavanitale nipatantī dakṣiṇenātmānaṁ

yāvadilāvṛtamupasyandayati

05160201 tāvadubhayorapi rodhasoryā mṛttikā tadrasenānuvidhyamānā vāyvarkasaṁyogavipākena

sadāmaralokābharaṇaṁ jāmbūnadaṁ nāma suvarṇaṁ bhavati

05160211 yadu ha vāva vibudhādayaḥ saha yuvatibhirmukuṭakaṭakakaṭisūtrādyābharaṇarūpeṇa khalu

dhārayanti

05160221 yastu mahākadambaḥ supārśvanirūḍho yāstasya koṭarebhyo viniḥsṛtāḥ pañcāyāmapariṇāhāḥ

pañca madhudhārāḥ supārśvaśikharātpatantyo'pareṇātmānamilāvṛtamanumodayanti

05160231 yā hyupayuñjānānāṁ mukhanirvāsito vāyuḥ samantācchatayojanamanuvāsayati

05160241 evaṁ kumudanirūḍho yaḥ śatavalśo nāma vaṭastasya skandhebhyo nīcīnāḥ payodadhimadhughṛta

guḍānnādyambaraśayyāsanābharaṇādayaḥ sarva eva kāmadughā nadāḥ

kumudāgrātpatantastamuttareṇelāvṛtamupayojayanti

05160251 yānupajuṣāṇānāṁ na kadācidapi prajānāṁ valīpalitaklamasvedadaurgandhyajarāmayamṛtyu

śītoṣṇavaivarṇyopasargādayastāpaviśeṣā bhavanti yāvajjīvaṁ sukhaṁ niratiśayameva

05160261 kuraṅgakurarakusumbhavaikaṅkatrikūṭaśiśirapataṅgarucakaniṣadhaśinīvāsakapilaśaṅkha

vaidūryajārudhihaṁsaṛṣabhanāgakālañjaranāradādayo viṁśatigirayo meroḥ karṇikāyā iva kesarabhūtā

mūladeśe parita upakḷptāḥ

05160271 jaṭharadevakūṭau meruṁ pūrveṇāṣṭādaśayojanasahasramudagāyatau dvisahasraṁ pṛthutuṅgau

bhavataḥ evamapareṇa pavanapāriyātrau dakṣiṇena kailāsakaravīrau prāgāyatāvevamuttaratastriśṛṅga

makarāvaṣṭabhiretaiḥ parisṛto'gniriva paritaścakāsti kāñcanagiriḥ

05160281 merormūrdhani bhagavata ātmayonermadhyata upakḷptāṁ purīmayutayojanasāhasrīṁ sama

caturasrāṁ śātakaumbhīṁ vadanti

05160291 tāmanuparito lokapālānāmaṣṭānāṁ yathādiśaṁ yathārūpaṁ turīyamānena puro'ṣṭāvupakḷptāḥ

05170010 śrīśuka uvāca

05170011 tatra bhagavataḥ sākṣādyajñaliṅgasya viṣṇorvikramato vāmapādāṅguṣṭhanakha

nirbhinnordhvāṇḍakaṭāhavivareṇāntaḥpraviṣṭā yā bāhyajaladhārā taccaraṇapaṅkajāvanejanāruṇa

kiñjalkoparañjitākhilajagadaghamalāpahopasparśanāmalā sākṣādbhagavatpadītyanupalakṣitavaco

'bhidhīyamānātimahatā kālena yugasahasropalakṣaṇena divo mūrdhanyavatatāra yattadviṣṇupadamāhuḥ

05170021 yatra ha vāva vīravrata auttānapādiḥ paramabhāgavato'smatkuladevatācaraṇāravindodakamiti

yāmanusavanamutkṛṣyamāṇabhagavadbhaktiyogena dṛḍhaṁ klidyamānāntarhṛdaya autkaṇṭhya

vivaśāmīlitalocanayugalakuḍmalavigalitāmalabāṣpakalayābhivyajyamānaromapulakakulako'dhunāpi

paramādareṇa śirasā bibharti

05170031 tataḥ sapta ṛṣayastatprabhāvābhijñā yāṁ nanu tapasa ātyantikī siddhiretāvatī bhagavati

sarvātmani vāsudeve'nuparatabhaktiyogalābhenaivopekṣitānyārthātmagatayo muktimivāgatāṁ mumukṣava

iva sabahumānamadyāpi jaṭājūṭairudvahanti

05170041 tato'nekasahasrakoṭivimānānīkasaṅkuladevayānenāvatarantīndu maṇḍalamāvārya brahma

sadane nipatati

05170051 tatra caturdhā bhidyamānā caturbhirnāmabhiścaturdiśamabhispandantī nadanadī

patimevābhiniviśati sītālakanandā cakṣurbhadreti

05170061 sītā tu brahmasadanātkesarācalādigiriśikharebhyo'dho'dhaḥ prasravantī gandhamādanamūrdhasu

patitvāntareṇa bhadrāśvavarṣaṁ prācyāṁ diśi kṣārasamudramabhipraviśati

05170071 evaṁ mālyavacchikharānniṣpatantī tato'nuparatavegā ketumālamabhi cakṣuḥ pratīcyāṁ diśi sarit

patiṁ praviśati

05170081 bhadrā cottarato meruśiraso nipatitā giriśikharādgiriśikharamatihāya śṛṅgavataḥ

śṛṅgādavasyandamānā uttarāṁstu kurūnabhita udīcyāṁ diśi jaladhimabhipraviśati

05170091 tathaivālakanandā dakṣiṇena brahmasadanādbahūni girikūṭānyatikramya

hemakūṭāddhaimakūṭānyatirabhasatararaṁhasā luṭhayantī bhāratamabhivarṣaṁ dakṣiṇasyāṁ diśi

jaladhimabhipraviśati yasyāṁ snānārthaṁ cāgacchataḥ puṁsaḥ pade pade'śvamedharājasūyādīnāṁ phalaṁ

na durlabhamiti

05170101 anye ca nadā nadyaśca varṣe varṣe santi bahuśo mervādigiriduhitaraḥ śataśaḥ

05170111 tatrāpi bhāratameva varṣaṁ karmakṣetramanyānyaṣṭa varṣāṇi svargiṇāṁ puṇyaśeṣopabhoga

sthānāni bhaumāni svargapadāni vyapadiśanti

05170121 eṣu puruṣāṇāmayutapuruṣāyurvarṣāṇāṁ devakalpānāṁ nāgāyutaprāṇānāṁ vajrasaṁhananabala

vayomodapramuditamahāsauratamithunavyavāyāpavargavarṣadhṛtaikagarbhakalatrāṇāṁ tatra tu tretā

yugasamaḥ kālo vartate

05170131 yatra ha devapatayaḥ svaiḥ svairgaṇanāyakairvihitamahārhaṇāḥ sarvartukusumastabakaphala

kisalayaśriyānamyamānaviṭapalatāviṭapibhirupaśumbhamānarucirakānanāśramāyatanavarṣagiridroṇīṣu

tathā cāmalajalāśayeṣu vikacavividhanavavanaruhāmodamuditarājahaṁsajalakukkuṭakāraṇḍavasārasa

cakravākādibhirmadhukaranikarākṛtibhirupakūjiteṣu jalakrīḍādibhirvicitravinodaiḥ sulalitasurasundarīṇāṁ

kāmakalilavilāsahāsalīlāvalokākṛṣṭamanodṛṣṭayaḥ svairaṁ viharanti

05170141 navasvapi varṣeṣu bhagavānnārāyaṇo mahāpuruṣaḥ puruṣāṇāṁ tadanugrahāyātmatattva

vyūhenātmanādyāpi sannidhīyate

05170151 ilāvṛte tu bhagavānbhava eka eva pumānna hyanyastatrāparo nirviśati bhavānyāḥ śāpanimittajño

yatpravekṣyataḥ strībhāvastatpaścādvakṣyāmi

05170161 bhavānīnāthaiḥ strīgaṇārbudasahasrairavarudhyamāno bhagavataścaturmūrtermahāpuruṣasya

turīyāṁ tāmasīṁ mūrtiṁ prakṛtimātmanaḥ saṅkarṣaṇasaṁjñāmātmasamādhirūpeṇa

sannidhāpyaitadabhigṛṇanbhava upadhāvati

05170170 śrībhagavānuvāca

05170171 oṁ namo bhagavate mahāpuruṣāya sarvaguṇasaṅkhyānāyānantāyāvyaktāya nama iti

05170171 bhaje bhajanyāraṇapādapaṅkajaṁ bhagasya kṛtsnasya paraṁ parāyaṇam

05170172 bhakteṣvalaṁ bhāvitabhūtabhāvanaṁ bhavāpahaṁ tvā bhavabhāvamīśvaram

05170181 na yasya māyāguṇacittavṛttibhirnirīkṣato hyaṇvapi dṛṣṭirajyate

05170182 īśe yathā no'jitamanyuraṁhasāṁ kastaṁ na manyeta jigīṣurātmanaḥ

05170191 asaddṛśo yaḥ pratibhāti māyayā kṣībeva madhvāsavatāmralocanaḥ

05170192 na nāgavadhvo'rhaṇa īśire hriyā yatpādayoḥ sparśanadharṣitendriyāḥ

05170201 yamāhurasya sthitijanmasaṁyamaṁ tribhirvihīnaṁ yamanantamṛṣayaḥ

05170202 na veda siddhārthamiva kvacitsthitaṁ bhūmaṇḍalaṁ mūrdhasahasradhāmasu

05170211 yasyādya āsīdguṇavigraho mahānvijñānadhiṣṇyo bhagavānajaḥ kila

05170212 yatsambhavo'haṁ trivṛtā svatejasā vaikārikaṁ tāmasamaindriyaṁ sṛje

05170221 ete vayaṁ yasya vaśe mahātmanaḥ sthitāḥ śakuntā iva sūtrayantritāḥ

05170222 mahānahaṁ vaikṛtatāmasendriyāḥ sṛjāma sarve yadanugrahādidam

05170231 yannirmitāṁ karhyapi karmaparvaṇīṁ māyāṁ jano'yaṁ guṇasargamohitaḥ

05170232 na veda nistāraṇayogamañjasā tasmai namaste vilayodayātmane

05180010 śrīśuka uvāca

05180011 tathā ca bhadraśravā nāma dharmasutastatkulapatayaḥ puruṣā bhadrāśvavarṣe sākṣādbhagavato

vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa samādhinā

sannidhāpyedamabhigṛṇanta upadhāvanti

05180020 bhadraśravasa ūcuḥ

05180021 oṁ namo bhagavate dharmāyātmaviśodhanāya nama iti

05180031 aho vicitraṁ bhagavadviceṣṭitaṁ ghnantaṁ jano'yaṁ hi miṣanna paśyati

05180032 dhyāyannasadyarhi vikarma sevituṁ nirhṛtya putraṁ pitaraṁ jijīviṣati

05180041 vadanti viśvaṁ kavayaḥ sma naśvaraṁ paśyanti cādhyātmavido vipaścitaḥ

05180042 tathāpi muhyanti tavāja māyayā suvismitaṁ kṛtyamajaṁ nato'smi tam

05180051 viśvodbhavasthānanirodhakarma te hyakarturaṅgīkṛtamapyapāvṛtaḥ

05180052 yuktaṁ na citraṁ tvayi kāryakāraṇe sarvātmani vyatirikte ca vastutaḥ

05180061 vedānyugānte tamasā tiraskṛtānrasātalādyo nṛturaṅgavigrahaḥ

05180062 pratyādade vai kavaye'bhiyācate tasmai namaste'vitathehitāya iti

05180071 harivarṣe cāpi bhagavānnaraharirūpeṇāste tadrūpagrahaṇanimittamuttaratrābhidhāsye

taddayitaṁ rūpaṁ mahāpuruṣaguṇabhājano mahābhāgavato daityadānavakulatīrthīkaraṇaśīlācaritaḥ

prahlādo'vyavadhānānanyabhaktiyogena saha tadvarṣapuruṣairupāste idaṁ codāharati

05180081 oṁ namo bhagavate narasiṁhāya namastejastejase āvirāvirbhava vajranakha vajradaṁṣṭra

karmāśayānrandhaya randhaya tamo grasa grasa oṁ svāhā abhayamabhayamātmani bhūyiṣṭhā oṁ kṣraum

05180091 svastyastu viśvasya khalaḥ prasīdatāṁ dhyāyantu bhūtāni śivaṁ mitho dhiyā

05180092 manaśca bhadraṁ bhajatādadhokṣaje āveśyatāṁ no matirapyahaitukī

05180101 māgāradārātmajavittabandhuṣu saṅgo yadi syādbhagavatpriyeṣu naḥ

05180102 yaḥ prāṇavṛttyā parituṣṭa ātmavānsiddhyatyadūrānna tathendriyapriyaḥ

05180111 yatsaṅgalabdhaṁ nijavīryavaibhavaṁ tīrthaṁ muhuḥ saṁspṛśatāṁ hi mānasam

05180112 haratyajo'ntaḥ śrutibhirgato'ṅgajaṁ ko vai na seveta mukundavikramam

05180121 yasyāsti bhaktirbhagavatyakiñcanā sarvairguṇaistatra samāsate surāḥ

05180122 harāvabhaktasya kuto mahadguṇā manorathenāsati dhāvato bahiḥ

05180131 harirhi sākṣādbhagavānśarīriṇāmātmā jhaṣāṇāmiva toyamīpsitam

05180132 hitvā mahāṁstaṁ yadi sajjate gṛhe tadā mahattvaṁ vayasā dampatīnām

05180141 tasmādrajorāgaviṣādamanyu mānaspṛhābhayadainyādhimūlam

05180142 hitvā gṛhaṁ saṁsṛticakravālaṁ nṛsiṁhapādaṁ bhajatākutobhayamiti

05180151 ketumāle'pi bhagavānkāmadevasvarūpeṇa lakṣmyāḥ priyacikīrṣayā prajāpaterduhitṇāṁ putrāṇāṁ

tadvarṣapatīnāṁ puruṣāyuṣāhorātraparisaṅkhyānānāṁ yāsāṁ garbhā mahāpuruṣamahāstratejasodvejita

manasāṁ vidhvastā vyasavaḥ saṁvatsarānte vinipatanti

05180161 atīva sulalitagativilāsavilasitarucirahāsaleśāvalokalīlayā

kiñciduttambhitasundarabhrūmaṇḍala

subhagavadanāravindaśriyā ramāṁ ramayannindriyāṇi ramayate

05180171 tadbhagavato māyāmayaṁ rūpaṁ paramasamādhiyogena ramā devī saṁvatsarasya rātriṣu

prajāpaterduhitṛbhirupetāhaḥsu ca tadbhartṛbhirupāste idaṁ codāharati

05180181 oṁ hrāṁ hrīṁ hrūṁ oṁ namo bhagavate hṛṣīkeśāya sarvaguṇaviśeṣairvilakṣitātmane ākūtīnāṁ

cittīnāṁ cetasāṁ viśeṣāṇāṁ cādhipataye ṣoḍaśakalāya cchandomayāyānnamayāyāmṛtamayāya sarvamayāya

sahase ojase balāya kāntāya kāmāya namaste ubhayatra bhūyāt

05180191 striyo vrataistvā hṛṣīkeśvaraṁ svato hyārādhya loke patimāśāsate'nyam

05180192 tāsāṁ na te vai paripāntyapatyaṁ priyaṁ dhanāyūṁṣi yato'svatantrāḥ

05180201 sa vai patiḥ syādakutobhayaḥ svayaṁ samantataḥ pāti bhayāturaṁ janam

05180202 sa eka evetarathā mitho bhayaṁ naivātmalābhādadhi manyate param

05180211 yā tasya te pādasaroruhārhaṇaṁ nikāmayetsākhilakāmalampaṭā

05180212 tadeva rāsīpsitamīpsito'rcito yadbhagnayācñā bhagavanpratapyate

05180221 matprāptaye'jeśasurāsurādayastapyanta ugraṁ tapa aindriye dhiyaḥ

05180222 ṛte bhavatpādaparāyaṇānna māṁ vindantyahaṁ tvaddhṛdayā yato'jita

05180231 sa tvaṁ mamāpyacyuta śīrṣṇi vanditaṁ karāmbujaṁ yattvadadhāyi sātvatām

05180232 bibharṣi māṁ lakṣma vareṇya māyayā ka īśvarasyehitamūhituṁ vibhuriti

05180241 ramyake ca bhagavataḥ priyatamaṁ mātsyamavatārarūpaṁ tadvarṣapuruṣasya manoḥ prāk

pradarśitaṁ sa idānīmapi mahatā bhaktiyogenārādhayatīdaṁ codāharati

05180251 oṁ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahāmatsyāya

nama iti

05180261 antarbahiścākhilalokapālakairadṛṣṭarūpo vicarasyurusvanaḥ

05180262 sa īśvarastvaṁ ya idaṁ vaśe'nayannāmnā yathā dārumayīṁ naraḥ striyam

05180271 yaṁ lokapālāḥ kila matsarajvarā hitvā yatanto'pi pṛthaksametya ca

05180272 pātuṁ na śekurdvipadaścatuṣpadaḥ sarīsṛpaṁ sthāṇu yadatra dṛśyate

05180281 bhavānyugāntārṇava ūrmimālini kṣoṇīmimāmoṣadhivīrudhāṁ nidhim

05180282 mayā sahoru kramate'ja ojasā tasmai jagatprāṇagaṇātmane nama iti

05180291 hiraṇmaye'pi bhagavānnivasati kūrmatanuṁ bibhrāṇastasya tatpriyatamāṁ tanumaryamā saha

varṣapuruṣaiḥ pitṛgaṇādhipatirupadhāvati mantramimaṁ cānujapati

05180301 oṁ namo bhagavate akūpārāya sarvasattvaguṇaviśeṣaṇāyānupalakṣitasthānāya namo varṣmaṇe

namo bhūmne namo namo'vasthānāya namaste

05180311 yadrūpametannijamāyayārpitamarthasvarūpaṁ bahurūparūpitam

05180312 saṅkhyā na yasyāstyayathopalambhanāttasmai namaste'vyapadeśarūpiṇe

05180321 jarāyujaṁ svedajamaṇḍajodbhidaṁ carācaraṁ devarṣipitṛbhūtamaindriyam

05180322 dyauḥ khaṁ kṣitiḥ śailasaritsamudra dvīpagraharkṣetyabhidheya ekaḥ

05180331 yasminnasaṅkhyeyaviśeṣanāma rūpākṛtau kavibhiḥ kalpiteyam

05180332 saṅkhyā yayā tattvadṛśāpanīyate tasmai namaḥ sāṅkhyanidarśanāya te iti

05180341 uttareṣu ca kuruṣu bhagavānyajñapuruṣaḥ kṛtavarāharūpa āste taṁ tu devī haiṣā bhūḥ saha

kurubhiraskhalitabhaktiyogenopadhāvati imāṁ ca paramāmupaniṣadamāvartayati

05180351 oṁ namo bhagavate mantratattvaliṅgāya yajñakratave mahādhvarāvayavāya mahāpuruṣāya namaḥ

karmaśuklāya triyugāya namaste

05180361 yasya svarūpaṁ kavayo vipaścito guṇeṣu dāruṣviva jātavedasam

05180362 mathnanti mathnā manasā didṛkṣavo gūḍhaṁ kriyārthairnama īritātmane

05180371 dravyakriyāhetvayaneśakartṛbhirmāyāguṇairvastunirīkṣitātmane

05180372 anvīkṣayāṅgātiśayātmabuddhibhirnirastamāyākṛtaye namo namaḥ

05180381 karoti viśvasthitisaṁyamodayaṁ yasyepsitaṁ nepsitamīkṣiturguṇaiḥ

05180382 māyā yathāyo bhramate tadāśrayaṁ grāvṇo namaste guṇakarmasākṣiṇe

05180391 pramathya daityaṁ prativāraṇaṁ mṛdhe yo māṁ rasāyā jagadādisūkaraḥ

05180392 kṛtvāgradaṁṣṭre niragādudanvataḥ krīḍannivebhaḥ praṇatāsmi taṁ vibhumiti

05190010 śrīśuka uvāca

05190011 kimpuruṣe varṣe bhagavantamādipuruṣaṁ lakṣmaṇāgrajaṁ sītābhirāmaṁ rāmaṁ taccaraṇa

sannikarṣābhirataḥ paramabhāgavato hanumānsaha kimpuruṣairaviratabhaktirupāste

05190021 ārṣṭiṣeṇena saha gandharvairanugīyamānāṁ paramakalyāṇīṁ bhartṛbhagavatkathāṁ samupaśṛṇoti

svayaṁ cedaṁ gāyati

05190031 oṁ namo bhagavate uttamaślokāya nama āryalakṣaṇaśīlavratāya nama upaśikṣitātmana upāsita

lokāya namaḥ sādhuvādanikaṣaṇāya namo brahmaṇyadevāya mahāpuruṣāya mahārājāya nama iti

05190041 yattadviśuddhānubhavamātramekaṁ svatejasā dhvastaguṇavyavastham

05190042 pratyakpraśāntaṁ sudhiyopalambhanaṁ hyanāmarūpaṁ nirahaṁ prapadye

05190051 martyāvatārastviha martyaśikṣaṇaṁ rakṣovadhāyaiva na kevalaṁ vibhoḥ

05190052 kuto'nyathā syādramataḥ sva ātmanaḥ sītākṛtāni vyasanānīśvarasya

05190061 na vai sa ātmātmavatāṁ suhṛttamaḥ saktastrilokyāṁ bhagavānvāsudevaḥ

05190062 na strīkṛtaṁ kaśmalamaśnuvīta na lakṣmaṇaṁ cāpi vihātumarhati

05190071 na janma nūnaṁ mahato na saubhagaṁ na vāṅna buddhirnākṛtistoṣahetuḥ

05190072 tairyadvisṛṣṭānapi no vanaukasaścakāra sakhye bata lakṣmaṇāgrajaḥ

05190081 suro'suro vāpyatha vānaro naraḥ sarvātmanā yaḥ sukṛtajñamuttamam

05190082 bhajeta rāmaṁ manujākṛtiṁ hariṁ ya uttarānanayatkosalāndivamiti

05190091 bhārate'pi varṣe bhagavānnaranārāyaṇākhya ākalpāntamupacitadharmajñāna

vairāgyaiśvaryopaśamoparamātmopalambhanamanugrahāyātmavatāmanukampayā tapo'vyaktagatiścarati

05190101 taṁ bhagavānnārado varṇāśramavatībhirbhāratībhiḥ prajābhirbhagavatproktābhyāṁ sāṅkhya

yogābhyāṁ bhagavadanubhāvopavarṇanaṁ sāvarṇerupadekṣyamāṇaḥ paramabhaktibhāvenopasarati idaṁ

cābhigṛṇāti

05190111 oṁ namo bhagavate upaśamaśīlāyoparatānātmyāya namo'kiñcanavittāya ṛṣiṛṣabhāya nara

nārāyaṇāya paramahaṁsaparamagurave ātmārāmādhipataye namo nama iti

05190120 gāyati cedam

05190121 kartāsya sargādiṣu yo na badhyate na hanyate dehagato'pi daihikaiḥ

05190122 draṣṭurna dṛgyasya guṇairvidūṣyate tasmai namo'saktaviviktasākṣiṇe

05190131 idaṁ hi yogeśvara yoganaipuṇaṁ hiraṇyagarbho bhagavāñjagāda yat

05190132 yadantakāle tvayi nirguṇe mano bhaktyā dadhītojjhitaduṣkalevaraḥ

05190141 yathaihikāmuṣmikakāmalampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan

05190142 śaṅketa vidvānkukalevarātyayādyastasya yatnaḥ śrama eva kevalam

05190151 tannaḥ prabho tvaṁ kukalevarārpitāṁ tvanmāyayāhaṁmamatāmadhokṣaja

05190152 bhindyāma yenāśu vayaṁ sudurbhidāṁ vidhehi yogaṁ tvayi naḥ svabhāvamiti

05190161 bhārate'pyasminvarṣe saricchailāḥ santi bahavo malayo maṅgalaprastho mainākastrikūṭa ṛṣabhaḥ

kūṭakaḥ kollakaḥ sahyo devagirirṛṣyamūkaḥ śrīśailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimānṛkṣagiriḥ

pāriyātro droṇaścitrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagiririti cānye ca

śatasahasraśaḥ śailāsteṣāṁ nitambaprabhavā nadā nadyaśca santyasaṅkhyātāḥ

05190171 etāsāmapo bhāratyaḥ prajā nāmabhireva punantīnāmātmanā copaspṛśanti

05190181 candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā

kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhurandhaḥ

śoṇaśca nadau mahānadī vedasmṛtirṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī

sarayū rodhasvatī saptavatī suṣomā śatadrūścandrabhāgā marudvṛdhā vitastā asiknī viśveti mahānadyaḥ

05190191 asminneva varṣe puruṣairlabdhajanmabhiḥ śuklalohitakṛṣṇavarṇena svārabdhena karmaṇā divya

mānuṣanārakagatayo bahvya ātmana ānupūrvyeṇa sarvā hyeva sarveṣāṁ vidhīyante yathāvarṇa

vidhānamapavargaścāpi bhavati

05190201 yo'sau bhagavati sarvabhūtātmanyanātmye'nirukte'nilayane paramātmani vāsudeve'nanya

nimittabhaktiyogalakṣaṇo nānāgatinimittāvidyāgranthirandhanadvāreṇa yadā hi mahāpuruṣapuruṣa

prasaṅgaḥ

05190210 etadeva hi devā gāyanti

05190211 aho amīṣāṁ kimakāri śobhanaṁ prasanna eṣāṁ sviduta svayaṁ hariḥ

05190212 yairjanma labdhaṁ nṛṣu bhāratājire mukundasevaupayikaṁ spṛhā hi naḥ

05190221 kiṁ duṣkarairnaḥ kratubhistapovratairdānādibhirvā dyujayena phalgunā

05190222 na yatra nārāyaṇapādapaṅkaja smṛtiḥ pramuṣṭātiśayendriyotsavāt

05190231 kalpāyuṣāṁ sthānajayātpunarbhavātkṣaṇāyuṣāṁ bhāratabhūjayo varam

05190232 kṣaṇena martyena kṛtaṁ manasvinaḥ sannyasya saṁyāntyabhayaṁ padaṁ hareḥ

05190241 na yatra vaikuṇṭhakathāsudhāpagā na sādhavo bhāgavatāstadāśrayāḥ

05190242 na yatra yajñeśamakhā mahotsavāḥ sureśaloko'pi na vai sa sevyatām

05190251 prāptā nṛjātiṁ tviha ye ca jantavo jñānakriyādravyakalāpasambhṛtām

05190252 na vai yaterannapunarbhavāya te bhūyo vanaukā iva yānti bandhanam

05190261 yaiḥ śraddhayā barhiṣi bhāgaśo havirniruptamiṣṭaṁ vidhimantravastutaḥ

05190262 ekaḥ pṛthaṅnāmabhirāhuto mudā gṛhṇāti pūrṇaḥ svayamāśiṣāṁ prabhuḥ

05190271 satyaṁ diśatyarthitamarthito nṛṇāṁ naivārthado yatpunararthitā yataḥ

05190272 svayaṁ vidhatte bhajatāmanicchatāmicchāpidhānaṁ nijapādapallavam

05190281 yadyatra naḥ svargasukhāvaśeṣitaṁ sviṣṭasya sūktasya kṛtasya śobhanam

05190282 tenājanābhe smṛtimajjanma naḥ syādvarṣe hariryadbhajatāṁ śaṁ tanoti

05190290 śrīśuka uvāca

05190291 jambūdvīpasya ca rājannupadvīpānaṣṭau haika upadiśanti sagarātmajairaśvānveṣaṇa imāṁ mahīṁ

parito nikhanadbhirupakalpitān

05190301 tadyathā svarṇaprasthaścandraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṁhalo

laṅketi

05190311 evaṁ tava bhāratottama jambūdvīpavarṣavibhāgo yathopadeśamupavarṇita iti

05200010 śrīśuka uvāca

05200011 ataḥ paraṁ plakṣādīnāṁ pramāṇalakṣaṇasaṁsthānato varṣavibhāga upavarṇyate

05200021 jambūdvīpo'yaṁ yāvatpramāṇavistārastāvatā kṣārodadhinā pariveṣṭito yathā merurjambvākhyena

lavaṇodadhirapi tato dviguṇaviśālena plakṣākhyena parikṣipto yathā parikhā bāhyopavanena plakṣo jambū

pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnirupāste saptajihvastasyādhipatiḥ priyavratātmaja

idhmajihvaḥ svaṁ dvīpaṁ saptavarṣāṇi vibhajya saptavarṣanāmabhya ātmajebhya ākalayya svayamātma

yogenopararāma

05200031 śivaṁ yavasaṁ subhadraṁ śāntaṁ kṣemamamṛtamabhayamiti varṣāṇi teṣu girayo nadyaśca

saptaivābhijñātāḥ

05200041 maṇikūṭo vajrakūṭa indraseno jyotiṣmānsuparṇo hiraṇyaṣṭhīvo meghamāla iti setuśailāḥ aruṇā

nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahānadyaḥ yāsāṁ jalopasparśanavidhūtarajas

tamaso haṁsapataṅgordhvāyanasatyāṅgasaṁjñāścatvāro varṇāḥ sahasrāyuṣo vibudhopamasandarśana

prajananāḥ svargadvāraṁ trayyā vidyayā bhagavantaṁ trayīmayaṁ sūryamātmānaṁ yajante

05200051 pratnasya viṣṇo rūpaṁ yatsatyasyartasya brahmaṇaḥ

05200052 amṛtasya ca mṛtyośca sūryamātmānamīmahīti

05200061 plakṣādiṣu pañcasu puruṣāṇāmāyurindriyamojaḥ saho balaṁ buddhirvikrama iti ca

sarveṣāmautpattikī siddhiraviśeṣeṇa vartate

05200071 plakṣaḥ svasamānenekṣurasodenāvṛto yathā tathā dvīpo'pi śālmalo dviguṇaviśālaḥ samānena

surodenāvṛtaḥ parivṛṅkte

05200081 yatra ha vai śālmalī plakṣāyāmā yasyāṁ vāva kila nilayamāhurbhagavataśchandaḥstutaḥ patattri

rājasya sā dvīpahūtaye upalakṣyate

05200091 taddvīpādhipatiḥ priyavratātmajo yajñabāhuḥ svasutebhyaḥ saptabhyastannāmāni saptavarṣāṇi

vyabhajatsurocanaṁ saumanasyaṁ ramaṇakaṁ devavarṣaṁ pāribhadramāpyāyanamavijñātamiti

05200101 teṣu varṣādrayo nadyaśca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa

varṣaḥ sahasraśrutiriti anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi

05200111 tadvarṣapuruṣāḥ śrutadharavīryadharavasundhareṣandharasaṁjñā bhagavantaṁ vedamayaṁ

somamātmānaṁ vedena yajante

05200121 svagobhiḥ pitṛdevebhyo vibhajankṛṣṇaśuklayoḥ

05200122 prajānāṁ sarvāsāṁ rājā ndhaḥ somo na āstviti

05200131 evaṁ surodādbahistaddviguṇaḥ samānenāvṛto ghṛtodena yathāpūrvaḥ kuśadvīpo yasminkuśa

stambo devakṛtastaddvīpākhyākaro jvalana ivāparaḥ svaśaṣparociṣā diśo virājayati

05200141 taddvīpapatiḥ praiyavrato rājanhiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ svaputrebhyo yathā

bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasuvasudānadṛḍharucinābhiguptastutyavrataviviktavāmadeva

nāmabhyaḥ

05200151 teṣāṁ varṣeṣu sīmāgirayo nadyaścābhijñātāḥ sapta saptaiva cakraścatuḥśṛṅgaḥ kapilaścitrakūṭo

devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā

mantramāleti

05200161 yāsāṁ payobhiḥ kuśadvīpaukasaḥ kuśalakovidābhiyuktakulakasaṁjñā bhagavantaṁ jātaveda

sarūpiṇaṁ karmakauśalena yajante

05200171 parasya brahmaṇaḥ sākṣājjātavedo'si havyavāṭ

05200172 devānāṁ puruṣāṅgānāṁ yajñena puruṣaṁ yajeti

05200181 tathā ghṛtodādbahiḥ krauñcadvīpo dviguṇaḥ svamānena kṣīrodena parita upakḷpto vṛto yathā

kuśadvīpo ghṛtodena yasminkrauñco nāma parvatarājo dvīpanāmanirvartaka āste

05200191 yo'sau guhapraharaṇonmathitanitambakuñjo'pi kṣīrodenāsicyamāno bhagavatā varuṇenābhigupto

vibhayo babhūva

05200201 tasminnapi praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putranāmasu

sapta rikthādānvarṣapānniveśya svayaṁ bhagavānbhagavataḥ paramakalyāṇayaśasa ātmabhūtasya

hareścaraṇāravindamupajagāma

05200211 āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatiriti ghṛtapṛṣṭhasutāsteṣāṁ

varṣagirayaḥ sapta saptaiva nadyaścābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ

sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti

05200221 yāsāmambhaḥ pavitramamalamupayuñjānāḥ puruṣaṛṣabhadraviṇadevakasaṁjñā varṣapuruṣā

āpomayaṁ devamapāṁ pūrṇenāñjalinā yajante

05200231 āpaḥ puruṣavīryāḥ stha punantīrbhūrbhuvaḥsuvaḥ

05200232 tā naḥ punītāmīvaghnīḥ spṛśatāmātmanā bhuva iti

05200241 evaṁ purastātkṣīrodātparita upaveśitaḥ śākadvīpo dvātriṁśallakṣayojanāyāmaḥ samānena ca

dadhimaṇḍodena parīto yasminśāko nāma mahīruhaḥ svakṣetravyapadeśako yasya ha mahāsurabhi

gandhastaṁ dvīpamanuvāsayati

05200251 tasyāpi praiyavrata evādhipatirnāmnā medhātithiḥ so'pi vibhajya sapta varṣāṇi putranāmāni teṣu

svātmajānpurojavamanojavapavamānadhūmrānīkacitrarephabahurūpaviśvadhāra

saṁjñānnidhāpyādhipatīnsvayaṁ bhagavatyananta āveśitamatistapovanaṁ praviveśa

05200261 eteṣāṁ varṣamaryādāgirayo nadyaśca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ

sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭiraparājitā pañcapadī sahasrasrutirnijadhṛtiriti

05200271 tadvarṣapuruṣā ṛtavratasatyavratadānavratānuvratanāmāno bhagavantaṁ vāyvātmakaṁ

prāṇāyāmavidhūtarajastamasaḥ paramasamādhinā yajante

05200281 antaḥpraviśya bhūtāni yo bibhartyātmaketubhiḥ

05200282 antaryāmīśvaraḥ sākṣātpātu no yadvaśe sphuṭam

05200291 evameva dadhimaṇḍodātparataḥ puṣkaradvīpastato dviguṇāyāmaḥ samantata upakalpitaḥ

samānena svādūdakena samudreṇa bahirāvṛto yasminbṛhatpuṣkaraṁ jvalanaśikhāmalakanaka

patrāyutāyutaṁ bhagavataḥ kamalāsanasyādhyāsanaṁ parikalpitam

05200301 taddvīpamadhye mānasottaranāmaika evārvācīnaparācīnavarṣayormaryādācalo'yuta

yojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi lokapālānāmindrādīnāṁ yadupariṣṭātsūrya

rathasya meruṁ paribhramataḥ saṁvatsarātmakaṁ cakraṁ devānāmahorātrābhyāṁ paribhramati

05200311 taddvīpasyāpyadhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇakadhātakināmānau varṣa

patī niyujya sa svayaṁ pūrvajavadbhagavatkarmaśīla evāste

05200321 tadvarṣapuruṣā bhagavantaṁ brahmarūpiṇaṁ sakarmakeṇa karmaṇārādhayantīdaṁ codāharanti

05200331 yattatkarmamayaṁ liṅgaṁ brahmaliṅgaṁ jano'rcayet

05200332 ekāntamadvayaṁ śāntaṁ tasmai bhagavate nama iti

05200341 tataḥ parastāllokālokanāmācalo lokālokayorantarāle parita upakṣiptaḥ

05200351 yāvanmānasottaramervorantaraṁ tāvatī bhūmiḥ kāñcanyanyādarśatalopamā yasyāṁ prahitaḥ

padārtho na kathañcitpunaḥ pratyupalabhyate tasmātsarvasattvaparihṛtāsīt

05200361 lokāloka iti samākhyā yadanenācalena lokālokasyāntarvartināvasthāpyate

05200371 sa lokatrayānte parita īśvareṇa vihito yasmātsūryādīnāṁ dhruvāpavargāṇāṁ jyotirgaṇānāṁ

gabhastayo'rvācīnāṁstrīnlokānāvitanvānā na kadācitparācīnā bhavitumutsahante tāvadunnahanāyāmaḥ

05200381 etāvānlokavinyāso mānalakṣaṇasaṁsthābhirvicintitaḥ kavibhiḥ sa tu pañcāśatkoṭigaṇitasya bhū

golasya turīyabhāgo'yaṁ lokālokācalaḥ

05200391 tadupariṣṭāccatasṛṣvāśāsvātmayoninākhilajagadguruṇādhiniveśitā ye dviradapataya ṛṣabhaḥ

puṣkaracūḍo vāmano'parājita iti sakalalokasthitihetavaḥ

05200401 teṣāṁ svavibhūtīnāṁ lokapālānāṁ ca vividhavīryopabṛṁhaṇāya bhagavānparamamahāpuruṣo

mahāvibhūtipatirantaryāmyātmano viśuddhasattvaṁ dharmajñānavairāgyaiśvaryādyaṣṭamahāsiddhy

upalakṣaṇaṁ viṣvaksenādibhiḥ svapārṣadapravaraiḥ parivārito nijavarāyudhopaśobhitairnijabhujadaṇḍaiḥ

sandhārayamāṇastasmingirivare samantātsakalalokasvastaya āste

05200411 ākalpamevaṁ veṣaṁ gata eṣa bhagavānātmayogamāyayā viracitavividhalokayātrā

gopīyāyetyarthaḥ

05200421 yo'ntarvistāra etena hyalokaparimāṇaṁ ca vyākhyātaṁ yadbahirlokālokācalāttataḥ

parastādyogeśvaragatiṁ viśuddhāmudāharanti

05200431 aṇḍamadhyagataḥ sūryo dyāvābhūmyoryadantaram

05200432 sūryāṇḍagolayormadhye koṭyaḥ syuḥ pañcaviṁśatiḥ

05200441 mṛte'ṇḍa eṣa etasminyadabhūttato mārtaṇḍa iti vyapadeśaḥ hiraṇyagarbha iti yaddhiraṇyāṇḍa

samudbhavaḥ

05200451 sūryeṇa hi vibhajyante diśaḥ khaṁ dyaurmahī bhidā

05200452 svargāpavargau narakā rasaukāṁsi ca sarvaśaḥ

05200461 devatiryaṅmanuṣyāṇāṁ sarīsṛpasavīrudhām

05200462 sarvajīvanikāyānāṁ sūrya ātmā dṛgīśvaraḥ

05210010 śrīśuka uvāca

05210011 etāvāneva bhūvalayasya sanniveśaḥ pramāṇalakṣaṇato vyākhyātaḥ

05210021 etena hi divo maṇḍalamānaṁ tadvida upadiśanti yathā dvidalayorniṣpāvādīnāṁ te

antareṇāntarikṣaṁ tadubhayasandhitam

05210031 yanmadhyagato bhagavāṁstapatāṁ patistapana ātapena trilokīṁ pratapatyavabhāsayatyātma

bhāsā sa eṣa udagayanadakṣiṇāyanavaiṣuvatasaṁjñābhirmāndyaśaighrya

samānābhirgatibhirārohaṇāvarohaṇasamānasthāneṣu yathāsavanamabhipadyamāno makarādiṣu

rāśiṣvahorātrāṇi dīrghahrasvasamānāni vidhatte

05210041 yadā meṣatulayorvartate tadāhorātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu pañcasu ca rāśiṣu

carati tadāhānyeva vardhante hrasati ca māsi māsyekaikā ghaṭikā rātriṣu

05210051 yadā vṛścikādiṣu pañcasu vartate tadāhorātrāṇi viparyayāṇi bhavanti

05210061 yāvaddakṣiṇāyanamahāni vardhante yāvadudagayanaṁ rātrayaḥ

05210071 evaṁ nava koṭaya ekapañcāśallakṣāṇi yojanānāṁ mānasottaragiriparivartanasyopadiśanti

tasminnaindrīṁ purīṁ pūrvasmānmerordevadhānīṁ nāma dakṣiṇato yāmyāṁ saṁyamanīṁ nāma

paścādvāruṇīṁ nimlocanīṁ nāma uttarataḥ saumyāṁ vibhāvarīṁ nāma tāsūdayamadhyāhnāstamaya

niśīthānīti bhūtānāṁ pravṛttinivṛttinimittāni samayaviśeṣeṇa meroścaturdiśam

05210081 tatratyānāṁ divasamadhyaṅgata eva sadādityastapati savyenācalaṁ dakṣiṇena karoti

05210091 yatrodeti tasya ha samānasūtranipāte nimlocati yatra kvacana syandenābhitapati tasya haiṣa samāna

sūtranipāte prasvāpayati tatra gataṁ na paśyanti ye taṁ samanupaśyeran

05210101 yadā caindryāḥ puryāḥ pracalate pañcadaśaghaṭikābhiryāmyāṁ sapādakoṭidvayaṁ yojanānāṁ

sārdhadvādaśalakṣāṇi sādhikāni copayāti

05210111 evaṁ tato vāruṇīṁ saumyāmaindrīṁ ca punastathānye ca grahāḥ somādayo nakṣatraiḥ saha jyotiś

cakre samabhyudyanti saha vā nimlocanti

05210121 evaṁ muhūrtena catustriṁśallakṣayojanānyaṣṭaśatādhikāni sauro rathastrayīmayo'sau catasṛṣu

parivartate purīṣu

05210131 yasyaikaṁ cakraṁ dvādaśāraṁ ṣaṇnemi triṇābhi saṁvatsarātmakaṁ samāmananti tasyākṣo

merormūrdhani kṛto mānasottare kṛtetarabhāgo yatra protaṁ ravirathacakraṁ tailayantra

cakravadbhramanmānasottaragirau paribhramati

05210141 tasminnakṣe kṛtamūlo dvitīyo'kṣasturyamānena sammitastailayantrākṣavaddhruve kṛtopari

bhāgaḥ

05210151 rathanīḍastu ṣaṭtriṁśallakṣayojanāyatastatturīyabhāgaviśālastāvānravirathayugo yatra

hayāśchandonāmānaḥ saptāruṇayojitā vahanti devamādityam

05210161 purastātsavituraruṇaḥ paścācca niyuktaḥ sautye karmaṇi kilāste

05210171 tathā vālikhilyā ṛṣayo'ṅguṣṭhaparvamātrāḥ ṣaṣṭisahasrāṇi purataḥ sūryaṁ sūktavākāya niyuktāḥ

saṁstuvanti

05210181 tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ityekaikaśo gaṇāḥ sapta

caturdaśa māsi māsi bhagavantaṁ sūryamātmānaṁ nānānāmānaṁ pṛthaṅnānānāmānaḥ pṛthak

karmabhirdvandvaśa upāsate

05220010 rājovāca

05220011 yadetadbhagavata ādityasya meruṁ dhruvaṁ ca pradakṣiṇena parikrāmato rāśīnāmabhimukhaṁ

pracalitaṁ cāpradakṣiṇaṁ bhagavatopavarṇitamamuṣya vayaṁ kathamanumimīmahīti

05220020 sa hovāca

05220021 yathā kulālacakreṇa bhramatā saha bhramatāṁ tadāśrayāṇāṁ pipīlikādīnāṁ gatiranyaiva

pradeśāntareṣvapyupalabhyamānatvādevaṁ nakṣatrarāśibhirupalakṣitena kālacakreṇa dhruvaṁ meruṁ ca

pradakṣiṇena paridhāvatā saha paridhāvamānānāṁ tadāśrayāṇāṁ sūryādīnāṁ grahāṇāṁ gatiranyaiva

nakṣatrāntare rāśyantare copalabhyamānatvāt

05220031 sa eṣa bhagavānādipuruṣa eva sākṣānnārāyaṇo lokānāṁ svastaya ātmānaṁ trayīmayaṁ karma

viśuddhinimittaṁ kavibhirapi ca vedena vijijñāsyamāno dvādaśadhā vibhajya ṣaṭsu vasantādiṣvṛtuṣu yathopa

joṣamṛtuguṇānvidadhāti

05220041 tametamiha puruṣāstrayyā vidyayā varṇāśramācārānupathā uccāvacaiḥ karmabhirāmnātairyoga

vitānaiśca śraddhayā yajanto'ñjasā śreyaḥ samadhigacchanti

05220051 atha sa eṣa ātmā lokānāṁ dyāvāpṛthivyorantareṇa nabhovalayasya kālacakragato dvādaśa

māsānbhuṅkte rāśisaṁjñānsaṁvatsarāvayavānmāsaḥ pakṣadvayaṁ divā naktaṁ ceti sapādarkṣa

dvayamupadiśanti yāvatā ṣaṣṭhamaṁśaṁ bhuñjīta sa vai ṛturityupadiśyate saṁvatsarāvayavaḥ

05220061 atha ca yāvatārdhena nabhovīthyāṁ pracarati taṁ kālamayanamācakṣate

05220071 atha ca yāvannabhomaṇḍalaṁ saha dyāvāpṛthivyormaṇḍalābhyāṁ kārtsnyena sa ha bhuñjīta taṁ

kālaṁ saṁvatsaraṁ parivatsaramiḍāvatsaramanuvatsaraṁ vatsaramiti bhānormāndyaśaighryasama

gatibhiḥ samāmananti

05220081 evaṁ candramā arkagabhastibhya upariṣṭāllakṣayojanata upalabhyamāno'rkasya saṁvatsara

bhuktiṁ pakṣābhyāṁ māsabhuktiṁ sapādarkṣābhyāṁ dinenaiva pakṣabhuktimagracārī drutataragamano

bhuṅkte

05220091 atha cāpūryamāṇābhiśca kalābhiramarāṇāṁ kṣīyamāṇābhiśca kalābhiḥ pitṇāmahorātrāṇi pūrva

pakṣāparapakṣābhyāṁ vitanvānaḥ sarvajīvanivahaprāṇo jīvaścaikamekaṁ nakṣatraṁ triṁśatā

muhūrtairbhuṅkte

05220101 ya eṣa ṣoḍaśakalaḥ puruṣo bhagavānmanomayo'nnamayo'mṛtamayo devapitṛmanuṣyabhūtapaśu

pakṣisarīsṛpavīrudhāṁ prāṇāpyāyanaśīlatvātsarvamaya iti varṇayanti

05220111 tata upariṣṭāddvilakṣayojanato nakṣatrāṇi meruṁ dakṣiṇenaiva kālāyana īśvarayojitāni

sahābhijitāṣṭāviṁśatiḥ

05220121 tata upariṣṭāduśanā dvilakṣayojanata upalabhyate purataḥ paścātsahaiva vārkasya śaighrya

māndyasāmyābhirgatibhirarkavaccarati lokānāṁ nityadānukūla eva prāyeṇa varṣayaṁścāreṇānumīyate sa

vṛṣṭiviṣṭambhagrahopaśamanaḥ

05220131 uśanasā budho vyākhyātastata upariṣṭāddvilakṣayojanato budhaḥ somasuta upalabhyamānaḥ

prāyeṇa śubhakṛdyadārkādvyatiricyeta tadātivātābhraprāyānāvṛṣṭyādibhayamāśaṁsate

05220141 ata ūrdhvamaṅgārako'pi yojanalakṣadvitaya upalabhyamānastribhistribhiḥ pakṣairekaikaśo

rāśīndvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇāśubhagraho'ghaśaṁsaḥ

05220151 tata upariṣṭāddvilakṣayojanāntaragatā bhagavānbṛhaspatirekaikasminrāśau parivatsaraṁ

parivatsaraṁ carati yadi na vakraḥ syātprāyeṇānukūlo brāhmaṇakulasya

05220161 tata upariṣṭādyojanalakṣadvayātpratīyamānaḥ śanaiścara ekaikasminrāśau

triṁśanmāsānvilambamānaḥ sarvānevānuparyeti tāvadbhiranuvatsaraiḥ prāyeṇa hi sarveṣāmaśāntikaraḥ

05220171 tata uttarasmādṛṣaya ekādaśalakṣayojanāntara upalabhyante ya eva lokānāṁ śamanubhāvayanto

bhagavato viṣṇoryatparamaṁ padaṁ pradakṣiṇaṁ prakramanti

05230010 śrīśuka uvāca

05230011 atha tasmātparatastrayodaśalakṣayojanāntarato yattadviṣṇoḥ paramaṁ padamabhivadanti yatra

ha mahābhāgavato dhruva auttānapādiragninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakālayugbhiḥ

sabahumānaṁ dakṣiṇataḥ kriyamāṇa idānīmapi kalpajīvināmājīvya upāste tasyehānubhāva upavarṇitaḥ

05230021 sa hi sarveṣāṁ jyotirgaṇānāṁ grahanakṣatrādīnāmanimiṣeṇāvyaktaraṁhasā bhagavatā kālena

bhrāmyamāṇānāṁ sthāṇurivāvaṣṭambha īśvareṇa vihitaḥ śaśvadavabhāsate

05230031 yathā meḍhīstambha ākramaṇapaśavaḥ saṁyojitāstribhistribhiḥ savanairyathāsthānaṁ maṇḍalāni

carantyevaṁ bhagaṇā grahādaya etasminnantarbahiryogena kālacakra āyojitā dhruvamevāvalambya

vāyunodīryamāṇā ākalpāntaṁ paricaṅkramanti nabhasi yathā meghāḥ śyenādayo vāyuvaśāḥ karmasārathayaḥ

parivartante evaṁ jyotirgaṇāḥ prakṛtipuruṣasaṁyogānugṛhītāḥ karmanirmitagatayo bhuvi na patanti

05230041 kecanaitajjyotiranīkaṁ śiśumārasaṁsthānena bhagavato vāsudevasya yoga

dhāraṇāyāmanuvarṇayanti

05230051 yasya pucchāgre'vākṣirasaḥ kuṇḍalībhūtadehasya dhruva upakalpitastasya lāṅgūle

prajāpatiragnirindro dharma iti pucchamūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ tasya dakṣiṇāvartakuṇḍalī

bhūtaśarīrasya yānyudagayanāni dakṣiṇapārśve tu nakṣatrāṇyupakalpayanti dakṣiṇāyanāni tu savye yathā

śiśumārasya kuṇḍalābhogasanniveśasya pārśvayorubhayorapyavayavāḥ samasaṅkhyā bhavanti pṛṣṭhe

tvajavīthī ākāśagaṅgā codarataḥ

05230061 punarvasupuṣyau dakṣiṇavāmayoḥ śroṇyorārdrāśleṣe ca dakṣiṇavāmayoḥ paścimayoḥ

pādayorabhijiduttarāṣāḍhe dakṣiṇavāmayornāsikayoryathāsaṅkhyaṁ śravaṇapūrvāṣāḍhe dakṣiṇa

vāmayorlocanayordhaniṣṭhā mūlaṁ ca dakṣiṇavāmayoḥ karṇayormaghādīnyaṣṭa nakṣatrāṇi dakṣiṇāyanāni

vāmapārśvavaṅkriṣu yuñjīta tathaiva mṛgaśīrṣādīnyudagayanāni dakṣiṇapārśvavaṅkriṣu prātilomyena

prayuñjīta śatabhiṣājyeṣṭhe skandhayordakṣiṇavāmayornyaset

05230071 uttarāhanāvagastiradharāhanau yamo mukheṣu cāṅgārakaḥ śanaiścara upasthe bṛhaspatiḥ kakudi

vakṣasyādityo hṛdaye nārāyaṇo manasi candro nābhyāmuśanā stanayoraśvinau budhaḥ prāṇāpānayo

rāhurgale ketavaḥ sarvāṅgeṣu romasu sarve tārāgaṇāḥ

05230081 etadu haiva bhagavato viṣṇoḥ sarvadevatāmayaṁ rūpamaharahaḥ sandhyāyāṁ prayato vāgyato

nirīkṣamāṇa upatiṣṭheta namo jyotirlokāya kālāyanāyānimiṣāṁ pataye mahāpuruṣāyābhidhīmahīti

05230091 graharkṣatārāmayamādhidaivikaṁ pāpāpahaṁ mantrakṛtāṁ trikālam

05230092 namasyataḥ smarato vā trikālaṁ naśyeta tatkālajamāśu pāpam

05240010 śrīśuka uvāca

05240011 adhastātsavituryojanāyute svarbhānurnakṣatravaccaratītyeke yo'sāvamaratvaṁ grahatvaṁ

cālabhata bhagavadanukampayā svayamasurāpasadaḥ saiṁhikeyo hyatadarhastasya tāta janma karmāṇi

copariṣṭādvakṣyāmaḥ

05240021 yadadastaraṇermaṇḍalaṁ pratapatastadvistarato yojanāyutamācakṣate dvādaśasahasraṁ

somasya trayodaśasahasraṁ rāhoryaḥ parvaṇi tadvyavadhānakṛdvairānubandhaḥ sūryā

candramasāvabhidhāvati

05240031 tanniśamyobhayatrāpi bhagavatā rakṣaṇāya prayuktaṁ sudarśanaṁ nāma bhāgavataṁ

dayitamastraṁ tattejasā durviṣahaṁ muhuḥ parivartamānamabhyavasthito muhūrtamudvijamānaścakita

hṛdaya ārādeva nivartate taduparāgamiti vadanti lokāḥ

05240041 tato'dhastātsiddhacāraṇavidyādharāṇāṁ sadanāni tāvanmātra eva

05240051 tato'dhastādyakṣarakṣaḥpiśācapretabhūtagaṇānāṁ vihārājiramantarikṣaṁ yāvadvāyuḥ pravāti

yāvanmeghā upalabhyante

05240061 tato'dhastācchatayojanāntara iyaṁ pṛthivī yāvaddhaṁsabhāsaśyenasuparṇādayaḥ patattri

pravarā utpatantīti

05240071 upavarṇitaṁ bhūmeryathāsanniveśāvasthānamavanerapyadhastātsapta bhūvivarā ekaikaśo

yojanāyutāntareṇāyāmavistāreṇopakḷptā atalaṁ vitalaṁ sutalaṁ talātalaṁ mahātalaṁ rasātalaṁ pātālamiti

05240081 eteṣu hi bilasvargeṣu svargādapyadhikakāmabhogaiśvaryānandabhūtivibhūtibhiḥ susamṛddha

bhavanodyānākrīḍavihāreṣu daityadānavakādraveyā nityapramuditānuraktakalatrāpatyabandhusuhṛd

anucarā gṛhapataya īśvarādapyapratihatakāmā māyāvinodā nivasanti

05240091 yeṣu mahārāja mayena māyāvinā vinirmitāḥ puro nānāmaṇipravarapravekaviracitavicitrabhavana

prākāragopurasabhācaityacatvarāyatanādibhirnāgāsuramithunapārāvataśukasārikākīrṇakṛtrima

bhūmibhirvivareśvaragṛhottamaiḥ samalaṅkṛtāścakāsati

05240101 udyānāni cātitarāṁ manaindriyānandibhiḥ kusumaphalastabakasubhagakisalayāvanatarucira

viṭapaviṭapināṁ latāṅgāliṅgitānāṁ śrībhiḥ samithunavividhavihaṅgamajalāśayānāmamalajalapūrṇānāṁ

jhaṣakulollaṅghanakṣubhitanīranīrajakumudakuvalayakahlāranīlotpalalohitaśatapatrādivaneṣu kṛta

niketanānāmekavihārākulamadhuravividhasvanādibhirindriyotsavairamaralokaśriyamatiśayitāni

05240111 yatra ha vāva na bhayamahorātrādibhiḥ kālavibhāgairupalakṣyate

05240121 yatra hi mahāhipravaraśiromaṇayaḥ sarvaṁ tamaḥ prabādhante

05240131 na vā eteṣu vasatāṁ divyauṣadhirasarasāyanānnapānasnānādibhirādhayo vyādhayo valīpalita

jarādayaśca dehavaivarṇyadaurgandhyasvedaklamaglāniriti vayo'vasthāśca bhavanti

05240141 na hi teṣāṁ kalyāṇānāṁ prabhavati kutaścana mṛtyurvinā bhagavattejasaścakrāpadeśāt

05240151 yasminpraviṣṭe'suravadhūnāṁ prāyaḥ puṁsavanāni bhayādeva sravanti patanti ca

05240161 athātale mayaputro'suro balo nivasati yena ha vā iha sṛṣṭāḥ ṣaṇṇavatirmāyāḥ kāścanādyāpi

māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatastrayaḥ strīgaṇā udapadyanta svairiṇyaḥ kāminyaḥ

puṁścalya iti yā vai bilāyanaṁ praviṣṭaṁ puruṣaṁ rasena hāṭakākhyena sādhayitvā svavilāsāvalokanānurāga

smitasaṁlāpopagūhanādibhiḥ svairaṁ kila ramayanti yasminnupayukte puruṣa īśvaro'haṁ siddho

'hamityayutamahāgajabalamātmānamabhimanyamānaḥ katthate madāndha iva

05240171 tato'dhastādvitale haro bhagavānhāṭakeśvaraḥ svapārṣadabhūtagaṇāvṛtaḥ prajāpati

sargopabṛṁhaṇāya bhavo bhavānyā saha mithunībhūta āste yataḥ pravṛttā saritpravarā hāṭakī nāma

bhavayorvīryeṇa yatra citrabhānurmātariśvanā samidhyamāna ojasā pibati tanniṣṭhyūtaṁ hāṭakākhyaṁ

suvarṇaṁ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhirdhārayanti

05240181 tato'dhastātsutale udāraśravāḥ puṇyaśloko virocanātmajo balirbhagavatā mahendrasya priyaṁ

cikīrṣamāṇenāditerlabdhakāyo bhūtvā vaṭuvāmanarūpeṇa parākṣiptalokatrayo bhagavadanukampayaiva

punaḥ praveśita indrādiṣvavidyamānayā susamṛddhayā śriyābhijuṣṭaḥ svadharmeṇārādhayaṁstameva

bhagavantamārādhanīyamapagatasādhvasa āste'dhunāpi

05240191 no evaitatsākṣātkāro bhūmidānasya yattadbhagavatyaśeṣajīvanikāyānāṁ jīvabhūtātmabhūte

paramātmani vāsudeve tīrthatame pātra upapanne parayā śraddhayā paramādarasamāhitamanasā

sampratipāditasya sākṣādapavargadvārasya yadbilanilayaiśvaryam

05240201 yasya ha vāva kṣutapatanapraskhalanādiṣu vivaśaḥ sakṛnnāmābhigṛṇanpuruṣaḥ karma

bandhanamañjasā vidhunoti yasya haiva pratibādhanaṁ mumukṣavo'nyathaivopalabhante

05240211 tadbhaktānāmātmavatāṁ sarveṣāmātmanyātmada ātmatayaiva

05240221 na vai bhagavānnūnamamuṣyānujagrāha yaduta punarātmānusmṛtimoṣaṇaṁ māyāmaya

bhogaiśvaryamevātanuteti

05240231 yattadbhagavatānadhigatānyopāyena yācñācchalenāpahṛtasvaśarīrāvaśeṣitalokatrayo varuṇa

pāśaiśca sampratimukto giridaryāṁ cāpaviddha iti hovāca

05240241 nūnaṁ batāyaṁ bhagavānartheṣu na niṣṇāto yo'sāvindro yasya sacivo mantrāya vṛta ekāntato

bṛhaspatistamatihāya svayamupendreṇātmānamayācatātmanaścāśiṣo no eva taddāsyamatigambhīra

vayasaḥ kālasya manvantaraparivṛttaṁ kiyallokatrayamidam

05240251 yasyānudāsyamevāsmatpitāmahaḥ kila vavre na tu svapitryaṁ yadutākutobhayaṁ padaṁ

dīyamānaṁ bhagavataḥ paramiti bhagavatoparate khalu svapitari

05240261 tasya mahānubhāvasyānupathamamṛjitakaṣāyaḥ ko vāsmadvidhaḥ parihīṇabhagavadanugraha

upajigamiṣatīti

05240271 tasyānucaritamupariṣṭādvistariṣyate yasya bhagavānsvayamakhilajagadgururnārāyaṇo dvāri

gadāpāṇiravatiṣṭhate nijajanānukampitahṛdayo yenāṅguṣṭhena padā daśakandharo yojanāyutāyutaṁ dig

vijaya uccāṭitaḥ

05240281 tato'dhastāttalātale mayo nāma dānavendrastripurādhipatirbhagavatā purāriṇā trilokīśaṁ

cikīrṣuṇā nirdagdhasvapuratrayastatprasādāllabdhapado māyāvināmācāryo mahādevena parirakṣito

vigatasudarśanabhayo mahīyate

05240291 tato'dhastānmahātale kādraveyāṇāṁ sarpāṇāṁ naikaśirasāṁ krodhavaśo nāma gaṇaḥ kuhaka

takṣakakāliyasuṣeṇādipradhānā mahābhogavantaḥ patattrirājādhipateḥ puruṣa

vāhādanavaratamudvijamānāḥ svakalatrāpatyasuhṛtkuṭumbasaṅgena kvacitpramattā viharanti

05240301 tato'dhastādrasātale daiteyā dānavāḥ paṇayo nāma nivātakavacāḥ kāleyā hiraṇyapuravāsina iti

vibudhapratyanīkā utpattyā mahaujaso mahāsāhasino bhagavataḥ sakalalokānubhāvasya harereva tejasā

pratihatabalāvalepā bileśayā iva vasanti ye vai saramayendradūtyā vāgbhirmantravarṇābhirindrādbibhyati

05240311 tato'dhastātpātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkhaśveta

dhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti

yeṣāmu ha vai pañcasaptadaśaśatasahasraśīrṣāṇāṁ phaṇāsu viracitā mahāmaṇayo rociṣṇavaḥ pātāla

vivaratimiranikaraṁ svarociṣā vidhamanti

05250010 śrīśuka uvāca

05250011 tasya mūladeśe triṁśadyojanasahasrāntara āste yā vai kalā bhagavatastāmasī samākhyātānanta iti

sātvatīyā draṣṭṛdṛśyayoḥ saṅkarṣaṇamahamityabhimānalakṣaṇaṁ yaṁ saṅkarṣaṇamityācakṣate

05250021 yasyedaṁ kṣitimaṇḍalaṁ bhagavato'nantamūrteḥ sahasraśirasa ekasminneva śīrṣaṇi dhriyamāṇaṁ

siddhārtha iva lakṣyate

05250031 yasya ha vā idaṁ kālenopasañjihīrṣato'marṣaviracitarucirabhramadbhruvorantareṇa sāṅkarṣaṇo

nāma rudra ekādaśavyūhastryakṣastriśikhaṁ śūlamuttambhayannudatiṣṭhat

05250041 yasyāṅghrikamalayugalāruṇaviśadanakhamaṇiṣaṇḍamaṇḍaleṣvahipatayaḥ saha

sātvatarṣabhairekāntabhaktiyogenāvanamantaḥ svavadanāni parisphuratkuṇḍalaprabhāmaṇḍitagaṇḍa

sthalānyatimanoharāṇi pramuditamanasaḥ khalu vilokayanti

05250051 yasyaiva hi nāgarājakumārya āśiṣa āśāsānāścārvaṅgavalayavilasitaviśadavipuladhavala

subhagarucirabhujarajatastambheṣvagurucandanakuṅkumapaṅkānulepenāvalimpamānāstad

abhimarśanonmathitahṛdayamakaradhvajāveśaruciralalitasmitāstadanurāgamadamuditamada

vighūrṇitāruṇakaruṇāvalokanayanavadanāravindaṁ savrīḍaṁ kila vilokayanti

05250061 sa eva bhagavānananto'nantaguṇārṇava ādideva upasaṁhṛtāmarṣaroṣavego lokānāṁ svastaya

āste

05250071 dhyāyamānaḥ surāsuroragasiddhagandharvavidyādharamunigaṇairanavaratamadamuditavikṛta

vihvalalocanaḥ sulalitamukharikāmṛtenāpyāyamānaḥ svapārṣadavibudhayūthapatīnaparimlānarāganava

tulasikāmodamadhvāsavena mādyanmadhukaravrātamadhuragītaśriyaṁ vaijayantīṁ svāṁ vanamālāṁ nīla

vāsā ekakuṇḍalo halakakudi kṛtasubhagasundarabhujo bhagavānmahendro vāraṇendra iva kāñcanīṁ

kakṣāmudāralīlo bibharti

05250081 ya eṣa evamanuśruto dhyāyamāno mumukṣūṇāmanādikālakarmavāsanāgrathitamavidyāmayaṁ

hṛdayagranthiṁ sattvarajastamomayamantarhṛdayaṁ gata āśu nirbhinatti

tasyānubhāvānbhagavānsvāyambhuvo nāradaḥ saha tumburuṇā sabhāyāṁ brahmaṇaḥ saṁślokayāmāsa

05250091 utpattisthitilayahetavo'sya kalpāḥ

05250092 sattvādyāḥ prakṛtiguṇā yadīkṣayāsan

05250093 yadrūpaṁ dhruvamakṛtaṁ yadekamātman

05250094 nānādhātkathamu ha veda tasya vartma

05250101 mūrtiṁ naḥ purukṛpayā babhāra sattvaṁ

05250102 saṁśuddhaṁ sadasadidaṁ vibhāti tatra

05250103 yallīlāṁ mṛgapatirādade'navadyām

05250104 ādātuṁ svajanamanāṁsyudāravīryaḥ

05250111 yannāma śrutamanukīrtayedakasmād

05250112 ārto vā yadi patitaḥ pralambhanādvā

05250113 hantyaṁhaḥ sapadi nṛṇāmaśeṣamanyaṁ

05250114 kaṁ śeṣādbhagavata āśrayenmumukṣuḥ

05250121 mūrdhanyarpitamaṇuvatsahasramūrdhno

05250122 bhūgolaṁ sagirisaritsamudrasattvam

05250123 ānantyādanimitavikramasya bhūmnaḥ

05250124 ko vīryāṇyadhi gaṇayetsahasrajihvaḥ

05250131 evamprabhāvo bhagavānananto

05250132 durantavīryoruguṇānubhāvaḥ

05250133 mūle rasāyāḥ sthita ātmatantro

05250134 yo līlayā kṣmāṁ sthitaye bibharti

05250141 etā hyeveha nṛbhirupagantavyā gatayo yathākarmavinirmitā yathopadeśamanuvarṇitāḥ

kāmānkāmayamānaiḥ

05250151 etāvatīrhi rājanpuṁsaḥ pravṛttilakṣaṇasya dharmasya vipākagataya uccāvacā visadṛśā yathā

praśnaṁ vyācakhye kimanyatkathayāma iti

05260010 rājovāca

05260011 maharṣa etadvaicitryaṁ lokasya kathamiti

05260020 ṛṣiruvāca

05260021 triguṇatvātkartuḥ śraddhayā karmagatayaḥ pṛthagvidhāḥ sarvā eva sarvasya tāratamyena bhavanti

05260021 athedānīṁ pratiṣiddhalakṣaṇasyādharmasya tathaiva kartuḥ śraddhāyā vaisādṛśyātkarmaphalaṁ

visadṛśaṁ bhavati yā hyanādyavidyayā kṛtakāmānāṁ tatpariṇāmalakṣaṇāḥ sṛtayaḥ sahasraśaḥ

pravṛttāstāsāṁ prācuryeṇānuvarṇayiṣyāmaḥ

05260030 rājovāca

05260031 narakā nāma bhagavankiṁ deśaviśeṣā athavā bahistrilokyā āhosvidantarāla iti

05260040 ṛṣiruvāca

05260041 antarāla eva trijagatyāstu diśi dakṣiṇasyāmadhastādbhūmerupariṣṭācca

jalādyasyāmagniṣvāttādayaḥ pitṛgaṇā diśi svānāṁ gotrāṇāṁ parameṇa samādhinā satyā evāśiṣa āśāsānā

nivasanti

05260051 yatra ha vāva bhagavānpitṛrājo vaivasvataḥ svaviṣayaṁ prāpiteṣu svapuruṣairjantuṣu sampareteṣu

yathākarmāvadyaṁ doṣamevānullaṅghitabhagavacchāsanaḥ sagaṇo damaṁ dhārayati

05260061 tatra haike narakānekaviṁśatiṁ gaṇayanti atha tāṁste rājannāmarūpalakṣaṇato

'nukramiṣyāmastāmisro'ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtramasipatravanaṁ

sūkaramukhamandhakūpaḥ kṛmibhojanaḥ sandaṁśastaptasūrmirvajrakaṇṭakaśālmalī vaitaraṇī pūyodaḥ

prāṇarodho viśasanaṁ lālābhakṣaḥ sārameyādanamavīcirayaḥpānamiti kiñca kṣārakardamo rakṣogaṇa

bhojanaḥ śūlaproto dandaśūko'vaṭanirodhanaḥ paryāvartanaḥ sūcīmukhamityaṣṭāviṁśatirnarakā vividha

yātanābhūmayaḥ

05260071 tatra yastu paravittāpatyakalatrāṇyapaharati sa hi kālapāśabaddho yamapuruṣairati

bhayānakaistāmisre narake balānnipātyate anaśanānudapānadaṇḍatāḍana

santarjanādibhiryātanābhiryātyamāno janturyatra kaśmalamāsādita ekadaiva mūrcchāmupayāti tāmisra

prāye

05260081 evamevāndhatāmisre yastu vañcayitvā puruṣaṁ dārādīnupayuṅkte yatra śarīrī nipātyamāno yātanā

stho vedanayā naṣṭamatirnaṣṭadṛṣṭiśca bhavati yathā vanaspatirvṛścyamānamūlastasmādandhatāmisraṁ

tamupadiśanti

05260091 yastviha vā etadahamiti mamedamiti bhūtadroheṇa kevalaṁ svakuṭumbamevānudinaṁ

prapuṣṇāti sa tadiha vihāya svayameva tadaśubhena raurave nipatati

05260101 ye tviha yathaivāmunā vihiṁsitā jantavaḥ paratra yamayātanāmupagataṁ ta eva ruravo bhūtvā

tathā tameva vihiṁsanti tasmādrauravamityāhū rururiti sarpādatikrūrasattvasyāpadeśaḥ

05260111 evameva mahārauravo yatra nipatitaṁ puruṣaṁ kravyādā nāma ruravastaṁ kravyeṇa ghātayanti yaḥ

kevalaṁ dehambharaḥ

05260121 yastviha vā ugraḥ paśūnpakṣiṇo vā prāṇata uparandhayati tamapakaruṇaṁ puruṣādairapi

vigarhitamamutra yamānucarāḥ kumbhīpāke taptataile uparandhayanti

05260131 yastviha brahmadhruksa kālasūtrasaṁjñake narake ayutayojanaparimaṇḍale tāmramaye tapta

khale uparyadhastādagnyarkābhyāmatitapyamāne'bhiniveśitaḥ kṣutpipāsābhyāṁ ca dahyamānāntarbahiḥ

śarīra āste śete ceṣṭate'vatiṣṭhati paridhāvati ca yāvanti paśuromāṇi tāvadvarṣasahasrāṇi

05260141 yastviha vai nijavedapathādanāpadyapagataḥ pākhaṇḍaṁ copagatastamasipatravanaṁ

praveśya kaśayā praharanti tatra hāsāvitastato dhāvamāna ubhayato dhāraistālavanāsipatraiśchidyamāna

sarvāṅgo hā hato'smīti paramayā vedanayā mūrcchitaḥ pade pade nipatati svadharmahā pākhaṇḍānugataṁ

phalaṁ bhuṅkte

05260151 yastviha vai rājā rājapuruṣo vā adaṇḍye daṇḍaṁ praṇayati brāhmaṇe vā śarīradaṇḍaṁ sa

pāpīyānnarake'mutra sūkaramukhe nipatati tatrātibalairviniṣpiṣyamāṇāvayavo yathaivehekṣukhaṇḍa ārta

svareṇa svanayankvacinmūrcchitaḥ kaśmalamupagato yathaivehādṛṣṭadoṣā uparuddhāḥ

05260161 yastviha vai bhūtānāmīśvaropakalpitavṛttīnāmaviviktaparavyathānāṁ svayaṁ puruṣopakalpita

vṛttirviviktaparavyatho vyathāmācarati sa paratrāndhakūpe tadabhidroheṇa nipatati tatra hāsau

tairjantubhiḥ paśumṛgapakṣisarīsṛpairmaśakayūkāmatkuṇamakṣikādibhirye ke cābhidrugdhāstaiḥ

sarvato'bhidruhyamāṇastamasi vihatanidrānirvṛtiralabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ

05260171 yastviha vā asaṁvibhajyāśnāti yatkiñcanopanatamanirmitapañcayajño vāyasasaṁstutaḥ sa

paratra kṛmibhojane narakādhame nipatati tatra śatasahasrayojane kṛmikuṇḍe kṛmibhūtaḥ svayaṁ

kṛmibhireva bhakṣyamāṇaḥ kṛmibhojano yāvattadaprattāprahūtādo'nirveśamātmānaṁ yātayate

05260181 yastviha vai steyena balādvā hiraṇyaratnādīni brāhmaṇasya vāpaharatyanyasya vānāpadi

puruṣastamamutra rājanyamapuruṣā ayasmayairagnipiṇḍaiḥ sandaṁśaistvaci niṣkuṣanti

05260191 yastviha vā agamyāṁ striyamagamyaṁ vā puruṣaṁ yoṣidabhigacchati tāvamutra kaśayā

tāḍayantastigmayā sūrmyā lohamayyā puruṣamāliṅgayanti striyaṁ ca puruṣarūpayā sūrmyā

05260201 yastviha vai sarvābhigamastamamutra niraye vartamānaṁ vajrakaṇṭakaśālmalīmāropya

niṣkarṣanti

05260211 ye tviha vai rājanyā rājapuruṣā vā apākhaṇḍā dharmasetūnbhindanti te samparetya vaitaraṇyāṁ

nipatanti bhinnamaryādāstasyāṁ nirayaparikhābhūtāyāṁ nadyāṁ yādogaṇairitastato bhakṣyamāṇā

ātmanā na viyujyamānāścāsubhiruhyamānāḥ svāghena karmapākamanusmaranto viṇmūtrapūyaśoṇita

keśanakhāsthimedomāṁsavasāvāhinyāmupatapyante

05260221 ye tviha vai vṛṣalīpatayo naṣṭaśaucācāraniyamāstyaktalajjāḥ paśucaryāṁ caranti te cāpi pretya

pūyaviṇmūtraśleṣmamalāpūrṇārṇave nipatanti tadevātibībhatsitamaśnanti

05260231 ye tviha vai śvagardabhapatayo brāhmaṇādayo mṛgayā vihārā atīrthe ca mṛgānnighnanti tānapi

samparetānlakṣyabhūtānyamapuruṣā iṣubhirvidhyanti

05260241 ye tviha vai dāmbhikā dambhayajñeṣu paśūnviśasanti tānamuṣminloke vaiśase narake

patitānnirayapatayo yātayitvā viśasanti

05260251 yastviha vai savarṇāṁ bhāryāṁ dvijo retaḥ pāyayati kāmamohitastaṁ pāpakṛtamamutra retaḥ

kulyāyāṁ pātayitvā retaḥ sampāyayanti

05260261 ye tviha vai dasyavo'gnidā garadā grāmānsārthānvā vilumpanti rājāno rājabhaṭā vā tāṁścāpi hi

paretya yamadūtā vajradaṁṣṭrāḥ śvānaḥ saptaśatāni viṁśatiśca sarabhasaṁ khādanti

05260271 yastviha vā anṛtaṁ vadati sākṣye dravyavinimaye dāne vā kathañcitsa vai pretya narake

'vīcimatyadhaḥśirā niravakāśe yojanaśatocchrāyādgirimūrdhnaḥ sampātyate yatra jalamiva sthalamaśma

pṛṣṭhamavabhāsate tadavīcimattilaśo viśīryamāṇaśarīro na mriyamāṇaḥ punarāropito nipatati

05260281 yastviha vai vipro rājanyo vaiśyo vā somapīthastatkalatraṁ vā surāṁ vratastho'pi vā pibati

pramādatasteṣāṁ nirayaṁ nītānāmurasi padākramyāsye vahninā dravamāṇaṁ kārṣṇāyasaṁ niṣiñcanti

05260291 atha ca yastviha vā ātmasambhāvanena svayamadhamo janmatapovidyācāravarṇāśramavato

varīyaso na bahu manyeta sa mṛtaka eva mṛtvā kṣārakardame niraye'vākṣirā nipātito durantā yātanā hyaśnute

05260301 ye tviha vai puruṣāḥ puruṣamedhena yajante yāśca striyo nṛpaśūnkhādanti tāṁśca te paśava iva

nihatā yamasadane yātayanto rakṣogaṇāḥ saunikā iva svadhitināvadāyāsṛkpibanti nṛtyanti ca gāyanti ca

hṛṣyamāṇā yatheha puruṣādāḥ

05260311 ye tviha vā anāgaso'raṇye grāme vā vaiśrambhakairupasṛtānupaviśrambhayya jijīviṣūnśūla

sūtrādiṣūpaprotānkrīḍanakatayā yātayanti te'pi ca pretya yamayātanāsu śūlādiṣu protātmānaḥ kṣuttṛḍbhyāṁ

cābhihatāḥ kaṅkavaṭādibhiścetastatastigmatuṇḍairāhanyamānā ātmaśamalaṁ smaranti

05260321 ye tviha vai bhūtānyudvejayanti narā ulbaṇasvabhāvā yathā dandaśūkāste'pi pretya narake

dandaśūkākhye nipatanti yatra nṛpa dandaśūkāḥ pañcamukhāḥ saptamukhā upasṛtya grasanti yathā bileśayān

05260331 ye tviha vā andhāvaṭakusūlaguhādiṣu bhūtāni nirundhanti tathāmutra teṣvevopaveśya sagareṇa

vahninā dhūmena nirundhanti

05260341 yastviha vā atithīnabhyāgatānvā gṛhapatirasakṛdupagatamanyurdidhakṣuriva pāpena

cakṣuṣā nirīkṣate tasya cāpi niraye pāpadṛṣṭerakṣiṇī vajratuṇḍā gṛdhrāḥ kaṅkakākavaṭādayaḥ prasahyoru

balādutpāṭayanti

05260351 yastviha vā āḍhyābhimatirahaṅkṛtistiryakprekṣaṇaḥ sarvato'bhiviśaṅkī arthavyayanāśacintayā

pariśuṣyamāṇahṛdayavadano nirvṛtimanavagato graha ivārthamabhirakṣati sa cāpi pretya tad

utpādanotkarṣaṇasaṁrakṣaṇaśamalagrahaḥ sūcīmukhe narake nipatati yatra ha vittagrahaṁ pāpapuruṣaṁ

dharmarājapuruṣā vāyakā iva sarvato'ṅgeṣu sūtraiḥ parivayanti

05260361 evaṁvidhā narakā yamālaye santi śataśaḥ sahasraśasteṣu sarveṣu ca sarva evādharmavartino ye

kecidihoditā anuditāścāvanipate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha tu punarbhave ta

ubhayaśeṣābhyāṁ niviśanti

05260371 nivṛttilakṣaṇamārga ādāveva vyākhyātaḥ etāvānevāṇḍakośo yaścaturdaśadhā purāṇeṣu vikalpita

upagīyate yattadbhagavato nārāyaṇasya sākṣānmahāpuruṣasya sthaviṣṭhaṁ rūpamātmamāyā

guṇamayamanuvarṇitamādṛtaḥ paṭhati śṛṇoti śrāvayati sa upageyaṁ bhagavataḥ paramātmano'grāhyamapi

śraddhābhaktiviśuddhabuddhirveda

05260381 śrutvā sthūlaṁ tathā sūkṣmaṁ rūpaṁ bhagavato yatiḥ

05260382 sthūle nirjitamātmānaṁ śanaiḥ sūkṣmaṁ dhiyā nayediti

05260391 bhūdvīpavarṣasaridadrinabhaḥsamudra

05260392 pātāladiṅnarakabhāgaṇalokasaṁsthā

05260393 gītā mayā tava nṛpādbhutamīśvarasya

05260394 sthūlaṁ vapuḥ sakalajīvanikāyadhāma

06010010 śrīparīkṣiduvāca

06010011 nivṛttimārgaḥ kathita ādau bhagavatā yathā

06010012 kramayogopalabdhena brahmaṇā yadasaṁsṛtiḥ

06010021 pravṛttilakṣaṇaścaiva traiguṇyaviṣayo mune

06010022 yo'sāvalīnaprakṛterguṇasargaḥ punaḥ punaḥ

06010031 adharmalakṣaṇā nānā narakāścānuvarṇitāḥ

06010032 manvantaraśca vyākhyāta ādyaḥ svāyambhuvo yataḥ

06010041 priyavratottānapadorvaṁśastaccaritāni ca

06010042 dvīpavarṣasamudrādri nadyudyānavanaspatīn

06010051 dharāmaṇḍalasaṁsthānaṁ bhāgalakṣaṇamānataḥ

06010052 jyotiṣāṁ vivarāṇāṁ ca yathedamasṛjadvibhuḥ

06010061 adhuneha mahābhāga yathaiva narakānnaraḥ

06010062 nānograyātanānneyāttanme vyākhyātumarhasi

06010070 śrīśuka uvāca

06010071 na cedihaivāpacitiṁ yathāṁhasaḥ kṛtasya kuryānmanauktapāṇibhiḥ

06010072 dhruvaṁ sa vai pretya narakānupaiti ye kīrtitā me bhavatastigmayātanāḥ

06010081 tasmātpuraivāśviha pāpaniṣkṛtau yateta mṛtyoravipadyatātmanā

06010082 doṣasya dṛṣṭvā gurulāghavaṁ yathā bhiṣakcikitseta rujāṁ nidānavit

06010090 śrīrājovāca

06010091 dṛṣṭaśrutābhyāṁ yatpāpaṁ jānannapyātmano'hitam

06010092 karoti bhūyo vivaśaḥ prāyaścittamatho katham

06010101 kvacinnivartate'bhadrātkvaciccarati tatpunaḥ

06010102 prāyaścittamatho'pārthaṁ manye kuñjaraśaucavat

06010110 śrībādarāyaṇiruvāca

06010111 karmaṇā karmanirhāro na hyātyantika iṣyate

06010112 avidvadadhikāritvātprāyaścittaṁ vimarśanam

06010121 nāśnataḥ pathyamevānnaṁ vyādhayo'bhibhavanti hi

06010122 evaṁ niyamakṛdrājanśanaiḥ kṣemāya kalpate

06010131 tapasā brahmacaryeṇa śamena ca damena ca

06010132 tyāgena satyaśaucābhyāṁ yamena niyamena vā

06010141 dehavāgbuddhijaṁ dhīrā dharmajñāḥ śraddhayānvitāḥ

06010142 kṣipantyaghaṁ mahadapi veṇugulmamivānalaḥ

06010151 kecitkevalayā bhaktyā vāsudevaparāyaṇāḥ

06010152 aghaṁ dhunvanti kārtsnyena nīhāramiva bhāskaraḥ

06010161 na tathā hyaghavānrājanpūyeta tapāadibhiḥ

06010162 yathā kṛṣṇārpitaprāṇastatpuruṣaniṣevayā

06010171 sadhrīcīno hyayaṁ loke panthāḥ kṣemo'kutobhayaḥ

06010172 suśīlāḥ sādhavo yatra nārāyaṇaparāyaṇāḥ

06010181 prāyaścittāni cīrṇāni nārāyaṇaparāṅmukham

06010182 na niṣpunanti rājendra surākumbhamivāpagāḥ

06010191 sakṛnmanaḥ kṛṣṇapadāravindayorniveśitaṁ tadguṇarāgi yairiha

06010192 na te yamaṁ pāśabhṛtaśca tadbhaṭānsvapne'pi paśyanti hi cīrṇaniṣkṛtāḥ

06010201 atra codāharantīmamitihāsaṁ purātanam

06010202 dūtānāṁ viṣṇuyamayoḥ saṁvādastaṁ nibodha me

06010211 kānyakubje dvijaḥ kaściddāsīpatirajāmilaḥ

06010212 nāmnā naṣṭasadācāro dāsyāḥ saṁsargadūṣitaḥ

06010221 bandyakṣaiḥ kaitavaiścauryairgarhitāṁ vṛttimāsthitaḥ

06010222 bibhratkuṭumbamaśuciryātayāmāsa dehinaḥ

06010231 evaṁ nivasatastasya lālayānasya tatsutān

06010232 kālo'tyagānmahānrājannaṣṭāśītyāyuṣaḥ samāḥ

06010241 tasya pravayasaḥ putrā daśa teṣāṁ tu yo'vamaḥ

06010242 bālo nārāyaṇo nāmnā pitrośca dayito bhṛśam

06010251 sa baddhahṛdayastasminnarbhake kalabhāṣiṇi

06010252 nirīkṣamāṇastallīlāṁ mumude jaraṭho bhṛśam

06010261 bhuñjānaḥ prapibankhādanbālakaṁ snehayantritaḥ

06010262 bhojayanpāyayanmūḍho na vedāgatamantakam

06010271 sa evaṁ vartamāno'jño mṛtyukāla upasthite

06010272 matiṁ cakāra tanaye bāle nārāyaṇāhvaye

06010281 sa pāśahastāṁstrīndṛṣṭvā puruṣānatidāruṇān

06010282 vakratuṇḍānūrdhvaromṇa ātmānaṁ netumāgatān

06010291 dūre krīḍanakāsaktaṁ putraṁ nārāyaṇāhvayam

06010292 plāvitena svareṇoccairājuhāvākulendriyaḥ

06010301 niśamya mriyamāṇasya mukhato harikīrtanam

06010302 bharturnāma mahārāja pārṣadāḥ sahasāpatan

06010311 vikarṣato'ntarhṛdayāddāsīpatimajāmilam

06010312 yamapreṣyānviṣṇudūtā vārayāmāsurojasā

06010321 ūcurniṣedhitāstāṁste vaivasvatapuraḥsarāḥ

06010322 ke yūyaṁ pratiṣeddhāro dharmarājasya śāsanam

06010331 kasya vā kuta āyātāḥ kasmādasya niṣedhatha

06010332 kiṁ devā upadevā yā yūyaṁ kiṁ siddhasattamāḥ

06010341 sarve padmapalāśākṣāḥ pītakauśeyavāsasaḥ

06010342 kirīṭinaḥ kuṇḍalino lasatpuṣkaramālinaḥ

06010351 sarve ca nūtnavayasaḥ sarve cārucaturbhujāḥ

06010352 dhanurniṣaṅgāsigadā śaṅkhacakrāmbujaśriyaḥ

06010361 diśo vitimirālokāḥ kurvantaḥ svena tejasā

06010362 kimarthaṁ dharmapālasya kiṅkarānno niṣedhatha

06010370 śrīśuka uvāca

06010371 ityukte yamadūtaiste vāsudevoktakāriṇaḥ

06010372 tānpratyūcuḥ prahasyedaṁ meghanirhrādayā girā

06010380 śrīviṣṇudūtā ūcuḥ

06010381 yūyaṁ vai dharmarājasya yadi nirdeśakāriṇaḥ

06010382 brūta dharmasya nastattvaṁ yaccādharmasya lakṣaṇam

06010391 kathaṁ sviddhriyate daṇḍaḥ kiṁ vāsya sthānamīpsitam

06010392 daṇḍyāḥ kiṁ kāriṇaḥ sarve āho svitkaticinnṛṇām

06010400 yamadūtā ūcuḥ

06010401 vedapraṇihito dharmo hyadharmastadviparyayaḥ

06010402 vedo nārāyaṇaḥ sākṣātsvayambhūriti śuśruma

06010411 yena svadhāmnyamī bhāvā rajaḥsattvatamomayāḥ

06010412 guṇanāmakriyārūpairvibhāvyante yathātatham

06010421 sūryo'gniḥ khaṁ maruddevaḥ somaḥ sandhyāhanī diśaḥ

06010422 kaṁ kuḥ svayaṁ dharma iti hyete daihyasya sākṣiṇaḥ

06010431 etairadharmo vijñātaḥ sthānaṁ daṇḍasya yujyate

06010432 sarve karmānurodhena daṇḍamarhanti kāriṇaḥ

06010441 sambhavanti hi bhadrāṇi viparītāni cānaghāḥ

06010442 kāriṇāṁ guṇasaṅgo'sti dehavānna hyakarmakṛt

06010451 yena yāvānyathādharmo dharmo veha samīhitaḥ

06010452 sa eva tatphalaṁ bhuṅkte tathā tāvadamutra vai

06010461 yatheha devapravarāstraividhyamupalabhyate

06010462 bhūteṣu guṇavaicitryāttathānyatrānumīyate

06010471 vartamāno'nyayoḥ kālo guṇābhijñāpako yathā

06010472 evaṁ janmānyayoretaddharmādharmanidarśanam

06010481 manasaiva pure devaḥ pūrvarūpaṁ vipaśyati

06010482 anumīmāṁsate'pūrvaṁ manasā bhagavānajaḥ

06010491 yathājñastamasā yukta upāste vyaktameva hi

06010492 na veda pūrvamaparaṁ naṣṭajanmasmṛtistathā

06010501 pañcabhiḥ kurute svārthānpañca vedātha pañcabhiḥ

06010502 ekastu ṣoḍaśena trīnsvayaṁ saptadaśo'śnute

06010511 tadetatṣoḍaśakalaṁ liṅgaṁ śaktitrayaṁ mahat

06010512 dhatte'nusaṁsṛtiṁ puṁsi harṣaśokabhayārtidām

06010521 dehyajño'jitaṣaḍvargo necchankarmāṇi kāryate

06010522 kośakāra ivātmānaṁ karmaṇācchādya muhyati

06010531 na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt

06010532 kāryate hyavaśaḥ karma guṇaiḥ svābhāvikairbalāt

06010541 labdhvā nimittamavyaktaṁ vyaktāvyaktaṁ bhavatyuta

06010542 yathāyoni yathābījaṁ svabhāvena balīyasā

06010551 eṣa prakṛtisaṅgena puruṣasya viparyayaḥ

06010552 āsītsa eva na cirādīśasaṅgādvilīyate

06010561 ayaṁ hi śrutasampannaḥ śīlavṛttaguṇālayaḥ

06010562 dhṛtavrato mṛdurdāntaḥ satyavāṅmantravicchuciḥ

06010571 gurvagnyatithivṛddhānāṁ śuśrūṣuranahaṅkṛtaḥ

06010572 sarvabhūtasuhṛtsādhurmitavāganasūyakaḥ

06010581 ekadāsau vanaṁ yātaḥ pitṛsandeśakṛddvijaḥ

06010582 ādāya tata āvṛttaḥ phalapuṣpasamitkuśān

06010591 dadarśa kāminaṁ kañcicchūdraṁ saha bhujiṣyayā

06010592 pītvā ca madhu maireyaṁ madāghūrṇitanetrayā

06010601 mattayā viślathannīvyā vyapetaṁ nirapatrapam

06010602 krīḍantamanugāyantaṁ hasantamanayāntike

06010611 dṛṣṭvā tāṁ kāmaliptena bāhunā parirambhitām

06010612 jagāma hṛcchayavaśaṁ sahasaiva vimohitaḥ

06010621 stambhayannātmanātmānaṁ yāvatsattvaṁ yathāśrutam

06010622 na śaśāka samādhātuṁ mano madanavepitam

06010631 tannimittasmaravyāja grahagrasto vicetanaḥ

06010632 tāmeva manasā dhyāyansvadharmādvirarāma ha

06010641 tāmeva toṣayāmāsa pitryeṇārthena yāvatā

06010642 grāmyairmanoramaiḥ kāmaiḥ prasīdeta yathā tathā

06010651 viprāṁ svabhāryāmaprauḍhāṁ kule mahati lambhitām

06010652 visasarjācirātpāpaḥ svairiṇyāpāṅgaviddhadhīḥ

06010661 yatastataścopaninye nyāyato'nyāyato dhanam

06010662 babhārāsyāḥ kuṭumbinyāḥ kuṭumbaṁ mandadhīrayam

06010671 yadasau śāstramullaṅghya svairacāryatigarhitaḥ

06010672 avartata ciraṁ kālamaghāyuraśucirmalāt

06010681 tata enaṁ daṇḍapāṇeḥ sakāśaṁ kṛtakilbiṣam

06010682 neṣyāmo'kṛtanirveśaṁ yatra daṇḍena śuddhyati

06020010 śrībādarāyaṇiruvāca

06020011 evaṁ te bhagavaddūtā yamadūtābhibhāṣitam

06020012 upadhāryātha tānrājanpratyāhurnayakovidāḥ

06020020 śrīviṣṇudūtā ūcuḥ

06020021 aho kaṣṭaṁ dharmadṛśāmadharmaḥ spṛśate sabhām

06020022 yatrādaṇḍyeṣvapāpeṣu daṇḍo yairdhriyate vṛthā

06020031 prajānāṁ pitaro ye ca śāstāraḥ sādhavaḥ samāḥ

06020032 yadi syātteṣu vaiṣamyaṁ kaṁ yānti śaraṇaṁ prajāḥ

06020041 yadyadācarati śreyānitarastattadīhate

06020042 sa yatpramāṇaṁ kurute lokastadanuvartate

06020051 yasyāṅke śira ādhāya lokaḥ svapiti nirvṛtaḥ

06020052 svayaṁ dharmamadharmaṁ vā na hi veda yathā paśuḥ

06020061 sa kathaṁ nyarpitātmānaṁ kṛtamaitramacetanam

06020062 visrambhaṇīyo bhūtānāṁ saghṛṇo dogdhumarhati

06020071 ayaṁ hi kṛtanirveśo janmakoṭyaṁhasāmapi

06020072 yadvyājahāra vivaśo nāma svastyayanaṁ hareḥ

06020081 etenaiva hyaghono'sya kṛtaṁ syādaghaniṣkṛtam

06020082 yadā nārāyaṇāyeti jagāda caturakṣaram

06020091 stenaḥ surāpo mitradhrugbrahmahā gurutalpagaḥ

06020092 strīrājapitṛgohantā ye ca pātakino'pare

06020101 sarveṣāmapyaghavatāmidameva suniṣkṛtam

06020102 nāmavyāharaṇaṁ viṣṇoryatastadviṣayā matiḥ

06020111 na niṣkṛtairuditairbrahmavādibhistathā viśuddhyatyaghavānvratādibhiḥ

06020112 yathā harernāmapadairudāhṛtaistaduttamaślokaguṇopalambhakam

06020121 naikāntikaṁ taddhi kṛte'pi niṣkṛte manaḥ punardhāvati cedasatpathe

06020122 tatkarmanirhāramabhīpsatāṁ harerguṇānuvādaḥ khalu sattvabhāvanaḥ

06020131 athainaṁ māpanayata kṛtāśeṣāghaniṣkṛtam

06020132 yadasau bhagavannāma mriyamāṇaḥ samagrahīt

06020141 sāṅketyaṁ pārihāsyaṁ vā stobhaṁ helanameva vā

06020142 vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṁ viduḥ

06020151 patitaḥ skhalito bhagnaḥ sandaṣṭastapta āhataḥ

06020152 harirityavaśenāha pumānnārhati yātanāḥ

06020161 gurūṇāṁ ca laghūnāṁ ca gurūṇi ca laghūni ca

06020162 prāyaścittāni pāpānāṁ jñātvoktāni maharṣibhiḥ

06020171 taistānyaghāni pūyante tapodānavratādibhiḥ

06020172 nādharmajaṁ taddhṛdayaṁ tadapīśāṅghrisevayā

06020181 ajñānādathavā jñānāduttamaślokanāma yat

06020182 saṅkīrtitamaghaṁ puṁso dahededho yathānalaḥ

06020191 yathāgadaṁ vīryatamamupayuktaṁ yadṛcchayā

06020192 ajānato'pyātmaguṇaṁ kuryānmantro'pyudāhṛtaḥ

06020200 śrīśuka uvāca

06020201 ta evaṁ suvinirṇīya dharmaṁ bhāgavataṁ nṛpa

06020202 taṁ yāmyapāśānnirmucya vipraṁ mṛtyoramūmucan

06020211 iti pratyuditā yāmyā dūtā yātvā yamāntikam

06020212 yamarājñe yathā sarvamācacakṣurarindama

06020221 dvijaḥ pāśādvinirmukto gatabhīḥ prakṛtiṁ gataḥ

06020222 vavande śirasā viṣṇoḥ kiṅkarāndarśanotsavaḥ

06020231 taṁ vivakṣumabhipretya mahāpuruṣakiṅkarāḥ

06020232 sahasā paśyatastasya tatrāntardadhire'nagha

06020241 ajāmilo'pyathākarṇya dūtānāṁ yamakṛṣṇayoḥ

06020242 dharmaṁ bhāgavataṁ śuddhaṁ traivedyaṁ ca guṇāśrayam

06020251 bhaktimānbhagavatyāśu māhātmyaśravaṇāddhareḥ

06020252 anutāpo mahānāsītsmarato'śubhamātmanaḥ

06020261 aho me paramaṁ kaṣṭamabhūdavijitātmanaḥ

06020262 yena viplāvitaṁ brahma vṛṣalyāṁ jāyatātmanā

06020271 dhiṅmāṁ vigarhitaṁ sadbhirduṣkṛtaṁ kulakajjalam

06020272 hitvā bālāṁ satīṁ yo'haṁ surāpīmasatīmagām

06020281 vṛddhāvanāthau pitarau nānyabandhū tapasvinau

06020282 aho mayādhunā tyaktāvakṛtajñena nīcavat

06020291 so'haṁ vyaktaṁ patiṣyāmi narake bhṛśadāruṇe

06020292 dharmaghnāḥ kāmino yatra vindanti yamayātanāḥ

06020301 kimidaṁ svapna āho svitsākṣāddṛṣṭamihādbhutam

06020302 kva yātā adya te ye māṁ vyakarṣanpāśapāṇayaḥ

06020311 atha te kva gatāḥ siddhāścatvāraścārudarśanāḥ

06020312 vyāmocayannīyamānaṁ baddhvā pāśairadho bhuvaḥ

06020321 athāpi me durbhagasya vibudhottamadarśane

06020322 bhavitavyaṁ maṅgalena yenātmā me prasīdati

06020331 anyathā mriyamāṇasya nāśucervṛṣalīpateḥ

06020332 vaikuṇṭhanāmagrahaṇaṁ jihvā vaktumihārhati

06020341 kva cāhaṁ kitavaḥ pāpo brahmaghno nirapatrapaḥ

06020342 kva ca nārāyaṇetyetadbhagavannāma maṅgalam

06020351 so'haṁ tathā yatiṣyāmi yatacittendriyānilaḥ

06020352 yathā na bhūya ātmānamandhe tamasi majjaye

06020361 vimucya tamimaṁ bandhamavidyākāmakarmajam

06020362 sarvabhūtasuhṛcchānto maitraḥ karuṇa ātmavān

06020371 mocaye grastamātmānaṁ yoṣinmayyātmamāyayā

06020372 vikrīḍito yayaivāhaṁ krīḍāmṛga ivādhamaḥ

06020381 mamāhamiti dehādau hitvāmithyārthadhīrmatim

06020382 dhāsye mano bhagavati śuddhaṁ tatkīrtanādibhiḥ

06020390 śrīśuka uvāca

06020391 iti jātasunirvedaḥ kṣaṇasaṅgena sādhuṣu

06020392 gaṅgādvāramupeyāya muktasarvānubandhanaḥ

06020401 sa tasmindevasadana āsīno yogamāsthitaḥ

06020402 pratyāhṛtendriyagrāmo yuyoja mana ātmani

06020411 tato guṇebhya ātmānaṁ viyujyātmasamādhinā

06020412 yuyuje bhagavaddhāmni brahmaṇyanubhavātmani

06020421 yarhyupāratadhīstasminnadrākṣītpuruṣānpuraḥ

06020422 upalabhyopalabdhānprāgvavande śirasā dvijaḥ

06020431 hitvā kalevaraṁ tīrthe gaṅgāyāṁ darśanādanu

06020432 sadyaḥ svarūpaṁ jagṛhe bhagavatpārśvavartinām

06020441 sākaṁ vihāyasā vipro mahāpuruṣakiṅkaraiḥ

06020442 haimaṁ vimānamāruhya yayau yatra śriyaḥ patiḥ

06020451 evaṁ sa viplāvitasarvadharmā dāsyāḥ patiḥ patito garhyakarmaṇā

06020452 nipātyamāno niraye hatavrataḥ sadyo vimukto bhagavannāma gṛhṇan

06020461 nātaḥ paraṁ karmanibandhakṛntanaṁ mumukṣatāṁ tīrthapadānukīrtanāt

06020462 na yatpunaḥ karmasu sajjate mano rajastamobhyāṁ kalilaṁ tato'nyathā

06020471 ya etaṁ paramaṁ guhyamitihāsamaghāpaham

06020472 śṛṇuyācchraddhayā yukto yaśca bhaktyānukīrtayet

06020481 na vai sa narakaṁ yāti nekṣito yamakiṅkaraiḥ

06020482 yadyapyamaṅgalo martyo viṣṇuloke mahīyate

06020491 mriyamāṇo harernāma gṛṇanputropacāritam

06020492 ajāmilo'pyagāddhāma kimuta śraddhayā gṛṇan

06030010 śrīrājovāca

06030011 niśamya devaḥ svabhaṭopavarṇitaṁ pratyāha kiṁ tānapi dharmarājaḥ

06030012 evaṁ hatājño vihatānmurārernaideśikairyasya vaśe jano'yam

06030021 yamasya devasya na daṇḍabhaṅgaḥ kutaścanarṣe śrutapūrva āsīt

06030022 etanmune vṛścati lokasaṁśayaṁ na hi tvadanya iti me viniścitam

06030030 śrīśuka uvāca

06030031 bhagavatpuruṣai rājanyāmyāḥ pratihatodyamāḥ

06030032 patiṁ vijñāpayāmāsuryamaṁ saṁyamanīpatim

06030040 yamadūtā ūcuḥ

06030041 kati santīha śāstāro jīvalokasya vai prabho

06030042 traividhyaṁ kurvataḥ karma phalābhivyaktihetavaḥ

06030051 yadi syurbahavo loke śāstāro daṇḍadhāriṇaḥ

06030052 kasya syātāṁ na vā kasya mṛtyuścāmṛtameva vā

06030061 kintu śāstṛbahutve syādbahūnāmiha karmiṇām

06030062 śāstṛtvamupacāro hi yathā maṇḍalavartinām

06030071 atastvameko bhūtānāṁ seśvarāṇāmadhīśvaraḥ

06030072 śāstā daṇḍadharo nṝṇāṁ śubhāśubhavivecanaḥ

06030081 tasya te vihito daṇḍo na loke vartate'dhunā

06030082 caturbhiradbhutaiḥ siddhairājñā te vipralambhitā

06030091 nīyamānaṁ tavādeśādasmābhiryātanāgṛhān

06030092 vyāmocayanpātakinaṁ chittvā pāśānprasahya te

06030101 tāṁste veditumicchāmo yadi no manyase kṣamam

06030102 nārāyaṇetyabhihite mā bhairityāyayurdrutam

06030110 śrībādarāyaṇiruvāca

06030111 iti devaḥ sa āpṛṣṭaḥ prajāsaṁyamano yamaḥ

06030112 prītaḥ svadūtānpratyāha smaranpādāmbujaṁ hareḥ

06030120 yama uvāca

06030121 paro madanyo jagatastasthuṣaśca otaṁ protaṁ paṭavadyatra viśvam

06030122 yadaṁśato'sya sthitijanmanāśā nasyotavadyasya vaśe ca lokaḥ

06030131 yo nāmabhirvāci janaṁ nijāyāṁ badhnāti tantryāmiva dāmabhirgāḥ

06030132 yasmai baliṁ ta ime nāmakarma nibandhabaddhāścakitā vahanti

06030141 ahaṁ mahendro nirṛtiḥ pracetāḥ somo'gnirīśaḥ pavano viriñciḥ

06030142 ādityaviśve vasavo'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ

06030151 anye ca ye viśvasṛjo'mareśā bhṛgvādayo'spṛṣṭarajastamaskāḥ

06030152 yasyehitaṁ na viduḥ spṛṣṭamāyāḥ sattvapradhānā api kiṁ tato'nye

06030161 yaṁ vai na gobhirmanasāsubhirvā hṛdā girā vāsubhṛto vicakṣate

06030162 ātmānamantarhṛdi santamātmanāṁ cakṣuryathaivākṛtayastataḥ param

06030171 tasyātmatantrasya hareradhīśituḥ parasya māyādhipatermahātmanaḥ

06030172 prāyeṇa dūtā iha vai manoharāścaranti tadrūpaguṇasvabhāvāḥ

06030181 bhūtāni viṣṇoḥ surapūjitāni durdarśaliṅgāni mahādbhutāni

06030182 rakṣanti tadbhaktimataḥ parebhyo mattaśca martyānatha sarvataśca

06030191 dharmaṁ tu sākṣādbhagavatpraṇītaṁ na vai vidurṛṣayo nāpi devāḥ

06030192 na siddhamukhyā asurā manuṣyāḥ kuto nu vidyādharacāraṇādayaḥ

06030201 svayambhūrnāradaḥ śambhuḥ kumāraḥ kapilo manuḥ

06030202 prahlādo janako bhīṣmo balirvaiyāsakirvayam

06030211 dvādaśaite vijānīmo dharmaṁ bhāgavataṁ bhaṭāḥ

06030212 guhyaṁ viśuddhaṁ durbodhaṁ yaṁ jñātvāmṛtamaśnute

06030221 etāvāneva loke'sminpuṁsāṁ dharmaḥ paraḥ smṛtaḥ

06030222 bhaktiyogo bhagavati tannāmagrahaṇādibhiḥ

06030231 nāmoccāraṇamāhātmyaṁ hareḥ paśyata putrakāḥ

06030232 ajāmilo'pi yenaiva mṛtyupāśādamucyata

06030241 etāvatālamaghanirharaṇāya puṁsāṁ

06030242 saṅkīrtanaṁ bhagavato guṇakarmanāmnām

06030243 vikruśya putramaghavānyadajāmilo'pi

06030244 nārāyaṇeti mriyamāṇa iyāya muktim

06030251 prāyeṇa veda tadidaṁ na mahājano'yaṁ

06030252 devyā vimohitamatirbata māyayālam

06030253 trayyāṁ jaḍīkṛtamatirmadhupuṣpitāyāṁ

06030254 vaitānike mahati karmaṇi yujyamānaḥ

06030261 evaṁ vimṛśya sudhiyo bhagavatyanante

06030262 sarvātmanā vidadhate khalu bhāvayogam

06030263 te me na daṇḍamarhantyatha yadyamīṣāṁ

06030264 syātpātakaṁ tadapi hantyurugāyavādaḥ

06030271 te devasiddhaparigītapavitragāthā

06030272 ye sādhavaḥ samadṛśo bhagavatprapannāḥ

06030273 tānnopasīdata harergadayābhiguptān

06030274 naiṣāṁ vayaṁ na ca vayaḥ prabhavāma daṇḍe

06030281 tānānayadhvamasato vimukhānmukunda

06030282 pādāravindamakarandarasādajasram

06030283 niṣkiñcanaiḥ paramahaṁsakulairasaṅgair

06030284 juṣṭādgṛhe nirayavartmani baddhatṛṣṇān

06030291 jihvā na vakti bhagavadguṇanāmadheyaṁ

06030292 cetaśca na smarati taccaraṇāravindam

06030293 kṛṣṇāya no namati yacchira ekadāpi

06030294 tānānayadhvamasato'kṛtaviṣṇukṛtyān

06030301 tatkṣamyatāṁ sa bhagavānpuruṣaḥ purāṇo

06030302 nārāyaṇaḥ svapuruṣairyadasatkṛtaṁ naḥ

06030303 svānāmaho na viduṣāṁ racitāñjalīnāṁ

06030304 kṣāntirgarīyasi namaḥ puruṣāya bhūmne

06030311 tasmātsaṅkīrtanaṁ viṣṇorjaganmaṅgalamaṁhasām

06030312 mahatāmapi kauravya viddhyaikāntikaniṣkṛtam

06030321 śṛṇvatāṁ gṛṇatāṁ vīryāṇyuddāmāni harermuhuḥ

06030322 yathā sujātayā bhaktyā śuddhyennātmā vratādibhiḥ

06030331 kṛṣṇāṅghripadmamadhuliṇna punarvisṛṣṭa

06030332 māyāguṇeṣu ramate vṛjināvaheṣu

06030333 anyastu kāmahata ātmarajaḥ pramārṣṭum

06030334 īheta karma yata eva rajaḥ punaḥ syāt

06030341 itthaṁ svabhartṛgaditaṁ bhagavanmahitvaṁ

06030342 saṁsmṛtya vismitadhiyo yamakiṅkarāste

06030343 naivācyutāśrayajanaṁ pratiśaṅkamānā

06030344 draṣṭuṁ ca bibhyati tataḥ prabhṛti sma rājan

06030351 itihāsamimaṁ guhyaṁ bhagavānkumbhasambhavaḥ

06030352 kathayāmāsa malaya āsīno harimarcayan

06040010 śrīrājovāca

06040011 devāsuranṛṇāṁ sargo nāgānāṁ mṛgapakṣiṇām

06040012 sāmāsikastvayā prokto yastu svāyambhuve'ntare

06040021 tasyaiva vyāsamicchāmi jñātuṁ te bhagavanyathā

06040022 anusargaṁ yayā śaktyā sasarja bhagavānparaḥ

06040030 śrīsūta uvāca

06040031 iti sampraśnamākarṇya rājarṣerbādarāyaṇiḥ

06040032 pratinandya mahāyogī jagāda munisattamāḥ

06040040 śrīśuka uvāca

06040041 yadā pracetasaḥ putrā daśa prācīnabarhiṣaḥ

06040042 antaḥsamudrādunmagnā dadṛśurgāṁ drumairvṛtām

06040051 drumebhyaḥ krudhyamānāste tapodīpitamanyavaḥ

06040052 mukhato vāyumagniṁ ca sasṛjustaddidhakṣayā

06040061 tābhyāṁ nirdahyamānāṁstānupalabhya kurūdvaha

06040062 rājovāca mahānsomo manyuṁ praśamayanniva

06040071 na drumebhyo mahābhāgā dīnebhyo drogdhumarhatha

06040072 vivardhayiṣavo yūyaṁ prajānāṁ patayaḥ smṛtāḥ

06040081 aho prajāpatipatirbhagavānhariravyayaḥ

06040082 vanaspatīnoṣadhīśca sasarjorjamiṣaṁ vibhuḥ

06040091 annaṁ carāṇāmacarā hyapadaḥ pādacāriṇām

06040092 ahastā hastayuktānāṁ dvipadāṁ ca catuṣpadaḥ

06040101 yūyaṁ ca pitrānvādiṣṭā devadevena cānaghāḥ

06040102 prajāsargāya hi kathaṁ vṛkṣānnirdagdhumarhatha

06040111 ātiṣṭhata satāṁ mārgaṁ kopaṁ yacchata dīpitam

06040112 pitrā pitāmahenāpi juṣṭaṁ vaḥ prapitāmahaiḥ

06040121 tokānāṁ pitarau bandhū dṛśaḥ pakṣma striyāḥ patiḥ

06040122 patiḥ prajānāṁ bhikṣūṇāṁ gṛhyajñānāṁ budhaḥ suhṛt

06040131 antardeheṣu bhūtānāmātmāste harirīśvaraḥ

06040132 sarvaṁ taddhiṣṇyamīkṣadhvamevaṁ vastoṣito hyasau

06040141 yaḥ samutpatitaṁ deha ākāśānmanyumulbaṇam

06040142 ātmajijñāsayā yacchetsa guṇānativartate

06040151 alaṁ dagdhairdrumairdīnaiḥ khilānāṁ śivamastu vaḥ

06040152 vārkṣī hyeṣā varā kanyā patnītve pratigṛhyatām

06040161 ityāmantrya varārohāṁ kanyāmāpsarasīṁ nṛpa

06040162 somo rājā yayau dattvā te dharmeṇopayemire

06040171 tebhyastasyāṁ samabhavaddakṣaḥ prācetasaḥ kila

06040172 yasya prajāvisargeṇa lokā āpūritāstrayaḥ

06040181 yathā sasarja bhūtāni dakṣo duhitṛvatsalaḥ

06040182 retasā manasā caiva tanmamāvahitaḥ śṛṇu

06040191 manasaivāsṛjatpūrvaṁ prajāpatirimāḥ prajāḥ

06040192 devāsuramanuṣyādīnnabhaḥsthalajalaukasaḥ

06040201 tamabṛṁhitamālokya prajāsargaṁ prajāpatiḥ

06040202 vindhyapādānupavrajya so'caradduṣkaraṁ tapaḥ

06040211 tatrāghamarṣaṇaṁ nāma tīrthaṁ pāpaharaṁ param

06040212 upaspṛśyānusavanaṁ tapasātoṣayaddharim

06040221 astauṣīddhaṁsaguhyena bhagavantamadhokṣajam

06040222 tubhyaṁ tadabhidhāsyāmi kasyātuṣyadyathā hariḥ

06040230 śrīprajāpatiruvāca

06040231 namaḥ parāyāvitathānubhūtaye guṇatrayābhāsanimittabandhave

06040232 adṛṣṭadhāmne guṇatattvabuddhibhirnivṛttamānāya dadhe svayambhuve

06040241 na yasya sakhyaṁ puruṣo'vaiti sakhyuḥ sakhā vasansaṁvasataḥ pure'smin

06040242 guṇo yathā guṇino vyaktadṛṣṭestasmai maheśāya namaskaromi

06040251 deho'savo'kṣā manavo bhūtamātrāmātmānamanyaṁ ca viduḥ paraṁ yat

06040252 sarvaṁ pumānveda guṇāṁśca tajjño na veda sarvajñamanantamīḍe

06040261 yadoparāmo manaso nāmarūpa rūpasya dṛṣṭasmṛtisampramoṣāt

06040262 ya īyate kevalayā svasaṁsthayā haṁsāya tasmai śucisadmane namaḥ

06040271 manīṣiṇo'ntarhṛdi sanniveśitaṁ svaśaktibhirnavabhiśca trivṛdbhiḥ

06040272 vahniṁ yathā dāruṇi pāñcadaśyaṁ manīṣayā niṣkarṣanti gūḍham

06040281 sa vai mamāśeṣaviśeṣamāyā niṣedhanirvāṇasukhānubhūtiḥ

06040282 sa sarvanāmā sa ca viśvarūpaḥ prasīdatāmaniruktātmaśaktiḥ

06040291 yadyanniruktaṁ vacasā nirūpitaṁ dhiyākṣabhirvā manasota yasya

06040292 mā bhūtsvarūpaṁ guṇarūpaṁ hi tattatsa vai guṇāpāyavisargalakṣaṇaḥ

06040301 yasminyato yena ca yasya yasmai yadyo yathā kurute kāryate ca

06040302 parāvareṣāṁ paramaṁ prākprasiddhaṁ tadbrahma taddheturananyadekam

06040311 yacchaktayo vadatāṁ vādināṁ vai vivādasaṁvādabhuvo bhavanti

06040312 kurvanti caiṣāṁ muhurātmamohaṁ tasmai namo'nantaguṇāya bhūmne

06040321 astīti nāstīti ca vastuniṣṭhayorekasthayorbhinnaviruddhadharmaṇoḥ

06040322 avekṣitaṁ kiñcana yogasāṅkhyayoḥ samaṁ paraṁ hyanukūlaṁ bṛhattat

06040331 yo'nugrahārthaṁ bhajatāṁ pādamūlamanāmarūpo bhagavānanantaḥ

06040332 nāmāni rūpāṇi ca janmakarmabhirbheje sa mahyaṁ paramaḥ prasīdatu

06040341 yaḥ prākṛtairjñānapathairjanānāṁ yathāśayaṁ dehagato vibhāti

06040342 yathānilaḥ pārthivamāśrito guṇaṁ sa īśvaro me kurutāṁ manoratham

06040350 śrīśuka uvāca

06040351 iti stutaḥ saṁstuvataḥ sa tasminnaghamarṣaṇe

06040352 prādurāsītkuruśreṣṭha bhagavānbhaktavatsalaḥ

06040361 kṛtapādaḥ suparṇāṁse pralambāṣṭamahābhujaḥ

06040362 cakraśaṅkhāsicarmeṣu dhanuḥpāśagadādharaḥ

06040371 pītavāsā ghanaśyāmaḥ prasannavadanekṣaṇaḥ

06040372 vanamālānivītāṅgo lasacchrīvatsakaustubhaḥ

06040381 mahākirīṭakaṭakaḥ sphuranmakarakuṇḍalaḥ

06040382 kāñcyaṅgulīyavalaya nūpurāṅgadabhūṣitaḥ

06040391 trailokyamohanaṁ rūpaṁ bibhrattribhuvaneśvaraḥ

06040392 vṛto nāradanandādyaiḥ pārṣadaiḥ surayūthapaiḥ

06040401 stūyamāno'nugāyadbhiḥ siddhagandharvacāraṇaiḥ

06040402 rūpaṁ tanmahadāścaryaṁ vicakṣyāgatasādhvasaḥ

06040411 nanāma daṇḍavadbhūmau prahṛṣṭātmā prajāpatiḥ

06040412 na kiñcanodīrayitumaśakattīvrayā mudā

06040413 āpūritamanodvārairhradinya iva nirjharaiḥ

06040421 taṁ tathāvanataṁ bhaktaṁ prajākāmaṁ prajāpatim

06040422 cittajñaḥ sarvabhūtānāmidamāha janārdanaḥ

06040430 śrībhagavānuvāca

06040431 prācetasa mahābhāga saṁsiddhastapasā bhavān

06040432 yacchraddhayā matparayā mayi bhāvaṁ paraṁ gataḥ

06040441 prīto'haṁ te prajānātha yatte'syodbṛṁhaṇaṁ tapaḥ

06040442 mamaiṣa kāmo bhūtānāṁ yadbhūyāsurvibhūtayaḥ

06040451 brahmā bhavo bhavantaśca manavo vibudheśvarāḥ

06040452 vibhūtayo mama hyetā bhūtānāṁ bhūtihetavaḥ

06040461 tapo me hṛdayaṁ brahmaṁstanurvidyā kriyākṛtiḥ

06040462 aṅgāni kratavo jātā dharma ātmāsavaḥ surāḥ

06040471 ahamevāsamevāgre nānyatkiñcāntaraṁ bahiḥ

06040472 saṁjñānamātramavyaktaṁ prasuptamiva viśvataḥ

06040481 mayyanantaguṇe'nante guṇato guṇavigrahaḥ

06040482 yadāsīttata evādyaḥ svayambhūḥ samabhūdajaḥ

06040491 sa vai yadā mahādevo mama vīryopabṛṁhitaḥ

06040492 mene khilamivātmānamudyataḥ svargakarmaṇi

06040501 atha me'bhihito devastapo'tapyata dāruṇam

06040502 nava viśvasṛjo yuṣmānyenādāvasṛjadvibhuḥ

06040511 eṣā pañcajanasyāṅga duhitā vai prajāpateḥ

06040512 asiknī nāma patnītve prajeśa pratigṛhyatām

06040521 mithunavyavāyadharmastvaṁ prajāsargamimaṁ punaḥ

06040522 mithunavyavāyadharmiṇyāṁ bhūriśo bhāvayiṣyasi

06040531 tvatto'dhastātprajāḥ sarvā mithunībhūya māyayā

06040532 madīyayā bhaviṣyanti hariṣyanti ca me balim

06040540 śrīśuka uvāca

06040541 ityuktvā miṣatastasya bhagavānviśvabhāvanaḥ

06040542 svapnopalabdhārtha iva tatraivāntardadhe hariḥ

06050010 śrīśuka uvāca

06050011 tasyāṁ sa pāñcajanyāṁ vai viṣṇumāyopabṛṁhitaḥ

06050012 haryaśvasaṁjñānayutaṁ putrānajanayadvibhuḥ

06050021 apṛthagdharmaśīlāste sarve dākṣāyaṇā nṛpa

06050022 pitrā proktāḥ prajāsarge pratīcīṁ prayayurdiśam

06050031 tatra nārāyaṇasarastīrthaṁ sindhusamudrayoḥ

06050032 saṅgamo yatra sumahanmunisiddhaniṣevitam

06050041 tadupasparśanādeva vinirdhūtamalāśayāḥ

06050042 dharme pāramahaṁsye ca protpannamatayo'pyuta

06050051 tepire tapa evograṁ pitrādeśena yantritāḥ

06050052 prajāvivṛddhaye yattāndevarṣistāndadarśa ha

06050061 uvāca cātha haryaśvāḥ kathaṁ srakṣyatha vai prajāḥ

06050062 adṛṣṭvāntaṁ bhuvo yūyaṁ bāliśā bata pālakāḥ

06050071 tathaikapuruṣaṁ rāṣṭraṁ bilaṁ cādṛṣṭanirgamam

06050072 bahurūpāṁ striyaṁ cāpi pumāṁsaṁ puṁścalīpatim

06050081 nadīmubhayato vāhāṁ pañcapañcādbhutaṁ gṛham

06050082 kvaciddhaṁsaṁ citrakathaṁ kṣaurapavyaṁ svayaṁ bhrami

06050091 kathaṁ svapiturādeśamavidvāṁso vipaścitaḥ

06050092 anurūpamavijñāya aho sargaṁ kariṣyatha

06050100 śrīśuka uvāca

06050101 tanniśamyātha haryaśvā autpattikamanīṣayā

06050102 vācaḥ kūṭaṁ tu devarṣeḥ svayaṁ vimamṛśurdhiyā

06050111 bhūḥ kṣetraṁ jīvasaṁjñaṁ yadanādi nijabandhanam

06050112 adṛṣṭvā tasya nirvāṇaṁ kimasatkarmabhirbhavet

06050121 eka eveśvarasturyo bhagavānsvāśrayaḥ paraḥ

06050122 tamadṛṣṭvābhavaṁ puṁsaḥ kimasatkarmabhirbhavet

06050131 pumānnaivaiti yadgatvā bilasvargaṁ gato yathā

06050132 pratyagdhāmāvida iha kimasatkarmabhirbhavet

06050141 nānārūpātmano buddhiḥ svairiṇīva guṇānvitā

06050142 tanniṣṭhāmagatasyeha kimasatkarmabhirbhavet

06050151 tatsaṅgabhraṁśitaiśvaryaṁ saṁsarantaṁ kubhāryavat

06050152 tadgatīrabudhasyeha kimasatkarmabhirbhavet

06050161 sṛṣṭyapyayakarīṁ māyāṁ velākūlāntavegitām

06050162 mattasya tāmavijñasya kimasatkarmabhirbhavet

06050171 pañcaviṁśatitattvānāṁ puruṣo'dbhutadarpaṇaḥ

06050172 adhyātmamabudhasyeha kimasatkarmabhirbhavet

06050181 aiśvaraṁ śāstramutsṛjya bandhamokṣānudarśanam

06050182 viviktapadamajñāya kimasatkarmabhirbhavet

06050191 kālacakraṁ bhrami tīkṣṇaṁ sarvaṁ niṣkarṣayajjagat

06050192 svatantramabudhasyeha kimasatkarmabhirbhavet

06050201 śāstrasya piturādeśaṁ yo na veda nivartakam

06050202 kathaṁ tadanurūpāya guṇavisrambhyupakramet

06050211 iti vyavasitā rājanharyaśvā ekacetasaḥ

06050212 prayayustaṁ parikramya panthānamanivartanam

06050221 svarabrahmaṇi nirbhāta hṛṣīkeśapadāmbuje

06050222 akhaṇḍaṁ cittamāveśya lokānanucaranmuniḥ

06050231 nāśaṁ niśamya putrāṇāṁ nāradācchīlaśālinām

06050232 anvatapyata kaḥ śocansuprajastvaṁ śucāṁ padam

06050241 sa bhūyaḥ pāñcajanyāyāmajena parisāntvitaḥ

06050242 putrānajanayaddakṣaḥ savalāśvānsahasriṇaḥ

06050251 te ca pitrā samādiṣṭāḥ prajāsarge dhṛtavratāḥ

06050252 nārāyaṇasaro jagmuryatra siddhāḥ svapūrvajāḥ

06050261 tadupasparśanādeva vinirdhūtamalāśayāḥ

06050262 japanto brahma paramaṁ tepustatra mahattapaḥ

06050271 abbhakṣāḥ katicinmāsānkaticidvāyubhojanāḥ

06050272 ārādhayanmantramimamabhyasyanta iḍaspatim

06050281 oṁ namo nārāyaṇāya puruṣāya mahātmane

06050282 viśuddhasattvadhiṣṇyāya mahāhaṁsāya dhīmahi

06050291 iti tānapi rājendra prajāsargadhiyo muniḥ

06050292 upetya nāradaḥ prāha vācaḥ kūṭāni pūrvavat

06050301 dākṣāyaṇāḥ saṁśṛṇuta gadato nigamaṁ mama

06050302 anvicchatānupadavīṁ bhrātṝṇāṁ bhrātṛvatsalāḥ

06050311 bhrātṝṇāṁ prāyaṇaṁ bhrātā yo'nutiṣṭhati dharmavit

06050312 sa puṇyabandhuḥ puruṣo marudbhiḥ saha modate

06050321 etāvaduktvā prayayau nārado'moghadarśanaḥ

06050322 te'pi cānvagamanmārgaṁ bhrātṝṇāmeva māriṣa

06050331 sadhrīcīnaṁ pratīcīnaṁ parasyānupathaṁ gatāḥ

06050332 nādyāpi te nivartante paścimā yāminīriva

06050341 etasminkāla utpātānbahūnpaśyanprajāpatiḥ

06050342 pūrvavannāradakṛtaṁ putranāśamupāśṛṇot

06050351 cukrodha nāradāyāsau putraśokavimūrcchitaḥ

06050352 devarṣimupalabhyāha roṣādvisphuritādharaḥ

06050360 śrīdakṣa uvāca

06050361 aho asādho sādhūnāṁ sādhuliṅgena nastvayā

06050362 asādhvakāryarbhakāṇāṁ bhikṣormārgaḥ pradarśitaḥ

06050371 ṛṇaistribhiramuktānāmamīmāṁsitakarmaṇām

06050372 vighātaḥ śreyasaḥ pāpa lokayorubhayoḥ kṛtaḥ

06050381 evaṁ tvaṁ niranukrośo bālānāṁ matibhiddhareḥ

06050382 pārṣadamadhye carasi yaśohā nirapatrapaḥ

06050391 nanu bhāgavatā nityaṁ bhūtānugrahakātarāḥ

06050392 ṛte tvāṁ sauhṛdaghnaṁ vai vairaṅkaramavairiṇām

06050401 netthaṁ puṁsāṁ virāgaḥ syāttvayā kevalinā mṛṣā

06050402 manyase yadyupaśamaṁ snehapāśanikṛntanam

06050411 nānubhūya na jānāti pumānviṣayatīkṣṇatām

06050412 nirvidyate svayaṁ tasmānna tathā bhinnadhīḥ paraiḥ

06050421 yannastvaṁ karmasandhānāṁ sādhūnāṁ gṛhamedhinām

06050422 kṛtavānasi durmarṣaṁ vipriyaṁ tava marṣitam

06050431 tantukṛntana yannastvamabhadramacaraḥ punaḥ

06050432 tasmāllokeṣu te mūḍha na bhavedbhramataḥ padam

06050440 śrīśuka uvāca

06050441 pratijagrāha tadbāḍhaṁ nāradaḥ sādhusammataḥ

06050442 etāvānsādhuvādo hi titikṣeteśvaraḥ svayam

06060010 śrīśuka uvāca

06060012 tataḥ prācetaso'siknyāmanunītaḥ svayambhuvā

06060021 ṣaṣṭiṁ sañjanayāmāsa duhitṝḥ pitṛvatsalāḥ

06060022 daśa dharmāya kāyādāddviṣaṭtriṇava cendave

06060031 bhūtāṅgiraḥkṛśāśvebhyo dve dve tārkṣyāya cāparāḥ

06060032 nāmadheyānyamūṣāṁ tvaṁ sāpatyānāṁ ca me śṛṇu

06060041 yāsāṁ prasūtiprasavairlokā āpūritāstrayaḥ

06060042 bhānurlambā kakudyāmirviśvā sādhyā marutvatī

06060051 vasurmuhūrtā saṅkalpā dharmapatnyaḥ sutāñśṛṇu

06060052 bhānostu devaṛṣabha indrasenastato nṛpa

06060061 vidyota āsīllambāyāstataśca stanayitnavaḥ

06060062 kakudaḥ saṅkaṭastasya kīkaṭastanayo yataḥ

06060071 bhuvo durgāṇi yāmeyaḥ svargo nandistato'bhavat

06060072 viśvedevāstu viśvāyā aprajāṁstānpracakṣate

06060081 sādhyogaṇaśca sādhyāyā arthasiddhistu tatsutaḥ

06060082 marutvāṁśca jayantaśca marutvatyā babhūvatuḥ

06060091 jayanto vāsudevāṁśa upendra iti yaṁ viduḥ

06060092 mauhūrtikā devagaṇā muhūrtāyāśca jajñire

06060101 ye vai phalaṁ prayacchanti bhūtānāṁ svasvakālajam

06060102 saṅkalpāyāstu saṅkalpaḥ kāmaḥ saṅkalpajaḥ smṛtaḥ

06060111 vasavo'ṣṭau vasoḥ putrāsteṣāṁ nāmāni me śṛṇu

06060112 droṇaḥ prāṇo dhruvo'rko'gnirdoṣo vāsturvibhāvasuḥ

06060121 droṇasyābhimateḥ patnyā harṣaśokabhayādayaḥ

06060122 prāṇasyorjasvatī bhāryā saha āyuḥ purojavaḥ

06060131 dhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ

06060132 arkasya vāsanā bhāryā putrāstarṣādayaḥ smṛtāḥ

06060141 agnerbhāryā vasordhārā putrā draviṇakādayaḥ

06060142 skandaśca kṛttikāputro ye viśākhādayastataḥ

06060151 doṣasya śarvarīputraḥ śiśumāro hareḥ kalā

06060152 vāstorāṅgirasīputro viśvakarmākṛtīpatiḥ

06060161 tato manuścākṣuṣo'bhūdviśve sādhyā manoḥ sutāḥ

06060162 vibhāvasorasūtoṣā vyuṣṭaṁ rociṣamātapam

06060171 pañcayāmo'tha bhūtāni yena jāgrati karmasu

06060172 sarūpāsūta bhūtasya bhāryā rudrāṁśca koṭiśaḥ

06060181 raivato'jo bhavo bhīmo vāma ugro vṛṣākapiḥ

06060182 ajaikapādahirbradhno bahurūpo mahāniti

06060191 rudrasya pārṣadāścānye ghorāḥ pretavināyakāḥ

06060192 prajāpateraṅgirasaḥ svadhā patnī pitṝnatha

06060201 atharvāṅgirasaṁ vedaṁ putratve cākarotsatī

06060202 kṛśāśvo'rciṣi bhāryāyāṁ dhūmaketumajījanat

06060211 dhiṣaṇāyāṁ vedaśiro devalaṁ vayunaṁ manum

06060212 tārkṣyasya vinatā kadrūḥ pataṅgī yāminīti ca

06060221 pataṅgyasūta patagānyāminī śalabhānatha

06060222 suparṇāsūta garuḍaṁ sākṣādyajñeśavāhanam

06060222 sūryasūtamanūruṁ ca kadrūrnāgānanekaśaḥ

06060231 kṛttikādīni nakṣatrāṇīndoḥ patnyastu bhārata

06060232 dakṣaśāpātso'napatyastāsu yakṣmagrahārditaḥ

06060241 punaḥ prasādya taṁ somaḥ kalā lebhe kṣaye ditāḥ

06060242 śṛṇu nāmāni lokānāṁ mātṝṇāṁ śaṅkarāṇi ca

06060251 atha kaśyapapatnīnāṁ yatprasūtamidaṁ jagat

06060252 aditirditirdanuḥ kāṣṭhā ariṣṭā surasā ilā

06060261 muniḥ krodhavaśā tāmrā surabhiḥ saramā timiḥ

06060262 timeryādogaṇā āsanśvāpadāḥ saramāsutāḥ

06060271 surabhermahiṣā gāvo ye cānye dviśaphā nṛpa

06060272 tāmrāyāḥ śyenagṛdhrādyā munerapsarasāṁ gaṇāḥ

06060281 dandaśūkādayaḥ sarpā rājankrodhavaśātmajāḥ

06060282 ilāyā bhūruhāḥ sarve yātudhānāśca saurasāḥ

06060291 ariṣṭāyāstu gandharvāḥ kāṣṭhāyā dviśaphetarāḥ

06060292 sutā danorekaṣaṣṭisteṣāṁ prādhānikāñśṛṇu

06060301 dvimūrdhā śambaro'riṣṭo hayagrīvo vibhāvasuḥ

06060302 ayomukhaḥ śaṅkuśirāḥ svarbhānuḥ kapilo'ruṇaḥ

06060311 pulomā vṛṣaparvā ca ekacakro'nutāpanaḥ

06060312 dhūmrakeśo virūpākṣo vipracittiśca durjayaḥ

06060321 svarbhānoḥ suprabhāṁ kanyāmuvāha namuciḥ kila

06060322 vṛṣaparvaṇastu śarmiṣṭhāṁ yayātirnāhuṣo balī

06060331 vaiśvānarasutā yāśca catasraścārudarśanāḥ

06060332 upadānavī hayaśirā pulomā kālakā tathā

06060341 upadānavīṁ hiraṇyākṣaḥ kraturhayaśirāṁ nṛpa

06060342 pulomāṁ kālakāṁ ca dve vaiśvānarasute tu kaḥ

06060351 upayeme'tha bhagavānkaśyapo brahmacoditaḥ

06060352 paulomāḥ kālakeyāśca dānavā yuddhaśālinaḥ

06060361 tayoḥ ṣaṣṭisahasrāṇi yajñaghnāṁste pituḥ pitā

06060362 jaghāna svargato rājanneka indrapriyaṅkaraḥ

06060371 vipracittiḥ siṁhikāyāṁ śataṁ caikamajījanat

06060372 rāhujyeṣṭhaṁ ketuśataṁ grahatvaṁ ya upāgatāḥ

06060381 athātaḥ śrūyatāṁ vaṁśo yo'diteranupūrvaśaḥ

06060382 yatra nārāyaṇo devaḥ svāṁśenāvātaradvibhuḥ

06060391 vivasvānaryamā pūṣā tvaṣṭātha savitā bhagaḥ

06060392 dhātā vidhātā varuṇo mitraḥ śatru urukramaḥ

06060401 vivasvataḥ śrāddhadevaṁ saṁjñāsūyata vai manum

06060402 mithunaṁ ca mahābhāgā yamaṁ devaṁ yamīṁ tathā

06060403 saiva bhūtvātha vaḍavā nāsatyau suṣuve bhuvi

06060411 chāyā śanaiścaraṁ lebhe sāvarṇiṁ ca manuṁ tataḥ

06060412 kanyāṁ ca tapatīṁ yā vai vavre saṁvaraṇaṁ patim

06060421 aryamṇo mātṛkā patnī tayoścarṣaṇayaḥ sutāḥ

06060422 yatra vai mānuṣī jātirbrahmaṇā copakalpitā

06060431 pūṣānapatyaḥ piṣṭādo bhagnadanto'bhavatpurā

06060432 yo'sau dakṣāya kupitaṁ jahāsa vivṛtadvijaḥ

06060441 tvaṣṭurdaityātmajā bhāryā racanā nāma kanyakā

06060442 sanniveśastayorjajñe viśvarūpaśca vīryavān

06060451 taṁ vavrire suragaṇā svasrīyaṁ dviṣatāmapi

06060452 vimatena parityaktā guruṇāṅgirasena yat

06070010 śrīrājovāca

06070011 kasya hetoḥ parityaktā ācāryeṇātmanaḥ surāḥ

06070012 etadācakṣva bhagavañchiṣyāṇāmakramaṁ gurau

06070020 śrībādarāyaṇiruvāca

06070021 indrastribhuvanaiśvarya madollaṅghitasatpathaḥ

06070022 marudbhirvasubhī rudrairādityairṛbhubhirnṛpa

06070031 viśvedevaiśca sādhyaiśca nāsatyābhyāṁ pariśritaḥ

06070032 siddhacāraṇagandharvairmunibhirbrahmavādibhiḥ

06070041 vidyādharāpsarobhiśca kinnaraiḥ patagoragaiḥ

06070042 niṣevyamāṇo maghavānstūyamānaśca bhārata

06070051 upagīyamāno lalitamāsthānādhyāsanāśritaḥ

06070052 pāṇḍureṇātapatreṇa candramaṇḍalacāruṇā

06070061 yuktaścānyaiḥ pārameṣṭhyaiścāmaravyajanādibhiḥ

06070062 virājamānaḥ paulamyā sahārdhāsanayā bhṛśam

06070071 sa yadā paramācāryaṁ devānāmātmanaśca ha

06070072 nābhyanandata samprāptaṁ pratyutthānāsanādibhiḥ

06070081 vācaspatiṁ munivaraṁ surāsuranamaskṛtam

06070082 noccacālāsanādindraḥ paśyannapi sabhāgatam

06070091 tato nirgatya sahasā kavirāṅgirasaḥ prabhuḥ

06070092 āyayau svagṛhaṁ tūṣṇīṁ vidvānśrīmadavikriyām

06070101 tarhyeva pratibudhyendro guruhelanamātmanaḥ

06070102 garhayāmāsa sadasi svayamātmānamātmanā

06070111 aho bata mayāsādhu kṛtaṁ vai dabhrabuddhinā

06070112 yanmayaiśvaryamattena guruḥ sadasi kātkṛtaḥ

06070121 ko gṛdhyetpaṇḍito lakṣmīṁ tripiṣṭapapaterapi

06070122 yayāhamāsuraṁ bhāvaṁ nīto'dya vibudheśvaraḥ

06070131 yaḥ pārameṣṭhyaṁ dhiṣaṇamadhitiṣṭhanna kañcana

06070132 pratyuttiṣṭhediti brūyurdharmaṁ te na paraṁ viduḥ

06070141 teṣāṁ kupathadeṣṭṝṇāṁ patatāṁ tamasi hyadhaḥ

06070142 ye śraddadhyurvacaste vai majjantyaśmaplavā iva

06070151 athāhamamarācāryamagādhadhiṣaṇaṁ dvijam

06070152 prasādayiṣye niśaṭhaḥ śīrṣṇā taccaraṇaṁ spṛśan

06070161 evaṁ cintayatastasya maghono bhagavāngṛhāt

06070162 bṛhaspatirgato'dṛṣṭāṁ gatimadhyātmamāyayā

06070171 gurornādhigataḥ saṁjñāṁ parīkṣanbhagavānsvarāṭ

06070172 dhyāyandhiyā surairyuktaḥ śarma nālabhatātmanaḥ

06070181 tacchrutvaivāsurāḥ sarva āśrityauśanasaṁ matam

06070182 devānpratyudyamaṁ cakrurdurmadā ātatāyinaḥ

06070191 tairvisṛṣṭeṣubhistīkṣṇairnirbhinnāṅgorubāhavaḥ

06070192 brahmāṇaṁ śaraṇaṁ jagmuḥ sahendrā natakandharāḥ

06070201 tāṁstathābhyarditānvīkṣya bhagavānātmabhūrajaḥ

06070202 kṛpayā parayā deva uvāca parisāntvayan

06070210 śrībrahmovāca

06070211 aho bata suraśreṣṭhā hyabhadraṁ vaḥ kṛtaṁ mahat

06070212 brahmiṣṭhaṁ brāhmaṇaṁ dāntamaiśvaryānnābhyanandata

06070221 tasyāyamanayasyāsītparebhyo vaḥ parābhavaḥ

06070222 prakṣīṇebhyaḥ svavairibhyaḥ samṛddhānāṁ ca yatsurāḥ

06070231 maghavandviṣataḥ paśya prakṣīṇāngurvatikramāt

06070232 sampratyupacitānbhūyaḥ kāvyamārādhya bhaktitaḥ

06070233 ādadīrannilayanaṁ mamāpi bhṛgudevatāḥ

06070241 tripiṣṭapaṁ kiṁ gaṇayantyabhedya mantrā bhṛgūṇāmanuśikṣitārthāḥ

06070242 na vipragovindagavīśvarāṇāṁ bhavantyabhadrāṇi nareśvarāṇām

06070251 tadviśvarūpaṁ bhajatāśu vipraṁ tapasvinaṁ tvāṣṭramathātmavantam

06070252 sabhājito'rthānsa vidhāsyate vo yadi kṣamiṣyadhvamutāsya karma

06070260 śrīśuka uvāca

06070261 ta evamuditā rājanbrahmaṇā vigatajvarāḥ

06070262 ṛṣiṁ tvāṣṭramupavrajya pariṣvajyedamabruvan

06070270 śrīdevā ūcuḥ

06070271 vayaṁ te'tithayaḥ prāptā āśramaṁ bhadramastu te

06070272 kāmaḥ sampādyatāṁ tāta pitṝṇāṁ samayocitaḥ

06070281 putrāṇāṁ hi paro dharmaḥ pitṛśuśrūṣaṇaṁ satām

06070282 api putravatāṁ brahmankimuta brahmacāriṇām

06070291 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ

06070292 bhrātā marutpatermūrtirmātā sākṣātkṣitestanuḥ

06070301 dayāyā bhaginī mūrtirdharmasyātmātithiḥ svayam

06070302 agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ

06070311 tasmātpitṝṇāmārtānāmārtiṁ paraparābhavam

06070312 tapasāpanayaṁstāta sandeśaṁ kartumarhasi

06070321 vṛṇīmahe tvopādhyāyaṁ brahmiṣṭhaṁ brāhmaṇaṁ gurum

06070322 yathāñjasā vijeṣyāmaḥ sapatnāṁstava tejasā

06070331 na garhayanti hyartheṣu yaviṣṭhāṅghryabhivādanam

06070332 chandobhyo'nyatra na brahmanvayo jyaiṣṭhyasya kāraṇam

06070340 śrīṛṣiruvāca

06070341 abhyarthitaḥ suragaṇaiḥ paurahitye mahātapāḥ

06070342 sa viśvarūpastānāha prasannaḥ ślakṣṇayā girā

06070350 śrīviśvarūpa uvāca

06070351 vigarhitaṁ dharmaśīlairbrahmavarcaupavyayam

06070352 kathaṁ nu madvidho nāthā lokeśairabhiyācitam

06070353 pratyākhyāsyati tacchiṣyaḥ sa eva svārtha ucyate

06070361 akiñcanānāṁ hi dhanaṁ śiloñchanaṁ teneha nirvartitasādhusatkriyaḥ

06070362 kathaṁ vigarhyaṁ nu karomyadhīśvarāḥ paurodhasaṁ hṛṣyati yena durmatiḥ

06070371 tathāpi na pratibrūyāṁ gurubhiḥ prārthitaṁ kiyat

06070372 bhavatāṁ prārthitaṁ sarvaṁ prāṇairarthaiśca sādhaye

06070380 śrībādarāyaṇiruvāca

06070381 tebhya evaṁ pratiśrutya viśvarūpo mahātapāḥ

06070382 paurahityaṁ vṛtaścakre parameṇa samādhinā

06070391 suradviṣāṁ śriyaṁ guptāmauśanasyāpi vidyayā

06070392 ācchidyādānmahendrāya vaiṣṇavyā vidyayā vibhuḥ

06070401 yayā guptaḥ sahasrākṣo jigye'suracamūrvibhuḥ

06070402 tāṁ prāha sa mahendrāya viśvarūpa udāradhīḥ

06080010 śrīrājovāca

06080011 yayā guptaḥ sahasrākṣaḥ savāhānripusainikān

06080012 krīḍanniva vinirjitya trilokyā bubhuje śriyam

06080021 bhagavaṁstanmamākhyāhi varma nārāyaṇātmakam

06080022 yathātatāyinaḥ śatrūnyena gupto'jayanmṛdhe

06080030 śrībādarāyaṇiruvāca

06080031 vṛtaḥ purohitastvāṣṭro mahendrāyānupṛcchate

06080032 nārāyaṇākhyaṁ varmāha tadihaikamanāḥ śṛṇu

06080040 śrīviśvarūpa uvāca

06080041 dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ

06080042 kṛtasvāṅgakaranyāso mantrābhyāṁ vāgyataḥ śuciḥ

06080051 nārāyaṇaparaṁ varma sannahyedbhaya āgate

06080052 pādayorjānunorūrvorudare hṛdyathorasi

06080061 mukhe śirasyānupūrvyādoṁkārādīni vinyaset

06080062 oṁ namo nārāyaṇāyeti viparyayamathāpi vā

06080071 karanyāsaṁ tataḥ kuryāddvādaśākṣaravidyayā

06080072 praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu

06080081 nyaseddhṛdaya oṁkāraṁ vikāramanu mūrdhani

06080082 ṣakāraṁ tu bhruvormadhye ṇakāraṁ śikhayā nyaset

06080091 vekāraṁ netrayoryuñjyānnakāraṁ sarvasandhiṣu

06080092 makāramastramuddiśya mantramūrtirbhavedbudhaḥ

06080101 savisargaṁ phaḍantaṁ tatsarvadikṣu vinirdiśet

06080102 oṁ viṣṇave nama iti

06080111 ātmānaṁ paramaṁ dhyāyeddhyeyaṁ ṣaṭśaktibhiryutam

06080112 vidyātejastapomūrtimimaṁ mantramudāharet

06080121 oṁ harirvidadhyānmama sarvarakṣāṁ nyastāṅghripadmaḥ patagendrapṛṣṭhe

06080122 darāricarmāsigadeṣucāpa pāśāndadhāno'ṣṭaguṇo'ṣṭabāhuḥ

06080131 jaleṣu māṁ rakṣatu matsyamūrtiryādogaṇebhyo varuṇasya pāśāt

06080132 sthaleṣu māyāvaṭuvāmano'vyāttrivikramaḥ khe'vatu viśvarūpaḥ

06080141 durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyānnṛsiṁho'surayūthapāriḥ

06080142 vimuñcato yasya mahāṭṭahāsaṁ diśo vinedurnyapataṁśca garbhāḥ

06080151 rakṣatvasau mādhvani yajñakalpaḥ svadaṁṣṭrayonnītadharo varāhaḥ

06080152 rāmo'drikūṭeṣvatha vipravāse salakṣmaṇo'vyādbharatāgrajo'smān

06080161 māmugradharmādakhilātpramādānnārāyaṇaḥ pātu naraśca hāsāt

06080162 dattastvayogādatha yoganāthaḥ pāyādguṇeśaḥ kapilaḥ karmabandhāt

06080171 sanatkumāro'vatu kāmadevāddhayaśīrṣā māṁ pathi devahelanāt

06080172 devarṣivaryaḥ puruṣārcanāntarātkūrmo harirmāṁ nirayādaśeṣāt

06080181 dhanvantarirbhagavānpātvapathyāddvandvādbhayādṛṣabho nirjitātmā

06080182 yajñaśca lokādavatājjanāntādbalo gaṇātkrodhavaśādahīndraḥ

06080191 dvaipāyano bhagavānaprabodhādbuddhastu pāṣaṇḍagaṇapramādāt

06080192 kalkiḥ kaleḥ kālamalātprapātu dharmāvanāyorukṛtāvatāraḥ

06080201 māṁ keśavo gadayā prātaravyādgovinda āsaṅgavamāttaveṇuḥ

06080202 nārāyaṇaḥ prāhṇa udāttaśaktirmadhyandine viṣṇurarīndrapāṇiḥ

06080211 devo'parāhṇe madhuhogradhanvā sāyaṁ tridhāmāvatu mādhavo mām

06080212 doṣe hṛṣīkeśa utārdharātre niśītha eko'vatu padmanābhaḥ

06080221 śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśo'sidharo janārdanaḥ

06080222 dāmodaro'vyādanusandhyaṁ prabhāte viśveśvaro bhagavānkālamūrtiḥ

06080231 cakraṁ yugāntānalatigmanemi bhramatsamantādbhagavatprayuktam

06080232 dandagdhi dandagdhyarisainyamāśu kakṣaṁ yathā vātasakho hutāśaḥ

06080241 gade'śanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi

06080242 kuṣmāṇḍavaināyakayakṣarakṣo bhūtagrahāṁścūrṇaya cūrṇayārīn

06080251 tvaṁ yātudhānapramathapretamātṛ piśācavipragrahaghoradṛṣṭīn

06080252 darendra vidrāvaya kṛṣṇapūrito bhīmasvano'rerhṛdayāni kampayan

06080261 tvaṁ tigmadhārāsivarārisainyamīśaprayukto mama chindhi chindhi

06080262 cakṣūṁṣi carmanchatacandra chādaya dviṣāmaghonāṁ hara pāpacakṣuṣām

06080271 yanno bhayaṁ grahebhyo'bhūtketubhyo nṛbhya eva ca

06080272 sarīsṛpebhyo daṁṣṭribhyo bhūtebhyo'ṁhobhya eva ca

06080281 sarvāṇyetāni bhagavannāmarūpānukīrtanāt

06080282 prayāntu saṅkṣayaṁ sadyo ye naḥ śreyaḥpratīpakāḥ

06080291 garuḍo bhagavānstotra stobhaśchandomayaḥ prabhuḥ

06080292 rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ

06080301 sarvāpadbhyo harernāma rūpayānāyudhāni naḥ

06080302 buddhīndriyamanaḥprāṇānpāntu pārṣadabhūṣaṇāḥ

06080311 yathā hi bhagavāneva vastutaḥ sadasacca yat

06080312 satyenānena naḥ sarve yāntu nāśamupadravāḥ

06080321 yathaikātmyānubhāvānāṁ vikalparahitaḥ svayam

06080322 bhūṣaṇāyudhaliṅgākhyā dhatte śaktīḥ svamāyayā

06080331 tenaiva satyamānena sarvajño bhagavānhariḥ

06080332 pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ

06080341 vidikṣu dikṣūrdhvamadhaḥ samantādantarbahirbhagavānnārasiṁhaḥ

06080342 prahāpaya lokabhayaṁ svanena svatejasā grastasamastatejāḥ

06080351 maghavannidamākhyātaṁ varma nārāyaṇātmakam

06080352 vijeṣyase'ñjasā yena daṁśito'surayūthapān

06080361 etaddhārayamāṇastu yaṁ yaṁ paśyati cakṣuṣā

06080362 padā vā saṁspṛśetsadyaḥ sādhvasātsa vimucyate

06080371 na kutaścidbhayaṁ tasya vidyāṁ dhārayato bhavet

06080372 rājadasyugrahādibhyo vyādhyādibhyaśca karhicit

06080381 imāṁ vidyāṁ purā kaścitkauśiko dhārayandvijaḥ

06080382 yogadhāraṇayā svāṅgaṁ jahau sa marudhanvani

06080391 tasyopari vimānena gandharvapatirekadā

06080392 yayau citrarathaḥ strībhirvṛto yatra dvijakṣayaḥ

06080401 gaganānnyapatatsadyaḥ savimāno hyavākṣirāḥ

06080402 sa vālikhilyavacanādasthīnyādāya vismitaḥ

06080403 prāsya prācīsarasvatyāṁ snātvā dhāma svamanvagāt

06080410 śrīśuka uvāca

06080411 ya idaṁ śṛṇuyātkāle yo dhārayati cādṛtaḥ

06080412 taṁ namasyanti bhūtāni mucyate sarvato bhayāt

06080421 etāṁ vidyāmadhigato viśvarūpācchatakratuḥ

06080422 trailokyalakṣmīṁ bubhuje vinirjitya mṛdhe'surān

06090010 śrīśuka uvāca

06090011 tasyāsanviśvarūpasya śirāṁsi trīṇi bhārata

06090012 somapīthaṁ surāpīthamannādamiti śuśruma

06090021 sa vai barhiṣi devebhyo bhāgaṁ pratyakṣamuccakaiḥ

06090022 adadadyasya pitaro devāḥ sapraśrayaṁ nṛpa

06090031 sa eva hi dadau bhāgaṁ parokṣamasurānprati

06090032 yajamāno'vahadbhāgaṁ mātṛsnehavaśānugaḥ

06090041 taddevahelanaṁ tasya dharmālīkaṁ sureśvaraḥ

06090042 ālakṣya tarasā bhītastacchīrṣāṇyacchinadruṣā

06090051 somapīthaṁ tu yattasya śira āsītkapiñjalaḥ

06090052 kalaviṅkaḥ surāpīthamannādaṁ yatsa tittiriḥ

06090061 brahmahatyāmañjalinā jagrāha yadapīśvaraḥ

06090062 saṁvatsarānte tadaghaṁ bhūtānāṁ sa viśuddhaye

06090063 bhūmyambudrumayoṣidbhyaścaturdhā vyabhajaddhariḥ

06090071 bhūmisturīyaṁ jagrāha khātapūravareṇa vai

06090072 īriṇaṁ brahmahatyāyā rūpaṁ bhūmau pradṛśyate

06090081 turyaṁ chedaviroheṇa vareṇa jagṛhurdrumāḥ

06090082 teṣāṁ niryāsarūpeṇa brahmahatyā pradṛśyate

06090091 śaśvatkāmavareṇāṁhasturīyaṁ jagṛhuḥ striyaḥ

06090092 rajorūpeṇa tāsvaṁho māsi māsi pradṛśyate

06090101 dravyabhūyovareṇāpasturīyaṁ jagṛhurmalam

06090102 tāsu budbudaphenābhyāṁ dṛṣṭaṁ taddharati kṣipan

06090111 hataputrastatastvaṣṭā juhāvendrāya śatrave

06090112 indraśatro vivardhasva mā ciraṁ jahi vidviṣam

06090121 athānvāhāryapacanādutthito ghoradarśanaḥ

06090122 kṛtānta iva lokānāṁ yugāntasamaye yathā

06090131 viṣvagvivardhamānaṁ tamiṣumātraṁ dine dine

06090132 dagdhaśailapratīkāśaṁ sandhyābhrānīkavarcasam

06090141 taptatāmraśikhāśmaśruṁ madhyāhnārkogralocanam

06090151 dedīpyamāne triśikhe śūla āropya rodasī

06090152 nṛtyantamunnadantaṁ ca cālayantaṁ padā mahīm

06090161 darīgambhīravaktreṇa pibatā ca nabhastalam

06090162 lihatā jihvayarkṣāṇi grasatā bhuvanatrayam

06090171 mahatā raudradaṁṣṭreṇa jṛmbhamāṇaṁ muhurmuhuḥ

06090172 vitrastā dudruvurlokā vīkṣya sarve diśo daśa

06090181 yenāvṛtā ime lokāstapasā tvāṣṭramūrtinā

06090182 sa vai vṛtra iti proktaḥ pāpaḥ paramadāruṇaḥ

06090191 taṁ nijaghnurabhidrutya sagaṇā vibudharṣabhāḥ

06090192 svaiḥ svairdivyāstraśastraughaiḥ so'grasattāni kṛtsnaśaḥ

06090201 tataste vismitāḥ sarve viṣaṇṇā grastatejasaḥ

06090202 pratyañcamādipuruṣamupatasthuḥ samāhitāḥ

06090210 śrīdevā ūcuḥ

06090211 vāyvambarāgnyapkṣitayastrilokā brahmādayo ye vayamudvijantaḥ

06090212 harāma yasmai balimantako'sau bibheti yasmādaraṇaṁ tato naḥ

06090221 avismitaṁ taṁ paripūrṇakāmaṁ svenaiva lābhena samaṁ praśāntam

06090222 vinopasarpatyaparaṁ hi bāliśaḥ śvalāṅgulenātititarti sindhum

06090231 yasyoruśṛṅge jagatīṁ svanāvaṁ manuryathābadhya tatāra durgam

06090232 sa eva nastvāṣṭrabhayāddurantāttrātāśritānvāricaro'pi nūnam

06090241 purā svayambhūrapi saṁyamāmbhasyudīrṇavātormiravaiḥ karāle

06090242 eko'ravindātpatitastatāra tasmādbhayādyena sa no'stu pāraḥ

06090251 ya eka īśo nijamāyayā naḥ sasarja yenānusṛjāma viśvam

06090252 vayaṁ na yasyāpi puraḥ samīhataḥ paśyāma liṅgaṁ pṛthagīśamāninaḥ

06090261 yo naḥ sapatnairbhṛśamardyamānāndevarṣitiryaṅnṛṣu nitya eva

06090262 kṛtāvatārastanubhiḥ svamāyayā kṛtvātmasātpāti yuge yuge ca

06090271 tameva devaṁ vayamātmadaivataṁ paraṁ pradhānaṁ puruṣaṁ viśvamanyam

06090272 vrajāma sarve śaraṇaṁ śaraṇyaṁ svānāṁ sa no dhāsyati śaṁ mahātmā

06090280 śrīśuka uvāca

06090281 iti teṣāṁ mahārāja surāṇāmupatiṣṭhatām

06090282 pratīcyāṁ diśyabhūdāviḥ śaṅkhacakragadādharaḥ

06090291 ātmatulyaiḥ ṣoḍaśabhirvinā śrīvatsakaustubhau

06090292 paryupāsitamunnidra śaradamburuhekṣaṇam

06090301 dṛṣṭvā tamavanau sarva īkṣaṇāhlādaviklavāḥ

06090302 daṇḍavatpatitā rājañchanairutthāya tuṣṭuvuḥ

06090310 śrīdevā ūcuḥ

06090311 namaste yajñavīryāya vayase uta te namaḥ

06090312 namaste hyastacakrāya namaḥ supuruhūtaye

06090321 yatte gatīnāṁ tisṛṇāmīśituḥ paramaṁ padam

06090322 nārvācīno visargasya dhātarveditumarhati

06090331 oṁ namaste'stu bhagavannārāyaṇa vāsudevādipuruṣa mahāpuruṣa mahānubhāva paramamaṅgala

paramakalyāṇa paramakāruṇika kevala jagadādhāra lokaikanātha sarveśvara lakṣmīnātha

paramahaṁsaparivrājakaiḥ parameṇātmayogasamādhinā

paribhāvitaparisphuṭapāramahaṁsyadharmeṇodghāṭitatamaḥkapāṭadvāre citte'pāvṛta ātmaloke

svayamupalabdhanijasukhānubhavo bhavān

06090341 duravabodha iva tavāyaṁ vihārayogo yadaśaraṇo'śarīra idamanavekṣitāsmatsamavāya

ātmanaivāvikriyamāṇena saguṇamaguṇaḥ sṛjasi pāsi harasi

06090351 atha tatra bhavānkiṁ devadattavadiha guṇavisargapatitaḥ pāratantryeṇa svakṛtakuśalākuśalaṁ

phalamupādadātyāhosvidātmārāma upaśamaśīlaḥ samañjasadarśana udāsta iti ha vāva na vidāmaḥ

06090361 na hi virodha ubhayaṁ bhagavatyaparimitaguṇagaṇa īśvare'navagāhyamāhātmye

'rvācīnavikalpavitarkavicārapramāṇābhāsakutarkaśāstrakalilāntaḥkaraṇāśrayaduravagrahavādināṁ

vivādānavasara uparatasamastamāyāmaye kevala evātmamāyāmantardhāya ko nvartho durghaṭa iva bhavati

svarūpadvayābhāvāt

06090371 samaviṣamamatīnāṁ matamanusarasi yathā rajjukhaṇḍaḥ sarpādidhiyām

06090381 sa eva hi punaḥ sarvavastuni vastusvarūpaḥ sarveśvaraḥ sakalajagatkāraṇakāraṇabhūtaḥ

sarvapratyagātmatvātsarvaguṇābhāsopalakṣita eka eva paryavaśeṣitaḥ

06090391 atha ha vāva tava mahimāmṛtarasasamudravipruṣā sakṛdavalīḍhayā svamanasi

niṣyandamānānavaratasukhena vismāritadṛṣṭaśrutaviṣayasukhaleśābhāsāḥ paramabhāgavatā ekāntino

bhagavati sarvabhūtapriyasuhṛdi sarvātmani nitarāṁ nirantaraṁ nirvṛtamanasaḥ kathamu ha vā ete

madhumathana punaḥ svārthakuśalā hyātmapriyasuhṛdaḥ sādhavastvaccaraṇāmbujānusevāṁ visṛjanti na yatra

punarayaṁ saṁsāraparyāvartaḥ

06090401 tribhuvanātmabhavana trivikrama trinayana trilokamanoharānubhāva tavaiva vibhūtayo

ditijadanujādayaścāpi teṣāmupakramasamayo'yamiti svātmamāyayā

suranaramṛgamiśritajalacarākṛtibhiryathāparādhaṁ daṇḍaṁ daṇḍadhara dadhartha evamenamapi bhagavanjahi

tvāṣṭramuta yadi manyase

06090411 asmākaṁ tāvakānāṁ tatatata natānāṁ hare tava

caraṇanalinayugaladhyānānubaddhahṛdayanigaḍānāṁ

svaliṅgavivaraṇenātmasātkṛtānāmanukampānurañjitaviśadaruciraśiśirasmitāvalokena

vigalitamadhuramukharasāmṛtakalayā cāntastāpamanaghārhasi śamayitum

06090421 atha bhagavaṁstavāsmābhirakhilajagadutpattisthitilayanimittāyamānadivyamāyāvinodasya

sakalajīvanikāyānāmantarhṛdayeṣu bahirapi ca brahmapratyagātmasvarūpeṇa pradhānarūpeṇa ca

yathādeśakāladehāvasthānaviśeṣaṁ tadupādānopalambhakatayānubhavataḥ sarvapratyayasākṣiṇa

ākāśaśarīrasya sākṣātparabrahmaṇaḥ paramātmanaḥ kiyāniha vārthaviśeṣo vijñāpanīyaḥ

syādvisphuliṅgādibhiriva hiraṇyaretasaḥ

06090431 ata eva svayaṁ tadupakalpayāsmākaṁ bhagavataḥ paramagurostava caraṇaśatapalāśacchāyāṁ

vividhavṛjinasaṁsārapariśramopaśamanīmupasṛtānāṁ vayaṁ yatkāmenopasāditāḥ

06090441 atho īśa jahi tvāṣṭraṁ grasantaṁ bhuvanatrayam

06090442 grastāni yena naḥ kṛṣṇa tejāṁsyastrāyudhāni ca

06090451 haṁsāya dahranilayāya nirīkṣakāya kṛṣṇāya mṛṣṭayaśase nirupakramāya

06090452 satsaṅgrahāya bhavapānthanijāśramāptāvante parīṣṭagataye haraye namaste

06090460 śrīśuka uvāca

06090461 athaivamīḍito rājansādaraṁ tridaśairhariḥ

06090462 svamupasthānamākarṇya prāha tānabhinanditaḥ

06090470 śrībhagavānuvāca

06090471 prīto'haṁ vaḥ suraśreṣṭhā madupasthānavidyayā

06090472 ātmaiśvaryasmṛtiḥ puṁsāṁ bhaktiścaiva yayā mayi

06090481 kiṁ durāpaṁ mayi prīte tathāpi vibudharṣabhāḥ

06090482 mayyekāntamatirnānyanmatto vāñchati tattvavit

06090491 na veda kṛpaṇaḥ śreya ātmano guṇavastudṛk

06090492 tasya tānicchato yacchedyadi so'pi tathāvidhaḥ

06090501 svayaṁ niḥśreyasaṁ vidvānna vaktyajñāya karma hi

06090502 na rāti rogiṇo'pathyaṁ vāñchato'pi bhiṣaktamaḥ

06090511 maghavanyāta bhadraṁ vo dadhyañcamṛṣisattamam

06090512 vidyāvratatapaḥsāraṁ gātraṁ yācata mā ciram

06090521 sa vā adhigato dadhyaṅṅaśvibhyāṁ brahma niṣkalam

06090522 yadvā aśvaśiro nāma tayoramaratāṁ vyadhāt

06090531 dadhyaṅṅātharvaṇastvaṣṭre varmābhedyaṁ madātmakam

06090532 viśvarūpāya yatprādāttvaṣṭā yattvamadhāstataḥ

06090541 yuṣmabhyaṁ yācito'śvibhyāṁ dharmajño'ṅgāni dāsyati

06090542 tatastairāyudhaśreṣṭho viśvakarmavinirmitaḥ

06090543 yena vṛtraśiro hartā mattejaupabṛṁhitaḥ

06090551 tasminvinihate yūyaṁ tejo'strāyudhasampadaḥ

06090552 bhūyaḥ prāpsyatha bhadraṁ vo na hiṁsanti ca matparān

06100010 śrībādarāyaṇiruvāca

06100011 indramevaṁ samādiśya bhagavānviśvabhāvanaḥ

06100012 paśyatāmanimeṣāṇāṁ atraivāntardadhe hariḥ

06100021 tathābhiyācito devairṛṣirātharvaṇo mahān

06100022 modamāna uvācedaṁ prahasanniva bhārata

06100031 api vṛndārakā yūyaṁ na jānītha śarīriṇām

06100032 saṁsthāyāṁ yastvabhidroho duḥsahaścetanāpahaḥ

06100041 jijīviṣūṇāṁ jīvānāmātmā preṣṭha ihepsitaḥ

06100042 ka utsaheta taṁ dātuṁ bhikṣamāṇāya viṣṇave

06100050 śrīdevā ūcuḥ

06100051 kiṁ nu taddustyajaṁ brahmanpuṁsāṁ bhūtānukampinām

06100052 bhavadvidhānāṁ mahatāṁ puṇyaślokeḍyakarmaṇām

06100061 nūnaṁ svārthaparo loko na veda parasaṅkaṭam

06100062 yadi veda na yāceta neti nāha yadīśvaraḥ

06100070 śrīṛṣiruvāca

06100071 dharmaṁ vaḥ śrotukāmena yūyaṁ me pratyudāhṛtāḥ

06100072 eṣa vaḥ priyamātmānaṁ tyajantaṁ santyajāmyaham

06100081 yo'dhruveṇātmanā nāthā na dharmaṁ na yaśaḥ pumān

06100082 īheta bhūtadayayā sa śocyaḥ sthāvarairapi

06100091 etāvānavyayo dharmaḥ puṇyaślokairupāsitaḥ

06100092 yo bhūtaśokaharṣābhyāmātmā śocati hṛṣyati

06100101 aho dainyamaho kaṣṭaṁ pārakyaiḥ kṣaṇabhaṅguraiḥ

06100102 yannopakuryādasvārthairmartyaḥ svajñātivigrahaiḥ

06100110 śrībādarāyaṇiruvāca

06100111 evaṁ kṛtavyavasito dadhyaṅṅātharvaṇastanum

06100112 pare bhagavati brahmaṇyātmānaṁ sannayanjahau

06100121 yatākṣāsumanobuddhistattvadṛgdhvastabandhanaḥ

06100122 āsthitaḥ paramaṁ yogaṁ na dehaṁ bubudhe gatam

06100131 athendro vajramudyamya nirmitaṁ viśvakarmaṇā

06100132 muneḥ śaktibhirutsikto bhagavattejasānvitaḥ

06100141 vṛto devagaṇaiḥ sarvairgajendroparyaśobhata

06100142 stūyamāno munigaṇaistrailokyaṁ harṣayanniva

06100151 vṛtramabhyadravacchatrumasurānīkayūthapaiḥ

06100152 paryastamojasā rājankruddho rudra ivāntakam

06100161 tataḥ surāṇāmasurai raṇaḥ paramadāruṇaḥ

06100162 tretāmukhe narmadāyāmabhavatprathame yuge

06100171 rudrairvasubhirādityairaśvibhyāṁ pitṛvahnibhiḥ

06100172 marudbhirṛbhubhiḥ sādhyairviśvedevairmarutpatim

06100181 dṛṣṭvā vajradharaṁ śakraṁ rocamānaṁ svayā śriyā

06100182 nāmṛṣyannasurā rājanmṛdhe vṛtrapuraḥsarāḥ

06100191 namuciḥ śambaro'narvā dvimūrdhā ṛṣabho'suraḥ

06100192 hayagrīvaḥ śaṅkuśirā vipracittirayomukhaḥ

06100201 pulomā vṛṣaparvā ca prahetirhetirutkalaḥ

06100202 daiteyā dānavā yakṣā rakṣāṁsi ca sahasraśaḥ

06100211 sumālimālipramukhāḥ kārtasvaraparicchadāḥ

06100212 pratiṣidhyendrasenāgraṁ mṛtyorapi durāsadam

06100221 abhyardayannasambhrāntāḥ siṁhanādena durmadāḥ

06100222 gadābhiḥ parighairbāṇaiḥ prāsamudgaratomaraiḥ

06100231 śūlaiḥ paraśvadhaiḥ khaḍgaiḥ śataghnībhirbhuśuṇḍibhiḥ

06100232 sarvato'vākiranśastrairastraiśca vibudharṣabhān

06100241 na te'dṛśyanta sañchannāḥ śarajālaiḥ samantataḥ

06100242 puṅkhānupuṅkhapatitairjyotīṁṣīva nabhoghanaiḥ

06100251 na te śastrāstravarṣaughā hyāseduḥ surasainikān

06100252 chinnāḥ siddhapathe devairlaghuhastaiḥ sahasradhā

06100261 atha kṣīṇāstraśastraughā giriśṛṅgadrumopalaiḥ

06100262 abhyavarṣansurabalaṁ cicchidustāṁśca pūrvavat

06100271 tānakṣatānsvastimato niśāmya śastrāstrapūgairatha vṛtranāthāḥ

06100272 drumairdṛṣadbhirvividhādriśṛṅgairavikṣatāṁstatrasurindrasainikān

06100281 sarve prayāsā abhavanvimoghāḥ kṛtāḥ kṛtā devagaṇeṣu daityaiḥ

06100282 kṛṣṇānukūleṣu yathā mahatsu kṣudraiḥ prayuktā ūṣatī rūkṣavācaḥ

06100291 te svaprayāsaṁ vitathaṁ nirīkṣya harāvabhaktā hatayuddhadarpāḥ

06100292 palāyanāyājimukhe visṛjya patiṁ manaste dadhurāttasārāḥ

06100301 vṛtro'surāṁstānanugānmanasvī pradhāvataḥ prekṣya babhāṣa etat

06100302 palāyitaṁ prekṣya balaṁ ca bhagnaṁ bhayena tīvreṇa vihasya vīraḥ

06100311 kālopapannāṁ rucirāṁ manasvināṁ jagāda vācaṁ puruṣapravīraḥ

06100312 he vipracitte namuce pulomanmayānarvanchambara me śṛṇudhvam

06100321 jātasya mṛtyurdhruva eva sarvataḥ pratikriyā yasya na ceha kḷptā

06100322 loko yaśaścātha tato yadi hyamuṁ ko nāma mṛtyuṁ na vṛṇīta yuktam

06100331 dvau sammatāviha mṛtyū durāpau yadbrahmasandhāraṇayā jitāsuḥ

06100332 kalevaraṁ yogarato vijahyādyadagraṇīrvīraśaye'nivṛttaḥ

06110010 śrīśuka uvāca

06110011 ta evaṁ śaṁsato dharmaṁ vacaḥ patyuracetasaḥ

06110012 naivāgṛhṇanta sambhrāntāḥ palāyanaparā nṛpa

06110021 viśīryamāṇāṁ pṛtanāmāsurīmasurarṣabhaḥ

06110022 kālānukūlaistridaśaiḥ kālyamānāmanāthavat

06110031 dṛṣṭvātapyata saṅkruddha indraśatruramarṣitaḥ

06110032 tānnivāryaujasā rājannirbhartsyedamuvāca ha

06110041 kiṁ va uccaritairmāturdhāvadbhiḥ pṛṣṭhato hataiḥ

06110042 na hi bhītavadhaḥ ślāghyo na svargyaḥ śūramāninām

06110051 yadi vaḥ pradhane śraddhā sāraṁ vā kṣullakā hṛdi

06110052 agre tiṣṭhata mātraṁ me na cedgrāmyasukhe spṛhā

06110061 evaṁ suragaṇānkruddho bhīṣayanvapuṣā ripūn

06110062 vyanadatsumahāprāṇo yena lokā vicetasaḥ

06110071 tena devagaṇāḥ sarve vṛtravisphoṭanena vai

06110072 nipeturmūrcchitā bhūmau yathaivāśaninā hatāḥ

06110081 mamarda padbhyāṁ surasainyamāturaṁ nimīlitākṣaṁ raṇaraṅgadurmadaḥ

06110082 gāṁ kampayannudyataśūla ojasā nālaṁ vanaṁ yūthapatiryathonmadaḥ

06110091 vilokya taṁ vajradharo'tyamarṣitaḥ svaśatrave'bhidravate mahāgadām

06110092 cikṣepa tāmāpatatīṁ suduḥsahāṁ jagrāha vāmena kareṇa līlayā

06110101 sa indraśatruḥ kupito bhṛśaṁ tayā mahendravāhaṁ gadayoruvikramaḥ

06110102 jaghāna kumbhasthala unnadanmṛdhe tatkarma sarve samapūjayannṛpa

06110111 airāvato vṛtragadābhimṛṣṭo vighūrṇito'driḥ kuliśāhato yathā

06110112 apāsaradbhinnamukhaḥ sahendro muñcannasṛksaptadhanurbhṛśārtaḥ

06110121 na sannavāhāya viṣaṇṇacetase prāyuṅkta bhūyaḥ sa gadāṁ mahātmā

06110122 indro'mṛtasyandikarābhimarśa vītavyathakṣatavāho'vatasthe

06110131 sa taṁ nṛpendrāhavakāmyayā ripuṁ vajrāyudhaṁ bhrātṛhaṇaṁ vilokya

06110132 smaraṁśca tatkarma nṛśaṁsamaṁhaḥ śokena mohena hasanjagāda

06110140 śrīvṛtra uvāca

06110141 diṣṭyā bhavānme samavasthito ripuryo brahmahā guruhā bhrātṛhā ca

06110142 diṣṭyānṛṇo'dyāhamasattama tvayā macchūlanirbhinnadṛṣaddhṛdācirāt

06110151 yo no'grajasyātmavido dvijātergurorapāpasya ca dīkṣitasya

06110152 viśrabhya khaḍgena śirāṁsyavṛścatpaśorivākaruṇaḥ svargakāmaḥ

06110161 śrīhrīdayākīrtibhirujjhitaṁ tvāṁ svakarmaṇā puruṣādaiśca garhyam

06110162 kṛcchreṇa macchūlavibhinnadehamaspṛṣṭavahniṁ samadanti gṛdhrāḥ

06110171 anye'nu ye tveha nṛśaṁsamajñā yadudyatāstrāḥ praharanti mahyam

06110172 tairbhūtanāthānsagaṇānniśāta triśūlanirbhinnagalairyajāmi

06110181 atho hare me kuliśena vīra hartā pramathyaiva śiro yadīha

06110182 tatrānṛṇo bhūtabaliṁ vidhāya manasvināṁ pādarajaḥ prapatsye

06110191 sureśa kasmānna hinoṣi vajraṁ puraḥ sthite vairiṇi mayyamogham

06110192 mā saṁśayiṣṭhā na gadeva vajraḥ syānniṣphalaḥ kṛpaṇārtheva yācñā

06110201 nanveṣa vajrastava śakra tejasā harerdadhīcestapasā ca tejitaḥ

06110202 tenaiva śatruṁ jahi viṣṇuyantrito yato harirvijayaḥ śrīrguṇāstataḥ

06110211 ahaṁ samādhāya mano yathāha naḥ saṅkarṣaṇastaccaraṇāravinde

06110212 tvadvajraraṁholulitagrāmyapāśo gatiṁ muneryāmyapaviddhalokaḥ

06110221 puṁsāṁ kilaikāntadhiyāṁ svakānāṁ yāḥ sampado divi bhūmau rasāyām

06110222 na rāti yaddveṣa udvega ādhirmadaḥ kalirvyasanaṁ samprayāsaḥ

06110231 traivargikāyāsavighātamasmatpatirvidhatte puruṣasya śakra

06110232 tato'numeyo bhagavatprasādo yo durlabho'kiñcanagocaro'nyaiḥ

06110241 ahaṁ hare tava pādaikamūla dāsānudāso bhavitāsmi bhūyaḥ

06110242 manaḥ smaretāsupaterguṇāṁste gṛṇīta vākkarma karotu kāyaḥ

06110251 na nākapṛṣṭhaṁ na ca pārameṣṭhyaṁ na sārvabhaumaṁ na rasādhipatyam

06110252 na yogasiddhīrapunarbhavaṁ vā samañjasa tvā virahayya kāṅkṣe

06110261 ajātapakṣā iva mātaraṁ khagāḥ stanyaṁ yathā vatsatarāḥ kṣudhārtāḥ

06110262 priyaṁ priyeva vyuṣitaṁ viṣaṇṇā mano'ravindākṣa didṛkṣate tvām

06110271 mamottamaślokajaneṣu sakhyaṁ saṁsāracakre bhramataḥ svakarmabhiḥ

06110272 tvanmāyayātmātmajadārageheṣvāsaktacittasya na nātha bhūyāt

06120010 śrīṛṣiruvāca

06120011 evaṁ jihāsurnṛpa dehamājau mṛtyuṁ varaṁ vijayānmanyamānaḥ

06120012 śūlaṁ pragṛhyābhyapatatsurendraṁ yathā mahāpuruṣaṁ kaiṭabho'psu

06120021 tato yugāntāgnikaṭhorajihvamāvidhya śūlaṁ tarasāsurendraḥ

06120022 kṣiptvā mahendrāya vinadya vīro hato'si pāpeti ruṣā jagāda

06120031 kha āpatattadvicaladgraholkavannirīkṣya duṣprekṣyamajātaviklavaḥ

06120032 vajreṇa vajrī śataparvaṇācchinadbhujaṁ ca tasyoragarājabhogam

06120041 chinnaikabāhuḥ parigheṇa vṛtraḥ saṁrabdha āsādya gṛhītavajram

06120042 hanau tatāḍendramathāmarebhaṁ vajraṁ ca hastānnyapatanmaghonaḥ

06120051 vṛtrasya karmātimahādbhutaṁ tatsurāsurāścāraṇasiddhasaṅghāḥ

06120052 apūjayaṁstatpuruhūtasaṅkaṭaṁ nirīkṣya hā heti vicukruśurbhṛśam

06120061 indro na vajraṁ jagṛhe vilajjitaścyutaṁ svahastādarisannidhau punaḥ

06120062 tamāha vṛtro hara āttavajro jahi svaśatruṁ na viṣādakālaḥ

06120071 yuyutsatāṁ kutracidātatāyināṁ jayaḥ sadaikatra na vai parātmanām

06120072 vinaikamutpattilayasthitīśvaraṁ sarvajñamādyaṁ puruṣaṁ sanātanam

06120081 lokāḥ sapālā yasyeme śvasanti vivaśā vaśe

06120082 dvijā iva śicā baddhāḥ sa kāla iha kāraṇam

06120091 ojaḥ saho balaṁ prāṇamamṛtaṁ mṛtyumeva ca

06120092 tamajñāya jano hetumātmānaṁ manyate jaḍam

06120101 yathā dārumayī nārī yathā patramayo mṛgaḥ

06120102 evaṁ bhūtāni maghavannīśatantrāṇi viddhi bhoḥ

06120111 puruṣaḥ prakṛtirvyaktamātmā bhūtendriyāśayāḥ

06120112 śaknuvantyasya sargādau na vinā yadanugrahāt

06120121 avidvānevamātmānaṁ manyate'nīśamīśvaram

06120122 bhūtaiḥ sṛjati bhūtāni grasate tāni taiḥ svayam

06120131 āyuḥ śrīḥ kīrtiraiśvaryamāśiṣaḥ puruṣasya yāḥ

06120132 bhavantyeva hi tatkāle yathānicchorviparyayāḥ

06120141 tasmādakīrtiyaśasorjayāpajayayorapi

06120142 samaḥ syātsukhaduḥkhābhyāṁ mṛtyujīvitayostathā

06120151 sattvaṁ rajastama iti prakṛternātmano guṇāḥ

06120152 tatra sākṣiṇamātmānaṁ yo veda sa na badhyate

06120161 paśya māṁ nirjitaṁ śatru vṛkṇāyudhabhujaṁ mṛdhe

06120162 ghaṭamānaṁ yathāśakti tava prāṇajihīrṣayā

06120171 prāṇaglaho'yaṁ samara iṣvakṣo vāhanāsanaḥ

06120172 atra na jñāyate'muṣya jayo'muṣya parājayaḥ

06120180 śrīśuka uvāca

06120181 indro vṛtravacaḥ śrutvā gatālīkamapūjayat

06120182 gṛhītavajraḥ prahasaṁstamāha gatavismayaḥ

06120190 indra uvāca

06120191 aho dānava siddho'si yasya te matirīdṛśī

06120192 bhaktaḥ sarvātmanātmānaṁ suhṛdaṁ jagadīśvaram

06120201 bhavānatārṣīnmāyāṁ vai vaiṣṇavīṁ janamohinīm

06120202 yadvihāyāsuraṁ bhāvaṁ mahāpuruṣatāṁ gataḥ

06120211 khalvidaṁ mahadāścaryaṁ yadrajaḥprakṛtestava

06120212 vāsudeve bhagavati sattvātmani dṛḍhā matiḥ

06120221 yasya bhaktirbhagavati harau niḥśreyaseśvare

06120222 vikrīḍato'mṛtāmbhodhau kiṁ kṣudraiḥ khātakodakaiḥ

06120230 śrīśuka uvāca

06120231 iti bruvāṇāvanyonyaṁ dharmajijñāsayā nṛpa

06120232 yuyudhāte mahāvīryāvindravṛtrau yudhāmpatī

06120241 āvidhya parighaṁ vṛtraḥ kārṣṇāyasamarindamaḥ

06120242 indrāya prāhiṇodghoraṁ vāmahastena māriṣa

06120251 sa tu vṛtrasya parighaṁ karaṁ ca karabhopamam

06120252 ciccheda yugapaddevo vajreṇa śataparvaṇā

06120261 dorbhyāmutkṛttamūlābhyāṁ babhau raktasravo'suraḥ

06120262 chinnapakṣo yathā gotraḥ khādbhraṣṭo vajriṇā hataḥ

06120271 mahāprāṇo mahāvīryo mahāsarpa iva dvipam

06120272 kṛtvādharāṁ hanuṁ bhūmau daityo divyuttarāṁ hanum

06120281 nabhogambhīravaktreṇa leliholbaṇajihvayā

06120282 daṁṣṭrābhiḥ kālakalpābhirgrasanniva jagattrayam

06120291 atimātramahākāya ākṣipaṁstarasā girīn

06120292 girirāṭpādacārīva padbhyāṁ nirjarayanmahīm

06120301 jagrāsa sa samāsādya vajriṇaṁ sahavāhanam

06120302 vṛtragrastaṁ tamālokya saprajāpatayaḥ surāḥ

06120303 hā kaṣṭamiti nirviṇṇāścukruśuḥ samaharṣayaḥ

06120311 nigīrṇo'pyasurendreṇa na mamārodaraṁ gataḥ

06120312 mahāpuruṣasannaddho yogamāyābalena ca

06120321 bhittvā vajreṇa tatkukṣiṁ niṣkramya balabhidvibhuḥ

06120322 uccakarta śiraḥ śatrorgiriśṛṅgamivaujasā

06120331 vajrastu tatkandharamāśuvegaḥ kṛntansamantātparivartamānaḥ

06120332 nyapātayattāvadahargaṇena yo jyotiṣāmayane vārtrahatye

06120341 tadā ca khe dundubhayo vinedurgandharvasiddhāḥ samaharṣisaṅghāḥ

06120342 vārtraghnaliṅgaistamabhiṣṭuvānā mantrairmudā kusumairabhyavarṣan

06120351 vṛtrasya dehānniṣkrāntamātmajyotirarindama

06120352 paśyatāṁ sarvadevānāmalokaṁ samapadyata

06130010 śrīśuka uvāca

06130011 vṛtre hate trayo lokā vinā śakreṇa bhūrida

06130012 sapālā hyabhavansadyo vijvarā nirvṛtendriyāḥ

06130021 devarṣipitṛbhūtāni daityā devānugāḥ svayam

06130022 pratijagmuḥ svadhiṣṇyāni brahmeśendrādayastataḥ

06130030 śrīrājovāca

06130031 indrasyānirvṛterhetuṁ śrotumicchāmi bho mune

06130032 yenāsansukhino devā harerduḥkhaṁ kuto'bhavat

06130040 śrīśuka uvāca

06130041 vṛtravikramasaṁvignāḥ sarve devāḥ saharṣibhiḥ

06130042 tadvadhāyārthayannindraṁ naicchadbhīto bṛhadvadhāt

06130050 indra uvāca

06130051 strībhūdrumajalaireno viśvarūpavadhodbhavam

06130052 vibhaktamanugṛhṇadbhirvṛtrahatyāṁ kva mārjmyaham

06130060 śrīśuka uvāca

06130061 ṛṣayastadupākarṇya mahendramidamabruvan

06130062 yājayiṣyāma bhadraṁ te hayamedhena mā sma bhaiḥ

06130071 hayamedhena puruṣaṁ paramātmānamīśvaram

06130072 iṣṭvā nārāyaṇaṁ devaṁ mokṣyase'pi jagadvadhāt

06130081 brahmahā pitṛhā goghno mātṛhācāryahāghavān

06130082 śvādaḥ pulkasako vāpi śuddhyeranyasya kīrtanāt

06130091 tamaśvamedhena mahāmakhena śraddhānvito'smābhiranuṣṭhitena

06130092 hatvāpi sabrahmacarācaraṁ tvaṁ na lipyase kiṁ khalanigraheṇa

06130100 śrīśuka uvāca

06130101 evaṁ sañcodito viprairmarutvānahanadripum

06130102 brahmahatyā hate tasminnāsasāda vṛṣākapim

06130111 tayendraḥ smāsahattāpaṁ nirvṛtirnāmumāviśat

06130112 hrīmantaṁ vācyatāṁ prāptaṁ sukhayantyapi no guṇāḥ

06130121 tāṁ dadarśānudhāvantīṁ cāṇḍālīmiva rūpiṇīm

06130122 jarayā vepamānāṅgīṁ yakṣmagrastāmasṛkpaṭām

06130131 vikīrya palitānkeśāṁstiṣṭha tiṣṭheti bhāṣiṇīm

06130132 mīnagandhyasugandhena kurvatīṁ mārgadūṣaṇam

06130141 nabho gato diśaḥ sarvāḥ sahasrākṣo viśāmpate

06130142 prāgudīcīṁ diśaṁ tūrṇaṁ praviṣṭo nṛpa mānasam

06130151 sa āvasatpuṣkaranālatantūnalabdhabhogo yadihāgnidūtaḥ

06130152 varṣāṇi sāhasramalakṣito'ntaḥ sañcintayanbrahmavadhādvimokṣam

06130161 tāvattriṇākaṁ nahuṣaḥ śaśāsa vidyātapoyogabalānubhāvaḥ

06130162 sa sampadaiśvaryamadāndhabuddhirnītastiraścāṁ gatimindrapatnyā

06130171 tato gato brahmagiropahūta ṛtambharadhyānanivāritāghaḥ

06130172 pāpastu digdevatayā hataujāstaṁ nābhyabhūdavitaṁ viṣṇupatnyā

06130181 taṁ ca brahmarṣayo'bhyetya hayamedhena bhārata

06130182 yathāvaddīkṣayāṁ cakruḥ puruṣārādhanena ha

06130191 athejyamāne puruṣe sarvadevamayātmani

06130192 aśvamedhe mahendreṇa vitate brahmavādibhiḥ

06130201 sa vai tvāṣṭravadho bhūyānapi pāpacayo nṛpa

06130202 nītastenaiva śūnyāya nīhāra iva bhānunā

06130211 sa vājimedhena yathoditena vitāyamānena marīcimiśraiḥ

06130212 iṣṭvādhiyajñaṁ puruṣaṁ purāṇamindro mahānāsa vidhūtapāpaḥ

06130221 idaṁ mahākhyānamaśeṣapāpmanāṁ prakṣālanaṁ tīrthapadānukīrtanam

06130222 bhaktyucchrayaṁ bhaktajanānuvarṇanaṁ mahendramokṣaṁ vijayaṁ marutvataḥ

06130231 paṭheyurākhyānamidaṁ sadā budhāḥ śṛṇvantyatho parvaṇi parvaṇīndriyam

06130232 dhanyaṁ yaśasyaṁ nikhilāghamocanaṁ ripuñjayaṁ svastyayanaṁ tathāyuṣam

06140010 śrīparīkṣiduvāca

06140011 rajastamaḥsvabhāvasya brahmanvṛtrasya pāpmanaḥ

06140012 nārāyaṇe bhagavati kathamāsīddṛḍhā matiḥ

06140021 devānāṁ śuddhasattvānāmṛṣīṇāṁ cāmalātmanām

06140022 bhaktirmukundacaraṇe na prāyeṇopajāyate

06140031 rajobhiḥ samasaṅkhyātāḥ pārthivairiha jantavaḥ

06140032 teṣāṁ ye kecanehante śreyo vai manujādayaḥ

06140041 prāyo mumukṣavasteṣāṁ kecanaiva dvijottama

06140042 mumukṣūṇāṁ sahasreṣu kaścinmucyeta sidhyati

06140051 muktānāmapi siddhānāṁ nārāyaṇaparāyaṇaḥ

06140052 sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune

06140061 vṛtrastu sa kathaṁ pāpaḥ sarvalokopatāpanaḥ

06140062 itthaṁ dṛḍhamatiḥ kṛṣṇa āsītsaṅgrāma ulbaṇe

06140071 atra naḥ saṁśayo bhūyāñchrotuṁ kautūhalaṁ prabho

06140072 yaḥ pauruṣeṇa samare sahasrākṣamatoṣayat

06140080 śrīsūta uvāca

06140081 parīkṣito'tha sampraśnaṁ bhagavānbādarāyaṇiḥ

06140082 niśamya śraddadhānasya pratinandya vaco'bravīt

06140090 śrīśuka uvāca

06140091 śṛṇuṣvāvahito rājannitihāsamimaṁ yathā

06140092 śrutaṁ dvaipāyanamukhānnāradāddevalādapi

06140101 āsīdrājā sārvabhaumaḥ śūraseneṣu vai nṛpa

06140102 citraketuriti khyāto yasyāsītkāmadhuṅmahī

06140111 tasya bhāryāsahasrāṇāṁ sahasrāṇi daśābhavan

06140112 sāntānikaścāpi nṛpo na lebhe tāsu santatim

06140121 rūpaudāryavayojanma vidyaiśvaryaśriyādibhiḥ

06140122 sampannasya guṇaiḥ sarvaiścintā bandhyāpaterabhūt

06140131 na tasya sampadaḥ sarvā mahiṣyo vāmalocanāḥ

06140132 sārvabhaumasya bhūśceyamabhavanprītihetavaḥ

06140141 tasyaikadā tu bhavanamaṅgirā bhagavānṛṣiḥ

06140142 lokānanucarannetānupāgacchadyadṛcchayā

06140151 taṁ pūjayitvā vidhivatpratyutthānārhaṇādibhiḥ

06140152 kṛtātithyamupāsīdatsukhāsīnaṁ samāhitaḥ

06140161 maharṣistamupāsīnaṁ praśrayāvanataṁ kṣitau

06140162 pratipūjya mahārāja samābhāṣyedamabravīt

06140170 aṅgirā uvāca

06140171 api te'nāmayaṁ svasti prakṛtīnāṁ tathātmanaḥ

06140172 yathā prakṛtibhirguptaḥ pumānrājā ca saptabhiḥ

06140181 ātmānaṁ prakṛtiṣvaddhā nidhāya śreya āpnuyāt

06140182 rājñā tathā prakṛtayo naradevāhitādhayaḥ

06140191 api dārāḥ prajāmātyā bhṛtyāḥ śreṇyo'tha mantriṇaḥ

06140192 paurā jānapadā bhūpā ātmajā vaśavartinaḥ

06140201 yasyātmānuvaśaścetsyātsarve tadvaśagā ime

06140202 lokāḥ sapālā yacchanti sarve balimatandritāḥ

06140211 ātmanaḥ prīyate nātmā parataḥ svata eva vā

06140212 lakṣaye'labdhakāmaṁ tvāṁ cintayā śabalaṁ mukham

06140221 evaṁ vikalpito rājanviduṣā munināpi saḥ

06140222 praśrayāvanato'bhyāha prajākāmastato munim

06140230 citraketuruvāca

06140231 bhagavankiṁ na viditaṁ tapojñānasamādhibhiḥ

06140232 yogināṁ dhvastapāpānāṁ bahirantaḥ śarīriṣu

06140241 tathāpi pṛcchato brūyāṁ brahmannātmani cintitam

06140242 bhavato viduṣaścāpi coditastvadanujñayā

06140251 lokapālairapi prārthyāḥ sāmrājyaiśvaryasampadaḥ

06140252 na nandayantyaprajaṁ māṁ kṣuttṛṭkāmamivāpare

06140261 tataḥ pāhi mahābhāga pūrvaiḥ saha gataṁ tamaḥ

06140262 yathā tarema duṣpāraṁ prajayā tadvidhehi naḥ

06140270 śrīśuka uvāca

06140271 ityarthitaḥ sa bhagavānkṛpālurbrahmaṇaḥ sutaḥ

06140272 śrapayitvā caruṁ tvāṣṭraṁ tvaṣṭāramayajadvibhuḥ

06140281 jyeṣṭhā śreṣṭhā ca yā rājño mahiṣīṇāṁ ca bhārata

06140282 nāmnā kṛtadyutistasyai yajñocchiṣṭamadāddvijaḥ

06140291 athāha nṛpatiṁ rājanbhavitaikastavātmajaḥ

06140292 harṣaśokapradastubhyamiti brahmasuto yayau

06140301 sāpi tatprāśanādeva citraketoradhārayat

06140302 garbhaṁ kṛtadyutirdevī kṛttikāgnerivātmajam

06140311 tasyā anudinaṁ garbhaḥ śuklapakṣa ivoḍupaḥ

06140312 vavṛdhe śūraseneśa tejasā śanakairnṛpa

06140321 atha kāla upāvṛtte kumāraḥ samajāyata

06140322 janayanśūrasenānāṁ śṛṇvatāṁ paramāṁ mudam

06140331 hṛṣṭo rājā kumārasya snātaḥ śuciralaṅkṛtaḥ

06140332 vācayitvāśiṣo vipraiḥ kārayāmāsa jātakam

06140341 tebhyo hiraṇyaṁ rajataṁ vāsāṁsyābharaṇāni ca

06140342 grāmānhayāngajānprādāddhenūnāmarbudāni ṣaṭ

06140351 vavarṣa kāmānanyeṣāṁ parjanya iva dehinām

06140352 dhanyaṁ yaśasyamāyuṣyaṁ kumārasya mahāmanāḥ

06140361 kṛcchralabdhe'tha rājarṣestanaye'nudinaṁ pituḥ

06140362 yathā niḥsvasya kṛcchrāpte dhane sneho'nvavardhata

06140371 mātustvatitarāṁ putre sneho mohasamudbhavaḥ

06140372 kṛtadyuteḥ sapatnīnāṁ prajākāmajvaro'bhavat

06140381 citraketoratiprītiryathā dāre prajāvati

06140382 na tathānyeṣu sañjajñe bālaṁ lālayato'nvaham

06140391 tāḥ paryatapyannātmānaṁ garhayantyo'bhyasūyayā

06140392 ānapatyena duḥkhena rājñaścānādareṇa ca

06140401 dhigaprajāṁ striyaṁ pāpāṁ patyuścāgṛhasammatām

06140402 suprajābhiḥ sapatnībhirdāsīmiva tiraskṛtām

06140411 dāsīnāṁ ko nu santāpaḥ svāminaḥ paricaryayā

06140412 abhīkṣṇaṁ labdhamānānāṁ dāsyā dāsīva durbhagāḥ

06140421 evaṁ sandahyamānānāṁ sapatnyāḥ putrasampadā

06140422 rājño'sammatavṛttīnāṁ vidveṣo balavānabhūt

06140431 vidveṣanaṣṭamatayaḥ striyo dāruṇacetasaḥ

06140432 garaṁ daduḥ kumārāya durmarṣā nṛpatiṁ prati

06140441 kṛtadyutirajānantī sapatnīnāmaghaṁ mahat

06140442 supta eveti sañcintya nirīkṣya vyacaradgṛhe

06140451 śayānaṁ suciraṁ bālamupadhārya manīṣiṇī

06140452 putramānaya me bhadre iti dhātrīmacodayat

06140461 sā śayānamupavrajya dṛṣṭvā cottāralocanam

06140462 prāṇendriyātmabhistyaktaṁ hatāsmītyapatadbhuvi

06140471 tasyāstadākarṇya bhṛśāturaṁ svaraṁ ghnantyāḥ karābhyāmura uccakairapi

06140472 praviśya rājñī tvarayātmajāntikaṁ dadarśa bālaṁ sahasā mṛtaṁ sutam

06140481 papāta bhūmau parivṛddhayā śucā mumoha vibhraṣṭaśiroruhāmbarā

06140491 tato nṛpāntaḥpuravartino janā narāśca nāryaśca niśamya rodanam

06140492 āgatya tulyavyasanāḥ suduḥkhitāstāśca vyalīkaṁ ruruduḥ kṛtāgasaḥ

06140501 śrutvā mṛtaṁ putramalakṣitāntakaṁ vinaṣṭadṛṣṭiḥ prapatanskhalanpathi

06140502 snehānubandhaidhitayā śucā bhṛśaṁ vimūrcchito'nuprakṛtirdvijairvṛtaḥ

06140511 papāta bālasya sa pādamūle mṛtasya visrastaśiroruhāmbaraḥ

06140512 dīrghaṁ śvasanbāṣpakaloparodhato niruddhakaṇṭho na śaśāka bhāṣitum

06140521 patiṁ nirīkṣyoruśucārpitaṁ tadā mṛtaṁ ca bālaṁ sutamekasantatim

06140522 janasya rājñī prakṛteśca hṛdrujaṁ satī dadhānā vilalāpa citradhā

06140531 stanadvayaṁ kuṅkumapaṅkamaṇḍitaṁ niṣiñcatī sāñjanabāṣpabindubhiḥ

06140532 vikīrya keśānvigalatsrajaḥ sutaṁ śuśoca citraṁ kurarīva susvaram

06140541 aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase

06140542 pare nu jīvatyaparasya yā mṛtirviparyayaścettvamasi dhruvaḥ paraḥ

06140551 na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ

06140552 yaḥ snehapāśo nijasargavṛddhaye svayaṁ kṛtaste tamimaṁ vivṛścasi

06140561 tvaṁ tāta nārhasi ca māṁ kṛpaṇāmanāthāṁ

06140562 tyaktuṁ vicakṣva pitaraṁ tava śokataptam

06140563 añjastarema bhavatāprajadustaraṁ yad

06140564 dhvāntaṁ na yāhyakaruṇena yamena dūram

06140571 uttiṣṭha tāta ta ime śiśavo vayasyās

06140572 tvāmāhvayanti nṛpanandana saṁvihartum

06140573 suptaściraṁ hyaśanayā ca bhavānparīto

06140574 bhuṅkṣva stanaṁ piba śuco hara naḥ svakānām

06140581 nāhaṁ tanūja dadṛśe hatamaṅgalā te

06140582 mugdhasmitaṁ muditavīkṣaṇamānanābjam

06140583 kiṁ vā gato'syapunaranvayamanyalokaṁ

06140584 nīto'ghṛṇena na śṛṇomi kalā giraste

06140590 śrīśuka uvāca

06140591 vilapantyā mṛtaṁ putramiti citravilāpanaiḥ

06140592 citraketurbhṛśaṁ tapto muktakaṇṭho ruroda ha

06140601 tayorvilapatoḥ sarve dampatyostadanuvratāḥ

06140602 ruruduḥ sma narā nāryaḥ sarvamāsīdacetanam

06140611 evaṁ kaśmalamāpannaṁ naṣṭasaṁjñamanāyakam

06140612 jñātvāṅgirā nāma ṛṣirājagāma sanāradaḥ

06150010 śrīśuka uvāca

06150011 ūcaturmṛtakopānte patitaṁ mṛtakopamam

06150012 śokābhibhūtaṁ rājānaṁ bodhayantau saduktibhiḥ

06150021 ko'yaṁ syāttava rājendra bhavānyamanuśocati

06150022 tvaṁ cāsya katamaḥ sṛṣṭau puredānīmataḥ param

06150031 yathā prayānti saṁyānti srotovegena bālukāḥ

06150032 saṁyujyante viyujyante tathā kālena dehinaḥ

06150041 yathā dhānāsu vai dhānā bhavanti na bhavanti ca

06150042 evaṁ bhūtāni bhūteṣu coditānīśamāyayā

06150051 vayaṁ ca tvaṁ ca ye ceme tulyakālāścarācarāḥ

06150052 janmamṛtyoryathā paścātprāṅnaivamadhunāpi bhoḥ

06150061 bhūtairbhūtāni bhūteśaḥ sṛjatyavati hanti ca

06150062 ātmasṛṣṭairasvatantrairanapekṣo'pi bālavat

06150071 dehena dehino rājandehāddeho'bhijāyate

06150072 bījādeva yathā bījaṁ dehyartha iva śāśvataḥ

06150081 dehadehivibhāgo'yamavivekakṛtaḥ purā

06150082 jātivyaktivibhāgo'yaṁ yathā vastuni kalpitaḥ

06150090 śrīśuka uvāca

06150091 evamāśvāsito rājā citraketurdvijoktibhiḥ

06150092 vimṛjya pāṇinā vaktramādhimlānamabhāṣata

06150100 śrīrājovāca

06150101 kau yuvāṁ jñānasampannau mahiṣṭhau ca mahīyasām

06150102 avadhūtena veṣeṇa gūḍhāviha samāgatau

06150111 caranti hyavanau kāmaṁ brāhmaṇā bhagavatpriyāḥ

06150112 mādṛśāṁ grāmyabuddhīnāṁ bodhāyonmattaliṅginaḥ

06150121 kumāro nārada ṛbhuraṅgirā devalo'sitaḥ

06150122 apāntaratamā vyāso mārkaṇḍeyo'tha gautamaḥ

06150131 vasiṣṭho bhagavānrāmaḥ kapilo bādarāyaṇiḥ

06150132 durvāsā yājñavalkyaśca jātukarṇastathāruṇiḥ

06150141 romaśaścyavano datta āsuriḥ sapatañjaliḥ

06150142 ṛṣirvedaśirā dhaumyo muniḥ pañcaśikhastathā

06150151 hiraṇyanābhaḥ kauśalyaḥ śrutadeva ṛtadhvajaḥ

06150152 ete pare ca siddheśāścaranti jñānahetavaḥ

06150161 tasmādyuvāṁ grāmyapaśormama mūḍhadhiyaḥ prabhū

06150162 andhe tamasi magnasya jñānadīpa udīryatām

06150170 śrīaṅgirā uvāca

06150171 ahaṁ te putrakāmasya putrado'smyaṅgirā nṛpa

06150172 eṣa brahmasutaḥ sākṣānnārado bhagavānṛṣiḥ

06150181 itthaṁ tvāṁ putraśokena magnaṁ tamasi dustare

06150182 atadarhamanusmṛtya mahāpuruṣagocaram

06150191 anugrahāya bhavataḥ prāptāvāvāmiha prabho

06150192 brahmaṇyo bhagavadbhakto nāvāsāditumarhasi

06150201 tadaiva te paraṁ jñānaṁ dadāmi gṛhamāgataḥ

06150202 jñātvānyābhiniveśaṁ te putrameva dadāmyaham

06150211 adhunā putriṇāṁ tāpo bhavataivānubhūyate

06150212 evaṁ dārā gṛhā rāyo vividhaiśvaryasampadaḥ

06150221 śabdādayaśca viṣayāścalā rājyavibhūtayaḥ

06150222 mahī rājyaṁ balaṁ koṣo bhṛtyāmātyasuhṛjjanāḥ

06150231 sarve'pi śūraseneme śokamohabhayārtidāḥ

06150232 gandharvanagaraprakhyāḥ svapnamāyāmanorathāḥ

06150241 dṛśyamānā vinārthena na dṛśyante manobhavāḥ

06150242 karmabhirdhyāyato nānā karmāṇi manaso'bhavan

06150251 ayaṁ hi dehino deho dravyajñānakriyātmakaḥ

06150252 dehino vividhakleśa santāpakṛdudāhṛtaḥ

06150261 tasmātsvasthena manasā vimṛśya gatimātmanaḥ

06150262 dvaite dhruvārthaviśrambhaṁ tyajopaśamamāviśa

06150270 śrīnārada uvāca

06150271 etāṁ mantropaniṣadaṁ pratīccha prayato mama

06150272 yāṁ dhārayansaptarātrāddraṣṭā saṅkarṣaṇaṁ vibhum

06150281 yatpādamūlamupasṛtya narendra pūrve

06150282 śarvādayo bhramamimaṁ dvitayaṁ visṛjya

06150283 sadyastadīyamatulānadhikaṁ mahitvaṁ

06150284 prāpurbhavānapi paraṁ na cirādupaiti

06160010 śrībādarāyaṇiruvāca

06160011 atha devaṛṣī rājansamparetaṁ nṛpātmajam

06160012 darśayitveti hovāca jñātīnāmanuśocatām

06160020 śrīnārada uvāca

06160021 jīvātmanpaśya bhadraṁ te mātaraṁ pitaraṁ ca te

06160022 suhṛdo bāndhavāstaptāḥ śucā tvatkṛtayā bhṛśam

06160031 kalevaraṁ svamāviśya śeṣamāyuḥ suhṛdvṛtaḥ

06160032 bhuṅkṣva bhogānpitṛprattānadhitiṣṭha nṛpāsanam

06160040 jīva uvāca

06160041 kasminjanmanyamī mahyaṁ pitaro mātaro'bhavan

06160042 karmabhirbhrāmyamāṇasya devatiryaṅnṛyoniṣu

06160051 bandhujñātyarimadhyastha mitrodāsīnavidviṣaḥ

06160052 sarva eva hi sarveṣāṁ bhavanti kramaśo mithaḥ

06160061 yathā vastūni paṇyāni hemādīni tatastataḥ

06160062 paryaṭanti nareṣvevaṁ jīvo yoniṣu kartṛṣu

06160071 nityasyārthasya sambandho hyanityo dṛśyate nṛṣu

06160072 yāvadyasya hi sambandho mamatvaṁ tāvadeva hi

06160081 evaṁ yonigato jīvaḥ sa nityo nirahaṅkṛtaḥ

06160082 yāvadyatropalabhyeta tāvatsvatvaṁ hi tasya tat

06160091 eṣa nityo'vyayaḥ sūkṣma eṣa sarvāśrayaḥ svadṛk

06160092 ātmamāyāguṇairviśvamātmānaṁ sṛjate prabhuḥ

06160101 na hyasyāsti priyaḥ kaścinnāpriyaḥ svaḥ paro'pi vā

06160102 ekaḥ sarvadhiyāṁ draṣṭā kartṝṇāṁ guṇadoṣayoḥ

06160111 nādatta ātmā hi guṇaṁ na doṣaṁ na kriyāphalam

06160112 udāsīnavadāsīnaḥ parāvaradṛgīśvaraḥ

06160120 śrībādarāyaṇiruvāca

06160121 ityudīrya gato jīvo jñātayastasya te tadā

06160122 vismitā mumucuḥ śokaṁ chittvātmasnehaśṛṅkhalām

06160131 nirhṛtya jñātayo jñāterdehaṁ kṛtvocitāḥ kriyāḥ

06160132 tatyajurdustyajaṁ snehaṁ śokamohabhayārtidam

06160141 bālaghnyo vrīḍitāstatra bālahatyāhataprabhāḥ

06160142 bālahatyāvrataṁ cerurbrāhmaṇairyannirūpitam

06160143 yamunāyāṁ mahārāja smarantyo dvijabhāṣitam

06160151 sa itthaṁ pratibuddhātmā citraketurdvijoktibhiḥ

06160152 gṛhāndhakūpānniṣkrāntaḥ saraḥpaṅkādiva dvipaḥ

06160161 kālindyāṁ vidhivatsnātvā kṛtapuṇyajalakriyaḥ

06160162 maunena saṁyataprāṇo brahmaputrāvavandata

06160171 atha tasmai prapannāya bhaktāya prayatātmane

06160172 bhagavānnāradaḥ prīto vidyāmetāmuvāca ha

06160181 oṁ namastubhyaṁ bhagavate vāsudevāya dhīmahi

06160182 pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca

06160191 namo vijñānamātrāya paramānandamūrtaye

06160192 ātmārāmāya śāntāya nivṛttadvaitadṛṣṭaye

06160201 ātmānandānubhūtyaiva nyastaśaktyūrmaye namaḥ

06160202 hṛṣīkeśāya mahate namaste'nantamūrtaye

06160211 vacasyuparate'prāpya ya eko manasā saha

06160212 anāmarūpaścinmātraḥ so'vyānnaḥ sadasatparaḥ

06160221 yasminnidaṁ yataścedaṁ tiṣṭhatyapyeti jāyate

06160222 mṛṇmayeṣviva mṛjjātistasmai te brahmaṇe namaḥ

06160231 yanna spṛśanti na vidurmanobuddhīndriyāsavaḥ

06160232 antarbahiśca vitataṁ vyomavattannato'smyaham

06160241 dehendriyaprāṇamanodhiyo'mī yadaṁśaviddhāḥ pracaranti karmasu

06160242 naivānyadā lauhamivāprataptaṁ sthāneṣu taddraṣṭrapadeśameti

06160251 oṁ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye

sakalasātvataparivṛḍhanikarakarakamalakuḍmalopalālitacaraṇāravindayugala paramaparameṣṭhinnamaste

06160260 śrīśuka uvāca

06160261 bhaktāyaitāṁ prapannāya vidyāmādiśya nāradaḥ

06160262 yayāvaṅgirasā sākaṁ dhāma svāyambhuvaṁ prabho

06160271 citraketustu tāṁ vidyāṁ yathā nāradabhāṣitām

06160272 dhārayāmāsa saptāhamabbhakṣaḥ susamāhitaḥ

06160281 tataḥ sa saptarātrānte vidyayā dhāryamāṇayā

06160282 vidyādharādhipatyaṁ ca lebhe'pratihataṁ nṛpa

06160291 tataḥ katipayāhobhirvidyayeddhamanogatiḥ

06160292 jagāma devadevasya śeṣasya caraṇāntikam

06160301 mṛṇālagauraṁ śitivāsasaṁ sphuratkirīṭakeyūrakaṭitrakaṅkaṇam

06160302 prasannavaktrāruṇalocanaṁ vṛtaṁ dadarśa siddheśvaramaṇḍalaiḥ prabhum

06160311 taddarśanadhvastasamastakilbiṣaḥ svasthāmalāntaḥkaraṇo'bhyayānmuniḥ

06160312 pravṛddhabhaktyā praṇayāśrulocanaḥ prahṛṣṭaromānamadādipuruṣam

06160321 sa uttamaślokapadābjaviṣṭaraṁ premāśruleśairupamehayanmuhuḥ

06160322 premoparuddhākhilavarṇanirgamo naivāśakattaṁ prasamīḍituṁ ciram

06160331 tataḥ samādhāya mano manīṣayā babhāṣa etatpratilabdhavāgasau

06160332 niyamya sarvendriyabāhyavartanaṁ jagadguruṁ sātvataśāstravigraham

06160340 citraketuruvāca

06160341 ajita jitaḥ samamatibhiḥ sādhubhirbhavānjitātmabhirbhavatā

06160342 vijitāste'pi ca bhajatāmakāmātmanāṁ ya ātmado'tikaruṇaḥ

06160351 tava vibhavaḥ khalu bhagavanjagadudayasthitilayādīni

06160352 viśvasṛjaste'ṁśāṁśāstatra mṛṣā spardhanti pṛthagabhimatyā

06160361 paramāṇuparamamahatostvamādyantāntaravartī trayavidhuraḥ

06160362 ādāvante'pi ca sattvānāṁ yaddhruvaṁ tadevāntarāle'pi

06160371 kṣityādibhireṣa kilāvṛtaḥ saptabhirdaśaguṇottarairaṇḍakośaḥ

06160372 yatra patatyaṇukalpaḥ sahāṇḍakoṭikoṭibhistadanantaḥ

06160381 viṣayatṛṣo narapaśavo ya upāsate vibhūtīrna paraṁ tvām

06160382 teṣāmāśiṣa īśa tadanu vinaśyanti yathā rājakulam

06160391 kāmadhiyastvayi racitā na parama rohanti yathā karambhabījāni

06160392 jñānātmanyaguṇamaye guṇagaṇato'sya dvandvajālāni

06160401 jitamajita tadā bhavatā yadāha bhāgavataṁ dharmamanavadyam

06160402 niṣkiñcanā ye munaya ātmārāmā yamupāsate'pavargāya

06160411 viṣamamatirna yatra nṛṇāṁ tvamahamiti mama taveti ca yadanyatra

06160412 viṣamadhiyā racito yaḥ sa hyaviśuddhaḥ kṣayiṣṇuradharmabahulaḥ

06160421 kaḥ kṣemo nijaparayoḥ kiyānvārthaḥ svaparadruhā dharmeṇa

06160422 svadrohāttava kopaḥ parasampīḍayā ca tathādharmaḥ

06160431 na vyabhicarati tavekṣā yayā hyabhihito bhāgavato dharmaḥ

06160432 sthiracarasattvakadambeṣvapṛthagdhiyo yamupāsate tvāryāḥ

06160441 na hi bhagavannaghaṭitamidaṁ tvaddarśanānnṛṇāmakhilapāpakṣayaḥ

06160442 yannāma sakṛcchravaṇātpukkaśo'pi vimucyate saṁsārāt

06160451 atha bhagavanvayamadhunā tvadavalokaparimṛṣṭāśayamalāḥ

06160452 suraṛṣiṇā yatkathitaṁ tāvakena kathamanyathā bhavati

06160461 viditamananta samastaṁ tava jagadātmano janairihācaritam

06160462 vijñāpyaṁ paramaguroḥ kiyadiva savituriva khadyotaiḥ

06160471 namastubhyaṁ bhagavate sakalajagatsthitilayodayeśāya

06160472 duravasitātmagataye kuyogināṁ bhidā paramahaṁsāya

06160481 yaṁ vai śvasantamanu viśvasṛjaḥ śvasanti

06160482 yaṁ cekitānamanu cittaya uccakanti

06160483 bhūmaṇḍalaṁ sarṣapāyati yasya mūrdhni

06160484 tasmai namo bhagavate'stu sahasramūrdhne

06160490 śrīśuka uvāca

06160491 saṁstuto bhagavānevamanantastamabhāṣata

06160492 vidyādharapatiṁ prītaścitraketuṁ kurūdvaha

06160500 śrībhagavānuvāca

06160501 yannāradāṅgirobhyāṁ te vyāhṛtaṁ me'nuśāsanam

06160502 saṁsiddho'si tayā rājanvidyayā darśanācca me

06160511 ahaṁ vai sarvabhūtāni bhūtātmā bhūtabhāvanaḥ

06160512 śabdabrahma paraṁ brahma mamobhe śāśvatī tanū

06160521 loke vitatamātmānaṁ lokaṁ cātmani santatam

06160522 ubhayaṁ ca mayā vyāptaṁ mayi caivobhayaṁ kṛtam

06160531 yathā suṣuptaḥ puruṣo viśvaṁ paśyati cātmani

06160532 ātmānamekadeśasthaṁ manyate svapna utthitaḥ

06160541 evaṁ jāgaraṇādīni jīvasthānāni cātmanaḥ

06160542 māyāmātrāṇi vijñāya taddraṣṭāraṁ paraṁ smaret

06160551 yena prasuptaḥ puruṣaḥ svāpaṁ vedātmanastadā

06160552 sukhaṁ ca nirguṇaṁ brahma tamātmānamavehi mām

06160561 ubhayaṁ smarataḥ puṁsaḥ prasvāpapratibodhayoḥ

06160562 anveti vyatiricyeta tajjñānaṁ brahma tatparam

06160571 yadetadvismṛtaṁ puṁso madbhāvaṁ bhinnamātmanaḥ

06160572 tataḥ saṁsāra etasya dehāddeho mṛtermṛtiḥ

06160581 labdhveha mānuṣīṁ yoniṁ jñānavijñānasambhavām

06160582 ātmānaṁ yo na buddhyeta na kvacitkṣemamāpnuyāt

06160591 smṛtvehāyāṁ parikleśaṁ tataḥ phalaviparyayam

06160592 abhayaṁ cāpyanīhāyāṁ saṅkalpādvirametkaviḥ

06160601 sukhāya duḥkhamokṣāya kurvāte dampatī kriyāḥ

06160602 tato'nivṛttiraprāptirduḥkhasya ca sukhasya ca

06160611 evaṁ viparyayaṁ buddhvā nṛṇāṁ vijñābhimāninām

06160612 ātmanaśca gatiṁ sūkṣmāṁ sthānatrayavilakṣaṇām

06160621 dṛṣṭaśrutābhirmātrābhirnirmuktaḥ svena tejasā

06160622 jñānavijñānasantṛpto madbhaktaḥ puruṣo bhavet

06160631 etāvāneva manujairyoganaipuṇyabuddhibhiḥ

06160632 svārthaḥ sarvātmanā jñeyo yatparātmaikadarśanam

06160641 tvametacchraddhayā rājannapramatto vaco mama

06160642 jñānavijñānasampanno dhārayannāśu sidhyasi

06160650 śrīśuka uvāca

06160651 āśvāsya bhagavānitthaṁ citraketuṁ jagadguruḥ

06160652 paśyatastasya viśvātmā tataścāntardadhe hariḥ

06170010 śrīśuka uvāca

06170011 yataścāntarhito'nantastasyai kṛtvā diśe namaḥ

06170012 vidyādharaścitraketuścacāra gagane caraḥ

06170021 sa lakṣaṁ varṣalakṣāṇāmavyāhatabalendriyaḥ

06170022 stūyamāno mahāyogī munibhiḥ siddhacāraṇaiḥ

06170031 kulācalendradroṇīṣu nānāsaṅkalpasiddhiṣu

06170032 reme vidyādharastrībhirgāpayanharimīśvaram

06170041 ekadā sa vimānena viṣṇudattena bhāsvatā

06170042 giriśaṁ dadṛśe gacchanparītaṁ siddhacāraṇaiḥ

06170051 āliṅgyāṅkīkṛtāṁ devīṁ bāhunā munisaṁsadi

06170052 uvāca devyāḥ śṛṇvantyā jahāsoccaistadantike

06170060 citraketuruvāca

06170061 eṣa lokaguruḥ sākṣāddharmaṁ vaktā śarīriṇām

06170062 āste mukhyaḥ sabhāyāṁ vai mithunībhūya bhāryayā

06170071 jaṭādharastīvratapā brahmavādisabhāpatiḥ

06170072 aṅkīkṛtya striyaṁ cāste gatahrīḥ prākṛto yathā

06170081 prāyaśaḥ prākṛtāścāpi striyaṁ rahasi bibhrati

06170082 ayaṁ mahāvratadharo bibharti sadasi striyam

06170090 śrīśuka uvāca

06170091 bhagavānapi tacchrutvā prahasyāgādhadhīrnṛpa

06170092 tūṣṇīṁ babhūva sadasi sabhyāśca tadanuvratāḥ

06170101 ityatadvīryaviduṣi bruvāṇe bahvaśobhanam

06170102 ruṣāha devī dhṛṣṭāya nirjitātmābhimānine

06170110 śrīpārvatyuvāca

06170111 ayaṁ kimadhunā loke śāstā daṇḍadharaḥ prabhuḥ

06170112 asmadvidhānāṁ duṣṭānāṁ nirlajjānāṁ ca viprakṛt

06170121 na veda dharmaṁ kila padmayonirna brahmaputrā bhṛgunāradādyāḥ

06170122 na vai kumāraḥ kapilo manuśca ye no niṣedhantyativartinaṁ haram

06170131 eṣāmanudhyeyapadābjayugmaṁ jagadguruṁ maṅgalamaṅgalaṁ svayam

06170132 yaḥ kṣatrabandhuḥ paribhūya sūrīnpraśāsti dhṛṣṭastadayaṁ hi daṇḍyaḥ

06170141 nāyamarhati vaikuṇṭha pādamūlopasarpaṇam

06170142 sambhāvitamatiḥ stabdhaḥ sādhubhiḥ paryupāsitam

06170151 ataḥ pāpīyasīṁ yonimāsurīṁ yāhi durmate

06170152 yatheha bhūyo mahatāṁ na kartā putra kilbiṣam

06170160 śrīśuka uvāca

06170161 evaṁ śaptaścitraketurvimānādavaruhya saḥ

06170162 prasādayāmāsa satīṁ mūrdhnā namreṇa bhārata

06170170 citraketuruvāca

06170171 pratigṛhṇāmi te śāpamātmano'ñjalināmbike

06170172 devairmartyāya yatproktaṁ pūrvadiṣṭaṁ hi tasya tat

06170181 saṁsāracakra etasmiñjanturajñānamohitaḥ

06170182 bhrāmyansukhaṁ ca duḥkhaṁ ca bhuṅkte sarvatra sarvadā

06170191 naivātmā na paraścāpi kartā syātsukhaduḥkhayoḥ

06170192 kartāraṁ manyate'trājña ātmānaṁ parameva ca

06170201 guṇapravāha etasminkaḥ śāpaḥ ko nvanugrahaḥ

06170202 kaḥ svargo narakaḥ ko vā kiṁ sukhaṁ duḥkhameva vā

06170211 ekaḥ sṛjati bhūtāni bhagavānātmamāyayā

06170212 eṣāṁ bandhaṁ ca mokṣaṁ ca sukhaṁ duḥkhaṁ ca niṣkalaḥ

06170221 na tasya kaściddayitaḥ pratīpo na jñātibandhurna paro na ca svaḥ

06170222 samasya sarvatra nirañjanasya sukhe na rāgaḥ kuta eva roṣaḥ

06170231 tathāpi tacchaktivisarga eṣāṁ sukhāya duḥkhāya hitāhitāya

06170232 bandhāya mokṣāya ca mṛtyujanmanoḥ śarīriṇāṁ saṁsṛtaye'vakalpate

06170241 atha prasādaye na tvāṁ śāpamokṣāya bhāmini

06170242 yanmanyase hyasādhūktaṁ mama tatkṣamyatāṁ sati

06170250 śrīśuka uvāca

06170251 iti prasādya giriśau citraketurarindama

06170252 jagāma svavimānena paśyatoḥ smayatostayoḥ

06170261 tatastu bhagavānrudro rudrāṇīmidamabravīt

06170262 devarṣidaityasiddhānāṁ pārṣadānāṁ ca śṛṇvatām

06170270 śrīrudra uvāca

06170271 dṛṣṭavatyasi suśroṇi hareradbhutakarmaṇaḥ

06170272 māhātmyaṁ bhṛtyabhṛtyānāṁ niḥspṛhāṇāṁ mahātmanām

06170281 nārāyaṇaparāḥ sarve na kutaścana bibhyati

06170282 svargāpavarganarakeṣvapi tulyārthadarśinaḥ

06170291 dehināṁ dehasaṁyogāddvandvānīśvaralīlayā

06170292 sukhaṁ duḥkhaṁ mṛtirjanma śāpo'nugraha eva ca

06170301 avivekakṛtaḥ puṁso hyarthabheda ivātmani

06170302 guṇadoṣavikalpaśca bhideva srajivatkṛtaḥ

06170311 vāsudeve bhagavati bhaktimudvahatāṁ nṛṇām

06170312 jñānavairāgyavīryāṇāṁ na hi kaścidvyapāśrayaḥ

06170321 nāhaṁ viriñco na kumāranāradau na brahmaputrā munayaḥ sureśāḥ

06170322 vidāma yasyehitamaṁśakāṁśakā na tatsvarūpaṁ pṛthagīśamāninaḥ

06170331 na hyasyāsti priyaḥ kaścinnāpriyaḥ svaḥ paro'pi vā

06170332 ātmatvātsarvabhūtānāṁ sarvabhūtapriyo hariḥ

06170341 tasya cāyaṁ mahābhāgaścitraketuḥ priyo'nugaḥ

06170342 sarvatra samadṛkṣānto hyahaṁ caivācyutapriyaḥ

06170351 tasmānna vismayaḥ kāryaḥ puruṣeṣu mahātmasu

06170352 mahāpuruṣabhakteṣu śānteṣu samadarśiṣu

06170360 śrīśuka uvāca

06170361 iti śrutvā bhagavataḥ śivasyomābhibhāṣitam

06170362 babhūva śāntadhī rājandevī vigatavismayā

06170371 iti bhāgavato devyāḥ pratiśaptumalantamaḥ

06170372 mūrdhnā sa jagṛhe śāpametāvatsādhulakṣaṇam

06170381 jajñe tvaṣṭurdakṣiṇāgnau dānavīṁ yonimāśritaḥ

06170382 vṛtra ityabhivikhyāto jñānavijñānasaṁyutaḥ

06170391 etatte sarvamākhyātaṁ yanmāṁ tvaṁ paripṛcchasi

06170392 vṛtrasyāsurajāteśca kāraṇaṁ bhagavanmateḥ

06170401 itihāsamimaṁ puṇyaṁ citraketormahātmanaḥ

06170402 māhātmyaṁ viṣṇubhaktānāṁ śrutvā bandhādvimucyate

06170411 ya etatprātarutthāya śraddhayā vāgyataḥ paṭhet

06170412 itihāsaṁ hariṁ smṛtvā sa yāti paramāṁ gatim

06180010 śrīśuka uvāca

06180011 pṛśnistu patnī savituḥ sāvitrīṁ vyāhṛtiṁ trayīm

06180012 agnihotraṁ paśuṁ somaṁ cāturmāsyaṁ mahāmakhān

06180021 siddhirbhagasya bhāryāṅga mahimānaṁ vibhuṁ prabhum

06180022 āśiṣaṁ ca varārohāṁ kanyāṁ prāsūta suvratām

06180031 dhātuḥ kuhūḥ sinīvālī rākā cānumatistathā

06180032 sāyaṁ darśamatha prātaḥ pūrṇamāsamanukramāt

06180041 agnīnpurīṣyānādhatta kriyāyāṁ samanantaraḥ

06180042 carṣaṇī varuṇasyāsīdyasyāṁ jāto bhṛguḥ punaḥ

06180051 vālmīkiśca mahāyogī valmīkādabhavatkila

06180052 agastyaśca vasiṣṭhaśca mitrāvaruṇayorṛṣī

06180061 retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam

06180062 revatyāṁ mitra utsargamariṣṭaṁ pippalaṁ vyadhāt

06180071 paulomyāmindra ādhatta trīnputrāniti naḥ śrutam

06180072 jayantamṛṣabhaṁ tāta tṛtīyaṁ mīḍhuṣaṁ prabhuḥ

06180081 urukramasya devasya māyāvāmanarūpiṇaḥ

06180082 kīrtau patnyāṁ bṛhacchlokastasyāsansaubhagādayaḥ

06180091 tatkarmaguṇavīryāṇi kāśyapasya mahātmanaḥ

06180092 paścādvakṣyāmahe'dityāṁ yathaivāvatatāra ha

06180101 atha kaśyapadāyādāndaiteyānkīrtayāmi te

06180102 yatra bhāgavataḥ śrīmānprahrādo balireva ca

06180111 diterdvāveva dāyādau daityadānavavanditau

06180112 hiraṇyakaśipurnāma hiraṇyākṣaśca kīrtitau

06180121 hiraṇyakaśiporbhāryā kayādhurnāma dānavī

06180122 jambhasya tanayā sā tu suṣuve caturaḥ sutān

06180131 saṁhrādaṁ prāganuhrādaṁ hrādaṁ prahrādameva ca

06180132 tatsvasā siṁhikā nāma rāhuṁ vipracito'grahīt

06180141 śiro'haradyasya hariścakreṇa pibato'mṛtam

06180142 saṁhrādasya kṛtirbhāryā sūta pañcajanaṁ tataḥ

06180151 hrādasya dhamanirbhāryā sūta vātāpimilvalam

06180152 yo'gastyāya tvatithaye pece vātāpimilvalaḥ

06180161 anuhrādasya sūryāyāṁ bāṣkalo mahiṣastathā

06180162 virocanastu prāhrādirdevyāṁ tasyābhavadbaliḥ

06180171 bāṇajyeṣṭhaṁ putraśatamaśanāyāṁ tato'bhavat

06180172 tasyānubhāvaṁ suślokyaṁ paścādevābhidhāsyate

06180181 bāṇa ārādhya giriśaṁ lebhe tadgaṇamukhyatām

06180182 yatpārśve bhagavānāste hyadyāpi purapālakaḥ

06180191 marutaśca diteḥ putrāścatvāriṁśannavādhikāḥ

06180192 ta āsannaprajāḥ sarve nītā indreṇa sātmatām

06180200 śrīrājovāca

06180201 kathaṁ ta āsuraṁ bhāvamapohyautpattikaṁ guro

06180202 indreṇa prāpitāḥ sātmyaṁ kiṁ tatsādhu kṛtaṁ hi taiḥ

06180211 ime śraddadhate brahmannṛṣayo hi mayā saha

06180212 parijñānāya bhagavaṁstanno vyākhyātumarhasi

06180220 śrīsūta uvāca

06180221 tadviṣṇurātasya sa bādarāyaṇirvaco niśamyādṛtamalpamarthavat

06180222 sabhājayansannibhṛtena cetasā jagāda satrāyaṇa sarvadarśanaḥ

06180230 śrīśuka uvāca

06180231 hataputrā ditiḥ śakra pārṣṇigrāheṇa viṣṇunā

06180232 manyunā śokadīptena jvalantī paryacintayat

06180241 kadā nu bhrātṛhantāramindriyārāmamulbaṇam

06180242 aklinnahṛdayaṁ pāpaṁ ghātayitvā śaye sukham

06180251 kṛmiviḍbhasmasaṁjñāsīdyasyeśābhihitasya ca

06180252 bhūtadhruktatkṛte svārthaṁ kiṁ veda nirayo yataḥ

06180261 āśāsānasya tasyedaṁ dhruvamunnaddhacetasaḥ

06180262 madaśoṣaka indrasya bhūyādyena suto hi me

06180271 iti bhāvena sā bharturācacārāsakṛtpriyam

06180272 śuśrūṣayānurāgeṇa praśrayeṇa damena ca

06180281 bhaktyā paramayā rājanmanojñairvalgubhāṣitaiḥ

06180282 mano jagrāha bhāvajñā sasmitāpāṅgavīkṣaṇaiḥ

06180291 evaṁ striyā jaḍībhūto vidvānapi manojñayā

06180292 bāḍhamityāha vivaśo na taccitraṁ hi yoṣiti

06180301 vilokyaikāntabhūtāni bhūtānyādau prajāpatiḥ

06180302 striyaṁ cakre svadehārdhaṁ yayā puṁsāṁ matirhṛtā

06180311 evaṁ śuśrūṣitastāta bhagavānkaśyapaḥ striyā

06180312 prahasya paramaprīto ditimāhābhinandya ca

06180320 śrīkaśyapa uvāca

06180321 varaṁ varaya vāmoru prītaste'hamanindite

06180322 striyā bhartari suprīte kaḥ kāma iha cāgamaḥ

06180331 patireva hi nārīṇāṁ daivataṁ paramaṁ smṛtam

06180332 mānasaḥ sarvabhūtānāṁ vāsudevaḥ śriyaḥ patiḥ

06180341 sa eva devatāliṅgairnāmarūpavikalpitaiḥ

06180342 ijyate bhagavānpumbhiḥ strībhiśca patirūpadhṛk

06180351 tasmātpativratā nāryaḥ śreyaskāmāḥ sumadhyame

06180352 yajante'nanyabhāvena patimātmānamīśvaram

06180361 so'haṁ tvayārcito bhadre īdṛgbhāvena bhaktitaḥ

06180362 taṁ te sampādaye kāmamasatīnāṁ sudurlabham

06180370 ditiruvāca

06180371 varado yadi me brahmanputramindrahaṇaṁ vṛṇe

06180372 amṛtyuṁ mṛtaputrāhaṁ yena me ghātitau sutau

06180381 niśamya tadvaco vipro vimanāḥ paryatapyata

06180382 aho adharmaḥ sumahānadya me samupasthitaḥ

06180391 aho arthendriyārāmo yoṣinmayyeha māyayā

06180392 gṛhītacetāḥ kṛpaṇaḥ patiṣye narake dhruvam

06180401 ko'tikramo'nuvartantyāḥ svabhāvamiha yoṣitaḥ

06180402 dhiṅmāṁ batābudhaṁ svārthe yadahaṁ tvajitendriyaḥ

06180411 śaratpadmotsavaṁ vaktraṁ vacaśca śravaṇāmṛtam

06180412 hṛdayaṁ kṣuradhārābhaṁ strīṇāṁ ko veda ceṣṭitam

06180421 na hi kaścitpriyaḥ strīṇāmañjasā svāśiṣātmanām

06180422 patiṁ putraṁ bhrātaraṁ vā ghnantyarthe ghātayanti ca

06180431 pratiśrutaṁ dadāmīti vacastanna mṛṣā bhavet

06180432 vadhaṁ nārhati cendro'pi tatredamupakalpate

06180441 iti sañcintya bhagavānmārīcaḥ kurunandana

06180442 uvāca kiñcitkupita ātmānaṁ ca vigarhayan

06180450 śrīkaśyapa uvāca

06180451 putraste bhavitā bhadre indrahādevabāndhavaḥ

06180452 saṁvatsaraṁ vratamidaṁ yadyañjo dhārayiṣyasi

06180460 ditiruvāca

06180461 dhārayiṣye vrataṁ brahmanbrūhi kāryāṇi yāni me

06180462 yāni ceha niṣiddhāni na vrataṁ ghnanti yānyuta

06180470 śrīkaśyapa uvāca

06180471 na hiṁsyādbhūtajātāni na śapennānṛtaṁ vadet

06180472 na chindyānnakharomāṇi na spṛśedyadamaṅgalam

06180481 nāpsu snāyānna kupyeta na sambhāṣeta durjanaiḥ

06180482 na vasītādhautavāsaḥ srajaṁ ca vidhṛtāṁ kvacit

06180491 nocchiṣṭaṁ caṇḍikānnaṁ ca sāmiṣaṁ vṛṣalāhṛtam

06180492 bhuñjītodakyayā dṛṣṭaṁ pibennāñjalinā tvapaḥ

06180501 nocchiṣṭāspṛṣṭasalilā sandhyāyāṁ muktamūrdhajā

06180502 anarcitāsaṁyatavāknāsaṁvītā bahiścaret

06180511 nādhautapādāprayatā nārdrapādā udakṣirāḥ

06180512 śayīta nāparāṅnānyairna nagnā na ca sandhyayoḥ

06180521 dhautavāsā śucirnityaṁ sarvamaṅgalasaṁyutā

06180522 pūjayetprātarāśātprāggoviprāñśriyamacyutam

06180531 striyo vīravatīścārcetsraggandhabalimaṇḍanaiḥ

06180532 patiṁ cārcyopatiṣṭheta dhyāyetkoṣṭhagataṁ ca tam

06180541 sāṁvatsaraṁ puṁsavanaṁ vratametadaviplutam

06180542 dhārayiṣyasi cettubhyaṁ śakrahā bhavitā sutaḥ

06180551 bāḍhamityabhyupetyātha ditī rājanmahāmanāḥ

06180552 kaśyapādgarbhamādhatta vrataṁ cāñjo dadhāra sā

06180561 mātṛṣvasurabhiprāyamindra ājñāya mānada

06180562 śuśrūṣaṇenāśramasthāṁ ditiṁ paryacaratkaviḥ

06180571 nityaṁ vanātsumanasaḥ phalamūlasamitkuśān

06180572 patrāṅkuramṛdo'paśca kāle kāla upāharat

06180581 evaṁ tasyā vratasthāyā vratacchidraṁ harirnṛpa

06180582 prepsuḥ paryacarajjihmo mṛgaheva mṛgākṛtiḥ

06180591 nādhyagacchadvratacchidraṁ tatparo'tha mahīpate

06180592 cintāṁ tīvrāṁ gataḥ śakraḥ kena me syācchivaṁ tviha

06180601 ekadā sā tu sandhyāyāmucchiṣṭā vratakarśitā

06180602 aspṛṣṭavāryadhautāṅghriḥ suṣvāpa vidhimohitā

06180611 labdhvā tadantaraṁ śakro nidrāpahṛtacetasaḥ

06180612 diteḥ praviṣṭa udaraṁ yogeśo yogamāyayā

06180621 cakarta saptadhā garbhaṁ vajreṇa kanakaprabham

06180622 rudantaṁ saptadhaikaikaṁ mā rodīriti tānpunaḥ

06180631 tamūcuḥ pāṭyamānāste sarve prāñjalayo nṛpa

06180632 kiṁ na indra jighāṁsasi bhrātaro marutastava

06180641 mā bhaiṣṭa bhrātaro mahyaṁ yūyamityāha kauśikaḥ

06180642 ananyabhāvānpārṣadānātmano marutāṁ gaṇān

06180651 na mamāra ditergarbhaḥ śrīnivāsānukampayā

06180652 bahudhā kuliśakṣuṇṇo drauṇyastreṇa yathā bhavān

06180661 sakṛdiṣṭvādipuruṣaṁ puruṣo yāti sāmyatām

06180662 saṁvatsaraṁ kiñcidūnaṁ dityā yaddharirarcitaḥ

06180671 sajūrindreṇa pañcāśaddevāste maruto'bhavan

06180672 vyapohya mātṛdoṣaṁ te hariṇā somapāḥ kṛtāḥ

06180681 ditirutthāya dadṛśe kumārānanalaprabhān

06180682 indreṇa sahitāndevī paryatuṣyadaninditā

06180691 athendramāha tātāhamādityānāṁ bhayāvaham

06180692 apatyamicchantyacaraṁ vratametatsuduṣkaram

06180701 ekaḥ saṅkalpitaḥ putraḥ sapta saptābhavankatham

06180702 yadi te viditaṁ putra satyaṁ kathaya mā mṛṣā

06180710 indra uvāca

06180711 amba te'haṁ vyavasitamupadhāryāgato'ntikam

06180712 labdhāntaro'cchidaṁ garbhamarthabuddhirna dharmadṛk

06180721 kṛtto me saptadhā garbha āsansapta kumārakāḥ

06180722 te'pi caikaikaśo vṛkṇāḥ saptadhā nāpi mamrire

06180731 tatastatparamāścaryaṁ vīkṣya vyavasitaṁ mayā

06180732 mahāpuruṣapūjāyāḥ siddhiḥ kāpyānuṣaṅgiṇī

06180741 ārādhanaṁ bhagavata īhamānā nirāśiṣaḥ

06180742 ye tu necchantyapi paraṁ te svārthakuśalāḥ smṛtāḥ

06180751 ārādhyātmapradaṁ devaṁ svātmānaṁ jagadīśvaram

06180752 ko vṛṇīta guṇasparśaṁ budhaḥ syānnarake'pi yat

06180761 tadidaṁ mama daurjanyaṁ bāliśasya mahīyasi

06180762 kṣantumarhasi mātastvaṁ diṣṭyā garbho mṛtotthitaḥ

06180770 śrīśuka uvāca

06180771 indrastayābhyanujñātaḥ śuddhabhāvena tuṣṭayā

06180772 marudbhiḥ saha tāṁ natvā jagāma tridivaṁ prabhuḥ

06180781 evaṁ te sarvamākhyātaṁ yanmāṁ tvaṁ paripṛcchasi

06180782 maṅgalaṁ marutāṁ janma kiṁ bhūyaḥ kathayāmi te

06190010 śrīrājovāca

06190011 vrataṁ puṁsavanaṁ brahmanbhavatā yadudīritam

06190012 tasya veditumicchāmi yena viṣṇuḥ prasīdati

06190020 śrīśuka uvāca

06190021 śukle mārgaśire pakṣe yoṣidbharturanujñayā

06190022 ārabheta vratamidaṁ sārvakāmikamāditaḥ

06190031 niśamya marutāṁ janma brāhmaṇānanumantrya ca

06190032 snātvā śukladatī śukle vasītālaṅkṛtāmbare

06190033 pūjayetprātarāśātprāgbhagavantaṁ śriyā saha

06190041 alaṁ te nirapekṣāya pūrṇakāma namo'stu te

06190042 mahāvibhūtipataye namaḥ sakalasiddhaye

06190051 yathā tvaṁ kṛpayā bhūtyā tejasā mahimaujasā

06190052 juṣṭa īśa guṇaiḥ sarvaistato'si bhagavānprabhuḥ

06190061 viṣṇupatni mahāmāye mahāpuruṣalakṣaṇe

06190062 prīyethā me mahābhāge lokamātarnamo'stu te

06190071 oṁ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye saha

mahāvibhūtibhirbalimupaharāmīti anenāharaharmantreṇa

viṣṇorāvāhanārghyapādyopasparśanasnānavāsaupavītavibhūṣaṇagandhapuṣpadhūpadīpopahārādyupacārānsus

amāhitopāharet

06190081 haviḥśeṣaṁ ca juhuyādanale dvādaśāhutīḥ

06190082 oṁ namo bhagavate mahāpuruṣāya mahāvibhūtipataye svāheti

06190091 śriyaṁ viṣṇuṁ ca varadāvāśiṣāṁ prabhavāvubhau

06190092 bhaktyā sampūjayennityaṁ yadīcchetsarvasampadaḥ

06190101 praṇameddaṇḍavadbhūmau bhaktiprahveṇa cetasā

06190102 daśavāraṁ japenmantraṁ tataḥ stotramudīrayet

06190111 yuvāṁ tu viśvasya vibhū jagataḥ kāraṇaṁ param

06190112 iyaṁ hi prakṛtiḥ sūkṣmā māyāśaktirduratyayā

06190121 tasyā adhīśvaraḥ sākṣāttvameva puruṣaḥ paraḥ

06190122 tvaṁ sarvayajña ijyeyaṁ kriyeyaṁ phalabhugbhavān

06190131 guṇavyaktiriyaṁ devī vyañjako guṇabhugbhavān

06190132 tvaṁ hi sarvaśarīryātmā śrīḥ śarīrendriyāśayāḥ

06190133 nāmarūpe bhagavatī pratyayastvamapāśrayaḥ

06190141 yathā yuvāṁ trilokasya varadau parameṣṭhinau

06190142 tathā ma uttamaśloka santu satyā mahāśiṣaḥ

06190151 ityabhiṣṭūya varadaṁ śrīnivāsaṁ śriyā saha

06190152 tanniḥsāryopaharaṇaṁ dattvācamanamarcayet

06190161 tataḥ stuvīta stotreṇa bhaktiprahveṇa cetasā

06190162 yajñocchiṣṭamavaghrāya punarabhyarcayeddharim

06190171 patiṁ ca parayā bhaktyā mahāpuruṣacetasā

06190172 priyaistaistairupanametpremaśīlaḥ svayaṁ patiḥ

06190173 bibhṛyātsarvakarmāṇi patnyā uccāvacāni ca

06190181 kṛtamekatareṇāpi dampatyorubhayorapi

06190182 patnyāṁ kuryādanarhāyāṁ patiretatsamāhitaḥ

06190191 viṣṇorvratamidaṁ bibhranna vihanyātkathañcana

06190192 viprānstriyo vīravatīḥ sraggandhabalimaṇḍanaiḥ

06190193 arcedaharaharbhaktyā devaṁ niyamamāsthitā

06190201 udvāsya devaṁ sve dhāmni tanniveditamagrataḥ

06190202 adyādātmaviśuddhyarthaṁ sarvakāmasamṛddhaye

06190211 etena pūjāvidhinā māsāndvādaśa hāyanam

06190212 nītvāthoparametsādhvī kārtike carame'hani

06190221 śvobhūte'pa upaspṛśya kṛṣṇamabhyarcya pūrvavat

06190222 payaḥśṛtena juhuyāccaruṇā saha sarpiṣā

06190223 pākayajñavidhānena dvādaśaivāhutīḥ patiḥ

06190231 āśiṣaḥ śirasādāya dvijaiḥ prītaiḥ samīritāḥ

06190232 praṇamya śirasā bhaktyā bhuñjīta tadanujñayā

06190241 ācāryamagrataḥ kṛtvā vāgyataḥ saha bandhubhiḥ

06190242 dadyātpatnyai caroḥ śeṣaṁ suprajāstvaṁ susaubhagam

06190251 etaccaritvā vidhivadvrataṁ vibhorabhīpsitārthaṁ labhate pumāniha

06190252 strī caitadāsthāya labheta saubhagaṁ śriyaṁ prajāṁ jīvapatiṁ yaśo gṛham

06190261 kanyā ca vindeta samagralakṣaṇaṁ patiṁ tvavīrā hatakilbiṣāṁ gatim

06190262 mṛtaprajā jīvasutā dhaneśvarī sudurbhagā subhagā rūpamagryam

06190271 vindedvirūpā virujā vimucyate ya āmayāvīndriyakalyadeham

06190272 etatpaṭhannabhyudaye ca karmaṇyanantatṛptiḥ pitṛdevatānām

06190281 tuṣṭāḥ prayacchanti samastakāmānhomāvasāne hutabhukṣrīhariśca

06190282 rājanmahanmarutāṁ janma puṇyaṁ ditervrataṁ cābhihitaṁ mahatte

07010010 śrīrājovāca

07010011 samaḥ priyaḥ suhṛdbrahmanbhūtānāṁ bhagavānsvayam

07010012 indrasyārthe kathaṁ daityānavadhīdviṣamo yathā

07010021 na hyasyārthaḥ suragaṇaiḥ sākṣānniḥśreyasātmanaḥ

07010022 naivāsurebhyo vidveṣo nodvegaścāguṇasya hi

07010031 iti naḥ sumahābhāga nārāyaṇaguṇānprati

07010032 saṁśayaḥ sumahānjātastadbhavāṁśchettumarhati

07010040 śrīṛṣiruvāca

07010041 sādhu pṛṣṭaṁ mahārāja hareścaritamadbhutam

07010042 yadbhāgavatamāhātmyaṁ bhagavadbhaktivardhanam

07010051 gīyate paramaṁ puṇyamṛṣibhirnāradādibhiḥ

07010052 natvā kṛṣṇāya munaye kathayiṣye hareḥ kathām

07010061 nirguṇo'pi hyajo'vyakto bhagavānprakṛteḥ paraḥ

07010062 svamāyāguṇamāviśya bādhyabādhakatāṁ gataḥ

07010071 sattvaṁ rajastama iti prakṛternātmano guṇāḥ

07010072 na teṣāṁ yugapadrājanhrāsa ullāsa eva vā

07010081 jayakāle tu sattvasya devarṣīnrajaso'surān

07010082 tamaso yakṣarakṣāṁsi tatkālānuguṇo'bhajat

07010091 jyotirādirivābhāti saṅghātānna vivicyate

07010092 vidantyātmānamātmasthaṁ mathitvā kavayo'ntataḥ

07010101 yadā sisṛkṣuḥ pura ātmanaḥ paro rajaḥ sṛjatyeṣa pṛthaksvamāyayā

07010102 sattvaṁ vicitrāsu riraṁsurīśvaraḥ śayiṣyamāṇastama īrayatyasau

07010111 kālaṁ carantaṁ sṛjatīśa āśrayaṁ pradhānapumbhyāṁ naradeva satyakṛt

07010112 ya eṣa rājannapi kāla īśitā sattvaṁ surānīkamivaidhayatyataḥ

07010113 tatpratyanīkānasurānsurapriyo rajastamaskānpramiṇotyuruśravāḥ

07010121 atraivodāhṛtaḥ pūrvamitihāsaḥ surarṣiṇā

07010122 prītyā mahākratau rājanpṛcchate'jātaśatrave

07010131 dṛṣṭvā mahādbhutaṁ rājā rājasūye mahākratau

07010132 vāsudeve bhagavati sāyujyaṁ cedibhūbhujaḥ

07010141 tatrāsīnaṁ suraṛṣiṁ rājā pāṇḍusutaḥ kratau

07010142 papraccha vismitamanā munīnāṁ śṛṇvatāmidam

07010150 śrīyudhiṣṭhira uvāca

07010151 aho atyadbhutaṁ hyetaddurlabhaikāntināmapi

07010152 vāsudeve pare tattve prāptiścaidyasya vidviṣaḥ

07010161 etadveditumicchāmaḥ sarva eva vayaṁ mune

07010162 bhagavannindayā veno dvijaistamasi pātitaḥ

07010171 damaghoṣasutaḥ pāpa ārabhya kalabhāṣaṇāt

07010172 sampratyamarṣī govinde dantavakraśca durmatiḥ

07010181 śapatorasakṛdviṣṇuṁ yadbrahma paramavyayam

07010182 śvitro na jāto jihvāyāṁ nāndhaṁ viviśatustamaḥ

07010191 kathaṁ tasminbhagavati duravagrāhyadhāmani

07010192 paśyatāṁ sarvalokānāṁ layamīyaturañjasā

07010201 etadbhrāmyati me buddhirdīpārciriva vāyunā

07010202 brūhyetadadbhutatamaṁ bhagavānhyatra kāraṇam

07010210 śrībādarāyaṇiruvāca

07010211 rājñastadvaca ākarṇya nārado bhagavānṛṣiḥ

07010212 tuṣṭaḥ prāha tamābhāṣya śṛṇvatyāstatsadaḥ kathāḥ

07010220 śrīnārada uvāca

07010221 nindanastavasatkāra nyakkārārthaṁ kalevaram

07010222 pradhānaparayo rājannavivekena kalpitam

07010231 hiṁsā tadabhimānena daṇḍapāruṣyayoryathā

07010232 vaiṣamyamiha bhūtānāṁ mamāhamiti pārthiva

07010241 yannibaddho'bhimāno'yaṁ tadvadhātprāṇināṁ vadhaḥ

07010242 tathā na yasya kaivalyādabhimāno'khilātmanaḥ

07010243 parasya damakarturhi hiṁsā kenāsya kalpyate

07010251 tasmādvairānubandhena nirvaireṇa bhayena vā

07010252 snehātkāmena vā yuñjyātkathañcinnekṣate pṛthak

07010261 yathā vairānubandhena martyastanmayatāmiyāt

07010262 na tathā bhaktiyogena iti me niścitā matiḥ

07010271 kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṁ tamanusmaran

07010272 saṁrambhabhayayogena vindate tatsvarūpatām

07010281 evaṁ kṛṣṇe bhagavati māyāmanuja īśvare

07010282 vaireṇa pūtapāpmānastamāpuranucintayā

07010291 kāmāddveṣādbhayātsnehādyathā bhaktyeśvare manaḥ

07010292 āveśya tadaghaṁ hitvā bahavastadgatiṁ gatāḥ

07010301 gopyaḥ kāmādbhayātkaṁso dveṣāccaidyādayo nṛpāḥ

07010302 sambandhādvṛṣṇayaḥ snehādyūyaṁ bhaktyā vayaṁ vibho

07010311 katamo'pi na venaḥ syātpañcānāṁ puruṣaṁ prati

07010312 tasmātkenāpyupāyena manaḥ kṛṣṇe niveśayet

07010321 mātṛṣvasreyo vaścaidyo dantavakraśca pāṇḍava

07010322 pārṣadapravarau viṣṇorvipraśāpātpadacyutau

07010330 śrīyudhiṣṭhira uvāca

07010331 kīdṛśaḥ kasya vā śāpo haridāsābhimarśanaḥ

07010332 aśraddheya ivābhāti harerekāntināṁ bhavaḥ

07010341 dehendriyāsuhīnānāṁ vaikuṇṭhapuravāsinām

07010342 dehasambandhasambaddhametadākhyātumarhasi

07010350 śrīnārada uvāca

07010351 ekadā brahmaṇaḥ putrā viṣṇulokaṁ yadṛcchayā

07010352 sanandanādayo jagmuścaranto bhuvanatrayam

07010361 pañcaṣaḍḍhāyanārbhābhāḥ pūrveṣāmapi pūrvajāḥ

07010362 digvāsasaḥ śiśūnmatvā dvāḥsthau tānpratyaṣedhatām

07010371 aśapankupitā evaṁ yuvāṁ vāsaṁ na cārhathaḥ

07010372 rajastamobhyāṁ rahite pādamūle madhudviṣaḥ

07010373 pāpiṣṭhāmāsurīṁ yoniṁ bāliśau yātamāśvataḥ

07010381 evaṁ śaptau svabhavanātpatantau tau kṛpālubhiḥ

07010382 proktau punarjanmabhirvāṁ tribhirlokāya kalpatām

07010391 jajñāte tau diteḥ putrau daityadānavavanditau

07010392 hiraṇyakaśipurjyeṣṭho hiraṇyākṣo'nujastataḥ

07010401 hato hiraṇyakaśipurhariṇā siṁharūpiṇā

07010402 hiraṇyākṣo dharoddhāre bibhratā śaukaraṁ vapuḥ

07010411 hiraṇyakaśipuḥ putraṁ prahlādaṁ keśavapriyam

07010412 jighāṁsurakaronnānā yātanā mṛtyuhetave

07010421 taṁ sarvabhūtātmabhūtaṁ praśāntaṁ samadarśanam

07010422 bhagavattejasā spṛṣṭaṁ nāśaknoddhantumudyamaiḥ

07010431 tatastau rākṣasau jātau keśinyāṁ viśravaḥsutau

07010432 rāvaṇaḥ kumbhakarṇaśca sarvalokopatāpanau

07010441 tatrāpi rāghavo bhūtvā nyahanacchāpamuktaye

07010442 rāmavīryaṁ śroṣyasi tvaṁ mārkaṇḍeyamukhātprabho

07010451 tāvatra kṣatriyau jātau mātṛṣvasrātmajau tava

07010452 adhunā śāpanirmuktau kṛṣṇacakrahatāṁhasau

07010461 vairānubandhatīvreṇa dhyānenācyutasātmatām

07010462 nītau punarhareḥ pārśvaṁ jagmaturviṣṇupārṣadau

07010470 śrīyudhiṣṭhira uvāca

07010471 vidveṣo dayite putre kathamāsīnmahātmani

07010472 brūhi me bhagavanyena prahlādasyācyutātmatā

07020010 śrīnārada uvāca

07020011 bhrātaryevaṁ vinihate hariṇā kroḍamūrtinā

07020012 hiraṇyakaśipū rājanparyatapyadruṣā śucā

07020021 āha cedaṁ ruṣā pūrṇaḥ sandaṣṭadaśanacchadaḥ

07020022 kopojjvaladbhyāṁ cakṣurbhyāṁ nirīkṣandhūmramambaram

07020031 karāladaṁṣṭrogradṛṣṭyā duṣprekṣyabhrukuṭīmukhaḥ

07020032 śūlamudyamya sadasi dānavānidamabravīt

07020041 bho bho dānavadaiteyā dvimūrdhaṁstryakṣa śambara

07020042 śatabāho hayagrīva namuce pāka ilvala

07020051 vipracitte mama vacaḥ pulomanśakunādayaḥ

07020052 śṛṇutānantaraṁ sarve kriyatāmāśu mā ciram

07020061 sapatnairghātitaḥ kṣudrairbhrātā me dayitaḥ suhṛt

07020062 pārṣṇigrāheṇa hariṇā samenāpyupadhāvanaiḥ

07020071 tasya tyaktasvabhāvasya ghṛṇermāyāvanaukasaḥ

07020072 bhajantaṁ bhajamānasya bālasyevāsthirātmanaḥ

07020081 macchūlabhinnagrīvasya bhūriṇā rudhireṇa vai

07020082 asṛkpriyaṁ tarpayiṣye bhrātaraṁ me gatavyathaḥ

07020091 tasminkūṭe'hite naṣṭe kṛttamūle vanaspatau

07020092 viṭapā iva śuṣyanti viṣṇuprāṇā divaukasaḥ

07020101 tāvadyāta bhuvaṁ yūyaṁ brahmakṣatrasamedhitām

07020102 sūdayadhvaṁ tapoyajña svādhyāyavratadāninaḥ

07020111 viṣṇurdvijakriyāmūlo yajño dharmamayaḥ pumān

07020112 devarṣipitṛbhūtānāṁ dharmasya ca parāyaṇam

07020121 yatra yatra dvijā gāvo vedā varṇāśramakriyāḥ

07020122 taṁ taṁ janapadaṁ yāta sandīpayata vṛścata

07020131 iti te bhartṛnirdeśamādāya śirasādṛtāḥ

07020132 tathā prajānāṁ kadanaṁ vidadhuḥ kadanapriyāḥ

07020141 puragrāmavrajodyāna kṣetrārāmāśramākarān

07020142 kheṭakharvaṭaghoṣāṁśca dadahuḥ pattanāni ca

07020151 kecitkhanitrairbibhiduḥ setuprākāragopurān

07020152 ājīvyāṁścicchidurvṛkṣānkecitparaśupāṇayaḥ

07020153 prādahanśaraṇānyeke prajānāṁ jvalitolmukaiḥ

07020161 evaṁ viprakṛte loke daityendrānucarairmuhuḥ

07020162 divaṁ devāḥ parityajya bhuvi ceruralakṣitāḥ

07020171 hiraṇyakaśipurbhrātuḥ samparetasya duḥkhitaḥ

07020172 kṛtvā kaṭodakādīni bhrātṛputrānasāntvayat

07020181 śakuniṁ śambaraṁ dhṛṣṭiṁ bhūtasantāpanaṁ vṛkam

07020182 kālanābhaṁ mahānābhaṁ hariśmaśrumathotkacam

07020191 tanmātaraṁ ruṣābhānuṁ ditiṁ ca jananīṁ girā

07020192 ślakṣṇayā deśakālajña idamāha janeśvara

07020200 śrīhiraṇyakaśipuruvāca

07020201 ambāmba he vadhūḥ putrā vīraṁ mārhatha śocitum

07020202 riporabhimukhe ślāghyaḥ śūrāṇāṁ vadha īpsitaḥ

07020211 bhūtānāmiha saṁvāsaḥ prapāyāmiva suvrate

07020212 daivenaikatra nītānāmunnītānāṁ svakarmabhiḥ

07020221 nitya ātmāvyayaḥ śuddhaḥ sarvagaḥ sarvavitparaḥ

07020222 dhatte'sāvātmano liṅgaṁ māyayā visṛjanguṇān

07020231 yathāmbhasā pracalatā taravo'pi calā iva

07020232 cakṣuṣā bhrāmyamāṇena dṛśyate calatīva bhūḥ

07020241 evaṁ guṇairbhrāmyamāṇe manasyavikalaḥ pumān

07020242 yāti tatsāmyatāṁ bhadre hyaliṅgo liṅgavāniva

07020251 eṣa ātmaviparyāso hyaliṅge liṅgabhāvanā

07020252 eṣa priyāpriyairyogo viyogaḥ karmasaṁsṛtiḥ

07020261 sambhavaśca vināśaśca śokaśca vividhaḥ smṛtaḥ

07020262 avivekaśca cintā ca vivekāsmṛtireva ca

07020271 atrāpyudāharantīmamitihāsaṁ purātanam

07020272 yamasya pretabandhūnāṁ saṁvādaṁ taṁ nibodhata

07020281 uśīnareṣvabhūdrājā suyajña iti viśrutaḥ

07020282 sapatnairnihato yuddhe jñātayastamupāsata

07020291 viśīrṇaratnakavacaṁ vibhraṣṭābharaṇasrajam

07020292 śaranirbhinnahṛdayaṁ śayānamasṛgāvilam

07020301 prakīrṇakeśaṁ dhvastākṣaṁ rabhasā daṣṭadacchadam

07020302 rajaḥkuṇṭhamukhāmbhojaṁ chinnāyudhabhujaṁ mṛdhe

07020311 uśīnarendraṁ vidhinā tathā kṛtaṁ patiṁ mahiṣyaḥ prasamīkṣya duḥkhitāḥ

07020312 hatāḥ sma nātheti karairuro bhṛśaṁ ghnantyo muhustatpadayorupāpatan

07020321 rudatya uccairdayitāṅghripaṅkajaṁ siñcantya asraiḥ kucakuṅkumāruṇaiḥ

07020322 visrastakeśābharaṇāḥ śucaṁ nṛṇāṁ sṛjantya ākrandanayā vilepire

07020331 aho vidhātrākaruṇena naḥ prabho bhavānpraṇīto dṛgagocarāṁ daśām

07020332 uśīnarāṇāmasi vṛttidaḥ purā kṛto'dhunā yena śucāṁ vivardhanaḥ

07020341 tvayā kṛtajñena vayaṁ mahīpate kathaṁ vinā syāma suhṛttamena te

07020342 tatrānuyānaṁ tava vīra pādayoḥ śuśrūṣatīnāṁ diśa yatra yāsyasi

07020351 evaṁ vilapatīnāṁ vai parigṛhya mṛtaṁ patim

07020352 anicchatīnāṁ nirhāramarko'staṁ sannyavartata

07020361 tatra ha pretabandhūnāmāśrutya paridevitam

07020362 āha tānbālako bhūtvā yamaḥ svayamupāgataḥ

07020370 śrīyama uvāca

07020371 aho amīṣāṁ vayasādhikānāṁ vipaśyatāṁ lokavidhiṁ vimohaḥ

07020372 yatrāgatastatra gataṁ manuṣyaṁ svayaṁ sadharmā api śocantyapārtham

07020381 aho vayaṁ dhanyatamā yadatra tyaktāḥ pitṛbhyāṁ na vicintayāmaḥ

07020382 abhakṣyamāṇā abalā vṛkādibhiḥ sa rakṣitā rakṣati yo hi garbhe

07020391 ya icchayeśaḥ sṛjatīdamavyayo ya eva rakṣatyavalumpate ca yaḥ

07020392 tasyābalāḥ krīḍanamāhurīśituścarācaraṁ nigrahasaṅgrahe prabhuḥ

07020401 pathi cyutaṁ tiṣṭhati diṣṭarakṣitaṁ gṛhe sthitaṁ tadvihataṁ vinaśyati

07020402 jīvatyanātho'pi tadīkṣito vane gṛhe'bhigupto'sya hato na jīvati

07020411 bhūtāni taistairnijayonikarmabhirbhavanti kāle na bhavanti sarvaśaḥ

07020412 na tatra hātmā prakṛtāvapi sthitastasyā guṇairanyatamo hi badhyate

07020421 idaṁ śarīraṁ puruṣasya mohajaṁ yathā pṛthagbhautikamīyate gṛham

07020422 yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati

07020431 yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthaksthitaḥ

07020432 yathā nabhaḥ sarvagataṁ na sajjate tathā pumānsarvaguṇāśrayaḥ paraḥ

07020441 suyajño nanvayaṁ śete mūḍhā yamanuśocatha

07020442 yaḥ śrotā yo'nuvakteha sa na dṛśyeta karhicit

07020451 na śrotā nānuvaktāyaṁ mukhyo'pyatra mahānasuḥ

07020452 yastvihendriyavānātmā sa cānyaḥ prāṇadehayoḥ

07020461 bhūtendriyamanoliṅgāndehānuccāvacānvibhuḥ

07020462 bhajatyutsṛjati hyanyastaccāpi svena tejasā

07020471 yāvalliṅgānvito hyātmā tāvatkarmanibandhanam

07020472 tato viparyayaḥ kleśo māyāyogo'nuvartate

07020481 vitathābhiniveśo'yaṁ yadguṇeṣvarthadṛgvacaḥ

07020482 yathā manorathaḥ svapnaḥ sarvamaindriyakaṁ mṛṣā

07020491 atha nityamanityaṁ vā neha śocanti tadvidaḥ

07020492 nānyathā śakyate kartuṁ svabhāvaḥ śocatāmiti

07020501 lubdhako vipine kaścitpakṣiṇāṁ nirmito'ntakaḥ

07020502 vitatya jālaṁ vidadhe tatra tatra pralobhayan

07020511 kuliṅgamithunaṁ tatra vicaratsamadṛśyata

07020512 tayoḥ kuliṅgī sahasā lubdhakena pralobhitā

07020521 āsajjata sicastantryāṁ mahiṣyaḥ kālayantritā

07020522 kuliṅgastāṁ tathāpannāṁ nirīkṣya bhṛśaduḥkhitaḥ

07020523 snehādakalpaḥ kṛpaṇaḥ kṛpaṇāṁ paryadevayat

07020531 aho akaruṇo devaḥ striyākaruṇayā vibhuḥ

07020532 kṛpaṇaṁ māmanuśocantyā dīnayā kiṁ kariṣyati

07020541 kāmaṁ nayatu māṁ devaḥ kimardhenātmano hi me

07020542 dīnena jīvatā duḥkhamanena vidhurāyuṣā

07020551 kathaṁ tvajātapakṣāṁstānmātṛhīnānbibharmyaham

07020552 mandabhāgyāḥ pratīkṣante nīḍe me mātaraṁ prajāḥ

07020561 evaṁ kuliṅgaṁ vilapantamārātpriyāviyogāturamaśrukaṇṭham

07020562 sa eva taṁ śākunikaḥ śareṇa vivyādha kālaprahito vilīnaḥ

07020571 evaṁ yūyamapaśyantya ātmāpāyamabuddhayaḥ

07020572 nainaṁ prāpsyatha śocantyaḥ patiṁ varṣaśatairapi

07020580 śrīhiraṇyakaśipuruvāca

07020581 bāla evaṁ pravadati sarve vismitacetasaḥ

07020582 jñātayo menire sarvamanityamayathotthitam

07020591 yama etadupākhyāya tatraivāntaradhīyata

07020592 jñātayo hi suyajñasya cakruryatsāmparāyikam

07020601 ataḥ śocata mā yūyaṁ paraṁ cātmānameva vā

07020602 ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā

07020603 svaparābhiniveśena vinājñānena dehinām

07020610 śrīnārada uvāca

07020611 iti daityapatervākyaṁ ditirākarṇya sasnuṣā

07020612 putraśokaṁ kṣaṇāttyaktvā tattve cittamadhārayat

07030010 śrīnārada uvāca

07030011 hiraṇyakaśipū rājannajeyamajarāmaram

07030012 ātmānamapratidvandvamekarājaṁ vyadhitsata

07030021 sa tepe mandaradroṇyāṁ tapaḥ paramadāruṇam

07030022 ūrdhvabāhurnabhodṛṣṭiḥ pādāṅguṣṭhāśritāvaniḥ

07030031 jaṭādīdhitibhī reje saṁvartārka ivāṁśubhiḥ

07030032 tasmiṁstapastapyamāne devāḥ sthānāni bhejire

07030041 tasya mūrdhnaḥ samudbhūtaḥ sadhūmo'gnistapomayaḥ

07030042 tīryagūrdhvamadho lokānprātapadviṣvagīritaḥ

07030051 cukṣubhurnadyudanvantaḥ sadvīpādriścacāla bhūḥ

07030052 nipetuḥ sagrahāstārā jajvaluśca diśo daśa

07030061 tena taptā divaṁ tyaktvā brahmalokaṁ yayuḥ surāḥ

07030062 dhātre vijñāpayāmāsurdevadeva jagatpate

07030071 daityendratapasā taptā divi sthātuṁ na śaknumaḥ

07030072 tasya copaśamaṁ bhūmanvidhehi yadi manyase

07030073 lokā na yāvannaṅkṣyanti balihārāstavābhibhūḥ

07030081 tasyāyaṁ kila saṅkalpaścarato duścaraṁ tapaḥ

07030082 śrūyatāṁ kiṁ na viditastavāthāpi niveditam

07030091 sṛṣṭvā carācaramidaṁ tapoyogasamādhinā

07030092 adhyāste sarvadhiṣṇyebhyaḥ parameṣṭhī nijāsanam

07030101 tadahaṁ vardhamānena tapoyogasamādhinā

07030102 kālātmanośca nityatvātsādhayiṣye tathātmanaḥ

07030111 anyathedaṁ vidhāsye'hamayathā pūrvamojasā

07030112 kimanyaiḥ kālanirdhūtaiḥ kalpānte vaiṣṇavādibhiḥ

07030121 iti śuśruma nirbandhaṁ tapaḥ paramamāsthitaḥ

07030122 vidhatsvānantaraṁ yuktaṁ svayaṁ tribhuvaneśvara

07030131 tavāsanaṁ dvijagavāṁ pārameṣṭhyaṁ jagatpate

07030132 bhavāya śreyase bhūtyai kṣemāya vijayāya ca

07030141 iti vijñāpito devairbhagavānātmabhūrnṛpa

07030142 parito bhṛgudakṣādyairyayau daityeśvarāśramam

07030151 na dadarśa praticchannaṁ valmīkatṛṇakīcakaiḥ

07030152 pipīlikābhirācīrṇaṁ medastvaṅmāṁsaśoṇitam

07030161 tapantaṁ tapasā lokānyathābhrāpihitaṁ ravim

07030162 vilakṣya vismitaḥ prāha hasaṁstaṁ haṁsavāhanaḥ

07030170 śrībrahmovāca

07030171 uttiṣṭhottiṣṭha bhadraṁ te tapaḥsiddho'si kāśyapa

07030172 varado'hamanuprāpto vriyatāmīpsito varaḥ

07030181 adrākṣamahametaṁ te hṛtsāraṁ mahadadbhutam

07030182 daṁśabhakṣitadehasya prāṇā hyasthiṣu śerate

07030191 naitatpūrvarṣayaścakrurna kariṣyanti cāpare

07030192 niramburdhārayetprāṇānko vai divyasamāḥ śatam

07030201 vyavasāyena te'nena duṣkareṇa manasvinām

07030202 taponiṣṭhena bhavatājito'haṁ ditinandana

07030211 tatasta āśiṣaḥ sarvā dadāmyasurapuṅgava

07030212 martasya te hyamartasya darśanaṁ nāphalaṁ mama

07030220 śrīnārada uvāca

07030221 ityuktvādibhavo devo bhakṣitāṅgaṁ pipīlikaiḥ

07030222 kamaṇḍalujalenaukṣaddivyenāmogharādhasā

07030231 sa tatkīcakavalmīkātsahaojobalānvitaḥ

07030232 sarvāvayavasampanno vajrasaṁhanano yuvā

07030233 utthitastaptahemābho vibhāvasurivaidhasaḥ

07030241 sa nirīkṣyāmbare devaṁ haṁsavāhamupasthitam

07030242 nanāma śirasā bhūmau taddarśanamahotsavaḥ

07030251 utthāya prāñjaliḥ prahva īkṣamāṇo dṛśā vibhum

07030252 harṣāśrupulakodbhedo girā gadgadayāgṛṇāt

07030260 śrīhiraṇyakaśipuruvāca

07030261 kalpānte kālasṛṣṭena yo'ndhena tamasāvṛtam

07030262 abhivyanagjagadidaṁ svayañjyotiḥ svarociṣā

07030271 ātmanā trivṛtā cedaṁ sṛjatyavati lumpati

07030272 rajaḥsattvatamodhāmne parāya mahate namaḥ

07030281 nama ādyāya bījāya jñānavijñānamūrtaye

07030282 prāṇendriyamanobuddhi vikārairvyaktimīyuṣe

07030291 tvamīśiṣe jagatastasthuṣaśca prāṇena mukhyena patiḥ prajānām

07030292 cittasya cittairmanaindriyāṇāṁ patirmahānbhūtaguṇāśayeśaḥ

07030301 tvaṁ saptatantūnvitanoṣi tanvā trayyā caturhotrakavidyayā ca

07030302 tvameka ātmātmavatāmanādiranantapāraḥ kavirantarātmā

07030311 tvameva kālo'nimiṣo janānāmāyurlavādyavayavaiḥ kṣiṇoṣi

07030312 kūṭastha ātmā parameṣṭhyajo mahāṁstvaṁ jīvalokasya ca jīva ātmā

07030321 tvattaḥ paraṁ nāparamapyanejadejacca kiñcidvyatiriktamasti

07030322 vidyāḥ kalāste tanavaśca sarvā hiraṇyagarbho'si bṛhattripṛṣṭhaḥ

07030331 vyaktaṁ vibho sthūlamidaṁ śarīraṁ yenendriyaprāṇamanoguṇāṁstvam

07030332 bhuṅkṣe sthito dhāmani pārameṣṭhye avyakta ātmā puruṣaḥ purāṇaḥ

07030341 anantāvyaktarūpeṇa yenedamakhilaṁ tatam

07030342 cidacicchaktiyuktāya tasmai bhagavate namaḥ

07030351 yadi dāsyasyabhimatānvarānme varadottama

07030352 bhūtebhyastvadvisṛṣṭebhyo mṛtyurmā bhūnmama prabho

07030361 nāntarbahirdivā naktamanyasmādapi cāyudhaiḥ

07030362 na bhūmau nāmbare mṛtyurna narairna mṛgairapi

07030371 vyasubhirvāsumadbhirvā surāsuramahoragaiḥ

07030372 apratidvandvatāṁ yuddhe aikapatyaṁ ca dehinām

07030381 sarveṣāṁ lokapālānāṁ mahimānaṁ yathātmanaḥ

07030382 tapoyogaprabhāvāṇāṁ yanna riṣyati karhicit

07040010 śrīnārada uvāca

07040011 evaṁ vṛtaḥ śatadhṛtirhiraṇyakaśiporatha

07040012 prādāttattapasā prīto varāṁstasya sudurlabhān

07040020 śrībrahmovāca

07040021 tāteme durlabhāḥ puṁsāṁ yānvṛṇīṣe varānmama

07040022 tathāpi vitarāmyaṅga varānyadyapi durlabhān

07040031 tato jagāma bhagavānamoghānugraho vibhuḥ

07040032 pūjito'suravaryeṇa stūyamānaḥ prajeśvaraiḥ

07040041 evaṁ labdhavaro daityo bibhraddhemamayaṁ vapuḥ

07040042 bhagavatyakaroddveṣaṁ bhrāturvadhamanusmaran

07040051 sa vijitya diśaḥ sarvā lokāṁśca trīnmahāsuraḥ

07040052 devāsuramanuṣyendra gandharvagaruḍoragān

07040061 siddhacāraṇavidyādhrānṛṣīnpitṛpatīnmanūn

07040062 yakṣarakṣaḥpiśāceśānpretabhūtapatīnapi

07040071 sarvasattvapatīnjitvā vaśamānīya viśvajit

07040072 jahāra lokapālānāṁ sthānāni saha tejasā

07040081 devodyānaśriyā juṣṭamadhyāste sma tripiṣṭapam

07040082 mahendrabhavanaṁ sākṣānnirmitaṁ viśvakarmaṇā

07040083 trailokyalakṣmyāyatanamadhyuvāsākhilarddhimat

07040091 yatra vidrumasopānā mahāmārakatā bhuvaḥ

07040092 yatra sphāṭikakuḍyāni vaidūryastambhapaṅktayaḥ

07040101 yatra citravitānāni padmarāgāsanāni ca

07040102 payaḥphenanibhāḥ śayyā muktādāmaparicchadāḥ

07040111 kūjadbhirnūpurairdevyaḥ śabdayantya itastataḥ

07040112 ratnasthalīṣu paśyanti sudatīḥ sundaraṁ mukham

07040121 tasminmahendrabhavane mahābalo mahāmanā nirjitaloka ekarāṭ

07040122 reme'bhivandyāṅghriyugaḥ surādibhiḥ pratāpitairūrjitacaṇḍaśāsanaḥ

07040131 tamaṅga mattaṁ madhunorugandhinā vivṛttatāmrākṣamaśeṣadhiṣṇyapāḥ

07040132 upāsatopāyanapāṇibhirvinā tribhistapoyogabalaujasāṁ padam

07040141 jagurmahendrāsanamojasā sthitaṁ viśvāvasustumbururasmadādayaḥ

07040142 gandharvasiddhā ṛṣayo'stuvanmuhurvidyādharāścāpsarasaśca pāṇḍava

07040151 sa eva varṇāśramibhiḥ kratubhirbhūridakṣiṇaiḥ

07040152 ijyamāno havirbhāgānagrahītsvena tejasā

07040161 akṛṣṭapacyā tasyāsītsaptadvīpavatī mahī

07040162 tathā kāmadughā gāvo nānāścaryapadaṁ nabhaḥ

07040171 ratnākarāśca ratnaughāṁstatpatnyaścohurūrmibhiḥ

07040172 kṣārasīdhughṛtakṣaudra dadhikṣīrāmṛtodakāḥ

07040181 śailā droṇībhirākrīḍaṁ sarvartuṣu guṇāndrumāḥ

07040182 dadhāra lokapālānāmeka eva pṛthagguṇān

07040191 sa itthaṁ nirjitakakubekarāḍviṣayānpriyān

07040192 yathopajoṣaṁ bhuñjāno nātṛpyadajitendriyaḥ

07040201 evamaiśvaryamattasya dṛptasyocchāstravartinaḥ

07040202 kālo mahānvyatīyāya brahmaśāpamupeyuṣaḥ

07040211 tasyogradaṇḍasaṁvignāḥ sarve lokāḥ sapālakāḥ

07040212 anyatrālabdhaśaraṇāḥ śaraṇaṁ yayuracyutam

07040221 tasyai namo'stu kāṣṭhāyai yatrātmā harirīśvaraḥ

07040222 yadgatvā na nivartante śāntāḥ sannyāsino'malāḥ

07040231 iti te saṁyatātmānaḥ samāhitadhiyo'malāḥ

07040232 upatasthurhṛṣīkeśaṁ vinidrā vāyubhojanāḥ

07040241 teṣāmāvirabhūdvāṇī arūpā meghaniḥsvanā

07040242 sannādayantī kakubhaḥ sādhūnāmabhayaṅkarī

07040251 mā bhaiṣṭa vibudhaśreṣṭhāḥ sarveṣāṁ bhadramastu vaḥ

07040252 maddarśanaṁ hi bhūtānāṁ sarvaśreyopapattaye

07040261 jñātametasya daurātmyaṁ daiteyāpasadasya yat

07040262 tasya śāntiṁ kariṣyāmi kālaṁ tāvatpratīkṣata

07040271 yadā deveṣu vedeṣu goṣu vipreṣu sādhuṣu

07040272 dharme mayi ca vidveṣaḥ sa vā āśu vinaśyati

07040281 nirvairāya praśāntāya svasutāya mahātmane

07040282 prahrādāya yadā druhyeddhaniṣye'pi varorjitam

07040290 śrīnārada uvāca

07040291 ityuktā lokaguruṇā taṁ praṇamya divaukasaḥ

07040292 nyavartanta gatodvegā menire cāsuraṁ hatam

07040301 tasya daityapateḥ putrāścatvāraḥ paramādbhutāḥ

07040302 prahrādo'bhūnmahāṁsteṣāṁ guṇairmahadupāsakaḥ

07040311 brahmaṇyaḥ śīlasampannaḥ satyasandho jitendriyaḥ

07040312 ātmavatsarvabhūtānāmekapriyasuhṛttamaḥ

07040321 dāsavatsannatāryāṅghriḥ pitṛvaddīnavatsalaḥ

07040322 bhrātṛvatsadṛśe snigdho guruṣvīśvarabhāvanaḥ

07040323 vidyārtharūpajanmāḍhyo mānastambhavivarjitaḥ

07040331 nodvignacitto vyasaneṣu niḥspṛhaḥ śruteṣu dṛṣṭeṣu guṇeṣvavastudṛk

07040332 dāntendriyaprāṇaśarīradhīḥ sadā praśāntakāmo rahitāsuro'suraḥ

07040341 yasminmahadguṇā rājangṛhyante kavibhirmuhuḥ

07040342 na te'dhunā pidhīyante yathā bhagavatīśvare

07040351 yaṁ sādhugāthāsadasi ripavo'pi surā nṛpa

07040352 pratimānaṁ prakurvanti kimutānye bhavādṛśāḥ

07040361 guṇairalamasaṅkhyeyairmāhātmyaṁ tasya sūcyate

07040362 vāsudeve bhagavati yasya naisargikī ratiḥ

07040371 nyastakrīḍanako bālo jaḍavattanmanastayā

07040372 kṛṣṇagrahagṛhītātmā na veda jagadīdṛśam

07040381 āsīnaḥ paryaṭannaśnanśayānaḥ prapibanbruvan

07040382 nānusandhatta etāni govindaparirambhitaḥ

07040391 kvacidrudati vaikuṇṭha cintāśabalacetanaḥ

07040392 kvaciddhasati taccintā hlāda udgāyati kvacit

07040401 nadati kvacidutkaṇṭho vilajjo nṛtyati kvacit

07040402 kvacittadbhāvanāyuktastanmayo'nucakāra ha

07040411 kvacidutpulakastūṣṇīmāste saṁsparśanirvṛtaḥ

07040412 aspandapraṇayānanda salilāmīlitekṣaṇaḥ

07040421 sa uttamaślokapadāravindayorniṣevayākiñcanasaṅgalabdhayā

07040422 tanvanparāṁ nirvṛtimātmano muhurduḥsaṅgadīnasya manaḥ śamaṁ vyadhāt

07040431 tasminmahābhāgavate mahābhāge mahātmani

07040432 hiraṇyakaśipū rājannakarodaghamātmaje

07040440 śrīyudhiṣṭhira uvāca

07040441 devarṣa etadicchāmo vedituṁ tava suvrata

07040442 yadātmajāya śuddhāya pitādātsādhave hyagham

07040451 putrānvipratikūlānsvānpitaraḥ putravatsalāḥ

07040452 upālabhante śikṣārthaṁ naivāghamaparo yathā

07040461 kimutānuvaśānsādhūṁstādṛśāngurudevatān

07040462 etatkautūhalaṁ brahmannasmākaṁ vidhama prabho

07040463 pituḥ putrāya yaddveṣo maraṇāya prayojitaḥ

07050010 śrīnārada uvāca

07050011 paurohityāya bhagavānvṛtaḥ kāvyaḥ kilāsuraiḥ

07050012 ṣaṇḍāmarkau sutau tasya daityarājagṛhāntike

07050021 tau rājñā prāpitaṁ bālaṁ prahlādaṁ nayakovidam

07050022 pāṭhayāmāsatuḥ pāṭhyānanyāṁścāsurabālakān

07050031 yattatra guruṇā proktaṁ śuśruve'nupapāṭha ca

07050032 na sādhu manasā mene svaparāsadgrahāśrayam

07050041 ekadāsurarāṭputramaṅkamāropya pāṇḍava

07050042 papraccha kathyatāṁ vatsa manyate sādhu yadbhavān

07050050 śrīprahlāda uvāca

07050051 tatsādhu manye'suravarya dehināṁ sadā samudvignadhiyāmasadgrahāt

07050052 hitvātmapātaṁ gṛhamandhakūpaṁ vanaṁ gato yaddharimāśrayeta

07050060 śrīnārada uvāca

07050061 śrutvā putragiro daityaḥ parapakṣasamāhitāḥ

07050062 jahāsa buddhirbālānāṁ bhidyate parabuddhibhiḥ

07050071 samyagvidhāryatāṁ bālo gurugehe dvijātibhiḥ

07050072 viṣṇupakṣaiḥ praticchannairna bhidyetāsya dhīryathā

07050081 gṛhamānītamāhūya prahrādaṁ daityayājakāḥ

07050082 praśasya ślakṣṇayā vācā samapṛcchanta sāmabhiḥ

07050091 vatsa prahrāda bhadraṁ te satyaṁ kathaya mā mṛṣā

07050092 bālānati kutastubhyameṣa buddhiviparyayaḥ

07050101 buddhibhedaḥ parakṛta utāho te svato'bhavat

07050102 bhaṇyatāṁ śrotukāmānāṁ gurūṇāṁ kulanandana

07050110 śrīprahrāda uvāca

07050111 paraḥ svaścetyasadgrāhaḥ puṁsāṁ yanmāyayā kṛtaḥ

07050112 vimohitadhiyāṁ dṛṣṭastasmai bhagavate namaḥ

07050121 sa yadānuvrataḥ puṁsāṁ paśubuddhirvibhidyate

07050122 anya eṣa tathānyo'hamiti bhedagatāsatī

07050131 sa eṣa ātmā svaparetyabuddhibhirduratyayānukramaṇo nirūpyate

07050132 muhyanti yadvartmani vedavādino brahmādayo hyeṣa bhinatti me matim

07050141 yathā bhrāmyatyayo brahmansvayamākarṣasannidhau

07050142 tathā me bhidyate cetaścakrapāṇeryadṛcchayā

07050150 śrīnārada uvāca

07050151 etāvadbrāhmaṇāyoktvā virarāma mahāmatiḥ

07050152 taṁ sannibhartsya kupitaḥ sudīno rājasevakaḥ

07050161 ānīyatāmare vetramasmākamayaśaskaraḥ

07050162 kulāṅgārasya durbuddheścaturtho'syodito damaḥ

07050171 daiteyacandanavane jāto'yaṁ kaṇṭakadrumaḥ

07050172 yanmūlonmūlaparaśorviṣṇornālāyito'rbhakaḥ

07050181 iti taṁ vividhopāyairbhīṣayaṁstarjanādibhiḥ

07050182 prahrādaṁ grāhayāmāsa trivargasyopapādanam

07050191 tata enaṁ gururjñātvā jñātajñeyacatuṣṭayam

07050192 daityendraṁ darśayāmāsa mātṛmṛṣṭamalaṅkṛtam

07050201 pādayoḥ patitaṁ bālaṁ pratinandyāśiṣāsuraḥ

07050202 pariṣvajya ciraṁ dorbhyāṁ paramāmāpa nirvṛtim

07050211 āropyāṅkamavaghrāya mūrdhanyaśrukalāmbubhiḥ

07050212 āsiñcanvikasadvaktramidamāha yudhiṣṭhira

07050220 hiraṇyakaśipuruvāca

07050221 prahrādānūcyatāṁ tāta svadhītaṁ kiñciduttamam

07050222 kālenaitāvatāyuṣmanyadaśikṣadgurorbhavān

07050230 śrīprahrāda uvāca

07050231 śravaṇaṁ kīrtanaṁ viṣṇoḥ smaraṇaṁ pādasevanam

07050232 arcanaṁ vandanaṁ dāsyaṁ sakhyamātmanivedanam

07050241 iti puṁsārpitā viṣṇau bhaktiścennavalakṣaṇā

07050242 kriyeta bhagavatyaddhā tanmanye'dhītamuttamam

07050251 niśamyaitatsutavaco hiraṇyakaśipustadā

07050252 guruputramuvācedaṁ ruṣā prasphuritādharaḥ

07050261 brahmabandho kimetatte vipakṣaṁ śrayatāsatā

07050262 asāraṁ grāhito bālo māmanādṛtya durmate

07050271 santi hyasādhavo loke durmaitrāśchadmaveṣiṇaḥ

07050272 teṣāmudetyaghaṁ kāle rogaḥ pātakināmiva

07050280 śrīguruputra uvāca

07050281 na matpraṇītaṁ na parapraṇītaṁ suto vadatyeṣa tavendraśatro

07050282 naisargikīyaṁ matirasya rājanniyaccha manyuṁ kadadāḥ sma mā naḥ

07050290 śrīnārada uvāca

07050291 guruṇaivaṁ pratiprokto bhūya āhāsuraḥ sutam

07050292 na cedgurumukhīyaṁ te kuto'bhadrāsatī matiḥ

07050300 śrīprahrāda uvāca

07050301 matirna kṛṣṇe parataḥ svato vā mitho'bhipadyeta gṛhavratānām

07050302 adāntagobhirviśatāṁ tamisraṁ punaḥ punaścarvitacarvaṇānām

07050311 na te viduḥ svārthagatiṁ hi viṣṇuṁ durāśayā ye bahirarthamāninaḥ

07050312 andhā yathāndhairupanīyamānāste'pīśatantryāmurudāmni baddhāḥ

07050321 naiṣāṁ matistāvadurukramāṅghriṁ spṛśatyanarthāpagamo yadarthaḥ

07050322 mahīyasāṁ pādarajo'bhiṣekaṁ niṣkiñcanānāṁ na vṛṇīta yāvat

07050331 ityuktvoparataṁ putraṁ hiraṇyakaśipū ruṣā

07050332 andhīkṛtātmā svotsaṅgānnirasyata mahītale

07050341 āhāmarṣaruṣāviṣṭaḥ kaṣāyībhūtalocanaḥ

07050342 vadhyatāmāśvayaṁ vadhyo niḥsārayata nairṛtāḥ

07050351 ayaṁ me bhrātṛhā so'yaṁ hitvā svānsuhṛdo'dhamaḥ

07050352 pitṛvyahantuḥ pādau yo viṣṇordāsavadarcati

07050361 viṣṇorvā sādhvasau kiṁ nu kariṣyatyasamañjasaḥ

07050362 sauhṛdaṁ dustyajaṁ pitrorahādyaḥ pañcahāyanaḥ

07050371 paro'pyapatyaṁ hitakṛdyathauṣadhaṁ svadehajo'pyāmayavatsuto'hitaḥ

07050372 chindyāttadaṅgaṁ yadutātmano'hitaṁ śeṣaṁ sukhaṁ jīvati yadvivarjanāt

07050381 sarvairupāyairhantavyaḥ sambhojaśayanāsanaiḥ

07050382 suhṛlliṅgadharaḥ śatrurmunerduṣṭamivendriyam

07050391 nairṛtāste samādiṣṭā bhartrā vai śūlapāṇayaḥ

07050392 tigmadaṁṣṭrakarālāsyāstāmraśmaśruśiroruhāḥ

07050401 nadanto bhairavaṁ nādaṁ chindhi bhindhīti vādinaḥ

07050402 āsīnaṁ cāhananśūlaiḥ prahrādaṁ sarvamarmasu

07050411 pare brahmaṇyanirdeśye bhagavatyakhilātmani

07050412 yuktātmanyaphalā āsannapuṇyasyeva satkriyāḥ

07050421 prayāse'pahate tasmindaityendraḥ pariśaṅkitaḥ

07050422 cakāra tadvadhopāyānnirbandhena yudhiṣṭhira

07050431 diggajairdandaśūkendrairabhicārāvapātanaiḥ

07050432 māyābhiḥ sannirodhaiśca garadānairabhojanaiḥ

07050441 himavāyvagnisalilaiḥ parvatākramaṇairapi

07050442 na śaśāka yadā hantumapāpamasuraḥ sutam

07050443 cintāṁ dīrghatamāṁ prāptastatkartuṁ nābhyapadyata

07050451 eṣa me bahvasādhūkto vadhopāyāśca nirmitāḥ

07050452 taistairdrohairasaddharmairmuktaḥ svenaiva tejasā

07050461 vartamāno'vidūre vai bālo'pyajaḍadhīrayam

07050462 na vismarati me'nāryaṁ śunaḥ śepa iva prabhuḥ

07050471 aprameyānubhāvo'yamakutaścidbhayo'maraḥ

07050472 nūnametadvirodhena mṛtyurme bhavitā na vā

07050481 iti taccintayā kiñcinmlānaśriyamadhomukham

07050482 śaṇḍāmarkāvauśanasau vivikta iti hocatuḥ

07050491 jitaṁ tvayaikena jagattrayaṁ bhruvorvijṛmbhaṇatrastasamastadhiṣṇyapam

07050492 na tasya cintyaṁ tava nātha cakṣvahe na vai śiśūnāṁ guṇadoṣayoḥ padam

07050501 imaṁ tu pāśairvaruṇasya baddhvā nidhehi bhīto na palāyate yathā

07050502 buddhiśca puṁso vayasāryasevayā yāvadgururbhārgava āgamiṣyati

07050511 tatheti guruputroktamanujñāyedamabravīt

07050512 dharmo hyasyopadeṣṭavyo rājñāṁ yo gṛhamedhinām

07050521 dharmamarthaṁ ca kāmaṁ ca nitarāṁ cānupūrvaśaḥ

07050522 prahrādāyocatū rājanpraśritāvanatāya ca

07050531 yathā trivargaṁ gurubhirātmane upaśikṣitam

07050532 na sādhu mene tacchikṣāṁ dvandvārāmopavarṇitām

07050541 yadācāryaḥ parāvṛtto gṛhamedhīyakarmasu

07050542 vayasyairbālakaistatra sopahūtaḥ kṛtakṣaṇaiḥ

07050551 atha tānślakṣṇayā vācā pratyāhūya mahābudhaḥ

07050552 uvāca vidvāṁstanniṣṭhāṁ kṛpayā prahasanniva

07050561 te tu tadgauravātsarve tyaktakrīḍāparicchadāḥ

07050562 bālā adūṣitadhiyo dvandvārāmeritehitaiḥ

07050571 paryupāsata rājendra tannyastahṛdayekṣaṇāḥ

07050572 tānāha karuṇo maitro mahābhāgavato'suraḥ

07060010 śrīprahrāda uvāca

07060011 kaumāra ācaretprājño dharmānbhāgavatāniha

07060012 durlabhaṁ mānuṣaṁ janma tadapyadhruvamarthadam

07060021 yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam

07060022 yadeṣa sarvabhūtānāṁ priya ātmeśvaraḥ suhṛt

07060031 sukhamaindriyakaṁ daityā dehayogena dehinām

07060032 sarvatra labhyate daivādyathā duḥkhamayatnataḥ

07060041 tatprayāso na kartavyo yata āyurvyayaḥ param

07060042 na tathā vindate kṣemaṁ mukundacaraṇāmbujam

07060051 tato yateta kuśalaḥ kṣemāya bhavamāśritaḥ

07060052 śarīraṁ pauruṣaṁ yāvanna vipadyeta puṣkalam

07060061 puṁso varṣaśataṁ hyāyustadardhaṁ cājitātmanaḥ

07060062 niṣphalaṁ yadasau rātryāṁ śete'ndhaṁ prāpitastamaḥ

07060071 mugdhasya bālye kaiśore krīḍato yāti viṁśatiḥ

07060072 jarayā grastadehasya yātyakalpasya viṁśatiḥ

07060081 durāpūreṇa kāmena mohena ca balīyasā

07060082 śeṣaṁ gṛheṣu saktasya pramattasyāpayāti hi

07060091 ko gṛheṣu pumānsaktamātmānamajitendriyaḥ

07060092 snehapāśairdṛḍhairbaddhamutsaheta vimocitum

07060101 ko nvarthatṛṣṇāṁ visṛjetprāṇebhyo'pi ya īpsitaḥ

07060102 yaṁ krīṇātyasubhiḥ preṣṭhaistaskaraḥ sevako vaṇik

07060111 kathaṁ priyāyā anukampitāyāḥ saṅgaṁ rahasyaṁ rucirāṁśca mantrān

07060112 suhṛtsu tatsnehasitaḥ śiśūnāṁ kalākṣarāṇāmanuraktacittaḥ

07060121 putrānsmaraṁstā duhitṝrhṛdayyā bhrātṝnsvasṝrvā pitarau ca dīnau

07060122 gṛhānmanojñoruparicchadāṁśca vṛttīśca kulyāḥ paśubhṛtyavargān

07060131 tyajeta kośaskṛdivehamānaḥ karmāṇi lobhādavitṛptakāmaḥ

07060132 aupasthyajaihvaṁ bahumanyamānaḥ kathaṁ virajyeta durantamohaḥ

07060141 kuṭumbapoṣāya viyannijāyurna budhyate'rthaṁ vihataṁ pramattaḥ

07060142 sarvatra tāpatrayaduḥkhitātmā nirvidyate na svakuṭumbarāmaḥ

07060151 vitteṣu nityābhiniviṣṭacetā vidvāṁśca doṣaṁ paravittahartuḥ

07060152 pretyeha vāthāpyajitendriyastadaśāntakāmo harate kuṭumbī

07060161 vidvānapītthaṁ danujāḥ kuṭumbaṁ puṣṇansvalokāya na kalpate vai

07060162 yaḥ svīyapārakyavibhinnabhāvastamaḥ prapadyeta yathā vimūḍhaḥ

07060171 yato na kaścitkva ca kutracidvā dīnaḥ svamātmānamalaṁ samarthaḥ

07060172 vimocituṁ kāmadṛśāṁ vihāra krīḍāmṛgo yannigaḍo visargaḥ

07060181 tato vidūrātparihṛtya daityā daityeṣu saṅgaṁ viṣayātmakeṣu

07060182 upeta nārāyaṇamādidevaṁ sa muktasaṅgairiṣito'pavargaḥ

07060191 na hyacyutaṁ prīṇayato bahvāyāso'surātmajāḥ

07060192 ātmatvātsarvabhūtānāṁ siddhatvādiha sarvataḥ

07060201 parāvareṣu bhūteṣu brahmāntasthāvarādiṣu

07060202 bhautikeṣu vikāreṣu bhūteṣvatha mahatsu ca

07060211 guṇeṣu guṇasāmye ca guṇavyatikare tathā

07060212 eka eva paro hyātmā bhagavānīśvaro'vyayaḥ

07060221 pratyagātmasvarūpeṇa dṛśyarūpeṇa ca svayam

07060222 vyāpyavyāpakanirdeśyo hyanirdeśyo'vikalpitaḥ

07060231 kevalānubhavānanda svarūpaḥ parameśvaraḥ

07060232 māyayāntarhitaiśvarya īyate guṇasargayā

07060241 tasmātsarveṣu bhūteṣu dayāṁ kuruta sauhṛdam

07060242 bhāvamāsuramunmucya yayā tuṣyatyadhokṣajaḥ

07060251 tuṣṭe ca tatra kimalabhyamananta ādye

07060252 kiṁ tairguṇavyatikarādiha ye svasiddhāḥ

07060253 dharmādayaḥ kimaguṇena ca kāṅkṣitena

07060254 sāraṁ juṣāṁ caraṇayorupagāyatāṁ naḥ

07060261 dharmārthakāma iti yo'bhihitastrivarga

07060262 īkṣā trayī nayadamau vividhā ca vārtā

07060263 manye tadetadakhilaṁ nigamasya satyaṁ

07060264 svātmārpaṇaṁ svasuhṛdaḥ paramasya puṁsaḥ

07060271 jñānaṁ tadetadamalaṁ duravāpamāha

07060272 nārāyaṇo narasakhaḥ kila nāradāya

07060273 ekāntināṁ bhagavatastadakiñcanānāṁ

07060274 pādāravindarajasāplutadehināṁ syāt

07060281 śrutametanmayā pūrvaṁ jñānaṁ vijñānasaṁyutam

07060282 dharmaṁ bhāgavataṁ śuddhaṁ nāradāddevadarśanāt

07060290 śrīdaityaputrā ūcuḥ

07060291 prahrāda tvaṁ vayaṁ cāpi narte'nyaṁ vidmahe gurum

07060292 etābhyāṁ guruputrābhyāṁ bālānāmapi hīśvarau

07060301 bālasyāntaḥpurasthasya mahatsaṅgo duranvayaḥ

07060302 chindhi naḥ saṁśayaṁ saumya syāccedvisrambhakāraṇam

07070010 śrīnārada uvāca

07070011 evaṁ daityasutaiḥ pṛṣṭo mahābhāgavato'suraḥ

07070012 uvāca tānsmayamānaḥ smaranmadanubhāṣitam

07070020 śrīprahrāda uvāca

07070021 pitari prasthite'smākaṁ tapase mandarācalam

07070022 yuddhodyamaṁ paraṁ cakrurvibudhā dānavānprati

07070031 pipīlikairahiriva diṣṭyā lokopatāpanaḥ

07070032 pāpena pāpo'bhakṣīti vadanto vāsavādayaḥ

07070041 teṣāmatibalodyogaṁ niśamyāsurayūthapāḥ

07070042 vadhyamānāḥ surairbhītā dudruvuḥ sarvato diśam

07070051 kalatraputravittāptāngṛhānpaśuparicchadān

07070052 nāvekṣyamāṇāstvaritāḥ sarve prāṇaparīpsavaḥ

07070061 vyalumpanrājaśibiramamarā jayakāṅkṣiṇaḥ

07070062 indrastu rājamahiṣīṁ mātaraṁ mama cāgrahīt

07070071 nīyamānāṁ bhayodvignāṁ rudatīṁ kurarīmiva

07070072 yadṛcchayāgatastatra devarṣirdadṛśe pathi

07070081 prāha naināṁ surapate netumarhasyanāgasam

07070082 muñca muñca mahābhāga satīṁ paraparigraham

07070090 śrīindra uvāca

07070091 āste'syā jaṭhare vīryamaviṣahyaṁ suradviṣaḥ

07070092 āsyatāṁ yāvatprasavaṁ mokṣye'rthapadavīṁ gataḥ

07070100 śrīnārada uvāca

07070101 ayaṁ niṣkilbiṣaḥ sākṣānmahābhāgavato mahān

07070102 tvayā na prāpsyate saṁsthāmanantānucaro balī

07070111 ityuktastāṁ vihāyendro devarṣermānayanvacaḥ

07070112 anantapriyabhaktyaināṁ parikramya divaṁ yayau

07070121 tato me mātaramṛṣiḥ samānīya nijāśrame

07070122 āśvāsyehoṣyatāṁ vatse yāvatte bharturāgamaḥ

07070131 tathetyavātsīddevarṣerantike sākutobhayā

07070132 yāvaddaityapatirghorāttapaso na nyavartata

07070141 ṛṣiṁ paryacarattatra bhaktyā paramayā satī

07070142 antarvatnī svagarbhasya kṣemāyecchāprasūtaye

07070151 ṛṣiḥ kāruṇikastasyāḥ prādādubhayamīśvaraḥ

07070152 dharmasya tattvaṁ jñānaṁ ca māmapyuddiśya nirmalam

07070161 tattu kālasya dīrghatvātstrītvānmātustirodadhe

07070162 ṛṣiṇānugṛhītaṁ māṁ nādhunāpyajahātsmṛtiḥ

07070171 bhavatāmapi bhūyānme yadi śraddadhate vacaḥ

07070172 vaiśāradī dhīḥ śraddhātaḥ strībālānāṁ ca me yathā

07070181 janmādyāḥ ṣaḍime bhāvā dṛṣṭā dehasya nātmanaḥ

07070182 phalānāmiva vṛkṣasya kāleneśvaramūrtinā

07070191 ātmā nityo'vyayaḥ śuddha ekaḥ kṣetrajña āśrayaḥ

07070192 avikriyaḥ svadṛgheturvyāpako'saṅgyanāvṛtaḥ

07070201 etairdvādaśabhirvidvānātmano lakṣaṇaiḥ paraiḥ

07070202 ahaṁ mametyasadbhāvaṁ dehādau mohajaṁ tyajet

07070211 svarṇaṁ yathā grāvasu hemakāraḥ kṣetreṣu yogaistadabhijña āpnuyāt

07070212 kṣetreṣu deheṣu tathātmayogairadhyātmavidbrahmagatiṁ labheta

07070221 aṣṭau prakṛtayaḥ proktāstraya eva hi tadguṇāḥ

07070222 vikārāḥ ṣoḍaśācāryaiḥ pumānekaḥ samanvayāt

07070231 dehastu sarvasaṅghāto jagattasthuriti dvidhā

07070232 atraiva mṛgyaḥ puruṣo neti netītyatattyajan

07070241 anvayavyatirekeṇa vivekenośatātmanā

07070242 svargasthānasamāmnāyairvimṛśadbhirasatvaraiḥ

07070251 buddherjāgaraṇaṁ svapnaḥ suṣuptiriti vṛttayaḥ

07070252 tā yenaivānubhūyante so'dhyakṣaḥ puruṣaḥ paraḥ

07070261 ebhistrivarṇaiḥ paryastairbuddhibhedaiḥ kriyodbhavaiḥ

07070262 svarūpamātmano budhyedgandhairvāyumivānvayāt

07070271 etaddvāro hi saṁsāro guṇakarmanibandhanaḥ

07070272 ajñānamūlo'pārtho'pi puṁsaḥ svapna ivārpyate

07070281 tasmādbhavadbhiḥ kartavyaṁ karmaṇāṁ triguṇātmanām

07070282 bījanirharaṇaṁ yogaḥ pravāhoparamo dhiyaḥ

07070291 tatropāyasahasrāṇāmayaṁ bhagavatoditaḥ

07070292 yadīśvare bhagavati yathā yairañjasā ratiḥ

07070301 guruśuśrūṣayā bhaktyā sarvalabdhārpaṇena ca

07070302 saṅgena sādhubhaktānāmīśvarārādhanena ca

07070311 śraddhayā tatkathāyāṁ ca kīrtanairguṇakarmaṇām

07070312 tatpādāmburuhadhyānāttalliṅgekṣārhaṇādibhiḥ

07070321 hariḥ sarveṣu bhūteṣu bhagavānāsta īśvaraḥ

07070322 iti bhūtāni manasā kāmaistaiḥ sādhu mānayet

07070331 evaṁ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare

07070332 vāsudeve bhagavati yayā saṁlabhyate ratiḥ

07070341 niśamya karmāṇi guṇānatulyānvīryāṇi līlātanubhiḥ kṛtāni

07070342 yadātiharṣotpulakāśrugadgadaṁ protkaṇṭha udgāyati rauti nṛtyati

07070351 yadā grahagrasta iva kvaciddhasatyākrandate dhyāyati vandate janam

07070352 muhuḥ śvasanvakti hare jagatpate nārāyaṇetyātmamatirgatatrapaḥ

07070361 tadā pumānmuktasamastabandhanastadbhāvabhāvānukṛtāśayākṛtiḥ

07070362 nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa sametyadhokṣajam

07070371 adhokṣajālambhamihāśubhātmanaḥ śarīriṇaḥ saṁsṛticakraśātanam

07070372 tadbrahmanirvāṇasukhaṁ vidurbudhāstato bhajadhvaṁ hṛdaye hṛdīśvaram

07070381 ko'tiprayāso'surabālakā harerupāsane sve hṛdi chidravatsataḥ

07070382 svasyātmanaḥ sakhyuraśeṣadehināṁ sāmānyataḥ kiṁ viṣayopapādanaiḥ

07070391 rāyaḥ kalatraṁ paśavaḥ sutādayo gṛhā mahī kuñjarakośabhūtayaḥ

07070392 sarve'rthakāmāḥ kṣaṇabhaṅgurāyuṣaḥ kurvanti martyasya kiyatpriyaṁ calāḥ

07070401 evaṁ hi lokāḥ kratubhiḥ kṛtā amī kṣayiṣṇavaḥ sātiśayā na nirmalāḥ

07070402 tasmādadṛṣṭaśrutadūṣaṇaṁ paraṁ bhaktyoktayeśaṁ bhajatātmalabdhaye

07070411 yadartha iha karmāṇi vidvanmānyasakṛnnaraḥ

07070412 karotyato viparyāsamamoghaṁ vindate phalam

07070421 sukhāya duḥkhamokṣāya saṅkalpa iha karmiṇaḥ

07070422 sadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ

07070431 kāmānkāmayate kāmyairyadarthamiha pūruṣaḥ

07070432 sa vai dehastu pārakyo bhaṅguro yātyupaiti ca

07070441 kimu vyavahitāpatya dārāgāradhanādayaḥ

07070442 rājyakośagajāmātya bhṛtyāptā mamatāspadāḥ

07070451 kimetairātmanastucchaiḥ saha dehena naśvaraiḥ

07070452 anarthairarthasaṅkāśairnityānandarasodadheḥ

07070461 nirūpyatāmiha svārthaḥ kiyāndehabhṛto'surāḥ

07070462 niṣekādiṣvavasthāsu kliśyamānasya karmabhiḥ

07070471 karmāṇyārabhate dehī dehenātmānuvartinā

07070472 karmabhistanute dehamubhayaṁ tvavivekataḥ

07070481 tasmādarthāśca kāmāśca dharmāśca yadapāśrayāḥ

07070482 bhajatānīhayātmānamanīhaṁ harimīśvaram

07070491 sarveṣāmapi bhūtānāṁ harirātmeśvaraḥ priyaḥ

07070492 bhūtairmahadbhiḥ svakṛtaiḥ kṛtānāṁ jīvasaṁjñitaḥ

07070501 devo'suro manuṣyo vā yakṣo gandharva eva vā

07070502 bhajanmukundacaraṇaṁ svastimānsyādyathā vayam

07070511 nālaṁ dvijatvaṁ devatvamṛṣitvaṁ vāsurātmajāḥ

07070512 prīṇanāya mukundasya na vṛttaṁ na bahujñatā

07070521 na dānaṁ na tapo nejyā na śaucaṁ na vratāni ca

07070522 prīyate'malayā bhaktyā hariranyadviḍambanam

07070531 tato harau bhagavati bhaktiṁ kuruta dānavāḥ

07070532 ātmaupamyena sarvatra sarvabhūtātmanīśvare

07070541 daiteyā yakṣarakṣāṁsi striyaḥ śūdrā vrajaukasaḥ

07070542 khagā mṛgāḥ pāpajīvāḥ santi hyacyutatāṁ gatāḥ

07070551 etāvāneva loke'sminpuṁsaḥ svārthaḥ paraḥ smṛtaḥ

07070552 ekāntabhaktirgovinde yatsarvatra tadīkṣaṇam

07080010 śrīnārada uvāca

07080011 atha daityasutāḥ sarve śrutvā tadanuvarṇitam

07080012 jagṛhurniravadyatvānnaiva gurvanuśikṣitam

07080021 athācāryasutasteṣāṁ buddhimekāntasaṁsthitām

07080022 ālakṣya bhītastvarito rājña āvedayadyathā

07080031 śrutvā tadapriyaṁ daityo duḥsahaṁ tanayānayam

07080032 kopāveśacaladgātraḥ putraṁ hantuṁ mano dadhe

07080041 kṣiptvā paruṣayā vācā prahrādamatadarhaṇam

07080042 āhekṣamāṇaḥ pāpena tiraścīnena cakṣuṣā

07080051 praśrayāvanataṁ dāntaṁ baddhāñjalimavasthitam

07080052 sarpaḥ padāhata iva śvasanprakṛtidāruṇaḥ

07080060 śrīhiraṇyakaśipuruvāca

07080061 he durvinīta mandātmankulabhedakarādhama

07080062 stabdhaṁ macchāsanodvṛttaṁ neṣye tvādya yamakṣayam

07080071 kruddhasya yasya kampante trayo lokāḥ saheśvarāḥ

07080072 tasya me'bhītavanmūḍha śāsanaṁ kiṁ balo'tyagāḥ

07080080 śrīprahrāda uvāca

07080081 na kevalaṁ me bhavataśca rājansa vai balaṁ balināṁ cāpareṣām

07080082 pare'vare'mī sthirajaṅgamā ye brahmādayo yena vaśaṁ praṇītāḥ

07080091 sa īśvaraḥ kāla urukramo'sāvojaḥ sahaḥ sattvabalendriyātmā

07080092 sa eva viśvaṁ paramaḥ svaśaktibhiḥ sṛjatyavatyatti guṇatrayeśaḥ

07080101 jahyāsuraṁ bhāvamimaṁ tvamātmanaḥ samaṁ mano dhatsva na santi vidviṣaḥ

07080102 ṛte'jitādātmana utpathe sthitāttaddhi hyanantasya mahatsamarhaṇam

07080111 dasyūnpurā ṣaṇna vijitya lumpato manyanta eke svajitā diśo daśa

07080112 jitātmano jñasya samasya dehināṁ sādhoḥ svamohaprabhavāḥ kutaḥ pare

07080120 śrīhiraṇyakaśipuruvāca

07080121 vyaktaṁ tvaṁ martukāmo'si yo'timātraṁ vikatthase

07080122 mumūrṣūṇāṁ hi mandātmannanu syurviklavā giraḥ

07080131 yastvayā mandabhāgyokto madanyo jagadīśvaraḥ

07080132 kvāsau yadi sa sarvatra kasmātstambhe na dṛśyate

07080141 so'haṁ vikatthamānasya śiraḥ kāyāddharāmi te

07080142 gopāyeta haristvādya yaste śaraṇamīpsitam

07080151 evaṁ duruktairmuhurardayanruṣā sutaṁ mahābhāgavataṁ mahāsuraḥ

07080152 khaḍgaṁ pragṛhyotpatito varāsanātstambhaṁ tatāḍātibalaḥ svamuṣṭinā

07080161 tadaiva tasminninado'tibhīṣaṇo babhūva yenāṇḍakaṭāhamasphuṭat

07080162 yaṁ vai svadhiṣṇyopagataṁ tvajādayaḥ śrutvā svadhāmātyayamaṅga menire

07080171 sa vikramanputravadhepsurojasā niśamya nirhrādamapūrvamadbhutam

07080172 antaḥsabhāyāṁ na dadarśa tatpadaṁ vitatrasuryena surāriyūthapāḥ

07080181 satyaṁ vidhātuṁ nijabhṛtyabhāṣitaṁ vyāptiṁ ca bhūteṣvakhileṣu cātmanaḥ

07080182 adṛśyatātyadbhutarūpamudvahanstambhe sabhāyāṁ na mṛgaṁ na mānuṣam

07080191 sa sattvamenaṁ parito vipaśyanstambhasya madhyādanunirjihānam

07080192 nāyaṁ mṛgo nāpi naro vicitramaho kimetannṛmṛgendrarūpam

07080201 mīmāṁsamānasya samutthito'grato nṛsiṁharūpastadalaṁ bhayānakam

07080202 prataptacāmīkaracaṇḍalocanaṁ sphuratsaṭākeśarajṛmbhitānanam

07080211 karāladaṁṣṭraṁ karavālacañcala kṣurāntajihvaṁ bhrukuṭīmukholbaṇam

07080212 stabdhordhvakarṇaṁ girikandarādbhuta vyāttāsyanāsaṁ hanubhedabhīṣaṇam

07080221 divispṛśatkāyamadīrghapīvara grīvoruvakṣaḥsthalamalpamadhyamam

07080222 candrāṁśugauraiśchuritaṁ tanūruhairviṣvagbhujānīkaśataṁ nakhāyudham

07080231 durāsadaṁ sarvanijetarāyudha pravekavidrāvitadaityadānavam

07080232 prāyeṇa me'yaṁ hariṇorumāyinā vadhaḥ smṛto'nena samudyatena kim

07080241 evaṁ bruvaṁstvabhyapatadgadāyudho nadannṛsiṁhaṁ prati daityakuñjaraḥ

07080242 alakṣito'gnau patitaḥ pataṅgamo yathā nṛsiṁhaujasi so'surastadā

07080251 na tadvicitraṁ khalu sattvadhāmani svatejasā yo nu purāpibattamaḥ

07080252 tato'bhipadyābhyahananmahāsuro ruṣā nṛsiṁhaṁ gadayoruvegayā

07080261 taṁ vikramantaṁ sagadaṁ gadādharo mahoragaṁ tārkṣyasuto yathāgrahīt

07080262 sa tasya hastotkalitastadāsuro vikrīḍato yadvadahirgarutmataḥ

07080271 asādhvamanyanta hṛtaukaso'marā ghanacchadā bhārata sarvadhiṣṇyapāḥ

07080272 taṁ manyamāno nijavīryaśaṅkitaṁ yaddhastamukto nṛhariṁ mahāsuraḥ

07080273 punastamāsajjata khaḍgacarmaṇī pragṛhya vegena gataśramo mṛdhe

07080281 taṁ śyenavegaṁ śatacandravartmabhiścarantamacchidramuparyadho hariḥ

07080282 kṛtvāṭṭahāsaṁ kharamutsvanolbaṇaṁ nimīlitākṣaṁ jagṛhe mahājavaḥ

07080291 viṣvaksphurantaṁ grahaṇāturaṁ harirvyālo yathākhuṁ kuliśākṣatatvacam

07080292 dvāryūrumāpatya dadāra līlayā nakhairyathāhiṁ garuḍo mahāviṣam

07080301 saṁrambhaduṣprekṣyakarālalocano vyāttānanāntaṁ vilihansvajihvayā

07080302 asṛglavāktāruṇakeśarānano yathāntramālī dvipahatyayā hariḥ

07080311 nakhāṅkurotpāṭitahṛtsaroruhaṁ visṛjya tasyānucarānudāyudhān

07080312 ahansamastānnakhaśastrapāṇibhirdordaṇḍayūtho'nupathānsahasraśaḥ

07080321 saṭāvadhūtā jaladāḥ parāpatangrahāśca taddṛṣṭivimuṣṭarociṣaḥ

07080322 ambhodhayaḥ śvāsahatā vicukṣubhurnirhrādabhītā digibhā vicukruśuḥ

07080331 dyaustatsaṭotkṣiptavimānasaṅkulā protsarpata kṣmā ca padābhipīḍitā

07080332 śailāḥ samutpeturamuṣya raṁhasā tattejasā khaṁ kakubho na rejire

07080341 tataḥ sabhāyāmupaviṣṭamuttame nṛpāsane sambhṛtatejasaṁ vibhum

07080342 alakṣitadvairathamatyamarṣaṇaṁ pracaṇḍavaktraṁ na babhāja kaścana

07080351 niśāmya lokatrayamastakajvaraṁ tamādidaityaṁ hariṇā hataṁ mṛdhe

07080352 praharṣavegotkalitānanā muhuḥ prasūnavarṣairvavṛṣuḥ surastriyaḥ

07080361 tadā vimānāvalibhirnabhastalaṁ didṛkṣatāṁ saṅkulamāsa nākinām

07080362 surānakā dundubhayo'tha jaghnire gandharvamukhyā nanṛturjaguḥ striyaḥ

07080371 tatropavrajya vibudhā brahmendragiriśādayaḥ

07080372 ṛṣayaḥ pitaraḥ siddhā vidyādharamahoragāḥ

07080381 manavaḥ prajānāṁ patayo gandharvāpsaracāraṇāḥ

07080382 yakṣāḥ kimpuruṣāstāta vetālāḥ sahakinnarāḥ

07080391 te viṣṇupārṣadāḥ sarve sunandakumudādayaḥ

07080392 mūrdhni baddhāñjalipuṭā āsīnaṁ tīvratejasam

07080393 īḍire naraśārdulaṁ nātidūracarāḥ pṛthak

07080400 śrībrahmovāca

07080401 nato'smyanantāya durantaśaktaye vicitravīryāya pavitrakarmaṇe

07080402 viśvasya sargasthitisaṁyamānguṇaiḥ svalīlayā sandadhate'vyayātmane

07080410 śrīrudra uvāca

07080411 kopakālo yugāntaste hato'yamasuro'lpakaḥ

07080412 tatsutaṁ pāhyupasṛtaṁ bhaktaṁ te bhaktavatsala

07080420 śrīindra uvāca

07080421 pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā

07080422 daityākrāntaṁ hṛdayakamalaṁ tadgṛhaṁ pratyabodhi

07080423 kālagrastaṁ kiyadidamaho nātha śuśrūṣatāṁ te

07080424 muktisteṣāṁ na hi bahumatā nārasiṁhāparaiḥ kim

07080430 śrīṛṣaya ūcuḥ

07080431 tvaṁ nastapaḥ paramamāttha yadātmatejo

07080432 yenedamādipuruṣātmagataṁ sasarktha

07080433 tadvipraluptamamunādya śaraṇyapāla

07080434 rakṣāgṛhītavapuṣā punaranvamaṁsthāḥ

07080440 śrīpitara ūcuḥ

07080441 śrāddhāni no'dhibubhuje prasabhaṁ tanūjair

07080442 dattāni tīrthasamaye'pyapibattilāmbu

07080443 tasyodarānnakhavidīrṇavapādya ārcchat

07080444 tasmai namo nṛharaye'khiladharmagoptre

07080450 śrīsiddhā ūcuḥ

07080451 yo no gatiṁ yogasiddhāmasādhurahārṣīdyogatapobalena

07080452 nānā darpaṁ taṁ nakhairvidadāra tasmai tubhyaṁ praṇatāḥ smo nṛsiṁha

07080460 śrīvidyādharā ūcuḥ

07080461 vidyāṁ pṛthagdhāraṇayānurāddhāṁ nyaṣedhadajño balavīryadṛptaḥ

07080462 sa yena saṅkhye paśuvaddhatastaṁ māyānṛsiṁhaṁ praṇatāḥ sma nityam

07080470 śrīnāgā ūcuḥ

07080471 yena pāpena ratnāni strīratnāni hṛtāni naḥ

07080472 tadvakṣaḥpāṭanenāsāṁ dattānanda namo'stu te

07080480 śrīmanava ūcuḥ

07080481 manavo vayaṁ tava nideśakāriṇo ditijena deva paribhūtasetavaḥ

07080482 bhavatā khalaḥ sa upasaṁhṛtaḥ prabho karavāma te kimanuśādhi kiṅkarān

07080490 śrīprajāpataya ūcuḥ

07080491 prajeśā vayaṁ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo niṣiddhāḥ

07080492 sa eṣa tvayā bhinnavakṣā nu śete jaganmaṅgalaṁ sattvamūrte'vatāraḥ

07080500 śrīgandharvā ūcuḥ

07080501 vayaṁ vibho te naṭanāṭyagāyakā yenātmasādvīryabalaujasā kṛtāḥ

07080502 sa eṣa nīto bhavatā daśāmimāṁ kimutpathasthaḥ kuśalāya kalpate

07080510 śrīcāraṇā ūcuḥ

07080511 hare tavāṅghripaṅkajaṁ bhavāpavargamāśritāḥ

07080512 yadeṣa sādhuhṛcchayastvayāsuraḥ samāpitaḥ

07080520 śrīyakṣā ūcuḥ

07080521 vayamanucaramukhyāḥ karmabhiste manojñais

07080522 ta iha ditisutena prāpitā vāhakatvam

07080523 sa tu janaparitāpaṁ tatkṛtaṁ jānatā te

07080524 narahara upanītaḥ pañcatāṁ pañcaviṁśa

07080530 śrīkimpuruṣā ūcuḥ

07080531 vayaṁ kimpuruṣāstvaṁ tu mahāpuruṣa īśvaraḥ

07080532 ayaṁ kupuruṣo naṣṭo dhikkṛtaḥ sādhubhiryadā

07080540 śrīvaitālikā ūcuḥ

07080541 sabhāsu satreṣu tavāmalaṁ yaśo gītvā saparyāṁ mahatīṁ labhāmahe

07080542 yastāmanaiṣīdvaśameṣa durjano dviṣṭyā hataste bhagavanyathāmayaḥ

07080550 śrīkinnarā ūcuḥ

07080551 vayamīśa kinnaragaṇāstavānugā ditijena viṣṭimamunānukāritāḥ

07080552 bhavatā hare sa vṛjino'vasādito narasiṁha nātha vibhavāya no bhava

07080560 śrīviṣṇupārṣadā ūcuḥ

07080561 adyaitaddharinararūpamadbhutaṁ te dṛṣṭaṁ naḥ śaraṇada sarvalokaśarma

07080562 so'yaṁ te vidhikara īśa vipraśaptastasyedaṁ nidhanamanugrahāya vidmaḥ

07090010 śrīnārada uvāca

07090011 evaṁ surādayaḥ sarve brahmarudrapuraḥ sarāḥ

07090012 nopaitumaśakanmanyu saṁrambhaṁ sudurāsadam

07090021 sākṣātśrīḥ preṣitā devairdṛṣṭvā taṁ mahadadbhutam

07090022 adṛṣṭāśrutapūrvatvātsā nopeyāya śaṅkitā

07090031 prahrādaṁ preṣayāmāsa brahmāvasthitamantike

07090032 tāta praśamayopehi svapitre kupitaṁ prabhum

07090041 tatheti śanakai rājanmahābhāgavato'rbhakaḥ

07090042 upetya bhuvi kāyena nanāma vidhṛtāñjaliḥ

07090051 svapādamūle patitaṁ tamarbhakaṁ vilokya devaḥ kṛpayā pariplutaḥ

07090052 utthāpya tacchīrṣṇyadadhātkarāmbujaṁ kālāhivitrastadhiyāṁ kṛtābhayam

07090061 sa tatkarasparśadhutākhilāśubhaḥ sapadyabhivyaktaparātmadarśanaḥ

07090062 tatpādapadmaṁ hṛdi nirvṛto dadhau hṛṣyattanuḥ klinnahṛdaśrulocanaḥ

07090071 astauṣīddharimekāgra manasā susamāhitaḥ

07090072 premagadgadayā vācā tannyastahṛdayekṣaṇaḥ

07090080 śrīprahrāda uvāca

07090081 brahmādayaḥ suragaṇā munayo'tha siddhāḥ

07090082 sattvaikatānagatayo vacasāṁ pravāhaiḥ

07090083 nārādhituṁ puruguṇairadhunāpi pipruḥ

07090084 kiṁ toṣṭumarhati sa me harirugrajāteḥ

07090091 manye dhanābhijanarūpatapaḥśrutaujas

07090092 tejaḥprabhāvabalapauruṣabuddhiyogāḥ

07090093 nārādhanāya hi bhavanti parasya puṁso

07090094 bhaktyā tutoṣa bhagavāngajayūthapāya

07090101 viprāddviṣaḍguṇayutādaravindanābha

07090102 pādāravindavimukhātśvapacaṁ variṣṭham

07090103 manye tadarpitamanovacanehitārtha

07090104 prāṇaṁ punāti sa kulaṁ na tu bhūrimānaḥ

07090111 naivātmanaḥ prabhurayaṁ nijalābhapūrṇo

07090112 mānaṁ janādaviduṣaḥ karuṇo vṛṇīte

07090113 yadyajjano bhagavate vidadhīta mānaṁ

07090114 taccātmane pratimukhasya yathā mukhaśrīḥ

07090121 tasmādahaṁ vigataviklava īśvarasya

07090122 sarvātmanā mahi gṛṇāmi yathā manīṣam

07090123 nīco'jayā guṇavisargamanupraviṣṭaḥ

07090124 pūyeta yena hi pumānanuvarṇitena

07090131 sarve hyamī vidhikarāstava sattvadhāmno

07090132 brahmādayo vayamiveśa na codvijantaḥ

07090133 kṣemāya bhūtaya utātmasukhāya cāsya

07090134 vikrīḍitaṁ bhagavato rucirāvatāraiḥ

07090141 tadyaccha manyumasuraśca hatastvayādya

07090142 modeta sādhurapi vṛścikasarpahatyā

07090143 lokāśca nirvṛtimitāḥ pratiyanti sarve

07090144 rūpaṁ nṛsiṁha vibhayāya janāḥ smaranti

07090151 nāhaṁ bibhemyajita te'tibhayānakāsya

07090152 jihvārkanetrabhrukuṭīrabhasogradaṁṣṭrāt

07090153 āntrasrajaḥkṣatajakeśaraśaṅkukarṇān

07090154 nirhrādabhītadigibhādaribhinnakhāgrāt

07090161 trasto'smyahaṁ kṛpaṇavatsala duḥsahogra

07090162 saṁsāracakrakadanādgrasatāṁ praṇītaḥ

07090163 baddhaḥ svakarmabhiruśattama te'ṅghrimūlaṁ

07090164 prīto'pavargaśaraṇaṁ hvayase kadā nu

07090171 yasmātpriyāpriyaviyogasaṁyogajanma

07090172 śokāgninā sakalayoniṣu dahyamānaḥ

07090173 duḥkhauṣadhaṁ tadapi duḥkhamataddhiyāhaṁ

07090174 bhūmanbhramāmi vada me tava dāsyayogam

07090181 so'haṁ priyasya suhṛdaḥ paradevatāyā

07090182 līlākathāstava nṛsiṁha viriñcagītāḥ

07090183 añjastitarmyanugṛṇanguṇavipramukto

07090184 durgāṇi te padayugālayahaṁsasaṅgaḥ

07090191 bālasya neha śaraṇaṁ pitarau nṛsiṁha

07090192 nārtasya cāgadamudanvati majjato nauḥ

07090193 taptasya tatpratividhirya ihāñjaseṣṭas

07090194 tāvadvibho tanubhṛtāṁ tvadupekṣitānām

07090201 yasminyato yarhi yena ca yasya yasmād

07090202 yasmai yathā yaduta yastvaparaḥ paro vā

07090203 bhāvaḥ karoti vikaroti pṛthaksvabhāvaḥ

07090204 sañcoditastadakhilaṁ bhavataḥ svarūpam

07090211 māyā manaḥ sṛjati karmamayaṁ balīyaḥ

07090212 kālena coditaguṇānumatena puṁsaḥ

07090213 chandomayaṁ yadajayārpitaṣoḍaśāraṁ

07090214 saṁsāracakramaja ko'titarettvadanyaḥ

07090221 sa tvaṁ hi nityavijitātmaguṇaḥ svadhāmnā

07090222 kālo vaśīkṛtavisṛjyavisargaśaktiḥ

07090223 cakre visṛṣṭamajayeśvara ṣoḍaśāre

07090224 niṣpīḍyamānamupakarṣa vibho prapannam

07090231 dṛṣṭā mayā divi vibho'khiladhiṣṇyapānām

07090232 āyuḥ śriyo vibhava icchati yānjano'yam

07090233 ye'smatpituḥ kupitahāsavijṛmbhitabhrū

07090234 visphūrjitena lulitāḥ sa tu te nirastaḥ

07090241 tasmādamūstanubhṛtāmahamāśiṣo'jña

07090242 āyuḥ śriyaṁ vibhavamaindriyamāviriñcyāt

07090243 necchāmi te vilulitānuruvikrameṇa

07090244 kālātmanopanaya māṁ nijabhṛtyapārśvam

07090251 kutrāśiṣaḥ śrutisukhā mṛgatṛṣṇirūpāḥ

07090252 kvedaṁ kalevaramaśeṣarujāṁ virohaḥ

07090253 nirvidyate na tu jano yadapīti vidvān

07090254 kāmānalaṁ madhulavaiḥ śamayandurāpaiḥ

07090261 kvāhaṁ rajaḥprabhava īśa tamo'dhike'smin

07090262 jātaḥ suretarakule kva tavānukampā

07090263 na brahmaṇo na tu bhavasya na vai ramāyā

07090264 yanme'rpitaḥ śirasi padmakaraḥ prasādaḥ

07090271 naiṣā parāvaramatirbhavato nanu syāj

07090272 jantoryathātmasuhṛdo jagatastathāpi

07090273 saṁsevayā surataroriva te prasādaḥ

07090274 sevānurūpamudayo na parāvaratvam

07090281 evaṁ janaṁ nipatitaṁ prabhavāhikūpe

07090282 kāmābhikāmamanu yaḥ prapatanprasaṅgāt

07090283 kṛtvātmasātsurarṣiṇā bhagavangṛhītaḥ

07090284 so'haṁ kathaṁ nu visṛje tava bhṛtyasevām

07090291 matprāṇarakṣaṇamananta piturvadhaśca

07090292 manye svabhṛtyaṛṣivākyamṛtaṁ vidhātum

07090293 khaḍgaṁ pragṛhya yadavocadasadvidhitsus

07090294 tvāmīśvaro madaparo'vatu kaṁ harāmi

07090301 ekastvameva jagadetamamuṣya yattvam

07090302 ādyantayoḥ pṛthagavasyasi madhyataśca

07090303 sṛṣṭvā guṇavyatikaraṁ nijamāyayedaṁ

07090304 nāneva tairavasitastadanupraviṣṭaḥ

07090311 tvamvā idaṁ sadasadīśa bhavāṁstato'nyo

07090312 māyā yadātmaparabuddhiriyaṁ hyapārthā

07090313 yadyasya janma nidhanaṁ sthitirīkṣaṇaṁ ca

07090314 tadvaitadeva vasukālavadaṣṭitarvoḥ

07090321 nyasyedamātmani jagadvilayāmbumadhye

07090322 śeṣetmanā nijasukhānubhavo nirīhaḥ

07090323 yogena mīlitadṛgātmanipītanidras

07090324 turye sthito na tu tamo na guṇāṁśca yuṅkṣe

07090331 tasyaiva te vapuridaṁ nijakālaśaktyā

07090332 sañcoditaprakṛtidharmaṇa ātmagūḍham

07090333 ambhasyanantaśayanādviramatsamādher

07090334 nābherabhūtsvakaṇikāvaṭavanmahābjam

07090341 tatsambhavaḥ kavirato'nyadapaśyamānas

07090342 tvāṁ bījamātmani tataṁ sa bahirvicintya

07090343 nāvindadabdaśatamapsu nimajjamāno

07090344 jāte'ṅkure kathamuhopalabheta bījam

07090351 sa tvātmayonirativismita āśrito'bjaṁ

07090352 kālena tīvratapasā pariśuddhabhāvaḥ

07090353 tvāmātmanīśa bhuvi gandhamivātisūkṣmaṁ

07090354 bhūtendriyāśayamaye vitataṁ dadarśa

07090361 evaṁ sahasravadanāṅghriśiraḥkaroru

07090362 nāsādyakarṇanayanābharaṇāyudhāḍhyam

07090363 māyāmayaṁ sadupalakṣitasanniveśaṁ

07090364 dṛṣṭvā mahāpuruṣamāpa mudaṁ viriñcaḥ

07090371 tasmai bhavānhayaśirastanuvaṁ hi bibhrad

07090372 vedadruhāvatibalau madhukaiṭabhākhyau

07090373 hatvānayacchrutigaṇāṁśca rajastamaśca

07090374 sattvaṁ tava priyatamāṁ tanumāmananti

07090381 itthaṁ nṛtiryagṛṣidevajhaṣāvatārair

07090382 lokānvibhāvayasi haṁsi jagatpratīpān

07090383 dharmaṁ mahāpuruṣa pāsi yugānuvṛttaṁ

07090384 channaḥ kalau yadabhavastriyugo'tha sa tvam

07090391 naitanmanastava kathāsu vikuṇṭhanātha

07090392 samprīyate duritaduṣṭamasādhu tīvram

07090393 kāmāturaṁ harṣaśokabhayaiṣaṇārtaṁ

07090394 tasminkathaṁ tava gatiṁ vimṛśāmi dīnaḥ

07090401 jihvaikato'cyuta vikarṣati māvitṛptā

07090402 śiśno'nyatastvagudaraṁ śravaṇaṁ kutaścit

07090403 ghrāṇo'nyataścapaladṛkkva ca karmaśaktir

07090404 bahvyaḥ sapatnya iva gehapatiṁ lunanti

07090411 evaṁ svakarmapatitaṁ bhavavaitaraṇyām

07090412 anyonyajanmamaraṇāśanabhītabhītam

07090413 paśyanjanaṁ svaparavigrahavairamaitraṁ

07090414 hanteti pāracara pīpṛhi mūḍhamadya

07090421 ko nvatra te'khilaguro bhagavanprayāsa

07090422 uttāraṇe'sya bhavasambhavalopahetoḥ

07090423 mūḍheṣu vai mahadanugraha ārtabandho

07090424 kiṁ tena te priyajanānanusevatāṁ naḥ

07090431 naivodvije para duratyayavaitaraṇyās

07090432 tvadvīryagāyanamahāmṛtamagnacittaḥ

07090433 śoce tato vimukhacetasa indriyārtha

07090434 māyāsukhāya bharamudvahato vimūḍhān

07090441 prāyeṇa deva munayaḥ svavimuktikāmā

07090442 maunaṁ caranti vijane na parārthaniṣṭhāḥ

07090443 naitānvihāya kṛpaṇānvimumukṣa eko

07090444 nānyaṁ tvadasya śaraṇaṁ bhramato'nupaśye

07090451 yanmaithunādigṛhamedhisukhaṁ hi tucchaṁ

07090452 kaṇḍūyanena karayoriva duḥkhaduḥkham

07090453 tṛpyanti neha kṛpaṇā bahuduḥkhabhājaḥ

07090454 kaṇḍūtivanmanasijaṁ viṣaheta dhīraḥ

07090461 maunavrataśrutatapo'dhyayanasvadharma

07090462 vyākhyārahojapasamādhaya āpavargyāḥ

07090463 prāyaḥ paraṁ puruṣa te tvajitendriyāṇāṁ

07090464 vārtā bhavantyuta na vātra tu dāmbhikānām

07090471 rūpe ime sadasatī tava vedasṛṣṭe

07090472 bījāṅkurāviva na cānyadarūpakasya

07090473 yuktāḥ samakṣamubhayatra vicakṣante tvāṁ

07090474 yogena vahnimiva dāruṣu nānyataḥ syāt

07090481 tvaṁ vāyuragniravanirviyadambu mātrāḥ

07090482 prāṇendriyāṇi hṛdayaṁ cidanugrahaśca

07090483 sarvaṁ tvameva saguṇo viguṇaśca bhūman

07090484 nānyattvadastyapi manovacasā niruktam

07090491 naite guṇā na guṇino mahadādayo ye

07090492 sarve manaḥ prabhṛtayaḥ sahadevamartyāḥ

07090493 ādyantavanta urugāya vidanti hi tvām

07090494 evaṁ vimṛśya sudhiyo viramanti śabdāt

07090501 tatte'rhattama namaḥ stutikarmapūjāḥ

07090502 karma smṛtiścaraṇayoḥ śravaṇaṁ kathāyām

07090503 saṁsevayā tvayi vineti ṣaḍaṅgayā kiṁ

07090504 bhaktiṁ janaḥ paramahaṁsagatau labheta

07090510 śrīnārada uvāca

07090511 etāvadvarṇitaguṇo bhaktyā bhaktena nirguṇaḥ

07090512 prahrādaṁ praṇataṁ prīto yatamanyurabhāṣata

07090520 śrībhagavānuvāca

07090521 prahrāda bhadra bhadraṁ te prīto'haṁ te'surottama

07090522 varaṁ vṛṇīṣvābhimataṁ kāmapūro'smyahaṁ nṛṇām

07090531 māmaprīṇata āyuṣmandarśanaṁ durlabhaṁ hi me

07090532 dṛṣṭvā māṁ na punarjanturātmānaṁ taptumarhati

07090541 prīṇanti hyatha māṁ dhīrāḥ sarvabhāvena sādhavaḥ

07090542 śreyaskāmā mahābhāga sarvāsāmāśiṣāṁ patim

07090550 śrīnārada uvāca

07090551 evaṁ pralobhyamāno'pi varairlokapralobhanaiḥ

07090552 ekāntitvādbhagavati naicchattānasurottamaḥ

07100010 śrīnārada uvāca

07100011 bhaktiyogasya tatsarvamantarāyatayārbhakaḥ

07100012 manyamāno hṛṣīkeśaṁ smayamāna uvāca ha

07100020 śrīprahrāda uvāca

07100021 mā māṁ pralobhayotpattyā saktaṁkāmeṣu tairvaraiḥ

07100022 tatsaṅgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ

07100031 bhṛtyalakṣaṇajijñāsurbhaktaṁ kāmeṣvacodayat

07100032 bhavānsaṁsārabījeṣu hṛdayagranthiṣu prabho

07100041 nānyathā te'khilaguro ghaṭeta karuṇātmanaḥ

07100042 yasta āśiṣa āśāste na sa bhṛtyaḥ sa vai vaṇik

07100051 āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ

07100052 na svāmī bhṛtyataḥ svāmyamicchanyo rāti cāśiṣaḥ

07100061 ahaṁ tvakāmastvadbhaktastvaṁ ca svāmyanapāśrayaḥ

07100062 nānyathehāvayorartho rājasevakayoriva

07100071 yadi dāsyasi me kāmānvarāṁstvaṁ varadarṣabha

07100072 kāmānāṁ hṛdyasaṁrohaṁ bhavatastu vṛṇe varam

07100081 indriyāṇi manaḥ prāṇa ātmā dharmo dhṛtirmatiḥ

07100082 hrīḥ śrīstejaḥ smṛtiḥ satyaṁ yasya naśyanti janmanā

07100091 vimuñcati yadā kāmānmānavo manasi sthitān

07100092 tarhyeva puṇḍarīkākṣa bhagavattvāya kalpate

07100101 oṁ namo bhagavate tubhyaṁ puruṣāya mahātmane

07100102 haraye'dbhutasiṁhāya brahmaṇe paramātmane

07100110 śrībhagavānuvāca

07100111 naikāntino me mayi jātvihāśiṣa āśāsate'mutra ca ye bhavadvidhāḥ

07100112 tathāpi manvantarametadatra daityeśvarāṇāmanubhuṅkṣva bhogān

07100121 kathā madīyā juṣamāṇaḥ priyāstvamāveśya māmātmani santamekam

07100122 sarveṣu bhūteṣvadhiyajñamīśaṁ yajasva yogena ca karma hinvan

07100131 bhogena puṇyaṁ kuśalena pāpaṁ kalevaraṁ kālajavena hitvā

07100132 kīrtiṁ viśuddhāṁ suralokagītāṁ vitāya māmeṣyasi muktabandhaḥ

07100141 ya etatkīrtayenmahyaṁ tvayā gītamidaṁ naraḥ

07100142 tvāṁ ca māṁ ca smarankāle karmabandhātpramucyate

07100150 śrīprahrāda uvāca

07100151 varaṁ varaya etatte varadeśānmaheśvara

07100152 yadanindatpitā me tvāmavidvāṁsteja aiśvaram

07100161 viddhāmarṣāśayaḥ sākṣātsarvalokaguruṁ prabhum

07100162 bhrātṛheti mṛṣādṛṣṭistvadbhakte mayi cāghavān

07100171 tasmātpitā me pūyeta durantāddustarādaghāt

07100172 pūtaste'pāṅgasaṁdṛṣṭastadā kṛpaṇavatsala

07100180 śrībhagavānuvāca

07100181 triḥsaptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te'nagha

07100182 yatsādho'sya kule jāto bhavānvai kulapāvanaḥ

07100191 yatra yatra ca madbhaktāḥ praśāntāḥ samadarśinaḥ

07100192 sādhavaḥ samudācārāste pūyante'pi kīkaṭāḥ

07100201 sarvātmanā na hiṁsanti bhūtagrāmeṣu kiñcana

07100202 uccāvaceṣu daityendra madbhāvavigataspṛhāḥ

07100211 bhavanti puruṣā loke madbhaktāstvāmanuvratāḥ

07100212 bhavānme khalu bhaktānāṁ sarveṣāṁ pratirūpadhṛk

07100221 kuru tvaṁ pretakṛtyāni pituḥ pūtasya sarvaśaḥ

07100222 madaṅgasparśanenāṅga lokānyāsyati suprajāḥ

07100231 pitryaṁ ca sthānamātiṣṭha yathoktaṁ brahmavādibhiḥ

07100232 mayyāveśya manastāta kuru karmāṇi matparaḥ

07100240 śrīnārada uvāca

07100241 prahrādo'pi tathā cakre pituryatsāmparāyikam

07100242 yathāha bhagavānrājannabhiṣikto dvijātibhiḥ

07100251 prasādasumukhaṁ dṛṣṭvā brahmā narahariṁ harim

07100252 stutvā vāgbhiḥ pavitrābhiḥ prāha devādibhirvṛtaḥ

07100260 śrībrahmovāca

07100261 devadevākhilādhyakṣa bhūtabhāvana pūrvaja

07100262 diṣṭyā te nihataḥ pāpo lokasantāpano'suraḥ

07100271 yo'sau labdhavaro matto na vadhyo mama sṛṣṭibhiḥ

07100272 tapoyogabalonnaddhaḥ samastanigamānahan

07100281 diṣṭyā tattanayaḥ sādhurmahābhāgavato'rbhakaḥ

07100282 tvayā vimocito mṛtyordiṣṭyā tvāṁ samito'dhunā

07100291 etadvapuste bhagavandhyāyataḥ paramātmanaḥ

07100292 sarvato goptṛ santrāsānmṛtyorapi jighāṁsataḥ

07100300 śrībhagavānuvāca

07100301 maivaṁ vibho'surāṇāṁ te pradeyaḥ padmasambhava

07100302 varaḥ krūranisargāṇāmahīnāmamṛtaṁ yathā

07100310 śrīnārada uvāca

07100311 ityuktvā bhagavānrājaṁstataścāntardadhe hariḥ

07100312 adṛśyaḥ sarvabhūtānāṁ pūjitaḥ parameṣṭhinā

07100321 tataḥ sampūjya śirasā vavande parameṣṭhinam

07100322 bhavaṁ prajāpatīndevānprahrādo bhagavatkalāḥ

07100331 tataḥ kāvyādibhiḥ sārdhaṁ munibhiḥ kamalāsanaḥ

07100332 daityānāṁ dānavānāṁ ca prahrādamakarotpatim

07100341 pratinandya tato devāḥ prayujya paramāśiṣaḥ

07100342 svadhāmāni yayū rājanbrahmādyāḥ pratipūjitāḥ

07100351 evaṁ ca pārṣadau viṣṇoḥ putratvaṁ prāpitau diteḥ

07100352 hṛdi sthitena hariṇā vairabhāvena tau hatau

07100361 punaśca vipraśāpena rākṣasau tau babhūvatuḥ

07100362 kumbhakarṇadaśagrīvau hatau tau rāmavikramaiḥ

07100371 śayānau yudhi nirbhinna hṛdayau rāmaśāyakaiḥ

07100372 taccittau jahaturdehaṁ yathā prāktanajanmani

07100381 tāvihātha punarjātau śiśupālakarūṣajau

07100382 harau vairānubandhena paśyataste samīyatuḥ

07100391 enaḥ pūrvakṛtaṁ yattadrājānaḥ kṛṣṇavairiṇaḥ

07100392 jahuste'nte tadātmānaḥ kīṭaḥ peśaskṛto yathā

07100401 yathā yathā bhagavato bhaktyā paramayābhidā

07100402 nṛpāścaidyādayaḥ sātmyaṁ harestaccintayā yayuḥ

07100411 ākhyātaṁ sarvametatte yanmāṁ tvaṁ paripṛṣṭavān

07100412 damaghoṣasutādīnāṁ hareḥ sātmyamapi dviṣām

07100421 eṣā brahmaṇyadevasya kṛṣṇasya ca mahātmanaḥ

07100422 avatārakathā puṇyā vadho yatrādidaityayoḥ

07100431 prahrādasyānucaritaṁ mahābhāgavatasya ca

07100432 bhaktirjñānaṁ viraktiśca yāthārthyaṁ cāsya vai hareḥ

07100441 sargasthityapyayeśasya guṇakarmānuvarṇanam

07100442 parāvareṣāṁ sthānānāṁ kālena vyatyayo mahān

07100451 dharmo bhāgavatānāṁ ca bhagavānyena gamyate

07100452 ākhyāne'sminsamāmnātamādhyātmikamaśeṣataḥ

07100461 ya etatpuṇyamākhyānaṁ viṣṇorvīryopabṛṁhitam

07100462 kīrtayecchraddhayā śrutvā karmapāśairvimucyate

07100471 etadya ādipuruṣasya mṛgendralīlāṁ

07100472 daityendrayūthapavadhaṁ prayataḥ paṭheta

07100473 daityātmajasya ca satāṁ pravarasya puṇyaṁ

07100474 śrutvānubhāvamakutobhayameti lokam

07100481 yūyaṁ nṛloke bata bhūribhāgā lokaṁ punānā munayo'bhiyanti

07100482 yeṣāṁ gṛhānāvasatīti sākṣādgūḍhaṁ paraṁ brahma manuṣyaliṅgam

07100491 sa vā ayaṁ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ

07100492 priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca

07100501 na yasya sākṣādbhavapadmajādibhī rūpaṁ dhiyā vastutayopavarṇitam

07100502 maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṁ patiḥ

07100511 sa eṣa bhagavānrājanvyatanodvihataṁ yaśaḥ

07100512 purā rudrasya devasya mayenānantamāyinā

07100520 rājovāca

07100521 kasminkarmaṇi devasya mayo'hanjagadīśituḥ

07100522 yathā copacitā kīrtiḥ kṛṣṇenānena kathyatām

07100530 śrīnārada uvāca

07100531 nirjitā asurā devairyudhyanenopabṛṁhitaiḥ

07100532 māyināṁ paramācāryaṁ mayaṁ śaraṇamāyayuḥ

07100541 sa nirmāya purastisro haimīraupyāyasīrvibhuḥ

07100542 durlakṣyāpāyasaṁyogā durvitarkyaparicchadāḥ

07100551 tābhiste'surasenānyo lokāṁstrīnseśvarānnṛpa

07100552 smaranto nāśayāṁ cakruḥ pūrvavairamalakṣitāḥ

07100561 tataste seśvarā lokā upāsādyeśvaraṁ natāḥ

07100562 trāhi nastāvakāndeva vinaṣṭāṁstripurālayaiḥ

07100571 athānugṛhya bhagavānmā bhaiṣṭeti surānvibhuḥ

07100572 śaraṁ dhanuṣi sandhāya pureṣvastraṁ vyamuñcata

07100581 tato'gnivarṇā iṣava utpetuḥ sūryamaṇḍalāt

07100582 yathā mayūkhasandohā nādṛśyanta puro yataḥ

07100591 taiḥ spṛṣṭā vyasavaḥ sarve nipetuḥ sma puraukasaḥ

07100592 tānānīya mahāyogī mayaḥ kūparase'kṣipat

07100601 siddhāmṛtarasaspṛṣṭā vajrasārā mahaujasaḥ

07100602 uttasthurmeghadalanā vaidyutā iva vahnayaḥ

07100611 vilokya bhagnasaṅkalpaṁ vimanaskaṁ vṛṣadhvajam

07100612 tadāyaṁ bhagavānviṣṇustatropāyamakalpayat

07100621 vatsaścāsīttadā brahmā svayaṁ viṣṇurayaṁ hi gauḥ

07100622 praviśya tripuraṁ kāle rasakūpāmṛtaṁ papau

07100631 te'surā hyapi paśyanto na nyaṣedhanvimohitāḥ

07100632 tadvijñāya mahāyogī rasapālānidaṁ jagau

07100641 smayanviśokaḥ śokārtānsmarandaivagatiṁ ca tām

07100642 devo'suro naro'nyo vā neśvaro'stīha kaścana

07100651 ātmano'nyasya vā diṣṭaṁ daivenāpohituṁ dvayoḥ

07100652 athāsau śaktibhiḥ svābhiḥ śambhoḥ prādhānikaṁ vyadhāt

07100661 dharmajñānaviraktyṛddhi tapovidyākriyādibhiḥ

07100662 rathaṁ sūtaṁ dhvajaṁ vāhāndhanurvarmaśarādi yat

07100671 sannaddho rathamāsthāya śaraṁ dhanurupādade

07100672 śaraṁ dhanuṣi sandhāya muhūrte'bhijitīśvaraḥ

07100681 dadāha tena durbhedyā haro'tha tripuro nṛpa

07100682 divi dundubhayo nedurvimānaśatasaṅkulāḥ

07100691 devarṣipitṛsiddheśā jayeti kusumotkaraiḥ

07100692 avākiranjagurhṛṣṭā nanṛtuścāpsarogaṇāḥ

07100701 evaṁ dagdhvā purastisro bhagavānpurahā nṛpa

07100702 brahmādibhiḥ stūyamānaḥ svaṁ dhāma pratyapadyata

07100711 evaṁ vidhānyasya hareḥ svamāyayā viḍambamānasya nṛlokamātmanaḥ

07100712 vīryāṇi gītānyṛṣibhirjagadgurorlokaṁ punānānyaparaṁ vadāmi kim

07110010 śrīśuka uvāca

07110011 śrutvehitaṁ sādhu sabhāsabhājitaṁ mahattamāgraṇya urukramātmanaḥ

07110012 yudhiṣṭhiro daityapatermudānvitaḥ papraccha bhūyastanayaṁ svayambhuvaḥ

07110020 śrīyudhiṣṭhira uvāca

07110021 bhagavanśrotumicchāmi nṛṇāṁ dharmaṁ sanātanam

07110022 varṇāśramācārayutaṁ yatpumānvindate param

07110031 bhavānprajāpateḥ sākṣādātmajaḥ parameṣṭhinaḥ

07110032 sutānāṁ sammato brahmaṁstapoyogasamādhibhiḥ

07110041 nārāyaṇaparā viprā dharmaṁ guhyaṁ paraṁ viduḥ

07110042 karuṇāḥ sādhavaḥ śāntāstvadvidhā na tathāpare

07110050 śrīnārada uvāca

07110051 natvā bhagavate'jāya lokānāṁ dharmasetave

07110052 vakṣye sanātanaṁ dharmaṁ nārāyaṇamukhācchrutam

07110061 yo'vatīryātmano'ṁśena dākṣāyaṇyāṁ tu dharmataḥ

07110062 lokānāṁ svastaye'dhyāste tapo badarikāśrame

07110071 dharmamūlaṁ hi bhagavānsarvavedamayo hariḥ

07110072 smṛtaṁ ca tadvidāṁ rājanyena cātmā prasīdati

07110081 satyaṁ dayā tapaḥ śaucaṁ titikṣekṣā śamo damaḥ

07110082 ahiṁsā brahmacaryaṁ ca tyāgaḥ svādhyāya ārjavam

07110091 santoṣaḥ samadṛksevā grāmyehoparamaḥ śanaiḥ

07110092 nṛṇāṁ viparyayehekṣā maunamātmavimarśanam

07110101 annādyādeḥ saṁvibhāgo bhūtebhyaśca yathārhataḥ

07110102 teṣvātmadevatābuddhiḥ sutarāṁ nṛṣu pāṇḍava

07110111 śravaṇaṁ kīrtanaṁ cāsya smaraṇaṁ mahatāṁ gateḥ

07110112 sevejyāvanatirdāsyaṁ sakhyamātmasamarpaṇam

07110121 nṛṇāmayaṁ paro dharmaḥ sarveṣāṁ samudāhṛtaḥ

07110122 triṁśallakṣaṇavānrājansarvātmā yena tuṣyati

07110131 saṁskārā yatrāvicchinnāḥ sa dvijo'jo jagāda yam

07110132 ijyādhyayanadānāni vihitāni dvijanmanām

07110133 janmakarmāvadātānāṁ kriyāścāśramacoditāḥ

07110141 viprasyādhyayanādīni ṣaḍanyasyāpratigrahaḥ

07110142 rājño vṛttiḥ prajāgopturaviprādvā karādibhiḥ

07110151 vaiśyastu vārtāvṛttiḥ syānnityaṁ brahmakulānugaḥ

07110152 śūdrasya dvijaśuśrūṣā vṛttiśca svāmino bhavet

07110161 vārtā vicitrā śālīna yāyāvaraśiloñchanam

07110162 vipravṛttiścaturdheyaṁ śreyasī cottarottarā

07110171 jaghanyo nottamāṁ vṛttimanāpadi bhajennaraḥ

07110172 ṛte rājanyamāpatsu sarveṣāmapi sarvaśaḥ

07110181 ṛtāmṛtābhyāṁ jīveta mṛtena pramṛtena vā

07110182 satyānṛtābhyāmapi vā na śvavṛttyā kadācana

07110191 ṛtamuñchaśilaṁ proktamamṛtaṁ yadayācitam

07110192 mṛtaṁ tu nityayācñā syātpramṛtaṁ karṣaṇaṁ smṛtam

07110201 satyānṛtaṁ ca vāṇijyaṁ śvavṛttirnīcasevanam

07110202 varjayettāṁ sadā vipro rājanyaśca jugupsitām

07110203 sarvavedamayo vipraḥ sarvadevamayo nṛpaḥ

07110211 śamo damastapaḥ śaucaṁ santoṣaḥ kṣāntirārjavam

07110212 jñānaṁ dayācyutātmatvaṁ satyaṁ ca brahmalakṣaṇam

07110221 śauryaṁ vīryaṁ dhṛtistejastyāgaścātmajayaḥ kṣamā

07110222 brahmaṇyatā prasādaśca satyaṁ ca kṣatralakṣaṇam

07110231 devagurvacyute bhaktistrivargaparipoṣaṇam

07110232 āstikyamudyamo nityaṁ naipuṇyaṁ vaiśyalakṣaṇam

07110241 śūdrasya sannatiḥ śaucaṁ sevā svāminyamāyayā

07110242 amantrayajño hyasteyaṁ satyaṁ goviprarakṣaṇam

07110251 strīṇāṁ ca patidevānāṁ tacchuśrūṣānukūlatā

07110252 tadbandhuṣvanuvṛttiśca nityaṁ tadvratadhāraṇam

07110261 sammārjanopalepābhyāṁ gṛhamaṇḍanavartanaiḥ

07110262 svayaṁ ca maṇḍitā nityaṁ parimṛṣṭaparicchadā

07110271 kāmairuccāvacaiḥ sādhvī praśrayeṇa damena ca

07110272 vākyaiḥ satyaiḥ priyaiḥ premṇā kāle kāle bhajetpatim

07110281 santuṣṭālolupā dakṣā dharmajñā priyasatyavāk

07110282 apramattā śuciḥ snigdhā patiṁ tvapatitaṁ bhajet

07110291 yā patiṁ haribhāvena bhajetśrīriva tatparā

07110292 haryātmanā harerloke patyā śrīriva modate

07110301 vṛttiḥ saṅkarajātīnāṁ tattatkulakṛtā bhavet

07110302 acaurāṇāmapāpānāmantyajāntevasāyinām

07110311 prāyaḥ svabhāvavihito nṛṇāṁ dharmo yuge yuge

07110312 vedadṛgbhiḥ smṛto rājanpretya ceha ca śarmakṛt

07110321 vṛttyā svabhāvakṛtayā vartamānaḥ svakarmakṛt

07110322 hitvā svabhāvajaṁ karma śanairnirguṇatāmiyāt

07110331 upyamānaṁ muhuḥ kṣetraṁ svayaṁ nirvīryatāmiyāt

07110332 na kalpate punaḥ sūtyai uptaṁ bījaṁ ca naśyati

07110341 evaṁ kāmāśayaṁ cittaṁ kāmānāmatisevayā

07110342 virajyeta yathā rājannagnivatkāmabindubhiḥ

07110351 yasya yallakṣaṇaṁ proktaṁ puṁso varṇābhivyañjakam

07110352 yadanyatrāpi dṛśyeta tattenaiva vinirdiśet

07120010 śrīnārada uvāca

07120011 brahmacārī gurukule vasandānto gurorhitam

07120012 ācarandāsavannīco gurau sudṛḍhasauhṛdaḥ

07120021 sāyaṁ prātarupāsīta gurvagnyarkasurottamān

07120022 sandhye ubhe ca yatavāgjapanbrahma samāhitaḥ

07120031 chandāṁsyadhīyīta gurorāhūtaścetsuyantritaḥ

07120032 upakrame'vasāne ca caraṇau śirasā namet

07120041 mekhalājinavāsāṁsi jaṭādaṇḍakamaṇḍalūn

07120042 bibhṛyādupavītaṁ ca darbhapāṇiryathoditam

07120051 sāyaṁ prātaścaredbhaikṣyaṁ gurave tannivedayet

07120052 bhuñjīta yadyanujñāto no cedupavasetkvacit

07120061 suśīlo mitabhugdakṣaḥ śraddadhāno jitendriyaḥ

07120062 yāvadarthaṁ vyavaharetstrīṣu strīnirjiteṣu ca

07120071 varjayetpramadāgāthāmagṛhastho bṛhadvrataḥ

07120072 indriyāṇi pramāthīni harantyapi yatermanaḥ

07120081 keśaprasādhanonmarda snapanābhyañjanādikam

07120082 gurustrībhiryuvatibhiḥ kārayennātmano yuvā

07120091 nanvagniḥ pramadā nāma ghṛtakumbhasamaḥ pumān

07120092 sutāmapi raho jahyādanyadā yāvadarthakṛt

07120101 kalpayitvātmanā yāvadābhāsamidamīśvaraḥ

07120102 dvaitaṁ tāvanna viramettato hyasya viparyayaḥ

07120111 etatsarvaṁ gṛhasthasya samāmnātaṁ yaterapi

07120112 guruvṛttirvikalpena gṛhasthasyartugāminaḥ

07120121 añjanābhyañjanonmarda stryavalekhāmiṣaṁ madhu

07120122 sraggandhalepālaṅkārāṁstyajeyurye bṛhadvratāḥ

07120131 uṣitvaivaṁ gurukule dvijo'dhītyāvabudhya ca

07120132 trayīṁ sāṅgopaniṣadaṁ yāvadarthaṁ yathābalam

07120141 dattvā varamanujñāto guroḥ kāmaṁ yadīśvaraḥ

07120142 gṛhaṁ vanaṁ vā praviśetpravrajettatra vā vaset

07120151 agnau gurāvātmani ca sarvabhūteṣvadhokṣajam

07120152 bhūtaiḥ svadhāmabhiḥ paśyedapraviṣṭaṁ praviṣṭavat

07120161 evaṁ vidho brahmacārī vānaprastho yatirgṛhī

07120162 caranviditavijñānaḥ paraṁ brahmādhigacchati

07120171 vānaprasthasya vakṣyāmi niyamānmunisammatān

07120172 yānāsthāya munirgacchedṛṣilokamuhāñjasā

07120181 na kṛṣṭapacyamaśnīyādakṛṣṭaṁ cāpyakālataḥ

07120182 agnipakvamathāmaṁ vā arkapakvamutāharet

07120191 vanyaiścarupuroḍāśānnirvapetkālacoditān

07120192 labdhe nave nave'nnādye purāṇaṁ ca parityajet

07120201 agnyarthameva śaraṇamuṭajaṁ vādrikandaram

07120202 śrayeta himavāyvagni varṣārkātapaṣāṭsvayam

07120211 keśaromanakhaśmaśru malāni jaṭilo dadhat

07120212 kamaṇḍalvajine daṇḍa valkalāgniparicchadān

07120221 caredvane dvādaśābdānaṣṭau vā caturo muniḥ

07120222 dvāvekaṁ vā yathā buddhirna vipadyeta kṛcchrataḥ

07120231 yadākalpaḥ svakriyāyāṁ vyādhibhirjarayāthavā

07120232 ānvīkṣikyāṁ vā vidyāyāṁ kuryādanaśanādikam

07120241 ātmanyagnīnsamāropya sannyasyāhaṁ mamātmatām

07120242 kāraṇeṣu nyasetsamyaksaṅghātaṁ tu yathārhataḥ

07120251 khe khāni vāyau niśvāsāṁstejaḥsūṣmāṇamātmavān

07120252 apsvasṛkṣleṣmapūyāni kṣitau śeṣaṁ yathodbhavam

07120261 vācamagnau savaktavyāmindre śilpaṁ karāvapi

07120262 padāni gatyā vayasi ratyopasthaṁ prajāpatau

07120271 mṛtyau pāyuṁ visargaṁ ca yathāsthānaṁ vinirdiśet

07120272 dikṣu śrotraṁ sanādena sparśenādhyātmani tvacam

07120281 rūpāṇi cakṣuṣā rājanjyotiṣyabhiniveśayet

07120282 apsu pracetasā jihvāṁ ghreyairghrāṇaṁ kṣitau nyaset

07120291 mano manorathaiścandre buddhiṁ bodhyaiḥ kavau pare

07120292 karmāṇyadhyātmanā rudre yadahaṁ mamatākriyā

07120293 sattvena cittaṁ kṣetrajñe guṇairvaikārikaṁ pare

07120301 apsu kṣitimapo jyotiṣyado vāyau nabhasyamum

07120302 kūṭasthe tacca mahati tadavyakte'kṣare ca tat

07120311 ityakṣaratayātmānaṁ cinmātramavaśeṣitam

07120312 jñātvādvayo'tha virameddagdhayonirivānalaḥ

07130010 śrīnārada uvāca

07130011 kalpastvevaṁ parivrajya dehamātrāvaśeṣitaḥ

07130012 grāmaikarātravidhinā nirapekṣaścarenmahīm

07130021 bibhṛyādyadyasau vāsaḥ kaupīnācchādanaṁ param

07130022 tyaktaṁ na liṅgāddaṇḍāderanyatkiñcidanāpadi

07130031 eka eva caredbhikṣurātmārāmo'napāśrayaḥ

07130032 sarvabhūtasuhṛcchānto nārāyaṇaparāyaṇaḥ

07130041 paśyedātmanyado viśvaṁ pare sadasato'vyaye

07130042 ātmānaṁ ca paraṁ brahma sarvatra sadasanmaye

07130051 suptiprabodhayoḥ sandhāvātmano gatimātmadṛk

07130052 paśyanbandhaṁ ca mokṣaṁ ca māyāmātraṁ na vastutaḥ

07130061 nābhinandeddhruvaṁ mṛtyumadhruvaṁ vāsya jīvitam

07130062 kālaṁ paraṁ pratīkṣeta bhūtānāṁ prabhavāpyayam

07130071 nāsacchāstreṣu sajjeta nopajīveta jīvikām

07130072 vādavādāṁstyajettarkānpakṣaṁ kaṁca na saṁśrayet

07130081 na śiṣyānanubadhnīta granthānnaivābhyasedbahūn

07130082 na vyākhyāmupayuñjīta nārambhānārabhetkvacit

07130091 na yaterāśramaḥ prāyo dharmaheturmahātmanaḥ

07130092 śāntasya samacittasya bibhṛyāduta vā tyajet

07130101 avyaktaliṅgo vyaktārtho manīṣyunmattabālavat

07130102 kavirmūkavadātmānaṁ sa dṛṣṭyā darśayennṛṇām

07130111 atrāpyudāharantīmamitihāsaṁ purātanam

07130112 prahrādasya ca saṁvādaṁ munerājagarasya ca

07130121 taṁ śayānaṁ dharopasthe kāveryāṁ sahyasānuni

07130122 rajasvalaistanūdeśairnigūḍhāmalatejasam

07130131 dadarśa lokānvicaranlokatattvavivitsayā

07130132 vṛto'mātyaiḥ katipayaiḥ prahrādo bhagavatpriyaḥ

07130141 karmaṇākṛtibhirvācā liṅgairvarṇāśramādibhiḥ

07130142 na vidanti janā yaṁ vai so'sāviti na veti ca

07130151 taṁ natvābhyarcya vidhivatpādayoḥ śirasā spṛśan

07130152 vivitsuridamaprākṣīnmahābhāgavato'suraḥ

07130161 bibharṣi kāyaṁ pīvānaṁ sodyamo bhogavānyathā

07130162 vittaṁ caivodyamavatāṁ bhogo vittavatāmiha

07130163 bhogināṁ khalu deho'yaṁ pīvā bhavati nānyathā

07130171 na te śayānasya nirudyamasya brahmannu hārtho yata eva bhogaḥ

07130172 abhogino'yaṁ tava vipra dehaḥ pīvā yatastadvada naḥ kṣamaṁ cet

07130181 kaviḥ kalpo nipuṇadṛkcitrapriyakathaḥ samaḥ

07130182 lokasya kurvataḥ karma śeṣe tadvīkṣitāpi vā

07130190 śrīnārada uvāca

07130191 sa itthaṁ daityapatinā paripṛṣṭo mahāmuniḥ

07130192 smayamānastamabhyāha tadvāgamṛtayantritaḥ

07130200 śrībrāhmaṇa uvāca

07130201 vededamasuraśreṣṭha bhavānnanvāryasammataḥ

07130202 īhoparamayornṝṇāṁ padānyadhyātmacakṣuṣā

07130211 yasya nārāyaṇo devo bhagavānhṛdgataḥ sadā

07130212 bhaktyā kevalayājñānaṁ dhunoti dhvāntamarkavat

07130221 tathāpi brūmahe praśnāṁstava rājanyathāśrutam

07130222 sambhāṣaṇīyo hi bhavānātmanaḥ śuddhimicchatā

07130231 tṛṣṇayā bhavavāhinyā yogyaiḥ kāmairapūryayā

07130232 karmāṇi kāryamāṇo'haṁ nānāyoniṣu yojitaḥ

07130241 yadṛcchayā lokamimaṁ prāpitaḥ karmabhirbhraman

07130242 svargāpavargayordvāraṁ tiraścāṁ punarasya ca

07130251 tatrāpi dampatīnāṁ ca sukhāyānyāpanuttaye

07130252 karmāṇi kurvatāṁ dṛṣṭvā nivṛtto'smi viparyayam

07130261 sukhamasyātmano rūpaṁ sarvehoparatistanuḥ

07130262 manaḥsaṁsparśajāndṛṣṭvā bhogānsvapsyāmi saṁviśan

07130271 ityetadātmanaḥ svārthaṁ santaṁ vismṛtya vai pumān

07130272 vicitrāmasati dvaite ghorāmāpnoti saṁsṛtim

07130281 jalaṁ tadudbhavaiśchannaṁ hitvājño jalakāmyayā

07130282 mṛgatṛṣṇāmupādhāvettathānyatrārthadṛksvataḥ

07130291 dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ

07130292 duḥkhātyayaṁ cānīśasya kriyā moghāḥ kṛtāḥ kṛtāḥ

07130301 ādhyātmikādibhirduḥkhairavimuktasya karhicit

07130302 martyasya kṛcchropanatairarthaiḥ kāmaiḥ kriyeta kim

07130311 paśyāmi dhanināṁ kleśaṁ lubdhānāmajitātmanām

07130312 bhayādalabdhanidrāṇāṁ sarvato'bhiviśaṅkinām

07130321 rājataścaurataḥ śatroḥ svajanātpaśupakṣitaḥ

07130322 arthibhyaḥ kālataḥ svasmānnityaṁ prāṇārthavadbhayam

07130331 śokamohabhayakrodha rāgaklaibyaśramādayaḥ

07130332 yanmūlāḥ syurnṛṇāṁ jahyātspṛhāṁ prāṇārthayorbudhaḥ

07130341 madhukāramahāsarpau loke'sminno gurūttamau

07130342 vairāgyaṁ paritoṣaṁ ca prāptā yacchikṣayā vayam

07130351 virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt

07130352 kṛcchrāptaṁ madhuvadvittaṁ hatvāpyanyo haretpatim

07130361 anīhaḥ parituṣṭātmā yadṛcchopanatādaham

07130362 no cecchaye bahvahāni mahāhiriva sattvavān

07130371 kvacidalpaṁ kvacidbhūri bhuñje'nnaṁ svādvasvādu vā

07130372 kvacidbhūri guṇopetaṁ guṇahīnamuta kvacit

07130381 śraddhayopahṛtaṁ kvāpi kadācinmānavarjitam

07130382 bhuñje bhuktvātha kasmiṁściddivā naktaṁ yadṛcchayā

07130391 kṣaumaṁ dukūlamajinaṁ cīraṁ valkalameva vā

07130392 vase'nyadapi samprāptaṁ diṣṭabhuktuṣṭadhīraham

07130401 kvacicchaye dharopasthe tṛṇaparṇāśmabhasmasu

07130402 kvacitprāsādaparyaṅke kaśipau vā parecchayā

07130411 kvacitsnāto'nuliptāṅgaḥ suvāsāḥ sragvyalaṅkṛtaḥ

07130412 rathebhāśvaiścare kvāpi digvāsā grahavadvibho

07130421 nāhaṁ ninde na ca staumi svabhāvaviṣamaṁ janam

07130422 eteṣāṁ śreya āśāse utaikātmyaṁ mahātmani

07130431 vikalpaṁ juhuyāccittau tāṁ manasyarthavibhrame

07130432 mano vaikārike hutvā taṁ māyāyāṁ juhotyanu

07130441 ātmānubhūtau tāṁ māyāṁ juhuyātsatyadṛṅmuniḥ

07130442 tato nirīho virametsvānubhūtyātmani sthitaḥ

07130451 svātmavṛttaṁ mayetthaṁ te suguptamapi varṇitam

07130452 vyapetaṁ lokaśāstrābhyāṁ bhavānhi bhagavatparaḥ

07130460 śrīnārada uvāca

07130461 dharmaṁ pāramahaṁsyaṁ vai muneḥ śrutvāsureśvaraḥ

07130462 pūjayitvā tataḥ prīta āmantrya prayayau gṛham

07140010 śrīyudhiṣṭhira uvāca

07140011 gṛhastha etāṁ padavīṁ vidhinā yena cāñjasā

07140012 yāyāddevaṛṣe brūhi mādṛśo gṛhamūḍhadhīḥ

07140020 śrīnārada uvāca

07140021 gṛheṣvavasthito rājankriyāḥ kurvanyathocitāḥ

07140022 vāsudevārpaṇaṁ sākṣādupāsīta mahāmunīn

07140031 śṛṇvanbhagavato'bhīkṣṇamavatārakathāmṛtam

07140032 śraddadhāno yathākālamupaśāntajanāvṛtaḥ

07140041 satsaṅgācchanakaiḥ saṅgamātmajāyātmajādiṣu

07140042 vimuñcenmucyamāneṣu svayaṁ svapnavadutthitaḥ

07140051 yāvadarthamupāsīno dehe gehe ca paṇḍitaḥ

07140052 virakto raktavattatra nṛloke naratāṁ nyaset

07140061 jñātayaḥ pitarau putrā bhrātaraḥ suhṛdo'pare

07140062 yadvadanti yadicchanti cānumodeta nirmamaḥ

07140071 divyaṁ bhaumaṁ cāntarīkṣaṁ vittamacyutanirmitam

07140072 tatsarvamupayuñjāna etatkuryātsvato budhaḥ

07140081 yāvadbhriyeta jaṭharaṁ tāvatsvatvaṁ hi dehinām

07140082 adhikaṁ yo'bhimanyeta sa steno daṇḍamarhati

07140091 mṛgoṣṭrakharamarkākhu sarīsṛpkhagamakṣikāḥ

07140092 ātmanaḥ putravatpaśyettaireṣāmantaraṁ kiyat

07140101 trivargaṁ nātikṛcchreṇa bhajeta gṛhamedhyapi

07140102 yathādeśaṁ yathākālaṁ yāvaddaivopapāditam

07140111 āśvāghānte'vasāyibhyaḥ kāmānsaṁvibhajedyathā

07140112 apyekāmātmano dārāṁ nṛṇāṁ svatvagraho yataḥ

07140121 jahyādyadarthe svānprāṇānhanyādvā pitaraṁ gurum

07140122 tasyāṁ svatvaṁ striyāṁ jahyādyastena hyajito jitaḥ

07140131 kṛmiviḍbhasmaniṣṭhāntaṁ kvedaṁ tucchaṁ kalevaram

07140132 kva tadīyaratirbhāryā kvāyamātmā nabhaśchadiḥ

07140141 siddhairyajñāvaśiṣṭārthaiḥ kalpayedvṛttimātmanaḥ

07140142 śeṣe svatvaṁ tyajanprājñaḥ padavīṁ mahatāmiyāt

07140151 devānṛṣīnnṛbhūtāni pitṝnātmānamanvaham

07140152 svavṛttyāgatavittena yajeta puruṣaṁ pṛthak

07140161 yarhyātmano'dhikārādyāḥ sarvāḥ syuryajñasampadaḥ

07140162 vaitānikena vidhinā agnihotrādinā yajet

07140171 na hyagnimukhato'yaṁ vai bhagavānsarvayajñabhuk

07140172 ijyeta haviṣā rājanyathā vipramukhe hutaiḥ

07140181 tasmādbrāhmaṇadeveṣu martyādiṣu yathārhataḥ

07140182 taistaiḥ kāmairyajasvainaṁ kṣetrajñaṁ brāhmaṇānanu

07140191 kuryādaparapakṣīyaṁ māsi prauṣṭhapade dvijaḥ

07140192 śrāddhaṁ pitroryathāvittaṁ tadbandhūnāṁ ca vittavān

07140201 ayane viṣuve kuryādvyatīpāte dinakṣaye

07140202 candrādityoparāge ca dvādaśyāṁ śravaṇeṣu ca

07140211 tṛtīyāyāṁ śuklapakṣe navamyāmatha kārtike

07140212 catasṛṣvapyaṣṭakāsu hemante śiśire tathā

07140221 māghe ca sitasaptamyāṁ maghārākāsamāgame

07140222 rākayā cānumatyā ca māsarkṣāṇi yutānyapi

07140231 dvādaśyāmanurādhā syācchravaṇastisra uttarāḥ

07140232 tisṛṣvekādaśī vāsu janmarkṣaśroṇayogayuk

07140241 ta ete śreyasaḥ kālā nṝṇāṁ śreyovivardhanāḥ

07140242 kuryātsarvātmanaiteṣu śreyo'moghaṁ tadāyuṣaḥ

07140251 eṣu snānaṁ japo homo vrataṁ devadvijārcanam

07140252 pitṛdevanṛbhūtebhyo yaddattaṁ taddhyanaśvaram

07140261 saṁskārakālo jāyāyā apatyasyātmanastathā

07140262 pretasaṁsthā mṛtāhaśca karmaṇyabhyudaye nṛpa

07140271 atha deśānpravakṣyāmi dharmādiśreyāavahān

07140272 sa vai puṇyatamo deśaḥ satpātraṁ yatra labhyate

07140281 bimbaṁ bhagavato yatra sarvametaccarācaram

07140282 yatra ha brāhmaṇakulaṁ tapovidyādayānvitam

07140291 yatra yatra harerarcā sa deśaḥ śreyasāṁ padam

07140292 yatra gaṅgādayo nadyaḥ purāṇeṣu ca viśrutāḥ

07140301 sarāṁsi puṣkarādīni kṣetrāṇyarhāśritānyuta

07140302 kurukṣetraṁ gayaśiraḥ prayāgaḥ pulahāśramaḥ

07140311 naimiṣaṁ phālgunaṁ setuḥ prabhāso'tha kuśasthalī

07140312 vārāṇasī madhupurī pampā bindusarastathā

07140321 nārāyaṇāśramo nandā sītārāmāśramādayaḥ

07140322 sarve kulācalā rājanmahendramalayādayaḥ

07140331 ete puṇyatamā deśā harerarcāśritāśca ye

07140332 etāndeśānniṣeveta śreyaskāmo hyabhīkṣṇaśaḥ

07140333 dharmo hyatrehitaḥ puṁsāṁ sahasrādhiphalodayaḥ

07140341 pātraṁ tvatra niruktaṁ vai kavibhiḥ pātravittamaiḥ

07140342 harirevaika urvīśa yanmayaṁ vai carācaram

07140351 devarṣyarhatsu vai satsu tatra brahmātmajādiṣu

07140352 rājanyadagrapūjāyāṁ mataḥ pātratayācyutaḥ

07140361 jīvarāśibhirākīrṇa aṇḍakośāṅghripo mahān

07140362 tanmūlatvādacyutejyā sarvajīvātmatarpaṇam

07140371 purāṇyanena sṛṣṭāni nṛtiryagṛṣidevatāḥ

07140372 śete jīvena rūpeṇa pureṣu puruṣo hyasau

07140381 teṣveva bhagavānrājaṁstāratamyena vartate

07140382 tasmātpātraṁ hi puruṣo yāvānātmā yatheyate

07140391 dṛṣṭvā teṣāṁ mitho nṛṇāmavajñānātmatāṁ nṛpa

07140392 tretādiṣu harerarcā kriyāyai kavibhiḥ kṛtā

07140401 tato'rcāyāṁ hariṁ kecitsaṁśraddhāya saparyayā

07140402 upāsata upāstāpi nārthadā puruṣadviṣām

07140411 puruṣeṣvapi rājendra supātraṁ brāhmaṇaṁ viduḥ

07140412 tapasā vidyayā tuṣṭyā dhatte vedaṁ harestanum

07140421 nanvasya brāhmaṇā rājankṛṣṇasya jagadātmanaḥ

07140422 punantaḥ pādarajasā trilokīṁ daivataṁ mahat

07150010 śrīnārada uvāca

07150011 karmaniṣṭhā dvijāḥ kecittaponiṣṭhā nṛpāpare

07150012 svādhyāye'nye pravacane kecana jñānayogayoḥ

07150021 jñānaniṣṭhāya deyāni kavyānyānantyamicchatā

07150022 daive ca tadabhāve syāditarebhyo yathārhataḥ

07150031 dvau daive pitṛkārye trīnekaikamubhayatra vā

07150032 bhojayetsusamṛddho'pi śrāddhe kuryānna vistaram

07150041 deśakālocitaśraddhā dravyapātrārhaṇāni ca

07150042 samyagbhavanti naitāni vistarātsvajanārpaṇāt

07150051 deśe kāle ca samprāpte munyannaṁ haridaivatam

07150052 śraddhayā vidhivatpātre nyastaṁ kāmadhugakṣayam

07150061 devarṣipitṛbhūtebhya ātmane svajanāya ca

07150062 annaṁ saṁvibhajanpaśyetsarvaṁ tatpuruṣātmakam

07150071 na dadyādāmiṣaṁ śrāddhe na cādyāddharmatattvavit

07150072 munyannaiḥ syātparā prītiryathā na paśuhiṁsayā

07150081 naitādṛśaḥ paro dharmo nṛṇāṁ saddharmamicchatām

07150082 nyāso daṇḍasya bhūteṣu manovākkāyajasya yaḥ

07150091 eke karmamayānyajñānjñānino yajñavittamāḥ

07150092 ātmasaṁyamane'nīhā juhvati jñānadīpite

07150101 dravyayajñairyakṣyamāṇaṁ dṛṣṭvā bhūtāni bibhyati

07150102 eṣa mākaruṇo hanyādatajjño hyasutṛpdhruvam

07150111 tasmāddaivopapannena munyannenāpi dharmavit

07150112 santuṣṭo'harahaḥ kuryānnityanaimittikīḥ kriyāḥ

07150121 vidharmaḥ paradharmaśca ābhāsa upamā chalaḥ

07150122 adharmaśākhāḥ pañcemā dharmajño'dharmavattyajet

07150131 dharmabādho vidharmaḥ syātparadharmo'nyacoditaḥ

07150132 upadharmastu pākhaṇḍo dambho vā śabdabhicchalaḥ

07150141 yastvicchayā kṛtaḥ pumbhirābhāso hyāśramātpṛthak

07150142 svabhāvavihito dharmaḥ kasya neṣṭaḥ praśāntaye

07150151 dharmārthamapi neheta yātrārthaṁ vādhano dhanam

07150152 anīhānīhamānasya mahāheriva vṛttidā

07150161 santuṣṭasya nirīhasya svātmārāmasya yatsukham

07150162 kutastatkāmalobhena dhāvato'rthehayā diśaḥ

07150171 sadā santuṣṭamanasaḥ sarvāḥ śivamayā diśaḥ

07150172 śarkarākaṇṭakādibhyo yathopānatpadaḥ śivam

07150181 santuṣṭaḥ kena vā rājanna vartetāpi vāriṇā

07150182 aupasthyajaihvyakārpaṇyādgṛhapālāyate janaḥ

07150191 asantuṣṭasya viprasya tejo vidyā tapo yaśaḥ

07150192 sravantīndriyalaulyena jñānaṁ caivāvakīryate

07150201 kāmasyāntaṁ hi kṣuttṛḍbhyāṁ krodhasyaitatphalodayāt

07150202 jano yāti na lobhasya jitvā bhuktvā diśo bhuvaḥ

07150211 paṇḍitā bahavo rājanbahujñāḥ saṁśayacchidaḥ

07150212 sadasaspatayo'pyeke asantoṣātpatantyadhaḥ

07150221 asaṅkalpājjayetkāmaṁ krodhaṁ kāmavivarjanāt

07150222 arthānarthekṣayā lobhaṁ bhayaṁ tattvāvamarśanāt

07150231 ānvīkṣikyā śokamohau dambhaṁ mahadupāsayā

07150232 yogāntarāyānmaunena hiṁsāṁ kāmādyanīhayā

07150241 kṛpayā bhūtajaṁ duḥkhaṁ daivaṁ jahyātsamādhinā

07150242 ātmajaṁ yogavīryeṇa nidrāṁ sattvaniṣevayā

07150251 rajastamaśca sattvena sattvaṁ copaśamena ca

07150252 etatsarvaṁ gurau bhaktyā puruṣo hyañjasā jayet

07150261 yasya sākṣādbhagavati jñānadīpaprade gurau

07150262 martyāsaddhīḥ śrutaṁ tasya sarvaṁ kuñjaraśaucavat

07150271 eṣa vai bhagavānsākṣātpradhānapuruṣeśvaraḥ

07150272 yogeśvarairvimṛgyāṅghrirloko yaṁ manyate naram

07150281 ṣaḍvargasaṁyamaikāntāḥ sarvā niyamacodanāḥ

07150282 tadantā yadi no yogānāvaheyuḥ śramāvahāḥ

07150291 yathā vārtādayo hyarthā yogasyārthaṁ na bibhrati

07150292 anarthāya bhaveyuḥ sma pūrtamiṣṭaṁ tathāsataḥ

07150301 yaścittavijaye yattaḥ syānniḥsaṅgo'parigrahaḥ

07150302 eko viviktaśaraṇo bhikṣurbhaikṣyamitāśanaḥ

07150311 deśe śucau same rājansaṁsthāpyāsanamātmanaḥ

07150312 sthiraṁ sukhaṁ samaṁ tasminnāsītarjvaṅga omiti

07150321 prāṇāpānau sannirundhyātpūrakumbhakarecakaiḥ

07150322 yāvanmanastyajetkāmānsvanāsāgranirīkṣaṇaḥ

07150331 yato yato niḥsarati manaḥ kāmahataṁ bhramat

07150332 tatastata upāhṛtya hṛdi rundhyācchanairbudhaḥ

07150341 evamabhyasyataścittaṁ kālenālpīyasā yateḥ

07150342 aniśaṁ tasya nirvāṇaṁ yātyanindhanavahnivat

07150351 kāmādibhiranāviddhaṁ praśāntākhilavṛtti yat

07150352 cittaṁ brahmasukhaspṛṣṭaṁ naivottiṣṭheta karhicit

07150361 yaḥ pravrajya gṛhātpūrvaṁ trivargāvapanātpunaḥ

07150362 yadi seveta tānbhikṣuḥ sa vai vāntāśyapatrapaḥ

07150371 yaiḥ svadehaḥ smṛto'nātmā martyo viṭkṛmibhasmavat

07150372 ta enamātmasātkṛtvā ślāghayanti hyasattamāḥ

07150381 gṛhasthasya kriyātyāgo vratatyāgo vaṭorapi

07150382 tapasvino grāmasevā bhikṣorindriyalolatā

07150391 āśramāpasadā hyete khalvāśramaviḍambanāḥ

07150392 devamāyāvimūḍhāṁstānupekṣetānukampayā

07150401 ātmānaṁ cedvijānīyātparaṁ jñānadhutāśayaḥ

07150402 kimicchankasya vā hetordehaṁ puṣṇāti lampaṭaḥ

07150411 āhuḥ śarīraṁ rathamindriyāṇi hayānabhīṣūnmana indriyeśam

07150412 vartmāni mātrā dhiṣaṇāṁ ca sūtaṁ sattvaṁ bṛhadbandhuramīśasṛṣṭam

07150421 akṣaṁ daśaprāṇamadharmadharmau cakre'bhimānaṁ rathinaṁ ca jīvam

07150422 dhanurhi tasya praṇavaṁ paṭhanti śaraṁ tu jīvaṁ parameva lakṣyam

07150431 rāgo dveṣaśca lobhaśca śokamohau bhayaṁ madaḥ

07150432 māno'vamāno'sūyā ca māyā hiṁsā ca matsaraḥ

07150441 rajaḥ pramādaḥ kṣunnidrā śatravastvevamādayaḥ

07150442 rajastamaḥprakṛtayaḥ sattvaprakṛtayaḥ kvacit

07150451 yāvannṛkāyarathamātmavaśopakalpaṁ

07150452 dhatte gariṣṭhacaraṇārcanayā niśātam

07150453 jñānāsimacyutabalo dadhadastaśatruḥ

07150454 svānandatuṣṭa upaśānta idaṁ vijahyāt

07150461 nocetpramattamasadindriyavājisūtā

07150462 nītvotpathaṁ viṣayadasyuṣu nikṣipanti

07150463 te dasyavaḥ sahayasūtamamuṁ tamo'ndhe

07150464 saṁsārakūpa urumṛtyubhaye kṣipanti

07150471 pravṛttaṁ ca nivṛttaṁ ca dvividhaṁ karma vaidikam

07150472 āvartate pravṛttena nivṛttenāśnute'mṛtam

07150481 hiṁsraṁ dravyamayaṁ kāmyamagnihotrādyaśāntidam

07150482 darśaśca pūrṇamāsaśca cāturmāsyaṁ paśuḥ sutaḥ

07150491 etadiṣṭaṁ pravṛttākhyaṁ hutaṁ prahutameva ca

07150492 pūrtaṁ surālayārāma kūpājīvyādilakṣaṇam

07150501 dravyasūkṣmavipākaśca dhūmo rātrirapakṣayaḥ

07150502 ayanaṁ dakṣiṇaṁ somo darśa oṣadhivīrudhaḥ

07150511 annaṁ reta iti kṣmeśa pitṛyānaṁ punarbhavaḥ

07150512 ekaikaśyenānupūrvaṁ bhūtvā bhūtveha jāyate

07150521 niṣekādiśmaśānāntaiḥ saṁskāraiḥ saṁskṛto dvijaḥ

07150522 indriyeṣu kriyāyajñānjñānadīpeṣu juhvati

07150531 indriyāṇi manasyūrmau vāci vaikārikaṁ manaḥ

07150532 vācaṁ varṇasamāmnāye tamoṁkāre svare nyaset

07150533 oṁkāraṁ bindau nāde taṁ taṁ tu prāṇe mahatyamum

07150541 agniḥ sūryo divā prāhṇaḥ śuklo rākottaraṁ svarāṭ

07150542 viśvo'tha taijasaḥ prājñasturya ātmā samanvayāt

07150551 devayānamidaṁ prāhurbhūtvā bhūtvānupūrvaśaḥ

07150552 ātmayājyupaśāntātmā hyātmastho na nivartate

07150561 ya ete pitṛdevānāmayane vedanirmite

07150562 śāstreṇa cakṣuṣā veda janastho'pi na muhyati

07150571 ādāvante janānāṁ sadbahirantaḥ parāvaram

07150572 jñānaṁ jñeyaṁ vaco vācyaṁ tamo jyotistvayaṁ svayam

07150581 ābādhito'pi hyābhāso yathā vastutayā smṛtaḥ

07150582 durghaṭatvādaindriyakaṁ tadvadarthavikalpitam

07150591 kṣityādīnāmihārthānāṁ chāyā na katamāpi hi

07150592 na saṅghāto vikāro'pi na pṛthaṅnānvito mṛṣā

07150601 dhātavo'vayavitvācca tanmātrāvayavairvinā

07150602 na syurhyasatyavayavinyasannavayavo'ntataḥ

07150611 syātsādṛśyabhramastāvadvikalpe sati vastunaḥ

07150612 jāgratsvāpau yathā svapne tathā vidhiniṣedhatā

07150621 bhāvādvaitaṁ kriyādvaitaṁ dravyādvaitaṁ tathātmanaḥ

07150622 vartayansvānubhūtyeha trīnsvapnāndhunute muniḥ

07150631 kāryakāraṇavastvaikya darśanaṁ paṭatantuvat

07150632 avastutvādvikalpasya bhāvādvaitaṁ taducyate

07150641 yadbrahmaṇi pare sākṣātsarvakarmasamarpaṇam

07150642 manovāktanubhiḥ pārtha kriyādvaitaṁ taducyate

07150651 ātmajāyāsutādīnāmanyeṣāṁ sarvadehinām

07150652 yatsvārthakāmayoraikyaṁ dravyādvaitaṁ taducyate

07150661 yadyasya vāniṣiddhaṁ syādyena yatra yato nṛpa

07150662 sa teneheta kāryāṇi naro nānyairanāpadi

07150671 etairanyaiśca vedoktairvartamānaḥ svakarmabhiḥ

07150672 gṛhe'pyasya gatiṁ yāyādrājaṁstadbhaktibhāṅnaraḥ

07150681 yathā hi yūyaṁ nṛpadeva dustyajādāpadgaṇāduttaratātmanaḥ prabhoḥ

07150682 yatpādapaṅkeruhasevayā bhavānahāraṣīnnirjitadiggajaḥ kratūn

07150691 ahaṁ purābhavaṁ kaścidgandharva upabarhaṇaḥ

07150692 nāmnātīte mahākalpe gandharvāṇāṁ susammataḥ

07150701 rūpapeśalamādhurya saugandhyapriyadarśanaḥ

07150702 strīṇāṁ priyatamo nityaṁ mattaḥ svapuralampaṭaḥ

07150711 ekadā devasatre tu gandharvāpsarasāṁ gaṇāḥ

07150712 upahūtā viśvasṛgbhirharigāthopagāyane

07150721 ahaṁ ca gāyaṁstadvidvānstrībhiḥ parivṛto gataḥ

07150722 jñātvā viśvasṛjastanme helanaṁ śepurojasā

07150723 yāhi tvaṁ śūdratāmāśu naṣṭaśrīḥ kṛtahelanaḥ

07150731 tāvaddāsyāmahaṁ jajñe tatrāpi brahmavādinām

07150732 śuśrūṣayānuṣaṅgeṇa prāpto'haṁ brahmaputratām

07150741 dharmaste gṛhamedhīyo varṇitaḥ pāpanāśanaḥ

07150742 gṛhastho yena padavīmañjasā nyāsināmiyāt

07150751 yūyaṁ nṛloke bata bhūribhāgā lokaṁ punānā munayo'bhiyanti

07150752 yeṣāṁ gṛhānāvasatīti sākṣādgūḍhaṁ paraṁ brahma manuṣyaliṅgam

07150761 sa vā ayaṁ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ

07150762 priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca

07150771 na yasya sākṣādbhavapadmajādibhī rūpaṁ dhiyā vastutayopavarṇitam

07150772 maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṁ patiḥ

07150780 śrīśuka uvāca

07150781 iti devarṣiṇā proktaṁ niśamya bharatarṣabhaḥ

07150782 pūjayāmāsa suprītaḥ kṛṣṇaṁ ca premavihvalaḥ

07150791 kṛṣṇapārthāvupāmantrya pūjitaḥ prayayau muniḥ

07150792 śrutvā kṛṣṇaṁ paraṁ brahma pārthaḥ paramavismitaḥ

07150801 iti dākṣāyiṇīnāṁ te pṛthagvaṁśā prakīrtitāḥ

07150802 devāsuramanuṣyādyā lokā yatra carācarāḥ

08010010 śrīrājovāca

08010011 svāyambhuvasyeha guro vaṁśo'yaṁ vistarācchrutaḥ

08010013 yatra viśvasṛjāṁ sargo manūnanyānvadasva naḥ

08010021 manvantare harerjanma karmāṇi ca mahīyasaḥ

08010023 gṛṇanti kavayo brahmaṁstāni no vada śṛṇvatām

08010031 yadyasminnantare brahmanbhagavānviśvabhāvanaḥ

08010033 kṛtavānkurute kartā hyatīte'nāgate'dya vā

08010040 śrīṛṣiruvāca

08010041 manavo'sminvyatītāḥ ṣaṭkalpe svāyambhuvādayaḥ

08010043 ādyaste kathito yatra devādīnāṁ ca sambhavaḥ

08010051 ākūtyāṁ devahūtyāṁ ca duhitrostasya vai manoḥ

08010053 dharmajñānopadeśārthaṁ bhagavānputratāṁ gataḥ

08010061 kṛtaṁ purā bhagavataḥ kapilasyānuvarṇitam

08010063 ākhyāsye bhagavānyajño yaccakāra kurūdvaha

08010071 viraktaḥ kāmabhogeṣu śatarūpāpatiḥ prabhuḥ

08010073 visṛjya rājyaṁ tapase sabhāryo vanamāviśat

08010081 sunandāyāṁ varṣaśataṁ padaikena bhuvaṁ spṛśan

08010083 tapyamānastapo ghoramidamanvāha bhārata

08010090 śrīmanuruvāca

08010091 yena cetayate viśvaṁ viśvaṁ cetayate na yam

08010093 yo jāgarti śayāne'sminnāyaṁ taṁ veda veda saḥ

08010101 ātmāvāsyamidaṁ viśvaṁ yatkiñcijjagatyāṁ jagat

08010103 tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam

08010111 yaṁ paśyati na paśyantaṁ cakṣuryasya na riṣyati

08010113 taṁ bhūtanilayaṁ devaṁ suparṇamupadhāvata

08010121 na yasyādyantau madhyaṁ ca svaḥ paro nāntaraṁ bahiḥ

08010123 viśvasyāmūni yadyasmādviśvaṁ ca tadṛtaṁ mahat

08010131 sa viśvakāyaḥ puruhūtaīśaḥ satyaḥ svayaṁjyotirajaḥ purāṇaḥ

08010133 dhatte'sya janmādyajayātmaśaktyā tāṁ vidyayodasya nirīha āste

08010141 athāgre ṛṣayaḥ karmāṇīhante'karmahetave

08010143 īhamāno hi puruṣaḥ prāyo'nīhāṁ prapadyate

08010151 īhate bhagavānīśo na hi tatra visajjate

08010153 ātmalābhena pūrṇārtho nāvasīdanti ye'nu tam

08010161 tamīhamānaṁ nirahaṅkṛtaṁ budhaṁ nirāśiṣaṁ pūrṇamananyacoditam

08010163 nṝnśikṣayantaṁ nijavartmasaṁsthitaṁ prabhuṁ prapadye'khiladharmabhāvanam

08010170 śrīśuka uvāca

08010171 iti mantropaniṣadaṁ vyāharantaṁ samāhitam

08010173 dṛṣṭvāsurā yātudhānā jagdhumabhyadravankṣudhā

08010181 tāṁstathāvasitānvīkṣya yajñaḥ sarvagato hariḥ

08010183 yāmaiḥ parivṛto devairhatvāśāsattriviṣṭapam

08010191 svārociṣo dvitīyastu manuragneḥ suto'bhavat

08010193 dyumatsuṣeṇarociṣmatpramukhāstasya cātmajāḥ

08010201 tatrendro rocanastvāsīddevāśca tuṣitādayaḥ

08010203 ūrjastambhādayaḥ sapta ṛṣayo brahmavādinaḥ

08010211 ṛṣestu vedaśirasastuṣitā nāma patnyabhūt

08010213 tasyāṁ jajñe tato devo vibhurityabhiviśrutaḥ

08010221 aṣṭāśītisahasrāṇi munayo ye dhṛtavratāḥ

08010223 anvaśikṣanvrataṁ tasya kaumārabrahmacāriṇaḥ

08010231 tṛtīya uttamo nāma priyavratasuto manuḥ

08010233 pavanaḥ sṛñjayo yajña hotrādyāstatsutā nṛpa

08010241 vasiṣṭhatanayāḥ sapta ṛṣayaḥ pramadādayaḥ

08010243 satyā vedaśrutā bhadrā devā indrastu satyajit

08010251 dharmasya sūnṛtāyāṁ tu bhagavānpuruṣottamaḥ

08010253 satyasena iti khyāto jātaḥ satyavrataiḥ saha

08010261 so'nṛtavrataduḥśīlānasato yakṣarākṣasān

08010263 bhūtadruho bhūtagaṇāṁścāvadhītsatyajitsakhaḥ

08010271 caturtha uttamabhrātā manurnāmnā ca tāmasaḥ

08010273 pṛthuḥ khyātirnaraḥ keturityādyā daśa tatsutāḥ

08010281 satyakā harayo vīrā devāstriśikha īśvaraḥ

08010283 jyotirdhāmādayaḥ sapta ṛṣayastāmase'ntare

08010291 devā vaidhṛtayo nāma vidhṛtestanayā nṛpa

08010293 naṣṭāḥ kālena yairvedā vidhṛtāḥ svena tejasā

08010301 tatrāpi jajñe bhagavānhariṇyāṁ harimedhasaḥ

08010303 harirityāhṛto yena gajendro mocito grahāt

08010310 śrīrājovāca

08010311 bādarāyaṇa etatte śrotumicchāmahe vayam

08010313 hariryathā gajapatiṁ grāhagrastamamūmucat

08010321 tatkathāsu mahatpuṇyaṁ dhanyaṁ svastyayanaṁ śubham

08010323 yatra yatrottamaśloko bhagavāngīyate hariḥ

08010330 śrīsūta uvāca

08010331 parīkṣitaivaṁ sa tu bādarāyaṇiḥ prāyopaviṣṭena kathāsu coditaḥ

08010333 uvāca viprāḥ pratinandya pārthivaṁ mudā munīnāṁ sadasi sma śṛṇvatām

08020010 śrīśuka uvāca

08020011 āsīdgirivaro rājaṁstrikūṭa iti viśrutaḥ

08020013 kṣīrodenāvṛtaḥ śrīmānyojanāyutamucchritaḥ

08020021 tāvatā vistṛtaḥ paryaktribhiḥ śṛṅgaiḥ payonidhim

08020023 diśaḥ khaṁ rocayannāste raupyāyasahiraṇmayaiḥ

08020031 anyaiśca kakubhaḥ sarvā ratnadhātuvicitritaiḥ

08020033 nānādrumalatāgulmairnirghoṣairnirjharāmbhasām

08020041 sa cāvanijyamānāṅghriḥ samantātpayaūrmibhiḥ

08020043 karoti śyāmalāṁ bhūmiṁ harinmarakatāśmabhiḥ

08020051 siddhacāraṇagandharvairvidyādharamahoragaiḥ

08020053 kinnarairapsarobhiśca krīḍadbhirjuṣṭakandaraḥ

08020061 yatra saṅgītasannādairnadadguhamamarṣayā

08020063 abhigarjanti harayaḥ ślāghinaḥ paraśaṅkayā

08020071 nānāraṇyapaśuvrāta saṅkuladroṇyalaṅkṛtaḥ

08020073 citradrumasurodyāna kalakaṇṭhavihaṅgamaḥ

08020081 saritsarobhiracchodaiḥ pulinairmaṇivālukaiḥ

08020083 devastrīmajjanāmoda saurabhāmbvanilairyutaḥ

08020091 tasya droṇyāṁ bhagavato varuṇasya mahātmanaḥ

08020093 udyānamṛtumannāma ākrīḍaṁ surayoṣitām

08020101 sarvato'laṅkṛtaṁ divyairnityapuṣpaphaladrumaiḥ

08020103 mandāraiḥ pārijātaiśca pāṭalāśokacampakaiḥ

08020111 cūtaiḥ piyālaiḥ panasairāmrairāmrātakairapi

08020113 kramukairnārikelaiśca kharjūrairbījapūrakaiḥ

08020121 madhukaiḥ śālatālaiśca tamālairasanārjunaiḥ

08020123 ariṣṭoḍumbaraplakṣairvaṭaiḥ kiṁśukacandanaiḥ

08020131 picumardaiḥ kovidāraiḥ saralaiḥ suradārubhiḥ

08020133 drākṣekṣurambhājambubhirbadaryakṣābhayāmalaiḥ

08020141 bilvaiḥ kapitthairjambīrairvṛto bhallātakādibhiḥ

08020143 tasminsaraḥ suvipulaṁ lasatkāñcanapaṅkajam

08020151 kumudotpalakahlāra śatapatraśriyorjitam

08020153 mattaṣaṭpadanirghuṣṭaṁ śakuntaiśca kalasvanaiḥ

08020161 haṁsakāraṇḍavākīrṇaṁ cakrāhvaiḥ sārasairapi

08020163 jalakukkuṭakoyaṣṭi dātyūhakulakūjitam

08020171 matsyakacchapasañcāra calatpadmarajaḥpayaḥ

08020173 kadambavetasanala nīpavañjulakairvṛtam

08020181 kundaiḥ kurubakāśokaiḥ śirīṣaiḥ kūṭajeṅgudaiḥ

08020183 kubjakaiḥ svarṇayūthībhirnāgapunnāgajātibhiḥ

08020191 mallikāśatapatraiśca mādhavījālakādibhiḥ

08020193 śobhitaṁ tīrajaiścānyairnityartubhiralaṁ drumaiḥ

08020201 tatraikadā tadgirikānanāśrayaḥ kareṇubhirvāraṇayūthapaścaran

08020203 sakaṇṭakaṁ kīcakaveṇuvetravadviśālagulmaṁ prarujanvanaspatīn

08020211 yadgandhamātrāddharayo gajendrā vyāghrādayo vyālamṛgāḥ sakhaḍgāḥ

08020213 mahoragāścāpi bhayāddravanti sagaurakṛṣṇāḥ sarabhāścamaryaḥ

08020221 vṛkā varāhā mahiṣarkṣaśalyā gopucchaśālāvṛkamarkaṭāśca

08020223 anyatra kṣudrā hariṇāḥ śaśādayaścarantyabhītā yadanugraheṇa

08020231 sa gharmataptaḥ karibhiḥ kareṇubhirvṛto madacyutkarabhairanudrutaḥ

08020233 giriṁ garimṇā paritaḥ prakampayanniṣevyamāṇo'likulairmadāśanaiḥ

08020241 saro'nilaṁ paṅkajareṇurūṣitaṁ jighranvidūrānmadavihvalekṣaṇaḥ

08020243 vṛtaḥ svayūthena tṛṣārditena tatsarovarābhyāsamathāgamaddrutam

08020251 vigāhya tasminnamṛtāmbu nirmalaṁ hemāravindotpalareṇurūṣitam

08020253 papau nikāmaṁ nijapuṣkaroddhṛtamātmānamadbhiḥ snapayangataklamaḥ

08020261 sa puṣkareṇoddhṛtaśīkarāmbubhirnipāyayansaṁsnapayanyathā gṛhī

08020263 ghṛṇī kareṇuḥ karabhāṁśca durmado nācaṣṭa kṛcchraṁ kṛpaṇo'jamāyayā

08020271 taṁ tatra kaścinnṛpa daivacodito grāho balīyāṁścaraṇe ruṣāgrahīt

08020273 yadṛcchayaivaṁ vyasanaṁ gato gajo yathābalaṁ so'tibalo vicakrame

08020281 tathāturaṁ yūthapatiṁ kareṇavo vikṛṣyamāṇaṁ tarasā balīyasā

08020283 vicukruśurdīnadhiyo'pare gajāḥ pārṣṇigrahāstārayituṁ na cāśakan

08020291 niyudhyatorevamibhendranakrayorvikarṣatorantarato bahirmithaḥ

08020293 samāḥ sahasraṁ vyagamanmahīpate saprāṇayościtramamaṁsatāmarāḥ

08020301 tato gajendrasya manobalaujasāṁ kālena dīrgheṇa mahānabhūdvyayaḥ

08020303 vikṛṣyamāṇasya jale'vasīdato viparyayo'bhūtsakalaṁ jalaukasaḥ

08020311 itthaṁ gajendraḥ sa yadāpa saṅkaṭaṁ prāṇasya dehī vivaśo yadṛcchayā

08020313 apārayannātmavimokṣaṇe ciraṁ dadhyāvimāṁ buddhimathābhyapadyata

08020321 na māmime jñātaya āturaṁ gajāḥ kutaḥ kariṇyaḥ prabhavanti mocitum

08020323 grāheṇa pāśena vidhāturāvṛto'pyahaṁ ca taṁ yāmi paraṁ parāyaṇam

08020331 yaḥ kaścaneśo balino'ntakoragātpracaṇḍavegādabhidhāvato bhṛśam

08020333 bhītaṁ prapannaṁ paripāti yadbhayānmṛtyuḥ pradhāvatyaraṇaṁ tamīmahi

08030010 śrībādarāyaṇiruvāca

08030011 evaṁ vyavasito buddhyā samādhāya mano hṛdi

08030013 jajāpa paramaṁ jāpyaṁ prāgjanmanyanuśikṣitam

08030020 śrīgajendra uvāca

08030021 oṁ namo bhagavate tasmai yata etaccidātmakam

08030023 puruṣāyādibījāya pareśāyābhidhīmahi

08030031 yasminnidaṁ yataścedaṁ yenedaṁ ya idaṁ svayam

08030033 yo'smātparasmācca parastaṁ prapadye svayambhuvam

08030041 yaḥ svātmanīdaṁ nijamāyayārpitaṁ kvacidvibhātaṁ kva ca tattirohitam

08030043 aviddhadṛksākṣyubhayaṁ tadīkṣate sa ātmamūlo'vatu māṁ parātparaḥ

08030051 kālena pañcatvamiteṣu kṛtsnaśo lokeṣu pāleṣu ca sarvahetuṣu

08030053 tamastadāsīdgahanaṁ gabhīraṁ yastasya pāre'bhivirājate vibhuḥ

08030061 na yasya devā ṛṣayaḥ padaṁ vidurjantuḥ punaḥ ko'rhati gantumīritum

08030063 yathā naṭasyākṛtibhirviceṣṭato duratyayānukramaṇaḥ sa māvatu

08030071 didṛkṣavo yasya padaṁ sumaṅgalaṁ vimuktasaṅgā munayaḥ susādhavaḥ

08030073 carantyalokavratamavraṇaṁ vane bhūtātmabhūtāḥ suhṛdaḥ sa me gatiḥ

08030081 na vidyate yasya ca janma karma vā na nāmarūpe guṇadoṣa eva vā

08030083 tathāpi lokāpyayasambhavāya yaḥ svamāyayā tānyanukālamṛcchati

08030091 tasmai namaḥ pareśāya brahmaṇe'nantaśaktaye

08030093 arūpāyorurūpāya nama āścaryakarmaṇe

08030101 nama ātmapradīpāya sākṣiṇe paramātmane

08030103 namo girāṁ vidūrāya manasaścetasāmapi

08030111 sattvena pratilabhyāya naiṣkarmyeṇa vipaścitā

08030113 namaḥ kaivalyanāthāya nirvāṇasukhasaṁvide

08030121 namaḥ śāntāya ghorāya mūḍhāya guṇadharmiṇe

08030123 nirviśeṣāya sāmyāya namo jñānaghanāya ca

08030131 kṣetrajñāya namastubhyaṁ sarvādhyakṣāya sākṣiṇe

08030133 puruṣāyātmamūlāya mūlaprakṛtaye namaḥ

08030141 sarvendriyaguṇadraṣṭre sarvapratyayahetave

08030143 asatā cchāyayoktāya sadābhāsāya te namaḥ

08030151 namo namaste'khilakāraṇāya niṣkāraṇāyādbhutakāraṇāya

08030153 sarvāgamāmnāyamahārṇavāya namo'pavargāya parāyaṇāya

08030161 guṇāraṇicchannaciduṣmapāya tatkṣobhavisphūrjitamānasāya

08030163 naiṣkarmyabhāvena vivarjitāgama svayaṁprakāśāya namaskaromi

08030171 mādṛkprapannapaśupāśavimokṣaṇāya muktāya bhūrikaruṇāya namo'layāya

08030173 svāṁśena sarvatanubhṛnmanasi pratīta pratyagdṛśe bhagavate bṛhate namaste

08030181 ātmātmajāptagṛhavittajaneṣu saktairduṣprāpaṇāya guṇasaṅgavivarjitāya

08030183 muktātmabhiḥ svahṛdaye paribhāvitāya jñānātmane bhagavate nama īśvarāya

08030191 yaṁ dharmakāmārthavimuktikāmā bhajanta iṣṭāṁ gatimāpnuvanti

08030193 kiṁ cāśiṣo rātyapi dehamavyayaṁ karotu me'dabhradayo vimokṣaṇam

08030201 ekāntino yasya na kañcanārthaṁ vāñchanti ye vai bhagavatprapannāḥ

08030203 atyadbhutaṁ taccaritaṁ sumaṅgalaṁ gāyanta ānandasamudramagnāḥ

08030211 tamakṣaraṁ brahma paraṁ pareśamavyaktamādhyātmikayogagamyam

08030213 atīndriyaṁ sūkṣmamivātidūramanantamādyaṁ paripūrṇamīḍe

08030221 yasya brahmādayo devā vedā lokāścarācarāḥ

08030223 nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ

08030231 yathārciṣo'gneḥ saviturgabhastayo niryānti saṁyāntyasakṛtsvarociṣaḥ

08030233 tathā yato'yaṁ guṇasampravāho buddhirmanaḥ khāni śarīrasargāḥ

08030241 sa vai na devāsuramartyatiryaṅna strī na ṣaṇḍho na pumānna jantuḥ

08030243 nāyaṁ guṇaḥ karma na sanna cāsanniṣedhaśeṣo jayatādaśeṣaḥ

08030251 jijīviṣe nāhamihāmuyā kimantarbahiścāvṛtayebhayonyā

08030253 icchāmi kālena na yasya viplavastasyātmalokāvaraṇasya mokṣam

08030261 so'haṁ viśvasṛjaṁ viśvamaviśvaṁ viśvavedasam

08030263 viśvātmānamajaṁ brahma praṇato'smi paraṁ padam

08030271 yogarandhitakarmāṇo hṛdi yogavibhāvite

08030273 yogino yaṁ prapaśyanti yogeśaṁ taṁ nato'smyaham

08030281 namo namastubhyamasahyavega śaktitrayāyākhiladhīguṇāya

08030283 prapannapālāya durantaśaktaye kadindriyāṇāmanavāpyavartmane

08030291 nāyaṁ veda svamātmānaṁ yacchaktyāhaṁdhiyā hatam

08030293 taṁ duratyayamāhātmyaṁ bhagavantamito'smyaham

08030300 śrīśuka uvāca

08030301 evaṁ gajendramupavarṇitanirviśeṣaṁ

08030302 brahmādayo vividhaliṅgabhidābhimānāḥ

08030303 naite yadopasasṛpurnikhilātmakatvāt

08030304 tatrākhilāmaramayo harirāvirāsīt

08030311 taṁ tadvadārtamupalabhya jagannivāsaḥ

08030312 stotraṁ niśamya divijaiḥ saha saṁstuvadbhiḥ

08030313 chandomayena garuḍena samuhyamānaś

08030314 cakrāyudho'bhyagamadāśu yato gajendraḥ

08030321 so'ntaḥsarasyurubalena gṛhīta ārto

08030322 dṛṣṭvā garutmati hariṁ kha upāttacakram

08030323 utkṣipya sāmbujakaraṁ giramāha kṛcchrān

08030324 nārāyaṇākhilaguro bhagavannamaste

08030331 taṁ vīkṣya pīḍitamajaḥ sahasāvatīrya

08030332 sagrāhamāśu sarasaḥ kṛpayojjahāra

08030333 grāhādvipāṭitamukhādariṇā gajendraṁ

08030334 sampaśyatāṁ hariramūmucaducchriyāṇām

08040010 śrīśuka uvāca

08040011 tadā devarṣigandharvā brahmeśānapurogamāḥ

08040013 mumucuḥ kusumāsāraṁ śaṁsantaḥ karma taddhareḥ

08040021 nedurdundubhayo divyā gandharvā nanṛturjaguḥ

08040023 ṛṣayaścāraṇāḥ siddhāstuṣṭuvuḥ puruṣottamam

08040031 yo'sau grāhaḥ sa vai sadyaḥ paramāścaryarūpadhṛk

08040033 mukto devalaśāpena hūhūrgandharvasattamaḥ

08040041 praṇamya śirasādhīśamuttamaślokamavyayam

08040043 agāyata yaśodhāma kīrtanyaguṇasatkatham

08040051 so'nukampita īśena parikramya praṇamya tam

08040053 lokasya paśyato lokaṁ svamagānmuktakilbiṣaḥ

08040061 gajendro bhagavatsparśādvimukto'jñānabandhanāt

08040063 prāpto bhagavato rūpaṁ pītavāsāścaturbhujaḥ

08040071 sa vai pūrvamabhūdrājā pāṇḍyo draviḍasattamaḥ

08040073 indradyumna iti khyāto viṣṇuvrataparāyaṇaḥ

08040081 sa ekadārādhanakāla ātmavāngṛhītamaunavrata īśvaraṁ harim

08040083 jaṭādharastāpasa āpluto'cyutaṁ samarcayāmāsa kulācalāśramaḥ

08040091 yadṛcchayā tatra mahāyaśā muniḥ samāgamacchiṣyagaṇaiḥ pariśritaḥ

08040093 taṁ vīkṣya tūṣṇīmakṛtārhaṇādikaṁ rahasyupāsīnamṛṣiścukopa ha

08040101 tasmā imaṁ śāpamadādasādhurayaṁ durātmākṛtabuddhiradya

08040103 viprāvamantā viśatāṁ tamisraṁ yathā gajaḥ stabdhamatiḥ sa eva

08040110 śrīśuka uvāca

08040111 evaṁ śaptvā gato'gastyo bhagavānnṛpa sānugaḥ

08040113 indradyumno'pi rājarṣirdiṣṭaṁ tadupadhārayan

08040121 āpannaḥ kauñjarīṁ yonimātmasmṛtivināśinīm

08040123 haryarcanānubhāvena yadgajatve'pyanusmṛtiḥ

08040131 evaṁ vimokṣya gajayūthapamabjanābhas

08040132 tenāpi pārṣadagatiṁ gamitena yuktaḥ

08040133 gandharvasiddhavibudhairupagīyamāna

08040134 karmādbhutaṁ svabhavanaṁ garuḍāsano'gāt

08040141 etanmahārāja taverito mayā kṛṣṇānubhāvo gajarājamokṣaṇam

08040143 svargyaṁ yaśasyaṁ kalikalmaṣāpahaṁ duḥsvapnanāśaṁ kuruvarya śṛṇvatām

08040151 yathānukīrtayantyetacchreyaskāmā dvijātayaḥ

08040153 śucayaḥ prātarutthāya duḥsvapnādyupaśāntaye

08040161 idamāha hariḥ prīto gajendraṁ kurusattama

08040163 śṛṇvatāṁ sarvabhūtānāṁ sarvabhūtamayo vibhuḥ

08040170 śrībhagavānuvāca

08040171 ye māṁ tvāṁ ca saraścedaṁ girikandarakānanam

08040173 vetrakīcakaveṇūnāṁ gulmāni surapādapān

08040181 śṛṅgāṇīmāni dhiṣṇyāni brahmaṇo me śivasya ca

08040183 kṣīrodaṁ me priyaṁ dhāma śvetadvīpaṁ ca bhāsvaram

08040191 śrīvatsaṁ kaustubhaṁ mālāṁ gadāṁ kaumodakīṁ mama

08040193 sudarśanaṁ pāñcajanyaṁ suparṇaṁ patageśvaram

08040201 śeṣaṁ ca matkalāṁ sūkṣmāṁ śriyaṁ devīṁ madāśrayām

08040203 brahmāṇaṁ nāradamṛṣiṁ bhavaṁ prahrādameva ca

08040211 matsyakūrmavarāhādyairavatāraiḥ kṛtāni me

08040213 karmāṇyanantapuṇyāni sūryaṁ somaṁ hutāśanam

08040221 praṇavaṁ satyamavyaktaṁ goviprāndharmamavyayam

08040223 dākṣāyaṇīrdharmapatnīḥ somakaśyapayorapi

08040231 gaṅgāṁ sarasvatīṁ nandāṁ kālindīṁ sitavāraṇam

08040233 dhruvaṁ brahmaṛṣīnsapta puṇyaślokāṁśca mānavān

08040241 utthāyāpararātrānte prayatāḥ susamāhitāḥ

08040243 smaranti mama rūpāṇi mucyante te'ṁhaso'khilāt

08040251 ye māṁ stuvantyanenāṅga pratibudhya niśātyaye

08040253 teṣāṁ prāṇātyaye cāhaṁ dadāmi vipulāṁ gatim

08040260 śrīśuka uvāca

08040261 ityādiśya hṛṣīkeśaḥ prādhmāya jalajottamam

08040263 harṣayanvibudhānīkamāruroha khagādhipam

08050010 śrīśuka uvāca

08050011 rājannuditametatte hareḥ karmāghanāśanam

08050013 gajendramokṣaṇaṁ puṇyaṁ raivataṁ tvantaraṁ śṛṇu

08050021 pañcamo raivato nāma manustāmasasodaraḥ

08050023 balivindhyādayastasya sutā hārjunapūrvakāḥ

08050031 vibhurindraḥ suragaṇā rājanbhūtarayādayaḥ

08050033 hiraṇyaromā vedaśirā ūrdhvabāhvādayo dvijāḥ

08050041 patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ surasattamaiḥ

08050043 tayoḥ svakalayā jajñe vaikuṇṭho bhagavānsvayam

08050051 vaikuṇṭhaḥ kalpito yena loko lokanamaskṛtaḥ

08050053 ramayā prārthyamānena devyā tatpriyakāmyayā

08050061 tasyānubhāvaḥ kathito guṇāśca paramodayāḥ

08050063 bhaumānreṇūnsa vimame yo viṣṇorvarṇayedguṇān

08050071 ṣaṣṭhaśca cakṣuṣaḥ putraścākṣuṣo nāma vai manuḥ

08050073 pūrupūruṣasudyumna pramukhāścākṣuṣātmajāḥ

08050081 indro mantradrumastatra devā āpyādayo gaṇāḥ

08050083 munayastatra vai rājanhaviṣmadvīrakādayaḥ

08050091 tatrāpi devasambhūtyāṁ vairājasyābhavatsutaḥ

08050093 ajito nāma bhagavānaṁśena jagataḥ patiḥ

08050101 payodhiṁ yena nirmathya surāṇāṁ sādhitā sudhā

08050103 bhramamāṇo'mbhasi dhṛtaḥ kūrmarūpeṇa mandaraḥ

08050110 śrīrājovāca

08050111 yathā bhagavatā brahmanmathitaḥ kṣīrasāgaraḥ

08050113 yadarthaṁ vā yataścādriṁ dadhārāmbucarātmanā

08050121 yathāmṛtaṁ suraiḥ prāptaṁ kiṁ cānyadabhavattataḥ

08050123 etadbhagavataḥ karma vadasva paramādbhutam

08050131 tvayā saṅkathyamānena mahimnā sātvatāṁ pateḥ

08050133 nātitṛpyati me cittaṁ suciraṁ tāpatāpitam

08050140 śrīsūta uvāca

08050141 sampṛṣṭo bhagavānevaṁ dvaipāyanasuto dvijāḥ

08050143 abhinandya harervīryamabhyācaṣṭuṁ pracakrame

08050150 śrīśuka uvāca

08050151 yadā yuddhe'surairdevā badhyamānāḥ śitāyudhaiḥ

08050153 gatāsavo nipatitā nottiṣṭheransma bhūriśaḥ

08050161 yadā durvāsaḥ śāpena sendrā lokāstrayo nṛpa

08050163 niḥśrīkāścābhavaṁstatra neśurijyādayaḥ kriyāḥ

08050171 niśāmyaitatsuragaṇā mahendravaruṇādayaḥ

08050173 nādhyagacchansvayaṁ mantrairmantrayanto viniścitam

08050181 tato brahmasabhāṁ jagmurmerormūrdhani sarvaśaḥ

08050183 sarvaṁ vijñāpayāṁ cakruḥ praṇatāḥ parameṣṭhine

08050191 sa vilokyendravāyvādīnniḥsattvānvigataprabhān

08050193 lokānamaṅgalaprāyānasurānayathā vibhuḥ

08050201 samāhitena manasā saṁsmaranpuruṣaṁ param

08050203 uvācotphullavadano devānsa bhagavānparaḥ

08050211 ahaṁ bhavo yūyamatho'surādayo manuṣyatiryagdrumagharmajātayaḥ

08050213 yasyāvatārāṁśakalāvisarjitā vrajāma sarve śaraṇaṁ tamavyayam

08050221 na yasya vadhyo na ca rakṣaṇīyo nopekṣaṇīyādaraṇīyapakṣaḥ

08050223 tathāpi sargasthitisaṁyamārthaṁ dhatte rajaḥsattvatamāṁsi kāle

08050231 ayaṁ ca tasya sthitipālanakṣaṇaḥ sattvaṁ juṣāṇasya bhavāya dehinām

08050233 tasmādvrajāmaḥ śaraṇaṁ jagadguruṁ svānāṁ sa no dhāsyati śaṁ surapriyaḥ

08050240 śrīśuka uvāca

08050241 ityābhāṣya surānvedhāḥ saha devairarindama

08050243 ajitasya padaṁ sākṣājjagāma tamasaḥ param

08050251 tatrādṛṣṭasvarūpāya śrutapūrvāya vai prabhuḥ

08050253 stutimabrūta daivībhirgīrbhistvavahitendriyaḥ

08050260 śrībrahmovāca

08050261 avikriyaṁ satyamanantamādyaṁ guhāśayaṁ niṣkalamapratarkyam

08050263 mano'grayānaṁ vacasāniruktaṁ namāmahe devavaraṁ vareṇyam

08050271 vipaścitaṁ prāṇamanodhiyātmanāmarthendriyābhāsamanidramavraṇam

08050273 chāyātapau yatra na gṛdhrapakṣau tamakṣaraṁ khaṁ triyugaṁ vrajāmahe

08050281 ajasya cakraṁ tvajayeryamāṇaṁ manomayaṁ pañcadaśāramāśu

08050283 trinābhi vidyuccalamaṣṭanemi yadakṣamāhustamṛtaṁ prapadye

08050291 ya ekavarṇaṁ tamasaḥ paraṁ tadalokamavyaktamanantapāram

08050293 āsāṁ cakāropasuparṇamenamupāsate yogarathena dhīrāḥ

08050301 na yasya kaścātititarti māyāṁ yayā jano muhyati veda nārtham

08050303 taṁ nirjitātmātmaguṇaṁ pareśaṁ namāma bhūteṣu samaṁ carantam

08050311 ime vayaṁ yatpriyayaiva tanvā sattvena sṛṣṭā bahirantarāviḥ

08050313 gatiṁ na sūkṣmāmṛṣayaśca vidmahe kuto'surādyā itarapradhānāḥ

08050321 pādau mahīyaṁ svakṛtaiva yasya caturvidho yatra hi bhūtasargaḥ

08050323 sa vai mahāpūruṣa ātmatantraḥ prasīdatāṁ brahma mahāvibhūtiḥ

08050331 ambhastu yadreta udāravīryaṁ sidhyanti jīvantyuta vardhamānāḥ

08050333 lokā yato'thākhilalokapālāḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ

08050341 somaṁ mano yasya samāmananti divaukasāṁ yo balamandha āyuḥ

08050343 īśo nagānāṁ prajanaḥ prajānāṁ prasīdatāṁ naḥ sa mahāvibhūtiḥ

08050351 agnirmukhaṁ yasya tu jātavedā jātaḥ kriyākāṇḍanimittajanmā

08050353 antaḥsamudre'nupacansvadhātūnprasīdatāṁ naḥ sa mahāvibhūtiḥ

08050361 yaccakṣurāsīttaraṇirdevayānaṁ trayīmayo brahmaṇa eṣa dhiṣṇyam

08050363 dvāraṁ ca mukteramṛtaṁ ca mṛtyuḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ

08050371 prāṇādabhūdyasya carācarāṇāṁ prāṇaḥ saho balamojaśca vāyuḥ

08050373 anvāsma samrājamivānugā vayaṁ prasīdatāṁ naḥ sa mahāvibhūtiḥ

08050381 śrotrāddiśo yasya hṛdaśca khāni prajajñire khaṁ puruṣasya nābhyāḥ

08050383 prāṇendriyātmāsuśarīraketaḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ

08050391 balānmahendrastridaśāḥ prasādānmanyorgirīśo dhiṣaṇādviriñcaḥ

08050393 khebhyastu chandāṁsyṛṣayo meḍhrataḥ kaḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ

08050401 śrīrvakṣasaḥ pitaraśchāyayāsandharmaḥ stanāditaraḥ pṛṣṭhato'bhūt

08050403 dyauryasya śīrṣṇo'psaraso vihārātprasīdatāṁ naḥ sa mahāvibhūtiḥ

08050411 vipro mukhādbrahma ca yasya guhyaṁ rājanya āsīdbhujayorbalaṁ ca

08050413 ūrvorviḍojo'ṅghriravedaśūdrau prasīdatāṁ naḥ sa mahāvibhūtiḥ

08050421 lobho'dharātprītiruparyabhūddyutirnastaḥ paśavyaḥ sparśena kāmaḥ

08050423 bhruvoryamaḥ pakṣmabhavastu kālaḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ

08050431 dravyaṁ vayaḥ karma guṇānviśeṣaṁ yadyogamāyāvihitānvadanti

08050433 yaddurvibhāvyaṁ prabudhāpabādhaṁ prasīdatāṁ naḥ sa mahāvibhūtiḥ

08050441 namo'stu tasmā upaśāntaśaktaye svārājyalābhapratipūritātmane

08050443 guṇeṣu māyāraciteṣu vṛttibhirna sajjamānāya nabhasvadūtaye

08050451 sa tvaṁ no darśayātmānamasmatkaraṇagocaram

08050453 prapannānāṁ didṛkṣūṇāṁ sasmitaṁ te mukhāmbujam

08050461 taistaiḥ svecchābhūtai rūpaiḥ kāle kāle svayaṁ vibho

08050463 karma durviṣahaṁ yanno bhagavāṁstatkaroti hi

08050471 kleśabhūryalpasārāṇi karmāṇi viphalāni vā

08050473 dehināṁ viṣayārtānāṁ na tathaivārpitaṁ tvayi

08050481 nāvamaḥ karmakalpo'pi viphalāyeśvarārpitaḥ

08050483 kalpate puruṣasyaiva sa hyātmā dayito hitaḥ

08050491 yathā hi skandhaśākhānāṁ tarormūlāvasecanam

08050493 evamārādhanaṁ viṣṇoḥ sarveṣāmātmanaśca hi

08050501 namastubhyamanantāya durvitarkyātmakarmaṇe

08050503 nirguṇāya guṇeśāya sattvasthāya ca sāmpratam

08060010 śrīśuka uvāca

08060011 evaṁ stutaḥ suragaṇairbhagavānharirīśvaraḥ

08060013 teṣāmāvirabhūdrājansahasrārkodayadyutiḥ

08060021 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ

08060023 nāpaśyankhaṁ diśaḥ kṣauṇīmātmānaṁ ca kuto vibhum

08060031 viriñco bhagavāndṛṣṭvā saha śarveṇa tāṁ tanum

08060033 svacchāṁ marakataśyāmāṁ kañjagarbhāruṇekṣaṇām

08060041 taptahemāvadātena lasatkauśeyavāsasā

08060043 prasannacārusarvāṅgīṁ sumukhīṁ sundarabhruvam

08060051 mahāmaṇikirīṭena keyūrābhyāṁ ca bhūṣitām

08060053 karṇābharaṇanirbhāta kapolaśrīmukhāmbujām

08060061 kāñcīkalāpavalaya hāranūpuraśobhitām

08060063 kaustubhābharaṇāṁ lakṣmīṁ bibhratīṁ vanamālinīm

08060071 sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām

08060073 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṁ param

08060075 sarvāmaragaṇaiḥ sākaṁ sarvāṅgairavaniṁ gataiḥ

08060080 śrībrahmovāca

08060081 ajātajanmasthitisaṁyamāyā guṇāya nirvāṇasukhārṇavāya

08060083 aṇoraṇimne'parigaṇyadhāmne mahānubhāvāya namo namaste

08060091 rūpaṁ tavaitatpuruṣarṣabhejyaṁ śreyo'rthibhirvaidikatāntrikeṇa

08060093 yogena dhātaḥ saha nastrilokānpaśyāmyamuṣminnu ha viśvamūrtau

08060101 tvayyagra āsīttvayi madhya āsīttvayyanta āsīdidamātmatantre

08060103 tvamādiranto jagato'sya madhyaṁ ghaṭasya mṛtsneva paraḥ parasmāt

08060111 tvaṁ māyayātmāśrayayā svayedaṁ nirmāya viśvaṁ tadanupraviṣṭaḥ

08060113 paśyanti yuktā manasā manīṣiṇo guṇavyavāye'pyaguṇaṁ vipaścitaḥ

08060121 yathāgnimedhasyamṛtaṁ ca goṣu bhuvyannamambūdyamane ca vṛttim

08060123 yogairmanuṣyā adhiyanti hi tvāṁ guṇeṣu buddhyā kavayo vadanti

08060131 taṁ tvāṁ vayaṁ nātha samujjihānaṁ sarojanābhāticirepsitārtham

08060133 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ

08060141 sa tvaṁ vidhatsvākhilalokapālā vayaṁ yadarthāstava pādamūlam

08060143 samāgatāste bahirantarātmankiṁ vānyavijñāpyamaśeṣasākṣiṇaḥ

08060151 ahaṁ giritraśca surādayo ye dakṣādayo'gneriva ketavaste

08060153 kiṁ vā vidāmeśa pṛthagvibhātā vidhatsva śaṁ no dvijadevamantram

08060160 śrīśuka uvāca

08060161 evaṁ viriñcādibhirīḍitastadvijñāya teṣāṁ hṛdayaṁ yathaiva

08060163 jagāda jīmūtagabhīrayā girā baddhāñjalīnsaṁvṛtasarvakārakān

08060171 eka eveśvarastasminsurakārye sureśvaraḥ

08060173 vihartukāmastānāha samudronmathanādibhiḥ

08060180 śrībhagavānuvāca

08060181 hanta brahmannaho śambho he devā mama bhāṣitam

08060183 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ

08060191 yāta dānavadaiteyaistāvatsandhirvidhīyatām

08060193 kālenānugṛhītaistairyāvadvo bhava ātmanaḥ

08060201 arayo'pi hi sandheyāḥ sati kāryārthagaurave

08060203 ahimūṣikavaddevā hyarthasya padavīṁ gataiḥ

08060211 amṛtotpādane yatnaḥ kriyatāmavilambitam

08060213 yasya pītasya vai janturmṛtyugrasto'maro bhavet

08060221 kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ

08060223 manthānaṁ mandaraṁ kṛtvā netraṁ kṛtvā tu vāsukim

08060231 sahāyena mayā devā nirmanthadhvamatandritāḥ

08060233 kleśabhājo bhaviṣyanti daityā yūyaṁ phalagrahāḥ

08060241 yūyaṁ tadanumodadhvaṁ yadicchantyasurāḥ surāḥ

08060243 na saṁrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā

08060251 na bhetavyaṁ kālakūṭādviṣājjaladhisambhavāt

08060253 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu

08060260 śrīśuka uvāca

08060261 iti devānsamādiśya bhagavānpuruṣottamaḥ

08060263 teṣāmantardadhe rājansvacchandagatirīśvaraḥ

08060271 atha tasmai bhagavate namaskṛtya pitāmahaḥ

08060273 bhavaśca jagmatuḥ svaṁ svaṁ dhāmopeyurbaliṁ surāḥ

08060281 dṛṣṭvārīnapyasaṁyattānjātakṣobhānsvanāyakān

08060283 nyaṣedhaddaityarāṭślokyaḥ sandhivigrahakālavit

08060291 te vairocanimāsīnaṁ guptaṁ cāsurayūthapaiḥ

08060293 śriyā paramayā juṣṭaṁ jitāśeṣamupāgaman

08060301 mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ

08060303 abhyabhāṣata tatsarvaṁ śikṣitaṁ puruṣottamāt

08060311 tattvarocata daityasya tatrānye ye'surādhipāḥ

08060313 śambaro'riṣṭanemiśca ye ca tripuravāsinaḥ

08060321 tato devāsurāḥ kṛtvā saṁvidaṁ kṛtasauhṛdāḥ

08060323 udyamaṁ paramaṁ cakruramṛtārthe parantapa

08060331 tataste mandaragirimojasotpāṭya durmadāḥ

08060333 nadanta udadhiṁ ninyuḥ śaktāḥ parighabāhavaḥ

08060341 dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ

08060343 apārayantastaṁ voḍhuṁ vivaśā vijahuḥ pathi

08060351 nipatansa giristatra bahūnamaradānavān

08060353 cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ

08060361 tāṁstathā bhagnamanaso bhagnabāhūrukandharān

08060363 vijñāya bhagavāṁstatra babhūva garuḍadhvajaḥ

08060371 giripātaviniṣpiṣṭānvilokyāmaradānavān

08060373 īkṣayā jīvayāmāsa nirjarānnirvraṇānyathā

08060381 giriṁ cāropya garuḍe hastenaikena līlayā

08060383 āruhya prayayāvabdhiṁ surāsuragaṇairvṛtaḥ

08060391 avaropya giriṁ skandhātsuparṇaḥ patatāṁ varaḥ

08060393 yayau jalānta utsṛjya hariṇā sa visarjitaḥ

08070010 śrīśuka uvāca

08070011 te nāgarājamāmantrya phalabhāgena vāsukim

08070013 parivīya girau tasminnetramabdhiṁ mudānvitāḥ

08070021 ārebhire surā yattā amṛtārthe kurūdvaha

08070023 hariḥ purastājjagṛhe pūrvaṁ devāstato'bhavan

08070031 tannaicchandaityapatayo mahāpuruṣaceṣṭitam

08070033 na gṛhṇīmo vayaṁ pucchamaheraṅgamamaṅgalam

08070041 svādhyāyaśrutasampannāḥ prakhyātā janmakarmabhiḥ

08070043 iti tūṣṇīṁ sthitāndaityānvilokya puruṣottamaḥ

08070045 smayamāno visṛjyāgraṁ pucchaṁ jagrāha sāmaraḥ

08070061 kṛtasthānavibhāgāsta evaṁ kaśyapanandanāḥ

08070063 mamanthuḥ paramaṁ yattā amṛtārthaṁ payonidhim

08070071 mathyamāne'rṇave so'driranādhāro hyapo'viśat

08070073 dhriyamāṇo'pi balibhirgauravātpāṇḍunandana

08070081 te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ

08070083 āsansvapauruṣe naṣṭe daivenātibalīyasā

08070091 vilokya vighneśavidhiṁ tadeśvaro durantavīryo'vitathābhisandhiḥ

08070093 kṛtvā vapuḥ kacchapamadbhutaṁ mahatpraviśya toyaṁ girimujjahāra

08070101 tamutthitaṁ vīkṣya kulācalaṁ punaḥ samudyatā nirmathituṁ surāsurāḥ

08070103 dadhāra pṛṣṭhena sa lakṣayojana prastāriṇā dvīpa ivāparo mahān

08070111 surāsurendrairbhujavīryavepitaṁ paribhramantaṁ girimaṅga pṛṣṭhataḥ

08070113 bibhrattadāvartanamādikacchapo mene'ṅgakaṇḍūyanamaprameyaḥ

08070121 tathāsurānāviśadāsureṇa rūpeṇa teṣāṁ balavīryamīrayan

08070123 uddīpayandevagaṇāṁśca viṣṇurdaivena nāgendramabodharūpaḥ

08070131 uparyagendraṁ girirāḍivānya ākramya hastena sahasrabāhuḥ

08070133 tasthau divi brahmabhavendramukhyairabhiṣṭuvadbhiḥ sumano'bhivṛṣṭaḥ

08070141 uparyadhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ

08070143 mamanthurabdhiṁ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram

08070151 ahīndrasāhasrakaṭhoradṛṅmukha śvāsāgnidhūmāhatavarcaso'surāḥ

08070153 paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan

08070161 devāṁśca tacchvāsaśikhāhataprabhāndhūmrāmbarasragvarakañcukānanān

08070163 samabhyavarṣanbhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ

08070171 mathyamānāttathā sindhordevāsuravarūthapaiḥ

08070173 yadā sudhā na jāyeta nirmamanthājitaḥ svayam

08070181 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun

08070182 mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ

08070183 jaitrairdorbhirjagadabhayadairdandaśūkaṁ gṛhītvā

08070184 mathnanmathnā pratigiririvāśobhatātho dhṛtādriḥ

08070191 nirmathyamānādudadherabhūdviṣaṁ maholbaṇaṁ hālahalāhvamagrataḥ

08070193 sambhrāntamīnonmakarāhikacchapāttimidvipagrāhatimiṅgilākulāt

08070201 tadugravegaṁ diśi diśyuparyadho visarpadutsarpadasahyamaprati

08070203 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṁ sadāśivam

08070211 vilokya taṁ devavaraṁ trilokyā bhavāya devyābhimataṁ munīnām

08070213 āsīnamadrāvapavargahetostapo juṣāṇaṁ stutibhiḥ praṇemuḥ

08070220 śrīprajāpataya ūcuḥ

08070221 devadeva mahādeva bhūtātmanbhūtabhāvana

08070223 trāhi naḥ śaraṇāpannāṁstrailokyadahanādviṣāt

08070231 tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ

08070233 taṁ tvāmarcanti kuśalāḥ prapannārtiharaṁ gurum

08070241 guṇamayyā svaśaktyāsya sargasthityapyayānvibho

08070243 dhatse yadā svadṛgbhūmanbrahmaviṣṇuśivābhidhām

08070251 tvaṁ brahma paramaṁ guhyaṁ sadasadbhāvabhāvanam

08070253 nānāśaktibhirābhātastvamātmā jagadīśvaraḥ

08070261 tvaṁ śabdayonirjagadādirātmā prāṇendriyadravyaguṇaḥ svabhāvaḥ

08070263 kālaḥ kratuḥ satyamṛtaṁ ca dharmastvayyakṣaraṁ yattrivṛdāmananti

08070271 agnirmukhaṁ te'khiladevatātmā kṣitiṁ vidurlokabhavāṅghripaṅkajam

08070273 kālaṁ gatiṁ te'khiladevatātmano diśaśca karṇau rasanaṁ jaleśam

08070281 nābhirnabhaste śvasanaṁ nabhasvānsūryaśca cakṣūṁṣi jalaṁ sma retaḥ

08070283 parāvarātmāśrayaṇaṁ tavātmā somo mano dyaurbhagavanśiraste

08070291 kukṣiḥ samudrā girayo'sthisaṅghā romāṇi sarvauṣadhivīrudhaste

08070293 chandāṁsi sākṣāttava sapta dhātavastrayīmayātmanhṛdayaṁ sarvadharmaḥ

08070301 mukhāni pañcopaniṣadastaveśa yaistriṁśadaṣṭottaramantravargaḥ

08070303 yattacchivākhyaṁ paramātmatattvaṁ deva svayaṁjyotiravasthitiste

08070311 chāyā tvadharmormiṣu yairvisargo netratrayaṁ sattvarajastamāṁsi

08070313 sāṅkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ

08070321 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam

08070323 jyotiḥ paraṁ yatra rajastamaśca sattvaṁ na yadbrahma nirastabhedam

08070331 kāmādhvaratripurakālagarādyaneka

08070332 bhūtadruhaḥ kṣapayataḥ stutaye na tatte

08070333 yastvantakāla idamātmakṛtaṁ svanetra

08070334 vahnisphuliṅgaśikhayā bhasitaṁ na veda

08070341 ye tvātmarāmagurubhirhṛdi cintitāṅghri

08070342 dvandvaṁ carantamumayā tapasābhitaptam

08070343 katthanta ugraparuṣaṁ nirataṁ śmaśāne

08070344 te nūnamūtimavidaṁstava hātalajjāḥ

08070351 tattasya te sadasatoḥ parataḥ parasya

08070352 nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ

08070353 brahmādayaḥ kimuta saṁstavane vayaṁ tu

08070354 tatsargasargaviṣayā api śaktimātram

08070361 etatparaṁ prapaśyāmo na paraṁ te maheśvara

08070363 mṛḍanāya hi lokasya vyaktiste'vyaktakarmaṇaḥ

08070370 śrīśuka uvāca

08070371 tadvīkṣya vyasanaṁ tāsāṁ kṛpayā bhṛśapīḍitaḥ

08070373 sarvabhūtasuhṛddeva idamāha satīṁ priyām

08070380 śrīśiva uvāca

08070381 aho bata bhavānyetatprajānāṁ paśya vaiśasam

08070383 kṣīrodamathanodbhūtātkālakūṭādupasthitam

08070391 āsāṁ prāṇaparīpsūnāṁ vidheyamabhayaṁ hi me

08070393 etāvānhi prabhorartho yaddīnaparipālanam

08070401 prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ

08070403 baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā

08070411 puṁsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ

08070413 prīte harau bhagavati prīye'haṁ sacarācaraḥ

08070415 tasmādidaṁ garaṁ bhuñje prajānāṁ svastirastu me

08070420 śrīśuka uvāca

08070421 evamāmantrya bhagavānbhavānīṁ viśvabhāvanaḥ

08070423 tadviṣaṁ jagdhumārebhe prabhāvajñānvamodata

08070431 tataḥ karatalīkṛtya vyāpi hālāhalaṁ viṣam

08070433 abhakṣayanmahādevaḥ kṛpayā bhūtabhāvanaḥ

08070441 tasyāpi darśayāmāsa svavīryaṁ jalakalmaṣaḥ

08070443 yaccakāra gale nīlaṁ tacca sādhorvibhūṣaṇam

08070451 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ

08070453 paramārādhanaṁ taddhi puruṣasyākhilātmanaḥ

08070461 niśamya karma tacchambhordevadevasya mīḍhuṣaḥ

08070463 prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṁsire

08070471 praskannaṁ pibataḥ pāṇeryatkiñcijjagṛhuḥ sma tat

08070473 vṛścikāhiviṣauṣadhyo dandaśūkāśca ye'pare

08080010 śrīśuka uvāca

08080011 pīte gare vṛṣāṅkeṇa prītāste'maradānavāḥ

08080013 mamanthustarasā sindhuṁ havirdhānī tato'bhavat

08080021 tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ

08080023 yajñasya devayānasya medhyāya haviṣe nṛpa

08080031 tata uccaiḥśravā nāma hayo'bhūccandrapāṇḍuraḥ

08080033 tasminbaliḥ spṛhāṁ cakre nendra īśvaraśikṣayā

08080041 tata airāvato nāma vāraṇendro vinirgataḥ

08080043 dantaiścaturbhiḥ śvetādrerharanbhagavato mahim

08080051 airāvaṇādayastvaṣṭau diggajā abhavaṁstataḥ

08080053 abhramuprabhṛtayo'ṣṭau ca kariṇyastvabhavannṛpa

08080061 kaustubhākhyamabhūdratnaṁ padmarāgo mahodadheḥ

08080063 tasminmaṇau spṛhāṁ cakre vakṣo'laṅkaraṇe hariḥ

08080071 tato'bhavatpārijātaḥ suralokavibhūṣaṇam

08080073 pūrayatyarthino yo'rthaiḥ śaśvadbhuvi yathā bhavān

08080081 tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ

08080083 ramaṇyaḥ svargiṇāṁ valgu gatilīlāvalokanaiḥ

08080091 tataścāvirabhūtsākṣācchrī ramā bhagavatparā

08080093 rañjayantī diśaḥ kāntyā vidyutsaudāmanī yathā

08080101 tasyāṁ cakruḥ spṛhāṁ sarve sasurāsuramānavāḥ

08080103 rūpaudāryavayovarṇa mahimākṣiptacetasaḥ

08080111 tasyā āsanamāninye mahendro mahadadbhutam

08080113 mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṁ śuci

08080121 ābhiṣecanikā bhūmirāharatsakalauṣadhīḥ

08080123 gāvaḥ pañca pavitrāṇi vasanto madhumādhavau

08080131 ṛṣayaḥ kalpayāṁ cakrurābhiṣekaṁ yathāvidhi

08080133 jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ

08080141 meghā mṛdaṅgapaṇava murajānakagomukhān

08080143 vyanādayanśaṅkhaveṇu vīṇāstumulaniḥsvanān

08080151 tato'bhiṣiṣicurdevīṁ śriyaṁ padmakarāṁ satīm

08080153 digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ

08080161 samudraḥ pītakauśeya vāsasī samupāharat

08080163 varuṇaḥ srajaṁ vaijayantīṁ madhunā mattaṣaṭpadām

08080171 bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ

08080173 hāraṁ sarasvatī padmamajo nāgāśca kuṇḍale

08080181 tataḥ kṛtasvastyayanotpalasrajaṁ nadaddvirephāṁ parigṛhya pāṇinā

08080183 cacāla vaktraṁ sukapolakuṇḍalaṁ savrīḍahāsaṁ dadhatī suśobhanam

08080191 stanadvayaṁ cātikṛśodarī samaṁ nirantaraṁ candanakuṅkumokṣitam

08080193 tatastato nūpuravalgu śiñjitairvisarpatī hemalateva sā babhau

08080201 vilokayantī niravadyamātmanaḥ padaṁ dhruvaṁ cāvyabhicārisadguṇam

08080203 gandharvasiddhāsurayakṣacāraṇa traipiṣṭapeyādiṣu nānvavindata

08080211 nūnaṁ tapo yasya na manyunirjayo jñānaṁ kvacittacca na saṅgavarjitam

08080213 kaścinmahāṁstasya na kāmanirjayaḥ sa īśvaraḥ kiṁ parato vyapāśrayaḥ

08080221 dharmaḥ kvacittatra na bhūtasauhṛdaṁ tyāgaḥ kvacittatra na muktikāraṇam

08080223 vīryaṁ na puṁso'styajaveganiṣkṛtaṁ na hi dvitīyo guṇasaṅgavarjitaḥ

08080231 kvaciccirāyurna hi śīlamaṅgalaṁ kvacittadapyasti na vedyamāyuṣaḥ

08080233 yatrobhayaṁ kutra ca so'pyamaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām

08080241 evaṁ vimṛśyāvyabhicārisadguṇairvaraṁ nijaikāśrayatayāguṇāśrayam

08080243 vavre varaṁ sarvaguṇairapekṣitaṁ ramā mukundaṁ nirapekṣamīpsitam

08080251 tasyāṁsadeśa uśatīṁ navakañjamālāṁ

08080252 mādyanmadhuvratavarūthagiropaghuṣṭām

08080253 tasthau nidhāya nikaṭe taduraḥ svadhāma

08080254 savrīḍahāsavikasannayanena yātā

08080261 tasyāḥ śriyastrijagato janako jananyā

08080262 vakṣo nivāsamakarotparamaṁ vibhūteḥ

08080263 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena

08080264 yatra sthitaidhayata sādhipatīṁstrilokān

08080271 śaṅkhatūryamṛdaṅgānāṁ vāditrāṇāṁ pṛthuḥ svanaḥ

08080273 devānugānāṁ sastrīṇāṁ nṛtyatāṁ gāyatāmabhūt

08080281 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum

08080283 īḍire'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ

08080291 śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ

08080293 śīlādiguṇasampannā lebhire nirvṛtiṁ parām

08080301 niḥsattvā lolupā rājannirudyogā gatatrapāḥ

08080303 yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ

08080311 athāsīdvāruṇī devī kanyā kamalalocanā

08080313 asurā jagṛhustāṁ vai hareranumatena te

08080321 athodadhermathyamānātkāśyapairamṛtārthibhiḥ

08080323 udatiṣṭhanmahārāja puruṣaḥ paramādbhutaḥ

08080331 dīrghapīvaradordaṇḍaḥ kambugrīvo'ruṇekṣaṇaḥ

08080333 śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ

08080341 pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ

08080343 snigdhakuñcitakeśānta subhagaḥ siṁhavikramaḥ

08080351 amṛtāpūrṇakalasaṁ bibhradvalayabhūṣitaḥ

08080353 sa vai bhagavataḥ sākṣādviṣṇoraṁśāṁśasambhavaḥ

08080361 dhanvantaririti khyāta āyurvedadṛgijyabhāk

08080363 tamālokyāsurāḥ sarve kalasaṁ cāmṛtābhṛtam

08080371 lipsantaḥ sarvavastūni kalasaṁ tarasāharan

08080373 nīyamāne'suraistasminkalase'mṛtabhājane

08080381 viṣaṇṇamanaso devā hariṁ śaraṇamāyayuḥ

08080383 iti taddainyamālokya bhagavānbhṛtyakāmakṛt

08080385 mā khidyata mitho'rthaṁ vaḥ sādhayiṣye svamāyayā

08080391 mithaḥ kalirabhūtteṣāṁ tadarthe tarṣacetasām

08080393 ahaṁ pūrvamahaṁ pūrvaṁ na tvaṁ na tvamiti prabho

08080401 devāḥ svaṁ bhāgamarhanti ye tulyāyāsahetavaḥ

08080403 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ

08080411 iti svānpratyaṣedhanvai daiteyā jātamatsarāḥ

08080413 durbalāḥ prabalānrājangṛhītakalasānmuhuḥ

08080421 etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ

08080423 yoṣidrūpamanirdeśyaṁ dadhāraparamādbhutam

08080431 prekṣaṇīyotpalaśyāmaṁ sarvāvayavasundaram

08080433 samānakarṇābharaṇaṁ sukapolonnasānanam

08080441 navayauvananirvṛtta stanabhārakṛśodaram

08080443 mukhāmodānuraktāli jhaṅkārodvignalocanam

08080451 bibhratsukeśabhāreṇa mālāmutphullamallikām

08080453 sugrīvakaṇṭhābharaṇaṁ subhujāṅgadabhūṣitam

08080461 virajāmbarasaṁvīta nitambadvīpaśobhayā

08080463 kāñcyā pravilasadvalgu calaccaraṇanūpuram

08080471 savrīḍasmitavikṣipta bhrūvilāsāvalokanaiḥ

08080473 daityayūthapacetaḥsu kāmamuddīpayanmuhuḥ

08090010 śrīśuka uvāca

08090011 te'nyonyato'surāḥ pātraṁ harantastyaktasauhṛdāḥ

08090013 kṣipanto dasyudharmāṇa āyāntīṁ dadṛśuḥ striyam

08090021 aho rūpamaho dhāma aho asyā navaṁ vayaḥ

08090023 iti te tāmabhidrutya papracchurjātahṛcchayāḥ

08090031 kā tvaṁ kañjapalāśākṣi kuto vā kiṁ cikīrṣasi

08090033 kasyāsi vada vāmoru mathnatīva manāṁsi naḥ

08090041 na vayaṁ tvāmarairdaityaiḥ siddhagandharvacāraṇaiḥ

08090043 nāspṛṣṭapūrvāṁ jānīmo lokeśaiśca kuto nṛbhiḥ

08090051 nūnaṁ tvaṁ vidhinā subhrūḥ preṣitāsi śarīriṇām

08090053 sarvendriyamanaḥprītiṁ vidhātuṁ saghṛṇena kim

08090061 sā tvaṁ naḥ spardhamānānāmekavastuni mānini

08090063 jñātīnāṁ baddhavairāṇāṁ śaṁ vidhatsva sumadhyame

08090071 vayaṁ kaśyapadāyādā bhrātaraḥ kṛtapauruṣāḥ

08090073 vibhajasva yathānyāyaṁ naiva bhedo yathā bhavet

08090081 ityupāmantrito daityairmāyāyoṣidvapurhariḥ

08090083 prahasya rucirāpāṅgairnirīkṣannidamabravīt

08090090 śrībhagavānuvāca

08090091 kathaṁ kaśyapadāyādāḥ puṁścalyāṁ mayi saṅgatāḥ

08090093 viśvāsaṁ paṇḍito jātu kāminīṣu na yāti hi

08090101 sālāvṛkāṇāṁ strīṇāṁ ca svairiṇīnāṁ suradviṣaḥ

08090103 sakhyānyāhuranityāni nūtnaṁ nūtnaṁ vicinvatām

08090110 śrīśuka uvāca

08090111 iti te kṣvelitaistasyā āśvastamanaso'surāḥ

08090113 jahasurbhāvagambhīraṁ daduścāmṛtabhājanam

08090121 tato gṛhītvāmṛtabhājanaṁ harirbabhāṣa īṣatsmitaśobhayā girā

08090123 yadyabhyupetaṁ kva ca sādhvasādhu vā kṛtaṁ mayā vo vibhaje sudhāmimām

08090131 ityabhivyāhṛtaṁ tasyā ākarṇyāsurapuṅgavāḥ

08090133 apramāṇavidastasyāstattathetyanvamaṁsata

08090141 athopoṣya kṛtasnānā hutvā ca haviṣānalam

08090143 dattvā goviprabhūtebhyaḥ kṛtasvastyayanā dvijaiḥ

08090151 yathopajoṣaṁ vāsāṁsi paridhāyāhatāni te

08090153 kuśeṣu prāviśansarve prāgagreṣvabhibhūṣitāḥ

08090161 prāṅmukheṣūpaviṣṭeṣu sureṣu ditijeṣu ca

08090163 dhūpāmoditaśālāyāṁjuṣṭāyāṁ mālyadīpakaiḥ

08090171 tasyāṁ narendra karabhoruruśaddukūla śroṇītaṭālasagatirmadavihvalākṣī

08090173 sā kūjatī kanakanūpuraśiñjitena kumbhastanī kalasapāṇirathāviveśa

08090181 tāṁ śrīsakhīṁ kanakakuṇḍalacārukarṇa nāsākapolavadanāṁ paradevatākhyām

08090183 saṁvīkṣya sammumuhurutsmitavīkṣaṇena devāsurā vigalitastanapaṭṭikāntām

08090191 asurāṇāṁ sudhādānaṁ sarpāṇāmiva durnayam

08090193 matvā jātinṛśaṁsānāṁ na tāṁ vyabhajadacyutaḥ

08090201 kalpayitvā pṛthakpaṅktīrubhayeṣāṁ jagatpatiḥ

08090203 tāṁścopaveśayāmāsa sveṣu sveṣu ca paṅktiṣu

08090211 daityāngṛhītakalaso vañcayannupasañcaraiḥ

08090213 dūrasthānpāyayāmāsajarāmṛtyuharāṁ sudhām

08090221 te pālayantaḥ samayamasurāḥ svakṛtaṁ nṛpa

08090223 tūṣṇīmāsankṛtasnehāḥ strīvivādajugupsayā

08090231 tasyāṁ kṛtātipraṇayāḥ praṇayāpāyakātarāḥ

08090233 bahumānena cābaddhā nocuḥ kiñcana vipriyam

08090241 devaliṅgapraticchannaḥ svarbhānurdevasaṁsadi

08090243 praviṣṭaḥ somamapibaccandrārkābhyāṁ ca sūcitaḥ

08090251 cakreṇa kṣuradhāreṇa jahāra pibataḥ śiraḥ

08090253 haristasya kabandhastu sudhayāplāvito'patat

08090261 śirastvamaratāṁ nītamajo grahamacīkḷpat

08090263 yastu parvaṇi candrārkāvabhidhāvati vairadhīḥ

08090271 pītaprāye'mṛte devairbhagavānlokabhāvanaḥ

08090273 paśyatāmasurendrāṇāṁ svaṁ rūpaṁ jagṛhe hariḥ

08090281 evaṁ surāsuragaṇāḥ samadeśakāla

08090282 hetvarthakarmamatayo'pi phale vikalpāḥ

08090283 tatrāmṛtaṁ suragaṇāḥ phalamañjasāpur

08090284 yatpādapaṅkajarajaḥśrayaṇānna daityāḥ

08090291 yadyujyate'suvasukarmamanovacobhir

08090292 dehātmajādiṣu nṛbhistadasatpṛthaktvāt

08090293 taireva sadbhavati yatkriyate'pṛthaktvāt

08090294 sarvasya tadbhavati mūlaniṣecanaṁ yat

08100010 śrīśuka uvāca

08100011 iti dānavadaiteyā nāvindannamṛtaṁ nṛpa

08100013 yuktāḥ karmaṇi yattāśca vāsudevaparāṅmukhāḥ

08100021 sādhayitvāmṛtaṁ rājanpāyayitvā svakānsurān

08100023 paśyatāṁ sarvabhūtānāṁ yayau garuḍavāhanaḥ

08100031 sapatnānāṁ parāmṛddhiṁ dṛṣṭvā te ditinandanāḥ

08100033 amṛṣyamāṇā utpeturdevānpratyudyatāyudhāḥ

08100041 tataḥ suragaṇāḥ sarve sudhayā pītayaidhitāḥ

08100043 pratisaṁyuyudhuḥ śastrairnārāyaṇapadāśrayāḥ

08100051 tatra daivāsuro nāma raṇaḥ paramadāruṇaḥ

08100053 rodhasyudanvato rājaṁstumulo romaharṣaṇaḥ

08100061 tatrānyonyaṁ sapatnāste saṁrabdhamanaso raṇe

08100063 samāsādyāsibhirbāṇairnijaghnurvividhāyudhaiḥ

08100071 śaṅkhatūryamṛdaṅgānāṁ bherīḍamariṇāṁ mahān

08100073 hastyaśvarathapattīnāṁ nadatāṁ nisvano'bhavat

08100081 rathino rathibhistatra pattibhiḥ saha pattayaḥ

08100083 hayā hayairibhāścebhaiḥ samasajjanta saṁyuge

08100091 uṣṭraiḥ kecidibhaiḥ kecidapare yuyudhuḥ kharaiḥ

08100093 kecidgauramukhairṛkṣairdvīpibhirharibhirbhaṭāḥ

08100101 gṛdhraiḥ kaṅkairbakairanye śyenabhāsaistimiṅgilaiḥ

08100103 śarabhairmahiṣaiḥ khaḍgairgovṛṣairgavayāruṇaiḥ

08100111 śivābhirākhubhiḥ kecitkṛkalāsaiḥ śaśairnaraiḥ

08100113 bastaireke kṛṣṇasārairhaṁsairanye ca sūkaraiḥ

08100121 anye jalasthalakhagaiḥ sattvairvikṛtavigrahaiḥ

08100123 senayorubhayo rājanviviśuste'grato'grataḥ

08100131 citradhvajapaṭai rājannātapatraiḥ sitāmalaiḥ

08100133 mahādhanairvajradaṇḍairvyajanairbārhacāmaraiḥ

08100141 vātoddhūtottaroṣṇīṣairarcirbhirvarmabhūṣaṇaiḥ

08100143 sphuradbhirviśadaiḥ śastraiḥ sutarāṁ sūryaraśmibhiḥ

08100151 devadānavavīrāṇāṁ dhvajinyau pāṇḍunandana

08100153 rejaturvīramālābhiryādasāmiva sāgarau

08100161 vairocano baliḥ saṅkhye so'surāṇāṁ camūpatiḥ

08100163 yānaṁ vaihāyasaṁ nāma kāmagaṁ mayanirmitam

08100171 sarvasāṅgrāmikopetaṁ sarvāścaryamayaṁ prabho

08100173 apratarkyamanirdeśyaṁ dṛśyamānamadarśanam

08100181 āsthitastadvimānāgryaṁ sarvānīkādhipairvṛtaḥ

08100183 bālavyajanachatrāgryai reje candra ivodaye

08100191 tasyāsansarvato yānairyūthānāṁ patayo'surāḥ

08100193 namuciḥ śambaro bāṇo vipracittirayomukhaḥ

08100201 dvimūrdhā kālanābho'tha prahetirhetirilvalaḥ

08100203 śakunirbhūtasantāpo vajradaṁṣṭro virocanaḥ

08100211 hayagrīvaḥ śaṅkuśirāḥ kapilo meghadundubhiḥ

08100213 tārakaścakradṛkṣumbho niśumbho jambha utkalaḥ

08100221 ariṣṭo'riṣṭanemiśca mayaśca tripurādhipaḥ

08100223 anye paulomakāleyā nivātakavacādayaḥ

08100231 alabdhabhāgāḥ somasya kevalaṁ kleśabhāginaḥ

08100233 sarva ete raṇamukhe bahuśo nirjitāmarāḥ

08100241 siṁhanādānvimuñcantaḥ śaṅkhāndadhmurmahāravān

08100243 dṛṣṭvā sapatnānutsiktānbalabhitkupito bhṛśam

08100251 airāvataṁ dikkariṇamārūḍhaḥ śuśubhe svarāṭ

08100253 yathā sravatprasravaṇamudayādrimaharpatiḥ

08100261 tasyāsansarvato devā nānāvāhadhvajāyudhāḥ

08100263 lokapālāḥ sahagaṇairvāyvagnivaruṇādayaḥ

08100271 te'nyonyamabhisaṁsṛtya kṣipanto marmabhirmithaḥ

08100273 āhvayanto viśanto'gre yuyudhurdvandvayodhinaḥ

08100281 yuyodha balirindreṇa tārakeṇa guho'syata

08100283 varuṇo hetināyudhyanmitro rājanprahetinā

08100291 yamastu kālanābhena viśvakarmā mayena vai

08100293 śambaro yuyudhe tvaṣṭrā savitrā tu virocanaḥ

08100301 aparājitena namuciraśvinau vṛṣaparvaṇā

08100303 sūryo balisutairdevo bāṇajyeṣṭhaiḥ śatena ca

08100311 rāhuṇā ca tathā somaḥ pulomnā yuyudhe'nilaḥ

08100313 niśumbhaśumbhayordevī bhadrakālī tarasvinī

08100321 vṛṣākapistu jambhena mahiṣeṇa vibhāvasuḥ

08100323 ilvalaḥ saha vātāpirbrahmaputrairarindama

08100331 kāmadevena durmarṣa utkalo mātṛbhiḥ saha

08100333 bṛhaspatiścośanasā narakeṇa śanaiścaraḥ

08100341 maruto nivātakavacaiḥ kāleyairvasavo'marāḥ

08100343 viśvedevāstu paulomai rudrāḥ krodhavaśaiḥ saha

08100351 ta evamājāvasurāḥ surendrā dvandvena saṁhatya ca yudhyamānāḥ

08100353 anyonyamāsādya nijaghnurojasā jigīṣavastīkṣṇaśarāsitomaraiḥ

08100361 bhuśuṇḍibhiścakragadarṣṭipaṭṭiśaiḥ śaktyulmukaiḥ prāsaparaśvadhairapi

08100363 nistriṁśabhallaiḥ parighaiḥ samudgaraiḥ sabhindipālaiśca śirāṁsi cicchiduḥ

08100371 gajāsturaṅgāḥ sarathāḥ padātayaḥ sārohavāhā vividhā vikhaṇḍitāḥ

08100373 nikṛttabāhūruśirodharāṅghrayaśchinnadhvajeṣvāsatanutrabhūṣaṇāḥ

08100381 teṣāṁ padāghātarathāṅgacūrṇitādāyodhanādulbaṇa utthitastadā

08100383 reṇurdiśaḥ khaṁ dyumaṇiṁ ca chādayannyavartatāsṛksrutibhiḥ pariplutāt

08100391 śirobhiruddhūtakirīṭakuṇḍalaiḥ saṁrambhadṛgbhiḥ paridaṣṭadacchadaiḥ

08100393 mahābhujaiḥ sābharaṇaiḥ sahāyudhaiḥ sā prāstṛtā bhūḥ karabhorubhirbabhau

08100401 kabandhāstatra cotpetuḥ patitasvaśiro'kṣibhiḥ

08100403 udyatāyudhadordaṇḍairādhāvanto bhaṭānmṛdhe

08100411 balirmahendraṁ daśabhistribhirairāvataṁ śaraiḥ

08100413 caturbhiścaturo vāhānekenārohamārcchayat

08100421 sa tānāpatataḥ śakrastāvadbhiḥ śīghravikramaḥ

08100423 ciccheda niśitairbhallairasamprāptānhasanniva

08100431 tasya karmottamaṁ vīkṣya durmarṣaḥ śaktimādade

08100433 tāṁ jvalantīṁ maholkābhāṁ hastasthāmacchinaddhariḥ

08100441 tataḥ śūlaṁ tataḥ prāsaṁ tatastomaramṛṣṭayaḥ

08100443 yadyacchastraṁ samādadyātsarvaṁ tadacchinadvibhuḥ

08100451 sasarjāthāsurīṁ māyāmantardhānagato'suraḥ

08100453 tataḥ prādurabhūcchailaḥ surānīkopari prabho

08100461 tato nipetustaravo dahyamānā davāgninā

08100463 śilāḥ saṭaṅkaśikharāścūrṇayantyo dviṣadbalam

08100471 mahoragāḥ samutpeturdandaśūkāḥ savṛścikāḥ

08100473 siṁhavyāghravarāhāśca mardayanto mahāgajāḥ

08100481 yātudhānyaśca śataśaḥ śūlahastā vivāsasaḥ

08100483 chindhi bhindhīti vādinyastathā rakṣogaṇāḥ prabho

08100491 tato mahāghanā vyomni gambhīraparuṣasvanāḥ

08100493 aṅgārānmumucurvātairāhatāḥ stanayitnavaḥ

08100501 sṛṣṭo daityena sumahānvahniḥ śvasanasārathiḥ

08100503 sāṁvartaka ivātyugro vibudhadhvajinīmadhāk

08100511 tataḥ samudra udvelaḥ sarvataḥ pratyadṛśyata

08100513 pracaṇḍavātairuddhūta taraṅgāvartabhīṣaṇaḥ

08100521 evaṁ daityairmahāmāyairalakṣyagatibhī raṇe

08100523 sṛjyamānāsu māyāsu viṣeduḥ surasainikāḥ

08100531 na tatpratividhiṁ yatra vidurindrādayo nṛpa

08100533 dhyātaḥ prādurabhūttatra bhagavānviśvabhāvanaḥ

08100541 tataḥ suparṇāṁsakṛtāṅghripallavaḥ piśaṅgavāsā navakañjalocanaḥ

08100543 adṛśyatāṣṭāyudhabāhurullasacchrīkaustubhānarghyakirīṭakuṇḍalaḥ

08100551 tasminpraviṣṭe'surakūṭakarmajā māyā vineśurmahinā mahīyasaḥ

08100553 svapno yathā hi pratibodha āgate harismṛtiḥ sarvavipadvimokṣaṇam

08100561 dṛṣṭvā mṛdhe garuḍavāhamibhārivāha āvidhya śūlamahinodatha kālanemiḥ

08100563 tallīlayā garuḍamūrdhni patadgṛhītvā tenāhanannṛpa savāhamariṁ tryadhīśaḥ

08100571 mālī sumālyatibalau yudhi petaturyaccakreṇa kṛttaśirasāvatha mālyavāṁstam

08100573 āhatya tigmagadayāhanadaṇḍajendraṁ tāvacchiro'cchinadarernadato'riṇādyaḥ

08110010 śrīśuka uvāca

08110011 atho surāḥ pratyupalabdhacetasaḥ parasya puṁsaḥ parayānukampayā

08110013 jaghnurbhṛśaṁ śakrasamīraṇādayastāṁstānraṇe yairabhisaṁhatāḥ purā

08110021 vairocanāya saṁrabdho bhagavānpākaśāsanaḥ

08110023 udayacchadyadā vajraṁ prajā hā heti cukruśuḥ

08110031 vajrapāṇistamāhedaṁ tiraskṛtya puraḥsthitam

08110033 manasvinaṁ susampannaṁ vicarantaṁ mahāmṛdhe

08110041 naṭavanmūḍha māyābhirmāyeśānno jigīṣasi

08110043 jitvā bālānnibaddhākṣānnaṭo harati taddhanam

08110051 ārurukṣanti māyābhirutsisṛpsanti ye divam

08110053 tāndasyūnvidhunomyajñānpūrvasmācca padādadhaḥ

08110061 so'haṁ durmāyinaste'dya vajreṇa śataparvaṇā

08110063 śiro hariṣye mandātmanghaṭasva jñātibhiḥ saha

08110070 śrībaliruvāca

08110071 saṅgrāme vartamānānāṁ kālacoditakarmaṇām

08110073 kīrtirjayo'jayo mṛtyuḥ sarveṣāṁ syuranukramāt

08110081 tadidaṁ kālaraśanaṁ jagatpaśyanti sūrayaḥ

08110083 na hṛṣyanti na śocanti tatra yūyamapaṇḍitāḥ

08110091 na vayaṁ manyamānānāmātmānaṁ tatra sādhanam

08110093 giro vaḥ sādhuśocyānāṁ gṛhṇīmo marmatāḍanāḥ

08110100 śrīśuka uvāca

08110101 ityākṣipya vibhuṁ vīro nārācairvīramardanaḥ

08110103 ākarṇapūrṇairahanadākṣepairāha taṁ punaḥ

08110111 evaṁ nirākṛto devo vairiṇā tathyavādinā

08110113 nāmṛṣyattadadhikṣepaṁ totrāhata iva dvipaḥ

08110121 prāharatkuliśaṁ tasmā amoghaṁ paramardanaḥ

08110123 sayāno nyapatadbhūmau chinnapakṣa ivācalaḥ

08110131 sakhāyaṁ patitaṁ dṛṣṭvā jambho balisakhaḥ suhṛt

08110133 abhyayātsauhṛdaṁ sakhyurhatasyāpi samācaran

08110141 sa siṁhavāha āsādya gadāmudyamya raṁhasā

08110143 jatrāvatāḍayacchakraṁ gajaṁ ca sumahābalaḥ

08110151 gadāprahāravyathito bhṛśaṁ vihvalito gajaḥ

08110153 jānubhyāṁ dharaṇīṁ spṛṣṭvā kaśmalaṁ paramaṁ yayau

08110161 tato ratho mātalinā haribhirdaśaśatairvṛtaḥ

08110163 ānīto dvipamutsṛjya rathamāruruhe vibhuḥ

08110171 tasya tatpūjayankarma yanturdānavasattamaḥ

08110173 śūlena jvalatā taṁ tu smayamāno'hananmṛdhe

08110181 sehe rujaṁ sudurmarṣāṁ sattvamālambya mātaliḥ

08110183 indro jambhasya saṅkruddho vajreṇāpāharacchiraḥ

08110191 jambhaṁ śrutvā hataṁ tasya jñātayo nāradādṛṣeḥ

08110193 namuciśca balaḥ pākastatrāpetustvarānvitāḥ

08110201 vacobhiḥ paruṣairindramardayanto'sya marmasu

08110203 śarairavākiranmeghā dhārābhiriva parvatam

08110211 harīndaśaśatānyājau haryaśvasya balaḥ śaraiḥ

08110213 tāvadbhirardayāmāsa yugapallaghuhastavān

08110221 śatābhyāṁ mātaliṁ pāko rathaṁ sāvayavaṁ pṛthak

08110223 sakṛtsandhānamokṣeṇa tadadbhutamabhūdraṇe

08110231 namuciḥ pañcadaśabhiḥ svarṇapuṅkhairmaheṣubhiḥ

08110233 āhatya vyanadatsaṅkhye satoya iva toyadaḥ

08110241 sarvataḥ śarakūṭena śakraṁ sarathasārathim

08110243 chādayāmāsurasurāḥ prāvṛṭsūryamivāmbudāḥ

08110251 alakṣayantastamatīva vihvalā vicukruśurdevagaṇāḥ sahānugāḥ

08110253 anāyakāḥ śatrubalena nirjitā vaṇikpathā bhinnanavo yathārṇave

08110261 tatasturāṣāḍiṣubaddhapañjarādvinirgataḥ sāśvarathadhvajāgraṇīḥ

08110263 babhau diśaḥ khaṁ pṛthivīṁ ca rocayansvatejasā sūrya iva kṣapātyaye

08110271 nirīkṣya pṛtanāṁ devaḥ parairabhyarditāṁ raṇe

08110273 udayacchadripuṁ hantuṁ vajraṁ vajradharo ruṣā

08110281 sa tenaivāṣṭadhāreṇa śirasī balapākayoḥ

08110283 jñātīnāṁ paśyatāṁ rājanjahāra janayanbhayam

08110291 namucistadvadhaṁ dṛṣṭvā śokāmarṣaruṣānvitaḥ

08110293 jighāṁsurindraṁ nṛpate cakāra paramodyamam

08110301 aśmasāramayaṁ śūlaṁ ghaṇṭāvaddhemabhūṣaṇam

08110303 pragṛhyābhyadravatkruddho hato'sīti vitarjayan

08110305 prāhiṇoddevarājāya ninadanmṛgarāḍiva

08110311 tadāpatadgaganatale mahājavaṁ vicicchide haririṣubhiḥ sahasradhā

08110313 tamāhanannṛpa kuliśena kandhare ruṣānvitastridaśapatiḥ śiro haran

08110321 na tasya hi tvacamapi vajra ūrjito bibheda yaḥ surapatinaujaseritaḥ

08110323 tadadbhutaṁ paramativīryavṛtrabhittiraskṛto namuciśirodharatvacā

08110331 tasmādindro'bibhecchatrorvajraḥ pratihato yataḥ

08110333 kimidaṁ daivayogena bhūtaṁ lokavimohanam

08110341 yena me pūrvamadrīṇāṁ pakṣacchedaḥ prajātyaye

08110343 kṛto niviśatāṁ bhāraiḥ patattraiḥ patatāṁ bhuvi

08110351 tapaḥsāramayaṁ tvāṣṭraṁ vṛtro yena vipāṭitaḥ

08110353 anye cāpi balopetāḥ sarvāstrairakṣatatvacaḥ

08110361 so'yaṁ pratihato vajro mayā mukto'sure'lpake

08110363 nāhaṁ tadādade daṇḍaṁ brahmatejo'pyakāraṇam

08110371 iti śakraṁ viṣīdantamāha vāgaśarīriṇī

08110373 nāyaṁ śuṣkairatho nārdrairvadhamarhati dānavaḥ

08110381 mayāsmai yadvaro datto mṛtyurnaivārdraśuṣkayoḥ

08110383 ato'nyaścintanīyaste upāyo maghavanripoḥ

08110391 tāṁ daivīṁ giramākarṇya maghavānsusamāhitaḥ

08110393 dhyāyanphenamathāpaśyadupāyamubhayātmakam

08110401 na śuṣkeṇa na cārdreṇa jahāra namuceḥ śiraḥ

08110403 taṁ tuṣṭuvurmunigaṇā mālyaiścāvākiranvibhum

08110411 gandharvamukhyau jagaturviśvāvasuparāvasū

08110413 devadundubhayo nedurnartakyo nanṛturmudā

08110421 anye'pyevaṁ pratidvandvānvāyvagnivaruṇādayaḥ

08110423 sūdayāmāsurasurānmṛgānkesariṇo yathā

08110431 brahmaṇā preṣito devāndevarṣirnārado nṛpa

08110433 vārayāmāsa vibudhāndṛṣṭvā dānavasaṅkṣayam

08110440 śrīnārada uvāca

08110441 bhavadbhiramṛtaṁ prāptaṁ nārāyaṇabhujāśrayaiḥ

08110443 śriyā samedhitāḥ sarva upāramata vigrahāt

08110450 śrīśuka uvāca

08110451 saṁyamya manyusaṁrambhaṁ mānayanto munervacaḥ

08110453 upagīyamānānucarairyayuḥ sarve triviṣṭapam

08110461 ye'vaśiṣṭā raṇe tasminnāradānumatena te

08110463 baliṁ vipannamādāya astaṁ girimupāgaman

08110471 tatrāvinaṣṭāvayavānvidyamānaśirodharān

08110473 uśanā jīvayāmāsa saṁjīvanyā svavidyayā

08110481 baliścośanasā spṛṣṭaḥ pratyāpannendriyasmṛtiḥ

08110483 parājito'pi nākhidyallokatattvavicakṣaṇaḥ

08120010 śrībādarāyaṇiruvāca

08120011 vṛṣadhvajo niśamyedaṁ yoṣidrūpeṇa dānavān

08120013 mohayitvā suragaṇānhariḥ somamapāyayat

08120021 vṛṣamāruhya giriśaḥ sarvabhūtagaṇairvṛtaḥ

08120023 saha devyā yayau draṣṭuṁ yatrāste madhusūdanaḥ

08120031 sabhājito bhagavatā sādaraṁ somayā bhavaḥ

08120033 sūpaviṣṭa uvācedaṁ pratipūjya smayanharim

08120040 śrīmahādeva uvāca

08120041 devadeva jagadvyāpinjagadīśa jaganmaya

08120043 sarveṣāmapi bhāvānāṁ tvamātmā heturīśvaraḥ

08120051 ādyantāvasya yanmadhyamidamanyadahaṁ bahiḥ

08120053 yato'vyayasya naitāni tatsatyaṁ brahma cidbhavān

08120061 tavaiva caraṇāmbhojaṁ śreyaskāmā nirāśiṣaḥ

08120063 visṛjyobhayataḥ saṅgaṁ munayaḥ samupāsate

08120071 tvaṁ brahma pūrṇamamṛtaṁ viguṇaṁ viśokam

08120072 ānandamātramavikāramananyadanyat

08120073 viśvasya heturudayasthitisaṁyamānām

08120074 ātmeśvaraśca tadapekṣatayānapekṣaḥ

08120081 ekastvameva sadasaddvayamadvayaṁ ca

08120082 svarṇaṁ kṛtākṛtamiveha na vastubhedaḥ

08120083 ajñānatastvayi janairvihito vikalpo

08120084 yasmādguṇavyatikaro nirupādhikasya

08120091 tvāṁ brahma kecidavayantyuta dharmameke

08120092 eke paraṁ sadasatoḥ puruṣaṁ pareśam

08120093 anye'vayanti navaśaktiyutaṁ paraṁ tvāṁ

08120094 kecinmahāpuruṣamavyayamātmatantram

08120101 nāhaṁ parāyurṛṣayo na marīcimukhyā

08120102 jānanti yadviracitaṁ khalu sattvasargāḥ

08120103 yanmāyayā muṣitacetasa īśa daitya

08120104 martyādayaḥ kimuta śaśvadabhadravṛttāḥ

08120111 sa tvaṁ samīhitamadaḥ sthitijanmanāśaṁ

08120112 bhūtehitaṁ ca jagato bhavabandhamokṣau

08120113 vāyuryathā viśati khaṁ ca carācarākhyaṁ

08120114 sarvaṁ tadātmakatayāvagamo'varuntse

08120121 avatārā mayā dṛṣṭā ramamāṇasya te guṇaiḥ

08120122 so'haṁ taddraṣṭumicchāmi yatte yoṣidvapurdhṛtam

08120131 yena sammohitā daityāḥ pāyitāścāmṛtaṁ surāḥ

08120132 taddidṛkṣava āyātāḥ paraṁ kautūhalaṁ hi naḥ

08120140 śrīśuka uvāca

08120141 evamabhyarthito viṣṇurbhagavānśūlapāṇinā

08120143 prahasya bhāvagambhīraṁ giriśaṁ pratyabhāṣata

08120150 śrībhagavānuvāca

08120151 kautūhalāya daityānāṁ yoṣidveṣo mayā dhṛtaḥ

08120153 paśyatā surakāryāṇi gate pīyūṣabhājane

08120161 tatte'haṁ darśayiṣyāmi didṛkṣoḥ surasattama

08120163 kāmināṁ bahu mantavyaṁ saṅkalpaprabhavodayam

08120170 śrīśuka uvāca

08120171 iti bruvāṇo bhagavāṁstatraivāntaradhīyata

08120173 sarvataścārayaṁścakṣurbhava āste sahomayā

08120181 tato dadarśopavane varastriyaṁ vicitrapuṣpāruṇapallavadrume

08120183 vikrīḍatīṁ kandukalīlayā lasaddukūlaparyastanitambamekhalām

08120191 āvartanodvartanakampitastana prakṛṣṭahārorubharaiḥ pade pade

08120193 prabhajyamānāmiva madhyataścalatpadapravālaṁ nayatīṁ tatastataḥ

08120201 dikṣu bhramatkandukacāpalairbhṛśaṁ prodvignatārāyatalolalocanām

08120203 svakarṇavibhrājitakuṇḍalollasatkapolanīlālakamaṇḍitānanām

08120211 ślathaddukūlaṁ kabarīṁ ca vicyutāṁ sannahyatīṁ vāmakareṇa valgunā

08120213 vinighnatīmanyakareṇa kandukaṁ vimohayantīṁ jagadātmamāyayā

08120221 tāṁ vīkṣya deva iti kandukalīlayeṣadvrīḍāsphuṭasmitavisṛṣṭakaṭākṣamuṣṭaḥ

08120223 strīprekṣaṇapratisamīkṣaṇavihvalātmā nātmānamantika umāṁ svagaṇāṁśca veda

08120231 tasyāḥ karāgrātsa tu kanduko yadā gato vidūraṁ tamanuvrajatstriyāḥ

08120233 vāsaḥ sasūtraṁ laghu māruto'haradbhavasya devasya kilānupaśyataḥ

08120241 evaṁ tāṁ rucirāpāṅgīṁ darśanīyāṁ manoramām

08120243 dṛṣṭvā tasyāṁ manaścakre viṣajjantyāṁ bhavaḥ kila

08120251 tayāpahṛtavijñānastatkṛtasmaravihvalaḥ

08120253 bhavānyā api paśyantyā gatahrīstatpadaṁ yayau

08120261 sā tamāyāntamālokya vivastrā vrīḍitā bhṛśam

08120263 nilīyamānā vṛkṣeṣu hasantī nānvatiṣṭhata

08120271 tāmanvagacchadbhagavānbhavaḥ pramuṣitendriyaḥ

08120273 kāmasya ca vaśaṁ nītaḥ kareṇumiva yūthapaḥ

08120281 so'nuvrajyātivegena gṛhītvānicchatīṁ striyam

08120283 keśabandha upānīya bāhubhyāṁ pariṣasvaje

08120291 sopagūḍhā bhagavatā kariṇā kariṇī yathā

08120293 itastataḥ prasarpantī viprakīrṇaśiroruhā

08120301 ātmānaṁ mocayitvāṅga surarṣabhabhujāntarāt

08120303 prādravatsā pṛthuśroṇī māyā devavinirmitā

08120311 tasyāsau padavīṁ rudro viṣṇoradbhutakarmaṇaḥ

08120313 pratyapadyata kāmena vairiṇeva vinirjitaḥ

08120321 tasyānudhāvato retaścaskandāmogharetasaḥ

08120323 śuṣmiṇo yūthapasyeva vāsitāmanudhāvataḥ

08120331 yatra yatrāpatanmahyāṁ retastasya mahātmanaḥ

08120333 tāni rūpyasya hemnaśca kṣetrāṇyāsanmahīpate

08120341 saritsaraḥsu śaileṣu vaneṣūpavaneṣu ca

08120343 yatra kva cāsannṛṣayastatra sannihito haraḥ

08120351 skanne retasi so'paśyadātmānaṁ devamāyayā

08120353 jaḍīkṛtaṁ nṛpaśreṣṭha sannyavartata kaśmalāt

08120361 athāvagatamāhātmya ātmano jagadātmanaḥ

08120363 aparijñeyavīryasya na mene tadu hādbhutam

08120371 tamaviklavamavrīḍamālakṣya madhusūdanaḥ

08120373 uvāca paramaprīto bibhratsvāṁ pauruṣīṁ tanum

08120380 śrībhagavānuvāca

08120381 diṣṭyā tvaṁ vibudhaśreṣṭha svāṁ niṣṭhāmātmanā sthitaḥ

08120383 yanme strīrūpayā svairaṁ mohito'pyaṅga māyayā

08120391 ko nu me'titarenmāyāṁ viṣaktastvadṛte pumān

08120393 tāṁstānvisṛjatīṁ bhāvāndustarāmakṛtātmabhiḥ

08120401 seyaṁ guṇamayī māyā na tvāmabhibhaviṣyati

08120403 mayā sametā kālena kālarūpeṇa bhāgaśaḥ

08120410 śrīśuka uvāca

08120411 evaṁ bhagavatā rājanśrīvatsāṅkena satkṛtaḥ

08120413 āmantrya taṁ parikramya sagaṇaḥ svālayaṁ yayau

08120421 ātmāṁśabhūtāṁ tāṁ māyāṁ bhavānīṁ bhagavānbhavaḥ

08120423 sammatāmṛṣimukhyānāṁ prītyācaṣṭātha bhārata

08120431 ayi vyapaśyastvamajasya māyāṁ parasya puṁsaḥ paradevatāyāḥ

08120433 ahaṁ kalānāmṛṣabho'pi muhye yayāvaśo'nye kimutāsvatantrāḥ

08120441 yaṁ māmapṛcchastvamupetya yogātsamāsahasrānta upārataṁ vai

08120443 sa eṣa sākṣātpuruṣaḥ purāṇo na yatra kālo viśate na vedaḥ

08120450 śrīśuka uvāca

08120451 iti te'bhihitastāta vikramaḥ śārṅgadhanvanaḥ

08120453 sindhornirmathane yena dhṛtaḥ pṛṣṭhe mahācalaḥ

08120461 etanmuhuḥ kīrtayato'nuśṛṇvato na riṣyate jātu samudyamaḥ kvacit

08120463 yaduttamaślokaguṇānuvarṇanaṁ samastasaṁsārapariśramāpaham

08120471 asadaviṣayamaṅghriṁ bhāvagamyaṁ prapannān

08120473 amṛtamamaravaryānāśayatsindhumathyam

08120473 kapaṭayuvativeṣo mohayanyaḥ surārīṁs

08120474 tamahamupasṛtānāṁ kāmapūraṁ nato'smi

08130010 śrīśuka uvāca

08130011 manurvivasvataḥ putraḥ śrāddhadeva iti śrutaḥ

08130013 saptamo vartamāno yastadapatyāni me śṛṇu

08130021 ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca

08130023 nariṣyanto'tha nābhāgaḥ saptamo diṣṭa ucyate

08130031 tarūṣaśca pṛṣadhraśca daśamo vasumānsmṛtaḥ

08130033 manorvaivasvatasyaite daśaputrāḥ parantapa

08130041 ādityā vasavo rudrā viśvedevā marudgaṇāḥ

08130043 aśvināvṛbhavo rājannindrasteṣāṁ purandaraḥ

08130051 kaśyapo'trirvasiṣṭhaśca viśvāmitro'tha gautamaḥ

08130053 jamadagnirbharadvāja iti saptarṣayaḥ smṛtāḥ

08130061 atrāpi bhagavajjanma kaśyapādaditerabhūt

08130063 ādityānāmavarajo viṣṇurvāmanarūpadhṛk

08130071 saṅkṣepato mayoktāni saptamanvantarāṇi te

08130073 bhaviṣyāṇyatha vakṣyāmi viṣṇoḥ śaktyānvitāni ca

08130081 vivasvataśca dve jāye viśvakarmasute ubhe

08130083 saṁjñā chāyā ca rājendra ye prāgabhihite tava

08130091 tṛtīyāṁ vaḍavāmeke tāsāṁ saṁjñāsutāstrayaḥ

08130093 yamo yamī śrāddhadevaśchāyāyāśca sutānchṛṇu

08130101 sāvarṇistapatī kanyā bhāryā saṁvaraṇasya yā

08130103 śanaiścarastṛtīyo'bhūdaśvinau vaḍavātmajau

08130111 aṣṭame'ntara āyāte sāvarṇirbhavitā manuḥ

08130113 nirmokavirajaskādyāḥ sāvarṇitanayā nṛpa

08130121 tatra devāḥ sutapaso virajā amṛtaprabhāḥ

08130123 teṣāṁ virocanasuto balirindro bhaviṣyati

08130131 dattvemāṁ yācamānāya viṣṇave yaḥ padatrayam

08130133 rāddhamindrapadaṁ hitvā tataḥ siddhimavāpsyati

08130141 yo'sau bhagavatā baddhaḥ prītena sutale punaḥ

08130143 niveśito'dhike svargādadhunāste svarāḍiva

08130151 gālavo dīptimānrāmo droṇaputraḥ kṛpastathā

08130153 ṛṣyaśṛṅgaḥ pitāsmākaṁ bhagavānbādarāyaṇaḥ

08130161 ime saptarṣayastatra bhaviṣyanti svayogataḥ

08130163 idānīmāsate rājansve sva āśramamaṇḍale

08130171 devaguhyātsarasvatyāṁ sārvabhauma iti prabhuḥ

08130173 sthānaṁ purandarāddhṛtvā balaye dāsyatīśvaraḥ

08130181 navamo dakṣasāvarṇirmanurvaruṇasambhavaḥ

08130183 bhūtaketurdīptaketurityādyāstatsutā nṛpa

08130191 pārāmarīcigarbhādyā devā indro'dbhutaḥ smṛtaḥ

08130193 dyutimatpramukhāstatra bhaviṣyantyṛṣayastataḥ

08130201 āyuṣmato'mbudhārāyāmṛṣabho bhagavatkalā

08130203 bhavitā yena saṁrāddhāṁ trilokīṁ bhokṣyate'dbhutaḥ

08130211 daśamo brahmasāvarṇirupaślokasuto manuḥ

08130213 tatsutā bhūriṣeṇādyā haviṣmatpramukhā dvijāḥ

08130221 haviṣmānsukṛtaḥ satyo jayo mūrtistadā dvijāḥ

08130223 suvāsanaviruddhādyā devāḥ śambhuḥ sureśvaraḥ

08130231 viṣvakseno viṣūcyāṁ tu śambhoḥ sakhyaṁ kariṣyati

08130233 jātaḥ svāṁśena bhagavāngṛhe viśvasṛjo vibhuḥ

08130241 manurvai dharmasāvarṇirekādaśama ātmavān

08130243 anāgatāstatsutāśca satyadharmādayo daśa

08130251 vihaṅgamāḥ kāmagamā nirvāṇarucayaḥ surāḥ

08130253 indraśca vaidhṛtasteṣāmṛṣayaścāruṇādayaḥ

08130261 āryakasya sutastatra dharmaseturiti smṛtaḥ

08130263 vaidhṛtāyāṁ hareraṁśastrilokīṁ dhārayiṣyati

08130271 bhavitā rudrasāvarṇī rājandvādaśamo manuḥ

08130273 devavānupadevaśca devaśreṣṭhādayaḥ sutāḥ

08130281 ṛtadhāmā ca tatrendro devāśca haritādayaḥ

08130283 ṛṣayaśca tapomūrtistapasvyāgnīdhrakādayaḥ

08130291 svadhāmākhyo hareraṁśaḥ sādhayiṣyati tanmanoḥ

08130293 antaraṁ satyasahasaḥ sunṛtāyāḥ suto vibhuḥ

08130301 manustrayodaśo bhāvyo devasāvarṇirātmavān

08130303 citrasenavicitrādyā devasāvarṇidehajāḥ

08130311 devāḥ sukarmasutrāma saṁjñā indro divaspatiḥ

08130313 nirmokatattvadarśādyā bhaviṣyantyṛṣayastadā

08130321 devahotrasya tanaya upahartā divaspateḥ

08130323 yogeśvaro hareraṁśo bṛhatyāṁ sambhaviṣyati

08130331 manurvā indrasāvarṇiścaturdaśama eṣyati

08130333 urugambhīrabudhādyā indrasāvarṇivīryajāḥ

08130341 pavitrāścākṣuṣā devāḥ śucirindro bhaviṣyati

08130343 agnirbāhuḥ śuciḥ śuddho māgadhādyāstapasvinaḥ

08130351 satrāyaṇasya tanayo bṛhadbhānustadā hariḥ

08130353 vitānāyāṁ mahārāja kriyātantūnvitāyitā

08130361 rājaṁścaturdaśaitāni trikālānugatāni te

08130363 proktānyebhirmitaḥ kalpo yugasāhasraparyayaḥ

08140010 śrīrājovāca

08140011 manvantareṣu bhagavanyathā manvādayastvime

08140013 yasminkarmaṇi ye yena niyuktāstadvadasva me

08140020 śrīṛṣiruvāca

08140021 manavo manuputrāśca munayaśca mahīpate

08140023 indrāḥ suragaṇāścaiva sarve puruṣaśāsanāḥ

08140031 yajñādayo yāḥ kathitāḥ pauruṣyastanavo nṛpa

08140033 manvādayo jagadyātrāṁ nayantyābhiḥ pracoditāḥ

08140041 caturyugānte kālena grastānchrutigaṇānyathā

08140043 tapasā ṛṣayo'paśyanyato dharmaḥ sanātanaḥ

08140051 tato dharmaṁ catuṣpādaṁ manavo hariṇoditāḥ

08140053 yuktāḥ sañcārayantyaddhā sve sve kāle mahīṁ nṛpa

08140061 pālayanti prajāpālā yāvadantaṁ vibhāgaśaḥ

08140063 yajñabhāgabhujo devā ye ca tatrānvitāśca taiḥ

08140071 indro bhagavatā dattāṁ trailokyaśriyamūrjitām

08140073 bhuñjānaḥ pāti lokāṁstrīnkāmaṁ loke pravarṣati

08140081 jñānaṁ cānuyugaṁ brūte hariḥ siddhasvarūpadhṛk

08140083 ṛṣirūpadharaḥ karma yogaṁ yogeśarūpadhṛk

08140091 sargaṁ prajeśarūpeṇa dasyūnhanyātsvarāḍvapuḥ

08140093 kālarūpeṇa sarveṣāmabhāvāya pṛthagguṇaḥ

08140101 stūyamāno janairebhirmāyayā nāmarūpayā

08140103 vimohitātmabhirnānā darśanairna ca dṛśyate

08140111 etatkalpavikalpasya pramāṇaṁ parikīrtitam

08140113 yatra manvantarāṇyāhuścaturdaśa purāvidaḥ

08150010 śrīrājovāca

08150011 baleḥ padatrayaṁ bhūmeḥ kasmāddharirayācata

08150013 bhūteśvaraḥ kṛpaṇavallabdhārtho'pi babandha tam

08150021 etadveditumicchāmo mahatkautūhalaṁ hi naḥ

08150023 yajñeśvarasya pūrṇasya bandhanaṁ cāpyanāgasaḥ

08150030 śrīśuka uvāca

08150031 parājitaśrīrasubhiśca hāpito hīndreṇa rājanbhṛgubhiḥ sa jīvitaḥ

08150033 sarvātmanā tānabhajadbhṛgūnbaliḥ śiṣyo mahātmārthanivedanena

08150041 taṁ brāhmaṇā bhṛgavaḥ prīyamāṇā ayājayanviśvajitā triṇākam

08150043 jigīṣamāṇaṁ vidhinābhiṣicya mahābhiṣekeṇa mahānubhāvāḥ

08150051 tato rathaḥ kāñcanapaṭṭanaddho hayāśca haryaśvaturaṅgavarṇāḥ

08150053 dhvajaśca siṁhena virājamāno hutāśanādāsa havirbhiriṣṭāt

08150061 dhanuśca divyaṁ puraṭopanaddhaṁ tūṇāvariktau kavacaṁ ca divyam

08150063 pitāmahastasya dadau ca mālāmamlānapuṣpāṁ jalajaṁ ca śukraḥ

08150071 evaṁ sa viprārjitayodhanārthastaiḥ kalpitasvastyayano'tha viprān

08150073 pradakṣiṇīkṛtya kṛtapraṇāmaḥ prahrādamāmantrya namaścakāra

08150081 athāruhya rathaṁ divyaṁ bhṛgudattaṁ mahārathaḥ

08150083 susragdharo'tha sannahya dhanvī khaḍgī dhṛteṣudhiḥ

08150091 hemāṅgadalasadbāhuḥ sphuranmakarakuṇḍalaḥ

08150093 rarāja rathamārūḍho dhiṣṇyastha iva havyavāṭ

08150101 tulyaiśvaryabalaśrībhiḥ svayūthairdaityayūthapaiḥ

08150103 pibadbhiriva khaṁ dṛgbhirdahadbhiḥ paridhīniva

08150111 vṛto vikarṣanmahatīmāsurīṁ dhvajinīṁ vibhuḥ

08150113 yayāvindrapurīṁ svṛddhāṁ kampayanniva rodasī

08150121 ramyāmupavanodyānaiḥ śrīmadbhirnandanādibhiḥ

08150123 kūjadvihaṅgamithunairgāyanmattamadhuvrataiḥ

08150131 pravālaphalapuṣporu bhāraśākhāmaradrumaiḥ

08150133 haṁsasārasacakrāhva kāraṇḍavakulākulāḥ

08150135 nalinyo yatra krīḍanti pramadāḥ surasevitāḥ

08150141 ākāśagaṅgayā devyā vṛtāṁ parikhabhūtayā

08150143 prākāreṇāgnivarṇena sāṭṭālenonnatena ca

08150151 rukmapaṭṭakapāṭaiśca dvāraiḥ sphaṭikagopuraiḥ

08150153 juṣṭāṁ vibhaktaprapathāṁ viśvakarmavinirmitām

08150161 sabhācatvararathyāḍhyāṁ vimānairnyarbudairyutām

08150163 śṛṅgāṭakairmaṇimayairvajravidrumavedibhiḥ

08150171 yatra nityavayorūpāḥ śyāmā virajavāsasaḥ

08150173 bhrājante rūpavannāryo hyarcirbhiriva vahnayaḥ

08150181 surastrīkeśavibhraṣṭa navasaugandhikasrajām

08150183 yatrāmodamupādāya mārga āvāti mārutaḥ

08150191 hemajālākṣanirgacchaddhūmenāgurugandhinā

08150193 pāṇḍureṇa praticchanna mārge yānti surapriyāḥ

08150201 muktāvitānairmaṇihemaketubhirnānāpatākāvalabhībhirāvṛtām

08150203 śikhaṇḍipārāvatabhṛṅganāditāṁ vaimānikastrīkalagītamaṅgalām

08150211 mṛdaṅgaśaṅkhānakadundubhisvanaiḥ satālavīṇāmurajeṣṭaveṇubhiḥ

08150213 nṛtyaiḥ savādyairupadevagītakairmanoramāṁ svaprabhayā jitaprabhām

08150221 yāṁ na vrajantyadharmiṣṭhāḥ khalā bhūtadruhaḥ śaṭhāḥ

08150223 māninaḥ kāmino lubdhā ebhirhīnā vrajanti yat

08150231 tāṁ devadhānīṁ sa varūthinīpatirbahiḥ samantādrurudhe pṛtanyayā

08150233 ācāryadattaṁ jalajaṁ mahāsvanaṁ dadhmau prayuñjanbhayamindrayoṣitām

08150241 maghavāṁstamabhipretya baleḥ paramamudyamam

08150243 sarvadevagaṇopeto gurumetaduvāca ha

08150251 bhagavannudyamo bhūyānbalernaḥ pūrvavairiṇaḥ

08150253 aviṣahyamimaṁ manye kenāsīttejasorjitaḥ

08150261 nainaṁ kaścitkuto vāpi prativyoḍhumadhīśvaraḥ

08150263 pibanniva mukhenedaṁ lihanniva diśo daśa

08150265 dahanniva diśo dṛgbhiḥ saṁvartāgnirivotthitaḥ

08150271 brūhi kāraṇametasya durdharṣatvasya madripoḥ

08150273 ojaḥ saho balaṁ tejo yata etatsamudyamaḥ

08150280 śrīgururuvāca

08150281 jānāmi maghavanchatrorunnaterasya kāraṇam

08150283 śiṣyāyopabhṛtaṁ tejo bhṛgubhirbrahmavādibhiḥ

08150291 ojasvinaṁ baliṁ jetuṁ na samartho'sti kaścana

08150293 bhavadvidho bhavānvāpi varjayitveśvaraṁ harim

08150301 vijeṣyati na ko'pyenaṁ brahmatejaḥsamedhitam

08150303 nāsya śaktaḥ puraḥ sthātuṁ kṛtāntasya yathā janāḥ

08150311 tasmānnilayamutsṛjya yūyaṁ sarve triviṣṭapam

08150313 yāta kālaṁ pratīkṣanto yataḥ śatrorviparyayaḥ

08150321 eṣa viprabalodarkaḥ sampratyūrjitavikramaḥ

08150323 teṣāmevāpamānena sānubandho vinaṅkṣyati

08150331 evaṁ sumantritārthāste guruṇārthānudarśinā

08150333 hitvā triviṣṭapaṁ jagmurgīrvāṇāḥ kāmarūpiṇaḥ

08150341 deveṣvatha nilīneṣu balirvairocanaḥ purīm

08150343 devadhānīmadhiṣṭhāya vaśaṁ ninye jagattrayam

08150351 taṁ viśvajayinaṁ śiṣyaṁ bhṛgavaḥ śiṣyavatsalāḥ

08150353 śatena hayamedhānāmanuvratamayājayan

08150361 tatastadanubhāvena bhuvanatrayaviśrutām

08150363 kīrtiṁ dikṣuvitanvānaḥ sa reja uḍurāḍiva

08150371 bubhuje ca śriyaṁ svṛddhāṁ dvijadevopalambhitām

08150373 kṛtakṛtyamivātmānaṁ manyamāno mahāmanāḥ

08160010 śrīśuka uvāca

08160011 evaṁ putreṣu naṣṭeṣu devamātāditistadā

08160013 hṛte triviṣṭape daityaiḥ paryatapyadanāthavat

08160021 ekadā kaśyapastasyā āśramaṁ bhagavānagāt

08160023 nirutsavaṁ nirānandaṁ samādhervirataścirāt

08160031 sa patnīṁ dīnavadanāṁ kṛtāsanaparigrahaḥ

08160033 sabhājito yathānyāyamidamāha kurūdvaha

08160041 apyabhadraṁ na viprāṇāṁ bhadre loke'dhunāgatam

08160043 na dharmasya na lokasya mṛtyośchandānuvartinaḥ

08160051 api vākuśalaṁ kiñcidgṛheṣu gṛhamedhini

08160053 dharmasyārthasya kāmasya yatra yogo hyayoginām

08160061 api vātithayo'bhyetya kuṭumbāsaktayā tvayā

08160063 gṛhādapūjitā yātāḥ pratyutthānena vā kvacit

08160071 gṛheṣu yeṣvatithayo nārcitāḥ salilairapi

08160073 yadi niryānti te nūnaṁ pherurājagṛhopamāḥ

08160081 apyagnayastu velāyāṁ na hutā haviṣā sati

08160083 tvayodvignadhiyā bhadre proṣite mayi karhicit

08160091 yatpūjayā kāmadughānyāti lokāngṛhānvitaḥ

08160093 brāhmaṇo'gniśca vai viṣṇoḥ sarvadevātmano mukham

08160101 api sarve kuśalinastava putrā manasvini

08160103 lakṣaye'svasthamātmānaṁ bhavatyā lakṣaṇairaham

08160110 śrīaditiruvāca

08160111 bhadraṁ dvijagavāṁ brahmandharmasyāsya janasya ca

08160113 trivargasya paraṁ kṣetraṁ gṛhamedhingṛhā ime

08160121 agnayo'tithayo bhṛtyā bhikṣavo ye ca lipsavaḥ

08160123 sarvaṁ bhagavato brahmannanudhyānānna riṣyati

08160131 ko nu me bhagavankāmo na sampadyeta mānasaḥ

08160133 yasyā bhavānprajādhyakṣa evaṁ dharmānprabhāṣate

08160141 tavaiva mārīca manaḥśarīrajāḥ prajā imāḥ sattvarajastamojuṣaḥ

08160143 samo bhavāṁstāsvasurādiṣu prabho tathāpi bhaktaṁ bhajate maheśvaraḥ

08160151 tasmādīśa bhajantyā me śreyaścintaya suvrata

08160153 hṛtaśriyo hṛtasthānānsapatnaiḥ pāhi naḥ prabho

08160161 parairvivāsitā sāhaṁ magnā vyasanasāgare

08160163 aiśvaryaṁ śrīryaśaḥ sthānaṁ hṛtāni prabalairmama

08160171 yathā tāni punaḥ sādho prapadyeranmamātmajāḥ

08160173 tathā vidhehi kalyāṇaṁ dhiyā kalyāṇakṛttama

08160180 śrīśuka uvāca

08160181 evamabhyarthito'dityā kastāmāha smayanniva

08160183 aho māyābalaṁ viṣṇoḥ snehabaddhamidaṁ jagat

08160191 kva deho bhautiko'nātmā kva cātmā prakṛteḥ paraḥ

08160193 kasya ke patiputrādyā moha eva hi kāraṇam

08160201 upatiṣṭhasva puruṣaṁ bhagavantaṁ janārdanam

08160203 sarvabhūtaguhāvāsaṁ vāsudevaṁ jagadgurum

08160211 sa vidhāsyati te kāmānharirdīnānukampanaḥ

08160213 amoghā bhagavadbhaktirnetareti matirmama

08160220 śrīaditiruvāca

08160221 kenāhaṁ vidhinā brahmannupasthāsye jagatpatim

08160223 yathā me satyasaṅkalpo vidadhyātsa manoratham

08160231 ādiśa tvaṁ dvijaśreṣṭha vidhiṁ tadupadhāvanam

08160231 āśu tuṣyati me devaḥ sīdantyāḥ saha putrakaiḥ

08160240 śrīkaśyapa uvāca

08160241 etanme bhagavānpṛṣṭaḥ prajākāmasya padmajaḥ

08160243 yadāha te pravakṣyāmi vrataṁ keśavatoṣaṇam

08160251 phālgunasyāmale pakṣe dvādaśāhaṁ payovratam

08160253 arcayedaravindākṣaṁ bhaktyā paramayānvitaḥ

08160261 sinīvālyāṁ mṛdālipya snāyātkroḍavidīrṇayā

08160263 yadi labhyeta vai srotasyetaṁ mantramudīrayet

08160271 tvaṁ devyādivarāheṇa rasāyāḥ sthānamicchatā

08160273 uddhṛtāsi namastubhyaṁ pāpmānaṁ me praṇāśaya

08160281 nirvartitātmaniyamo devamarcetsamāhitaḥ

08160283 arcāyāṁ sthaṇḍile sūrye jale vahnau gurāvapi

08160291 namastubhyaṁ bhagavate puruṣāya mahīyase

08160293 sarvabhūtanivāsāya vāsudevāya sākṣiṇe

08160301 namo'vyaktāya sūkṣmāya pradhānapuruṣāya ca

08160303 caturviṁśadguṇajñāya guṇasaṅkhyānahetave

08160311 namo dviśīrṣṇe tripade catuḥśṛṅgāya tantave

08160313 saptahastāya yajñāya trayīvidyātmane namaḥ

08160321 namaḥ śivāya rudrāya namaḥ śaktidharāya ca

08160323 sarvavidyādhipataye bhūtānāṁ pataye namaḥ

08160331 namo hiraṇyagarbhāya prāṇāya jagadātmane

08160333 yogaiśvaryaśarīrāya namaste yogahetave

08160341 namasta ādidevāya sākṣibhūtāya te namaḥ

08160343 nārāyaṇāya ṛṣaye narāya haraye namaḥ

08160351 namo marakataśyāma vapuṣe'dhigataśriye

08160353 keśavāya namastubhyaṁ namaste pītavāsase

08160361 tvaṁ sarvavaradaḥ puṁsāṁ vareṇya varadarṣabha

08160363 ataste śreyase dhīrāḥ pādareṇumupāsate

08160371 anvavartanta yaṁ devāḥ śrīśca tatpādapadmayoḥ

08160373 spṛhayanta ivāmodaṁ bhagavānme prasīdatām

08160381 etairmantrairhṛṣīkeśamāvāhanapuraskṛtam

08160383 arcayecchraddhayā yuktaḥ pādyopasparśanādibhiḥ

08160391 arcitvā gandhamālyādyaiḥ payasā snapayedvibhum

08160393 vastropavītābharaṇa pādyopasparśanaistataḥ

08160395 gandhadhūpādibhiścārceddvādaśākṣaravidyayā

08160401 śṛtaṁ payasi naivedyaṁ śālyannaṁ vibhave sati

08160403 sasarpiḥ saguḍaṁ dattvā juhuyānmūlavidyayā

08160411 niveditaṁ tadbhaktāya dadyādbhuñjīta vā svayam

08160413 dattvācamanamarcitvā tāmbūlaṁ ca nivedayet

08160421 japedaṣṭottaraśataṁ stuvīta stutibhiḥ prabhum

08160423 kṛtvā pradakṣiṇaṁ bhūmau praṇameddaṇḍavanmudā

08160431 kṛtvā śirasi taccheṣāṁ devamudvāsayettataḥ

08160433 dvyavarānbhojayedviprānpāyasena yathocitam

08160441 bhuñjīta tairanujñātaḥ seṣṭaḥ śeṣaṁ sabhājitaiḥ

08160443 brahmacāryatha tadrātryāṁ śvo bhūte prathame'hani

08160451 snātaḥ śuciryathoktena vidhinā susamāhitaḥ

08160453 payasā snāpayitvārcedyāvadvratasamāpanam

08160461 payobhakṣo vratamidaṁ caredviṣṇvarcanādṛtaḥ

08160463 pūrvavajjuhuyādagniṁ brāhmaṇāṁścāpi bhojayet

08160471 evaṁ tvaharahaḥ kuryāddvādaśāhaṁ payovratam

08160473 harerārādhanaṁ homamarhaṇaṁ dvijatarpaṇam

08160481 pratipaddinamārabhya yāvacchuklatrayodaśīm

08160483 brahmacaryamadhaḥsvapnaṁ snānaṁ triṣavaṇaṁ caret

08160491 varjayedasadālāpaṁ bhogānuccāvacāṁstathā

08160493 ahiṁsraḥ sarvabhūtānāṁ vāsudevaparāyaṇaḥ

08160501 trayodaśyāmatho viṣṇoḥ snapanaṁ pañcakairvibhoḥ

08160503 kārayecchāstradṛṣṭena vidhinā vidhikovidaiḥ

08160511 pūjāṁ ca mahatīṁ kuryādvittaśāṭhyavivarjitaḥ

08160513 caruṁ nirūpya payasi śipiviṣṭāya viṣṇave

08160521 sūktena tena puruṣaṁ yajeta susamāhitaḥ

08160523 naivedyaṁ cātiguṇavaddadyātpuruṣatuṣṭidam

08160531 ācāryaṁ jñānasampannaṁ vastrābharaṇadhenubhiḥ

08160533 toṣayedṛtvijaścaiva tadviddhyārādhanaṁ hareḥ

08160541 bhojayettānguṇavatā sadannena śucismite

08160543 anyāṁśca brāhmaṇānchaktyā ye ca tatra samāgatāḥ

08160551 dakṣiṇāṁ gurave dadyādṛtvigbhyaśca yathārhataḥ

08160553 annādyenāśvapākāṁśca prīṇayetsamupāgatān

08160561 bhuktavatsu ca sarveṣu dīnāndhakṛpaṇādiṣu

08160563 viṣṇostatprīṇanaṁ vidvānbhuñjīta saha bandhubhiḥ

08160571 nṛtyavāditragītaiśca stutibhiḥ svastivācakaiḥ

08160573 kārayettatkathābhiśca pūjāṁ bhagavato'nvaham

08160581 etatpayovrataṁ nāma puruṣārādhanaṁ param

08160583 pitāmahenābhihitaṁ mayā te samudāhṛtam

08160591 tvaṁ cānena mahābhāge samyakcīrṇena keśavam

08160593 ātmanā śuddhabhāvena niyatātmā bhajāvyayam

08160601 ayaṁ vai sarvayajñākhyaḥ sarvavratamiti smṛtam

08160603 tapaḥsāramidaṁ bhadre dānaṁ ceśvaratarpaṇam

08160611 ta eva niyamāḥ sākṣātta eva ca yamottamāḥ

08160613 tapo dānaṁ vrataṁ yajño yena tuṣyatyadhokṣajaḥ

08160621 tasmādetadvrataṁ bhadre prayatā śraddhayācara

08160623 bhagavānparituṣṭaste varānāśu vidhāsyati

08170010 śrīśuka uvāca

08170011 ityuktā sāditī rājansvabhartrā kaśyapena vai

08170013 anvatiṣṭhadvratamidaṁ dvādaśāhamatandritā

08170021 cintayantyekayā buddhyā mahāpuruṣamīśvaram

08170023 pragṛhyendriyaduṣṭāśvānmanasā buddhisārathiḥ

08170031 manaścaikāgrayā buddhyā bhagavatyakhilātmani

08170033 vāsudeve samādhāya cacāra ha payovratam

08170041 tasyāḥ prādurabhūttāta bhagavānādipuruṣaḥ

08170043 pītavāsāścaturbāhuḥ śaṅkhacakragadādharaḥ

08170051 taṁ netragocaraṁ vīkṣya sahasotthāya sādaram

08170053 nanāma bhuvi kāyena daṇḍavatprītivihvalā

08170061 sotthāya baddhāñjalirīḍituṁ sthitā notseha ānandajalākulekṣaṇā

08170063 babhūva tūṣṇīṁ pulakākulākṛtistaddarśanātyutsavagātravepathuḥ

08170071 prītyā śanairgadgadayā girā hariṁ tuṣṭāva sā devyaditiḥ kurūdvaha

08170073 udvīkṣatī sā pibatīva cakṣuṣā ramāpatiṁ yajñapatiṁ jagatpatim

08170080 śrīaditiruvāca

08170081 yajñeśa yajñapuruṣācyuta tīrthapāda

08170082 tīrthaśravaḥ śravaṇamaṅgalanāmadheya

08170083 āpannalokavṛjinopaśamodayādya

08170084 śaṁ naḥ kṛdhīśa bhagavannasi dīnanāthaḥ

08170091 viśvāya viśvabhavanasthitisaṁyamāya

08170092 svairaṁ gṛhītapuruśaktiguṇāya bhūmne

08170093 svasthāya śaśvadupabṛṁhitapūrṇabodha

08170094 vyāpāditātmatamase haraye namaste

08170101 āyuḥ paraṁ vapurabhīṣṭamatulyalakṣmīr

08170102 dyobhūrasāḥ sakalayogaguṇāstrivargaḥ

08170103 jñānaṁ ca kevalamananta bhavanti tuṣṭāt

08170104 tvatto nṛṇāṁ kimu sapatnajayādirāśīḥ

08170110 śrīśuka uvāca

08170111 adityaivaṁ stuto rājanbhagavānpuṣkarekṣaṇaḥ

08170113 kṣetrajñaḥ sarvabhūtānāmiti hovāca bhārata

08170120 śrībhagavānuvāca

08170121 devamātarbhavatyā me vijñātaṁ cirakāṅkṣitam

08170123 yatsapatnairhṛtaśrīṇāṁ cyāvitānāṁ svadhāmataḥ

08170131 tānvinirjitya samare durmadānasurarṣabhān

08170133 pratilabdhajayaśrībhiḥ putrairicchasyupāsitum

08170141 indrajyeṣṭhaiḥ svatanayairhatānāṁ yudhi vidviṣām

08170143 striyo rudantīrāsādya draṣṭumicchasi duḥkhitāḥ

08170151 ātmajānsusamṛddhāṁstvaṁ pratyāhṛtayaśaḥśriyaḥ

08170153 nākapṛṣṭhamadhiṣṭhāya krīḍato draṣṭumicchasi

08170161 prāyo'dhunā te'surayūthanāthā apāraṇīyā iti devi me matiḥ

08170163 yatte'nukūleśvaravipraguptā na vikramastatra sukhaṁ dadāti

08170171 athāpyupāyo mama devi cintyaḥ santoṣitasya vratacaryayā te

08170173 mamārcanaṁ nārhati gantumanyathā śraddhānurūpaṁ phalahetukatvāt

08170181 tvayārcitaścāhamapatyaguptaye payovratenānuguṇaṁ samīḍitaḥ

08170183 svāṁśena putratvamupetya te sutāngoptāsmi mārīcatapasyadhiṣṭhitaḥ

08170191 upadhāva patiṁ bhadre prajāpatimakalmaṣam

08170193 māṁ ca bhāvayatī patyāvevaṁ rūpamavasthitam

08170201 naitatparasmā ākhyeyaṁ pṛṣṭayāpi kathañcana

08170203 sarvaṁ sampadyate devi devaguhyaṁ susaṁvṛtam

08170210 śrīśuka uvāca

08170211 etāvaduktvā bhagavāṁstatraivāntaradhīyata

08170213 aditirdurlabhaṁ labdhvā harerjanmātmani prabhoḥ

08170221 upādhāvatpatiṁ bhaktyā parayā kṛtakṛtyavat

08170223 sa vai samādhiyogena kaśyapastadabudhyata

08170231 praviṣṭamātmani hareraṁśaṁ hyavitathekṣaṇaḥ

08170233 so'dityāṁ vīryamādhatta tapasā cirasambhṛtam

08170235 amāhitamanā rājandāruṇyagniṁ yathānilaḥ

08170241 aditerdhiṣṭhitaṁ garbhaṁ bhagavantaṁ sanātanam

08170243 hiraṇyagarbho vijñāya samīḍe guhyanāmabhiḥ

08170250 śrībrahmovāca

08170251 jayorugāya bhagavannurukrama namo'stu te

08170253 namo brahmaṇyadevāya triguṇāya namo namaḥ

08170261 namaste pṛśnigarbhāya vedagarbhāya vedhase

08170263 trinābhāya tripṛṣṭhāya śipiviṣṭāya viṣṇave

08170271 tvamādiranto bhuvanasya madhyamanantaśaktiṁ puruṣaṁ yamāhuḥ

08170273 kālo bhavānākṣipatīśa viśvaṁ sroto yathāntaḥ patitaṁ gabhīram

08170281 tvaṁ vai prajānāṁ sthirajaṅgamānāṁ prajāpatīnāmasi sambhaviṣṇuḥ

08170283 divaukasāṁ deva divaścyutānāṁ parāyaṇaṁ nauriva majjato'psu

08180010 śrīśuka uvāca

08180011 itthaṁ viriñcastutakarmavīryaḥ prādurbabhūvāmṛtabhūradityām

08180013 caturbhujaḥ śaṅkhagadābjacakraḥ piśaṅgavāsā nalināyatekṣaṇaḥ

08180021 śyāmāvadāto jhaṣarājakuṇḍala tviṣollasacchrīvadanāmbujaḥ pumān

08180023 śrīvatsavakṣā balayāṅgadollasatkirīṭakāñcīguṇacārunūpuraḥ

08180031 madhuvrātavratavighuṣṭayā svayā virājitaḥ śrīvanamālayā hariḥ

08180033 prajāpaterveśmatamaḥ svarociṣā vināśayankaṇṭhaniviṣṭakaustubhaḥ

08180041 diśaḥ praseduḥ salilāśayāstadā prajāḥ prahṛṣṭā ṛtavo guṇānvitāḥ

08180043 dyaurantarīkṣaṁ kṣitiragnijihvā gāvo dvijāḥ sañjahṛṣurnagāśca

08180051 śroṇāyāṁ śravaṇadvādaśyāṁ muhūrte'bhijiti prabhuḥ

08180053 sarve nakṣatratārādyāścakrustajjanma dakṣiṇam

08180061 dvādaśyāṁ savitātiṣṭhanmadhyandinagato nṛpa

08180063 vijayānāma sā proktā yasyāṁ janma vidurhareḥ

08180071 śaṅkhadundubhayo nedurmṛdaṅgapaṇavānakāḥ

08180073 citravāditratūryāṇāṁ nirghoṣastumulo'bhavat

08180081 prītāścāpsaraso'nṛtyangandharvapravarā jaguḥ

08180083 tuṣṭuvurmunayo devā manavaḥ pitaro'gnayaḥ

08180091 siddhavidyādharagaṇāḥ sakimpuruṣakinnarāḥ

08180093 cāraṇā yakṣarakṣāṁsi suparṇā bhujagottamāḥ

08180101 gāyanto'tipraśaṁsanto nṛtyanto vibudhānugāḥ

08180103 adityā āśramapadaṁ kusumaiḥ samavākiran

08180111 dṛṣṭvāditistaṁ nijagarbhasambhavaṁ paraṁ pumāṁsaṁ mudamāpa vismitā

08180113 gṛhītadehaṁ nijayogamāyayā prajāpatiścāha jayeti vismitaḥ

08180121 yattadvapurbhāti vibhūṣaṇāyudhairavyaktacidvyaktamadhārayaddhariḥ

08180123 babhūva tenaiva sa vāmano vaṭuḥ sampaśyatordivyagatiryathā naṭaḥ

08180131 taṁ vaṭuṁ vāmanaṁ dṛṣṭvā modamānā maharṣayaḥ

08180133 karmāṇi kārayāmāsuḥ puraskṛtya prajāpatim

08180141 tasyopanīyamānasya sāvitrīṁ savitābravīt

08180143 bṛhaspatirbrahmasūtraṁ mekhalāṁ kaśyapo'dadāt

08180151 dadau kṛṣṇājinaṁ bhūmirdaṇḍaṁ somo vanaspatiḥ

08180153 kaupīnācchādanaṁ mātā dyauśchatraṁ jagataḥ pateḥ

08180161 kamaṇḍaluṁ vedagarbhaḥ kuśānsaptarṣayo daduḥ

08180163 akṣamālāṁ mahārāja sarasvatyavyayātmanaḥ

08180171 tasmā ityupanītāya yakṣarāṭpātrikāmadāt

08180173 bhikṣāṁ bhagavatī sākṣādumādādambikā satī

08180181 sa brahmavarcasenaivaṁ sabhāṁ sambhāvito vaṭuḥ

08180183 brahmarṣigaṇasañjuṣṭāmatyarocata māriṣaḥ

08180191 samiddhamāhitaṁ vahniṁ kṛtvā parisamūhanam

08180193 paristīrya samabhyarcya samidbhirajuhoddvijaḥ

08180201 śrutvāśvamedhairyajamānamūrjitaṁ baliṁ bhṛgūṇāmupakalpitaistataḥ

08180203 jagāma tatrākhilasārasambhṛto bhāreṇa gāṁ sannamayanpade pade

08180211 taṁ narmadāyāstaṭa uttare balerya ṛtvijaste bhṛgukacchasaṁjñake

08180213 pravartayanto bhṛgavaḥ kratūttamaṁ vyacakṣatārāduditaṁ yathā ravim

08180221 te ṛtvijo yajamānaḥ sadasyā hatatviṣo vāmanatejasā nṛpa

08180223 sūryaḥ kilāyātyuta vā vibhāvasuḥ sanatkumāro'tha didṛkṣayā kratoḥ

08180231 itthaṁ saśiṣyeṣu bhṛguṣvanekadhā vitarkyamāṇo bhagavānsa vāmanaḥ

08180233 chatraṁ sadaṇḍaṁ sajalaṁ kamaṇḍaluṁ viveśa bibhraddhayamedhavāṭam

08180241 mauñjyā mekhalayā vītamupavītājinottaram

08180243 jaṭilaṁ vāmanaṁ vipraṁ māyāmāṇavakaṁ harim

08180251 praviṣṭaṁ vīkṣya bhṛgavaḥ saśiṣyāste sahāgnibhiḥ

08180253 pratyagṛhṇansamutthāya saṅkṣiptāstasya tejasā

08180261 yajamānaḥ pramudito darśanīyaṁ manoramam

08180263 rūpānurūpāvayavaṁ tasmā āsanamāharat

08180271 svāgatenābhinandyātha pādau bhagavato baliḥ

08180273 avanijyārcayāmāsa muktasaṅgamanoramam

08180281 tatpādaśaucaṁ janakalmaṣāpahaṁ sa dharmavinmūrdhnyadadhātsumaṅgalam

08180283 yaddevadevo giriśaścandramaulirdadhāra mūrdhnā parayā ca bhaktyā

08180290 śrībaliruvāca

08180291 svāgataṁ te namastubhyaṁ brahmankiṁ karavāma te

08180293 brahmarṣīṇāṁ tapaḥ sākṣānmanye tvārya vapurdharam

08180301 adya naḥ pitarastṛptā adya naḥ pāvitaṁ kulam

08180303 adya sviṣṭaḥ kraturayaṁ yadbhavānāgato gṛhān

08180311 adyāgnayo me suhutā yathāvidhi dvijātmaja tvaccaraṇāvanejanaiḥ

08180313 hatāṁhaso vārbhiriyaṁ ca bhūraho tathā punītā tanubhiḥ padaistava

08180321 yadyadvaṭo vāñchasi tatpratīccha me tvāmarthinaṁ viprasutānutarkaye

08180323 gāṁ kāñcanaṁ guṇavaddhāma mṛṣṭaṁ tathānnapeyamuta vā viprakanyām

08180325 grāmānsamṛddhāṁsturagāngajānvā rathāṁstathārhattama sampratīccha

08190010 śrīśuka uvāca

08190011 iti vairocanervākyaṁ dharmayuktaṁ sa sūnṛtam

08190013 niśamya bhagavānprītaḥ pratinandyedamabravīt

08190020 śrībhagavānuvāca

08190021 vacastavaitajjanadeva sūnṛtaṁ kulocitaṁ dharmayutaṁ yaśaskaram

08190023 yasya pramāṇaṁ bhṛgavaḥ sāmparāye pitāmahaḥ kulavṛddhaḥ praśāntaḥ

08190031 na hyetasminkule kaścinniḥsattvaḥ kṛpaṇaḥ pumān

08190033 pratyākhyātā pratiśrutya yo vādātā dvijātaye

08190041 na santi tīrthe yudhi cārthinārthitāḥ parāṅmukhā ye tvamanasvino nṛpa

08190043 yuṣmatkule yadyaśasāmalena prahrāda udbhāti yathoḍupaḥ khe

08190051 yato jāto hiraṇyākṣaścaranneka imāṁ mahīm

08190053 prativīraṁ digvijaye nāvindata gadāyudhaḥ

08190061 yaṁ vinirjitya kṛcchreṇa viṣṇuḥ kṣmoddhāra āgatam

08190063 ātmānaṁ jayinaṁ mene tadvīryaṁ bhūryanusmaran

08190071 niśamya tadvadhaṁ bhrātā hiraṇyakaśipuḥ purā

08190073 hantuṁ bhrātṛhaṇaṁ kruddho jagāma nilayaṁ hareḥ

08190081 tamāyāntaṁ samālokya śūlapāṇiṁ kṛtāntavat

08190083 cintayāmāsa kālajño viṣṇurmāyāvināṁ varaḥ

08190091 yato yato'haṁ tatrāsau mṛtyuḥ prāṇabhṛtāmiva

08190093 ato'hamasya hṛdayaṁ pravekṣyāmi parāgdṛśaḥ

08190101 evaṁ sa niścitya ripoḥ śarīramādhāvato nirviviśe'surendra

08190103 śvāsānilāntarhitasūkṣmadehastatprāṇarandhreṇa vivignacetāḥ

08190111 sa tanniketaṁ parimṛśya śūnyamapaśyamānaḥ kupito nanāda

08190113 kṣmāṁ dyāṁ diśaḥ khaṁ vivarānsamudrānviṣṇuṁ vicinvanna dadarśa vīraḥ

08190121 apaśyanniti hovāca mayānviṣṭamidaṁ jagat

08190123 bhrātṛhā me gato nūnaṁ yato nāvartate pumān

08190131 vairānubandha etāvānāmṛtyoriha dehinām

08190133 ajñānaprabhavo manyurahaṁmānopabṛṁhitaḥ

08190141 pitā prahrādaputraste tadvidvāndvijavatsalaḥ

08190143 svamāyurdvijaliṅgebhyo devebhyo'dātsa yācitaḥ

08190151 bhavānācaritāndharmānāsthito gṛhamedhibhiḥ

08190153 brāhmaṇaiḥ pūrvajaiḥ śūrairanyaiścoddāmakīrtibhiḥ

08190161 tasmāttvatto mahīmīṣadvṛṇe'haṁ varadarṣabhāt

08190163 padāni trīṇi daityendra sammitāni padā mama

08190171 nānyatte kāmaye rājanvadānyājjagadīśvarāt

08190173 nainaḥ prāpnoti vai vidvānyāvadarthapratigrahaḥ

08190180 śrībaliruvāca

08190181 aho brāhmaṇadāyāda vācaste vṛddhasammatāḥ

08190183 tvaṁ bālo bāliśamatiḥ svārthaṁ pratyabudho yathā

08190191 māṁ vacobhiḥ samārādhya lokānāmekamīśvaram

08190193 padatrayaṁ vṛṇīte yo'buddhimāndvīpadāśuṣam

08190201 na pumānmāmupavrajya bhūyo yācitumarhati

08190203 tasmādvṛttikarīṁ bhūmiṁ vaṭo kāmaṁ pratīccha me

08190210 śrībhagavānuvāca

08190211 yāvanto viṣayāḥ preṣṭhāstrilokyāmajitendriyam

08190213 na śaknuvanti te sarve pratipūrayituṁ nṛpa

08190221 tribhiḥ kramairasantuṣṭo dvīpenāpi na pūryate

08190223 navavarṣasametena saptadvīpavarecchayā

08190231 saptadvīpādhipatayo nṛpā vaiṇyagayādayaḥ

08190233 arthaiḥ kāmairgatā nāntaṁ tṛṣṇāyā iti naḥ śrutam

08190241 yadṛcchayopapannena santuṣṭo vartate sukham

08190243 nāsantuṣṭastribhirlokairajitātmopasāditaiḥ

08190251 puṁso'yaṁ saṁsṛterheturasantoṣo'rthakāmayoḥ

08190253 yadṛcchayopapannena santoṣo muktaye smṛtaḥ

08190261 yadṛcchālābhatuṣṭasya tejo viprasya vardhate

08190263 tatpraśāmyatyasantoṣādambhasevāśuśukṣaṇiḥ

08190271 tasmāttrīṇi padānyeva vṛṇe tvadvaradarṣabhāt

08190273 etāvataiva siddho'haṁ vittaṁ yāvatprayojanam

08190280 śrīśuka uvāca

08190281 ityuktaḥ sa hasannāha vāñchātaḥ pratigṛhyatām

08190283 vāmanāya mahīṁ dātuṁ jagrāha jalabhājanam

08190291 viṣṇave kṣmāṁ pradāsyantamuśanā asureśvaram

08190293 jānaṁścikīrṣitaṁ viṣṇoḥ śiṣyaṁ prāha vidāṁ varaḥ

08190300 śrīśukra uvāca

08190301 eṣa vairocane sākṣādbhagavānviṣṇuravyayaḥ

08190303 kaśyapādaditerjāto devānāṁ kāryasādhakaḥ

08190311 pratiśrutaṁ tvayaitasmai yadanarthamajānatā

08190313 na sādhu manye daityānāṁ mahānupagato'nayaḥ

08190321 eṣa te sthānamaiśvaryaṁ śriyaṁ tejo yaśaḥ śrutam

08190323 dāsyatyācchidya śakrāya māyāmāṇavako hariḥ

08190331 tribhiḥ kramairimāllokānviśvakāyaḥ kramiṣyati

08190333 sarvasvaṁ viṣṇave dattvā mūḍha vartiṣyase katham

08190341 kramato gāṁ padaikena dvitīyena divaṁ vibhoḥ

08190343 khaṁ ca kāyena mahatā tārtīyasya kuto gatiḥ

08190351 niṣṭhāṁ te narake manye hyapradātuḥ pratiśrutam

08190353 pratiśrutasya yo'nīśaḥ pratipādayituṁ bhavān

08190361 na taddānaṁ praśaṁsanti yena vṛttirvipadyate

08190363 dānaṁ yajñastapaḥ karma loke vṛttimato yataḥ

08190371 dharmāya yaśase'rthāya kāmāya svajanāya ca

08190373 pañcadhā vibhajanvittamihāmutra ca modate

08190381 atrāpi bahvṛcairgītaṁ śṛṇu me'surasattama

08190383 satyamomiti yatproktaṁ yannetyāhānṛtaṁ hi tat

08190391 satyaṁ puṣpaphalaṁ vidyādātmavṛkṣasya gīyate

08190393 vṛkṣe'jīvati tanna syādanṛtaṁ mūlamātmanaḥ

08190401 tadyathā vṛkṣa unmūlaḥ śuṣyatyudvartate'cirāt

08190403 evaṁ naṣṭānṛtaḥ sadya ātmā śuṣyenna saṁśayaḥ

08190411 parāgriktamapūrṇaṁ vā akṣaraṁ yattadomiti

08190413 yatkiñcidomiti brūyāttena ricyeta vai pumān

08190415 bhikṣave sarvamoṁ kurvannālaṁ kāmena cātmane

08190421 athaitatpūrṇamabhyātmaṁ yacca netyanṛtaṁ vacaḥ

08190423 sarvaṁ netyanṛtaṁ brūyātsa duṣkīrtiḥ śvasanmṛtaḥ

08190431 strīṣu narmavivāhe ca vṛttyarthe prāṇasaṅkaṭe

08190433 gobrāhmaṇārthe hiṁsāyāṁ nānṛtaṁ syājjugupsitam

08200010 śrīśuka uvāca

08200011 balirevaṁ gṛhapatiḥ kulācāryeṇa bhāṣitaḥ

08200013 tūṣṇīṁ bhūtvā kṣaṇaṁ rājannuvācāvahito gurum

08200020 śrībaliruvāca

08200021 satyaṁ bhagavatā proktaṁ dharmo'yaṁ gṛhamedhinām

08200023 arthaṁ kāmaṁ yaśo vṛttiṁ yo na bādheta karhicit

08200031 sa cāhaṁ vittalobhena pratyācakṣe kathaṁ dvijam

08200033 pratiśrutya dadāmīti prāhrādiḥ kitavo yathā

08200041 na hyasatyātparo'dharma iti hovāca bhūriyam

08200043 sarvaṁ soḍhumalaṁ manye ṛte'līkaparaṁ naram

08200051 nāhaṁ bibhemi nirayānnādhanyādasukhārṇavāt

08200053 na sthānacyavanānmṛtyoryathā viprapralambhanāt

08200061 yadyaddhāsyati loke'sminsamparetaṁ dhanādikam

08200063 tasya tyāge nimittaṁ kiṁ viprastuṣyenna tena cet

08200071 śreyaḥ kurvanti bhūtānāṁ sādhavo dustyajāsubhiḥ

08200073 dadhyaṅśibiprabhṛtayaḥ ko vikalpo dharādiṣu

08200081 yairiyaṁ bubhuje brahmandaityendrairanivartibhiḥ

08200083 teṣāṁ kālo'grasīllokānna yaśo'dhigataṁ bhuvi

08200091 sulabhā yudhi viprarṣe hyanivṛttāstanutyajaḥ

08200093 na tathā tīrtha āyāte śraddhayā ye dhanatyajaḥ

08200101 manasvinaḥ kāruṇikasya śobhanaṁ yadarthikāmopanayena durgatiḥ

08200103 kutaḥ punarbrahmavidāṁ bhavādṛśāṁ tato vaṭorasya dadāmi vāñchitam

08200111 yajanti yajñaṁ kratubhiryamādṛtā bhavanta āmnāyavidhānakovidāḥ

08200113 sa eva viṣṇurvarado'stu vā paro dāsyāmyamuṣmai kṣitimīpsitāṁ mune

08200121 yadyapyasāvadharmeṇa māṁ badhnīyādanāgasam

08200123 tathāpyenaṁ na hiṁsiṣye bhītaṁ brahmatanuṁ ripum

08200131 eṣa vā uttamaśloko na jihāsati yadyaśaḥ

08200133 hatvā maināṁ haredyuddhe śayīta nihato mayā

08200140 śrīśuka uvāca

08200141 evamaśraddhitaṁ śiṣyamanādeśakaraṁ guruḥ

08200143 śaśāpa daivaprahitaḥ satyasandhaṁ manasvinam

08200151 dṛḍhaṁ paṇḍitamānyajñaḥ stabdho'syasmadupekṣayā

08200153 macchāsanātigo yastvamacirādbhraśyase śriyaḥ

08200161 evaṁ śaptaḥ svaguruṇā satyānna calito mahān

08200163 vāmanāya dadāvenāmarcitvodakapūrvakam

08200171 vindhyāvalistadāgatya patnī jālakamālinī

08200173 āninye kalaśaṁ haimamavanejanyapāṁ bhṛtam

08200181 yajamānaḥ svayaṁ tasya śrīmatpādayugaṁ mudā

08200183 avanijyāvahanmūrdhni tadapo viśvapāvanīḥ

08200191 tadāsurendraṁ divi devatāgaṇā gandharvavidyādharasiddhacāraṇāḥ

08200193 tatkarma sarve'pi gṛṇanta ārjavaṁ prasūnavarṣairvavṛṣurmudānvitāḥ

08200201 nedurmuhurdundubhayaḥ sahasraśo gandharvakimpūruṣakinnarā jaguḥ

08200203 manasvinānena kṛtaṁ suduṣkaraṁ vidvānadādyadripave jagattrayam

08200211 tadvāmanaṁ rūpamavardhatādbhutaṁ hareranantasya guṇatrayātmakam

08200213 bhūḥ khaṁ diśo dyaurvivarāḥ payodhayastiryaṅnṛdevā ṛṣayo yadāsata

08200221 kāye balistasya mahāvibhūteḥ sahartvigācāryasadasya etat

08200223 dadarśa viśvaṁ triguṇaṁ guṇātmake bhūtendriyārthāśayajīvayuktam

08200231 rasāmacaṣṭāṅghritale'tha pādayormahīṁ mahīdhrānpuruṣasya jaṅghayoḥ

08200233 patattriṇo jānuni viśvamūrterūrvorgaṇaṁ mārutamindrasenaḥ

08200241 sandhyāṁ vibhorvāsasi guhya aikṣatprajāpatīnjaghane ātmamukhyān

08200243 nābhyāṁ nabhaḥ kukṣiṣu saptasindhūnurukramasyorasi carkṣamālām

08200251 hṛdyaṅga dharmaṁ stanayormurārerṛtaṁ ca satyaṁ ca manasyathendum

08200253 śriyaṁ ca vakṣasyaravindahastāṁ kaṇṭhe ca sāmāni samastarephān

08200261 indrapradhānānamarānbhujeṣu tatkarṇayoḥ kakubho dyauśca mūrdhni

08200263 keśeṣu meghānchvasanaṁ nāsikāyāmakṣṇośca sūryaṁ vadane ca vahnim

08200271 vāṇyāṁ ca chandāṁsi rase jaleśaṁ bhruvorniṣedhaṁ ca vidhiṁ ca pakṣmasu

08200273 ahaśca rātriṁ ca parasya puṁso manyuṁ lalāṭe'dhara eva lobham

08200281 sparśe ca kāmaṁ nṛpa retasāmbhaḥ pṛṣṭhe tvadharmaṁ kramaṇeṣu yajñam

08200283 chāyāsu mṛtyuṁ hasite ca māyāṁ tanūruheṣvoṣadhijātayaśca

08200291 nadīśca nāḍīṣu śilā nakheṣu buddhāvajaṁ devagaṇānṛṣīṁśca

08200293 prāṇeṣu gātre sthirajaṅgamāni sarvāṇi bhūtāni dadarśa vīraḥ

08200301 sarvātmanīdaṁ bhuvanaṁ nirīkṣya sarve'surāḥ kaśmalamāpuraṅga

08200303 sudarśanaṁ cakramasahyatejo dhanuśca śārṅgaṁ stanayitnughoṣam

08200311 parjanyaghoṣo jalajaḥ pāñcajanyaḥ kaumodakī viṣṇugadā tarasvinī

08200313 vidyādharo'siḥ śatacandrayuktastūṇottamāvakṣayasāyakau ca

08200321 sunandamukhyā upatasthurīśaṁ pārṣadamukhyāḥ sahalokapālāḥ

08200323 sphuratkirīṭāṅgadamīnakuṇḍalaḥ śrīvatsaratnottamamekhalāmbaraiḥ

08200331 madhuvratasragvanamālayāvṛto rarāja rājanbhagavānurukramaḥ

08200333 kṣitiṁ padaikena balervicakrame nabhaḥ śarīreṇa diśaśca bāhubhiḥ

08200341 padaṁ dvitīyaṁ kramatastriviṣṭapaṁ na vai tṛtīyāya tadīyamaṇvapi

08200343 urukramasyāṅghriruparyuparyatho maharjanābhyāṁ tapasaḥ paraṁ gataḥ

08210010 śrīśuka uvāca

08210011 satyaṁ samīkṣyābjabhavo nakhendubhirhatasvadhāmadyutirāvṛto'bhyagāt

08210013 marīcimiśrā ṛṣayo bṛhadvratāḥ sanandanādyā naradeva yoginaḥ

08210021 vedopavedā niyamā yamānvitāstarketihāsāṅgapurāṇasaṁhitāḥ

08210023 ye cāpare yogasamīradīpita jñānāgninā randhitakarmakalmaṣāḥ

08210025 vavandire yatsmaraṇānubhāvataḥ svāyambhuvaṁ dhāma gatā akarmakam

08210031 athāṅghraye pronnamitāya viṣṇorupāharatpadmabhavo'rhaṇodakam

08210033 samarcya bhaktyābhyagṛṇācchuciśravā yannābhipaṅkeruhasambhavaḥ svayam

08210041 dhātuḥ kamaṇḍalujalaṁ tadurukramasya pādāvanejanapavitratayā narendra

08210043 svardhunyabhūnnabhasi sā patatī nimārṣṭi lokatrayaṁ bhagavato viśadeva kīrtiḥ

08210051 brahmādayo lokanāthāḥ svanāthāya samādṛtāḥ

08210053 sānugā balimājahruḥ saṅkṣiptātmavibhūtaye

08210061 toyaiḥ samarhaṇaiḥ sragbhirdivyagandhānulepanaiḥ

08210063 dhūpairdīpaiḥ surabhibhirlājākṣataphalāṅkuraiḥ

08210071 stavanairjayaśabdaiśca tadvīryamahimāṅkitaiḥ

08210073 nṛtyavāditragītaiśca śaṅkhadundubhiniḥsvanaiḥ

08210081 jāmbavānṛkṣarājastu bherīśabdairmanojavaḥ

08210083 vijayaṁ dikṣu sarvāsu mahotsavamaghoṣayat

08210091 mahīṁ sarvāṁ hṛtāṁ dṛṣṭvā tripadavyājayācñayā

08210093 ūcuḥ svabharturasurā dīkṣitasyātyamarṣitāḥ

08210101 na vāyaṁ brahmabandhurviṣṇurmāyāvināṁ varaḥ

08210103 dvijarūpapraticchanno devakāryaṁ cikīrṣati

08210111 anena yācamānena śatruṇā vaṭurūpiṇā

08210113 sarvasvaṁ no hṛtaṁ bharturnyastadaṇḍasya barhiṣi

08210121 satyavratasya satataṁ dīkṣitasya viśeṣataḥ

08210123 nānṛtaṁ bhāṣituṁ śakyaṁ brahmaṇyasya dayāvataḥ

08210131 tasmādasya vadho dharmo bhartuḥ śuśrūṣaṇaṁ ca naḥ

08210133 ityāyudhāni jagṛhurbaleranucarāsurāḥ

08210141 te sarve vāmanaṁ hantuṁ śūlapaṭṭiśapāṇayaḥ

08210143 anicchanto bale rājanprādravanjātamanyavaḥ

08210151 tānabhidravato dṛṣṭvā ditijānīkapānnṛpa

08210153 prahasyānucarā viṣṇoḥ pratyaṣedhannudāyudhāḥ

08210161 nandaḥ sunando'tha jayo vijayaḥ prabalo balaḥ

08210163 kumudaḥ kumudākṣaśca viṣvaksenaḥ patattrirāṭ

08210171 jayantaḥ śrutadevaśca puṣpadanto'tha sātvataḥ

08210173 sarve nāgāyutaprāṇāścamūṁ te jaghnurāsurīm

08210181 hanyamānānsvakāndṛṣṭvā puruṣānucarairbaliḥ

08210183 vārayāmāsa saṁrabdhānkāvyaśāpamanusmaran

08210191 he vipracitte he rāho he neme śrūyatāṁ vacaḥ

08210193 mā yudhyata nivartadhvaṁ na naḥ kālo'yamarthakṛt

08210201 yaḥ prabhuḥ sarvabhūtānāṁ sukhaduḥkhopapattaye

08210203 taṁ nātivartituṁ daityāḥ pauruṣairīśvaraḥ pumān

08210211 yo no bhavāya prāgāsīdabhavāya divaukasām

08210213 sa eva bhagavānadya vartate tadviparyayam

08210221 balena sacivairbuddhyā durgairmantrauṣadhādibhiḥ

08210223 sāmādibhirupāyaiśca kālaṁ nātyeti vai janaḥ

08210231 bhavadbhirnirjitā hyete bahuśo'nucarā hareḥ

08210233 daivenarddhaista evādya yudhi jitvā nadanti naḥ

08210241 etānvayaṁ vijeṣyāmo yadi daivaṁ prasīdati

08210243 tasmātkālaṁ pratīkṣadhvaṁ yo no'rthatvāya kalpate

08210250 śrīśuka uvāca

08210251 patyurnigaditaṁ śrutvā daityadānavayūthapāḥ

08210253 rasāṁ nirviviśū rājanviṣṇupārṣada tāḍitāḥ

08210261 atha tārkṣyasuto jñātvā virāṭprabhucikīrṣitam

08210263 babandha vāruṇaiḥ pāśairbaliṁ sūtye'hani kratau

08210271 hāhākāro mahānāsīdrodasyoḥ sarvato diśam

08210273 nigṛhyamāṇe'surapatau viṣṇunā prabhaviṣṇunā

08210281 taṁ baddhaṁ vāruṇaiḥ pāśairbhagavānāha vāmanaḥ

08210283 naṣṭaśriyaṁ sthiraprajñamudārayaśasaṁ nṛpa

08210291 padāni trīṇi dattāni bhūmermahyaṁ tvayāsura

08210293 dvābhyāṁ krāntā mahī sarvā tṛtīyamupakalpaya

08210301 yāvattapatyasau gobhiryāvadinduḥ sahoḍubhiḥ

08210303 yāvadvarṣati parjanyastāvatī bhūriyaṁ tava

08210311 padaikena mayākrānto bhūrlokaḥ khaṁ diśastanoḥ

08210313 svarlokaste dvitīyena paśyataste svamātmanā

08210321 pratiśrutamadātuste niraye vāsa iṣyate

08210323 viśa tvaṁ nirayaṁ tasmādguruṇā cānumoditaḥ

08210331 vṛthā manorathastasya dūraḥ svargaḥ patatyadhaḥ

08210333 pratiśrutasyādānena yo'rthinaṁ vipralambhate

08210341 vipralabdho dadāmīti tvayāhaṁ cāḍhyamāninā

08210343 tadvyalīkaphalaṁ bhuṅkṣva nirayaṁ katicitsamāḥ

08220010 śrīśuka uvāca

08220011 evaṁ viprakṛto rājanbalirbhagavatāsuraḥ

08220013 bhidyamāno'pyabhinnātmā pratyāhāviklavaṁ vacaḥ

08220020 śrībaliruvāca

08220021 yadyuttamaśloka bhavānmameritaṁ vaco vyalīkaṁ suravarya manyate

08220023 karomyṛtaṁ tanna bhavetpralambhanaṁ padaṁ tṛtīyaṁ kuru śīrṣṇi me nijam

08220031 bibhemi nāhaṁ nirayātpadacyuto na pāśabandhādvyasanādduratyayāt

08220033 naivārthakṛcchrādbhavato vinigrahādasādhuvādādbhṛśamudvije yathā

08220041 puṁsāṁ ślāghyatamaṁ manye daṇḍamarhattamārpitam

08220043 yaṁ na mātā pitā bhrātā suhṛdaścādiśanti hi

08220051 tvaṁ nūnamasurāṇāṁ naḥ parokṣaḥ paramo guruḥ

08220053 yo no'nekamadāndhānāṁ vibhraṁśaṁ cakṣurādiśat

08220061 yasminvairānubandhena vyūḍhena vibudhetarāḥ

08220063 bahavo lebhire siddhiṁ yāmu haikāntayoginaḥ

08220071 tenāhaṁ nigṛhīto'smi bhavatā bhūrikarmaṇā

08220073 baddhaśca vāruṇaiḥ pāśairnātivrīḍe na ca vyathe

08220081 pitāmaho me bhavadīyasammataḥ prahrāda āviṣkṛtasādhuvādaḥ

08220083 bhavadvipakṣeṇa vicitravaiśasaṁ samprāpitastvaṁ paramaḥ svapitrā

08220091 kimātmanānena jahāti yo'ntataḥ kiṁ rikthahāraiḥ svajanākhyadasyubhiḥ

08220093 kiṁ jāyayā saṁsṛtihetubhūtayā martyasya gehaiḥ kimihāyuṣo vyayaḥ

08220101 itthaṁ sa niścitya pitāmaho mahānagādhabodho bhavataḥ pādapadmam

08220103 dhruvaṁ prapede hyakutobhayaṁ janādbhītaḥ svapakṣakṣapaṇasya sattama

08220111 athāhamapyātmaripostavāntikaṁ daivena nītaḥ prasabhaṁ tyājitaśrīḥ

08220113 idaṁ kṛtāntāntikavarti jīvitaṁ yayādhruvaṁ stabdhamatirna budhyate

08220120 śrīśuka uvāca

08220121 tasyetthaṁ bhāṣamāṇasya prahrādo bhagavatpriyaḥ

08220123 ājagāma kuruśreṣṭha rākāpatirivotthitaḥ

08220131 tamindrasenaḥ svapitāmahaṁ śriyā virājamānaṁ nalināyatekṣaṇam

08220133 prāṁśuṁ piśaṅgāmbaramañjanatviṣaṁ pralambabāhuṁ śubhagarṣabhamaikṣata

08220141 tasmai balirvāruṇapāśayantritaḥ samarhaṇaṁ nopajahāra pūrvavat

08220143 nanāma mūrdhnāśruvilolalocanaḥ savrīḍanīcīnamukho babhūva ha

08220151 sa tatra hāsīnamudīkṣya satpatiṁ hariṁ sunandādyanugairupāsitam

08220153 upetya bhūmau śirasā mahāmanā nanāma mūrdhnā pulakāśruviklavaḥ

08220160 śrīprahrāda uvāca

08220161 tvayaiva dattaṁ padamaindramūrjitaṁ hṛtaṁ tadevādya tathaiva śobhanam

08220163 manye mahānasya kṛto hyanugraho vibhraṁśito yacchriya ātmamohanāt

08220171 yayā hi vidvānapi muhyate yatastatko vicaṣṭe gatimātmano yathā

08220173 tasmai namaste jagadīśvarāya vai nārāyaṇāyākhilalokasākṣiṇe

08220180 śrīśuka uvāca

08220181 tasyānuśṛṇvato rājanprahrādasya kṛtāñjaleḥ

08220183 hiraṇyagarbho bhagavānuvāca madhusūdanam

08220191 baddhaṁ vīkṣya patiṁ sādhvī tatpatnī bhayavihvalā

08220193 prāñjaliḥ praṇatopendraṁ babhāṣe'vāṅmukhī nṛpa

08220200 śrīvindhyāvaliruvāca

08220201 krīḍārthamātmana idaṁ trijagatkṛtaṁ te svāmyaṁ tu tatra kudhiyo'para īśa kuryuḥ

08220203 kartuḥ prabhostava kimasyata āvahanti tyaktahriyastvadavaropitakartṛvādāḥ

08220210 śrībrahmovāca

08220211 bhūtabhāvana bhūteśa devadeva jaganmaya

08220213 muñcainaṁ hṛtasarvasvaṁ nāyamarhati nigraham

08220221 kṛtsnā te'nena dattā bhūrlokāḥ karmārjitāśca ye

08220223 niveditaṁ ca sarvasvamātmāviklavayā dhiyā

08220231 yatpādayoraśaṭhadhīḥ salilaṁ pradāya

08220232 dūrvāṅkurairapi vidhāya satīṁ saparyām

08220233 apyuttamāṁ gatimasau bhajate trilokīṁ

08220234 dāśvānaviklavamanāḥ kathamārtimṛcchet

08220240 śrībhagavānuvāca

08220241 brahmanyamanugṛhṇāmi tadviśo vidhunomyaham

08220243 yanmadaḥ puruṣaḥ stabdho lokaṁ māṁ cāvamanyate

08220251 yadā kadācijjīvātmā saṁsarannijakarmabhiḥ

08220253 nānāyoniṣvanīśo'yaṁ pauruṣīṁ gatimāvrajet

08220261 janmakarmavayorūpa vidyaiśvaryadhanādibhiḥ

08220263 yadyasya na bhavetstambhastatrāyaṁ madanugrahaḥ

08220271 mānastambhanimittānāṁ janmādīnāṁ samantataḥ

08220273 sarvaśreyaḥpratīpānāṁ hanta muhyenna matparaḥ

08220281 eṣa dānavadaityānāmagranīḥ kīrtivardhanaḥ

08220283 ajaiṣīdajayāṁ māyāṁ sīdannapi na muhyati

08220291 kṣīṇarikthaścyutaḥ sthānātkṣipto baddhaśca śatrubhiḥ

08220293 jñātibhiśca parityakto yātanāmanuyāpitaḥ

08220301 guruṇā bhartsitaḥ śapto jahau satyaṁ na suvrataḥ

08220303 chalairukto mayā dharmo nāyaṁ tyajati satyavāk

08220311 eṣa me prāpitaḥ sthānaṁ duṣprāpamamarairapi

08220313 sāvarṇerantarasyāyaṁ bhavitendro madāśrayaḥ

08220321 tāvatsutalamadhyāstāṁ viśvakarmavinirmitam

08220323 yadādhayo vyādhayaśca klamastandrā parābhavaḥ

08220325 nopasargā nivasatāṁ sambhavanti mamekṣayā

08220331 indrasena mahārāja yāhi bho bhadramastu te

08220333 sutalaṁ svargibhiḥ prārthyaṁ jñātibhiḥ parivāritaḥ

08220341 na tvāmabhibhaviṣyanti lokeśāḥ kimutāpare

08220343 tvacchāsanātigāndaityāṁścakraṁ me sūdayiṣyati

08220351 rakṣiṣye sarvato'haṁ tvāṁ sānugaṁ saparicchadam

08220353 sadā sannihitaṁ vīra tatra māṁ drakṣyate bhavān

08220361 tatra dānavadaityānāṁ saṅgātte bhāva āsuraḥ

08220363 dṛṣṭvā madanubhāvaṁ vai sadyaḥ kuṇṭho vinaṅkṣyati

08230010 śrīśuka uvāca

08230011 ityuktavantaṁ puruṣaṁ purātanaṁ mahānubhāvo'khilasādhusammataḥ

08230013 baddhāñjalirbāṣpakalākulekṣaṇo bhaktyutkalo gadgadayā girābravīt

08230020 śrībaliruvāca

08230021 aho praṇāmāya kṛtaḥ samudyamaḥ prapannabhaktārthavidhau samāhitaḥ

08230023 yallokapālaistvadanugraho'marairalabdhapūrvo'pasade'sure'rpitaḥ

08230030 śrīśuka uvāca

08230031 ityuktvā harimānatya brahmāṇaṁ sabhavaṁ tataḥ

08230033 viveśa sutalaṁ prīto balirmuktaḥ sahāsuraiḥ

08230041 evamindrāya bhagavānpratyānīya triviṣṭapam

08230043 pūrayitvāditeḥ kāmamaśāsatsakalaṁ jagat

08230051 labdhaprasādaṁ nirmuktaṁ pautraṁ vaṁśadharaṁ balim

08230053 niśāmya bhaktipravaṇaḥ prahrāda idamabravīt

08230060 śrīprahrāda uvāca

08230061 nemaṁ viriñco labhate prasādaṁ na śrīrna śarvaḥ kimutāpare'nye

08230063 yanno'surāṇāmasi durgapālo viśvābhivandyairabhivanditāṅghriḥ

08230071 yatpādapadmamakarandaniṣevaṇena

08230072 brahmādayaḥ śaraṇadāśnuvate vibhūtīḥ

08230073 kasmādvayaṁ kusṛtayaḥ khalayonayaste

08230074 dākṣiṇyadṛṣṭipadavīṁ bhavataḥ praṇītāḥ

08230081 citraṁ tavehitamaho'mitayogamāyā

08230082 līlāvisṛṣṭabhuvanasya viśāradasya

08230083 sarvātmanaḥ samadṛśo'viṣamaḥ svabhāvo

08230084 bhaktapriyo yadasi kalpatarusvabhāvaḥ

08230090 śrībhagavānuvāca

08230091 vatsa prahrāda bhadraṁ te prayāhi sutalālayam

08230093 modamānaḥ svapautreṇa jñātīnāṁ sukhamāvaha

08230101 nityaṁ draṣṭāsi māṁ tatra gadāpāṇimavasthitam

08230103 maddarśanamahāhlāda dhvastakarmanibandhanaḥ

08230110 śrīśuka uvāca

08230111 ājñāṁ bhagavato rājanprahrādo balinā saha

08230113 bāḍhamityamalaprajño mūrdhnyādhāya kṛtāñjaliḥ

08230121 parikramyādipuruṣaṁ sarvāsuracamūpatiḥ

08230123 praṇatastadanujñātaḥ praviveśa mahābilam

08230131 athāhośanasaṁ rājanharirnārāyaṇo'ntike

08230133 āsīnamṛtvijāṁ madhye sadasi brahmavādinām

08230141 brahmansantanu śiṣyasya karmacchidraṁ vitanvataḥ

08230143 yattatkarmasu vaiṣamyaṁ brahmadṛṣṭaṁ samaṁ bhavet

08230150 śrīśukra uvāca

08230151 kutastatkarmavaiṣamyaṁ yasya karmeśvaro bhavān

08230153 yajñeśo yajñapuruṣaḥ sarvabhāvena pūjitaḥ

08230161 mantratastantrataśchidraṁ deśakālārhavastutaḥ

08230163 sarvaṁ karoti niśchidramanusaṅkīrtanaṁ tava

08230171 tathāpi vadato bhūmankariṣyāmyanuśāsanam

08230173 etacchreyaḥ paraṁ puṁsāṁ yattavājñānupālanam

08230180 śrīśuka uvāca

08230181 pratinandya harerājñāmuśanā bhagavāniti

08230183 yajñacchidraṁ samādhatta balerviprarṣibhiḥ saha

08230191 evaṁ balermahīṁ rājanbhikṣitvā vāmano hariḥ

08230193 dadau bhrātre mahendrāya tridivaṁ yatparairhṛtam

08230201 prajāpatipatirbrahmā devarṣipitṛbhūmipaiḥ

08230203 dakṣabhṛgvaṅgiromukhyaiḥ kumāreṇa bhavena ca

08230211 kaśyapasyāditeḥ prītyai sarvabhūtabhavāya ca

08230213 lokānāṁ lokapālānāmakarodvāmanaṁ patim

08230221 vedānāṁ sarvadevānāṁ dharmasya yaśasaḥ śriyaḥ

08230223 maṅgalānāṁ vratānāṁ ca kalpaṁ svargāpavargayoḥ

08230231 upendraṁ kalpayāṁ cakre patiṁ sarvavibhūtaye

08230233 tadā sarvāṇi bhūtāni bhṛśaṁ mumudire nṛpa

08230241 tatastvindraḥ puraskṛtya devayānena vāmanam

08230243 lokapālairdivaṁ ninye brahmaṇā cānumoditaḥ

08230251 prāpya tribhuvanaṁ cendra upendrabhujapālitaḥ

08230253 śriyā paramayā juṣṭo mumude gatasādhvasaḥ

08230261 brahmā śarvaḥ kumāraśca bhṛgvādyā munayo nṛpa

08230263 pitaraḥ sarvabhūtāni siddhā vaimānikāśca ye

08230271 sumahatkarma tadviṣṇorgāyantaḥ paramadbhutam

08230273 dhiṣṇyāni svāni te jagmuraditiṁ ca śaśaṁsire

08230281 sarvametanmayākhyātaṁ bhavataḥ kulanandana

08230283 urukramasya caritaṁ śrotṝṇāmaghamocanam

08230291 pāraṁ mahimna uruvikramato gṛṇāno

08230292 yaḥ pārthivāni vimame sa rajāṁsi martyaḥ

08230293 kiṁ jāyamāna uta jāta upaiti martya

08230294 ityāha mantradṛgṛṣiḥ puruṣasya yasya

08230301 ya idaṁ devadevasya hareradbhutakarmaṇaḥ

08230303 avatārānucaritaṁ śṛṇvanyāti parāṁ gatim

08230311 kriyamāṇe karmaṇīdaṁ daive pitrye'tha mānuṣe

08230313 yatra yatrānukīrtyeta tatteṣāṁ sukṛtaṁ viduḥ

08240010 śrīrājovāca

08240011 bhagavanchrotumicchāmi hareradbhutakarmaṇaḥ

08240013 avatārakathāmādyāṁ māyāmatsyaviḍambanam

08240021 yadarthamadadhādrūpaṁ mātsyaṁ lokajugupsitam

08240023 tamaḥprakṛtidurmarṣaṁ karmagrasta iveśvaraḥ

08240031 etanno bhagavansarvaṁ yathāvadvaktumarhasi

08240033 uttamaślokacaritaṁ sarvalokasukhāvaham

08240040 śrīsūta uvāca

08240041 ityukto viṣṇurātena bhagavānbādarāyaṇiḥ

08240043 uvāca caritaṁ viṣṇormatsyarūpeṇa yatkṛtam

08240050 śrīśuka uvāca

08240051 goviprasurasādhūnāṁ chandasāmapi ceśvaraḥ

08240053 rakṣāmicchaṁstanūrdhatte dharmasyārthasya caiva hi

08240061 uccāvaceṣu bhūteṣu caranvāyuriveśvaraḥ

08240063 noccāvacatvaṁ bhajate nirguṇatvāddhiyo guṇaiḥ

08240071 āsīdatītakalpānte brāhmo naimittiko layaḥ

08240073 samudropaplutāstatra lokā bhūrādayo nṛpa

08240081 kālenāgatanidrasya dhātuḥ śiśayiṣorbalī

08240083 mukhato niḥsṛtānvedānhayagrīvo'ntike'harat

08240091 jñātvā taddānavendrasya hayagrīvasya ceṣṭitam

08240093 dadhāra śapharīrūpaṁ bhagavānharirīśvaraḥ

08240101 tatra rājaṛṣiḥ kaścinnāmnā satyavrato mahān

08240103 nārāyaṇaparo'tapattapaḥ sa salilāśanaḥ

08240111 yo'sāvasminmahākalpe tanayaḥ sa vivasvataḥ

08240113 śrāddhadeva iti khyāto manutve hariṇārpitaḥ

08240121 ekadā kṛtamālāyāṁ kurvato jalatarpaṇam

08240123 tasyāñjalyudake kācicchapharyekābhyapadyata

08240131 satyavrato'ñjaligatāṁ saha toyena bhārata

08240133 utsasarja nadītoye śapharīṁ draviḍeśvaraḥ

08240141 tamāha sātikaruṇaṁ mahākāruṇikaṁ nṛpam

08240143 yādobhyo jñātighātibhyo dīnāṁ māṁ dīnavatsala

08240145 kathaṁ visṛjase rājanbhītāmasminsarijjale

08240151 tamātmano'nugrahārthaṁ prītyā matsyavapurdharam

08240153 ajānanrakṣaṇārthāya śapharyāḥ sa mano dadhe

08240161 tasyā dīnataraṁ vākyamāśrutya sa mahīpatiḥ

08240163 kalaśāpsu nidhāyaināṁ dayālurninya āśramam

08240171 sā tu tatraikarātreṇa vardhamānā kamaṇḍalau

08240173 alabdhvātmāvakāśaṁ vā idamāha mahīpatim

08240181 nāhaṁ kamaṇḍalāvasminkṛcchraṁ vastumihotsahe

08240183 kalpayaukaḥ suvipulaṁ yatrāhaṁ nivase sukham

08240191 sa enāṁ tata ādāya nyadhādaudañcanodake

08240193 tatra kṣiptā muhūrtena hastatrayamavardhata

08240201 na ma etadalaṁ rājansukhaṁ vastumudañcanam

08240203 pṛthu dehi padaṁ mahyaṁ yattvāhaṁ śaraṇaṁ gatā

08240211 tata ādāya sā rājñā kṣiptā rājansarovare

08240213 tadāvṛtyātmanā so'yaṁ mahāmīno'nvavardhata

08240221 naitanme svastaye rājannudakaṁ salilaukasaḥ

08240223 nidhehi rakṣāyogena hrade māmavidāsini

08240231 ityuktaḥ so'nayanmatsyaṁ tatra tatrāvidāsini

08240233 jalāśaye'sammitaṁ taṁ samudre prākṣipajjhaṣam

08240241 kṣipyamāṇastamāhedamiha māṁ makarādayaḥ

08240243 adantyatibalā vīra māṁ nehotsraṣṭumarhasi

08240251 evaṁ vimohitastena vadatā valgubhāratīm

08240253 tamāha ko bhavānasmānmatsyarūpeṇa mohayan

08240261 naivaṁ vīryo jalacaro dṛṣṭo'smābhiḥ śruto'pi vā

08240263 yo bhavānyojanaśatamahnābhivyānaśe saraḥ

08240271 nūnaṁ tvaṁ bhagavānsākṣāddharirnārāyaṇo'vyayaḥ

08240273 anugrahāya bhūtānāṁ dhatse rūpaṁ jalaukasām

08240281 namaste puruṣaśreṣṭha sthityutpattyapyayeśvara

08240283 bhaktānāṁ naḥ prapannānāṁ mukhyo hyātmagatirvibho

08240291 sarve līlāvatārāste bhūtānāṁ bhūtihetavaḥ

08240293 jñātumicchāmyado rūpaṁ yadarthaṁ bhavatā dhṛtam

08240301 na te'ravindākṣa padopasarpaṇaṁ mṛṣā bhavetsarvasuhṛtpriyātmanaḥ

08240303 yathetareṣāṁ pṛthagātmanāṁ satāmadīdṛśo yadvapuradbhutaṁ hi naḥ

08240310 śrīśuka uvāca

08240311 iti bruvāṇaṁ nṛpatiṁ jagatpatiḥ satyavrataṁ matsyavapuryugakṣaye

08240313 vihartukāmaḥ pralayārṇave'bravīccikīrṣurekāntajanapriyaḥ priyam

08240320 śrībhagavānuvāca

08240321 saptame hyadyatanādūrdhvamahanyetadarindama

08240323 nimaṅkṣyatyapyayāmbhodhau trailokyaṁ bhūrbhuvādikam

08240331 trilokyāṁ līyamānāyāṁ saṁvartāmbhasi vai tadā

08240333 upasthāsyati nauḥ kācidviśālā tvāṁ mayeritā

08240341 tvaṁ tāvadoṣadhīḥ sarvā bījānyuccāvacāni ca

08240343 saptarṣibhiḥ parivṛtaḥ sarvasattvopabṛṁhitaḥ

08240351 āruhya bṛhatīṁ nāvaṁ vicariṣyasyaviklavaḥ

08240353 ekārṇave nirāloke ṛṣīṇāmeva varcasā

08240361 dodhūyamānāṁ tāṁ nāvaṁ samīreṇa balīyasā

08240363 upasthitasya me śṛṅge nibadhnīhi mahāhinā

08240371 ahaṁ tvāmṛṣibhiḥ sārdhaṁ sahanāvamudanvati

08240373 vikarṣanvicariṣyāmi yāvadbrāhmī niśā prabho

08240381 madīyaṁ mahimānaṁ ca paraṁ brahmeti śabditam

08240383 vetsyasyanugṛhītaṁ me sampraśnairvivṛtaṁ hṛdi

08240391 itthamādiśya rājānaṁ harirantaradhīyata

08240393 so'nvavaikṣata taṁ kālaṁ yaṁ hṛṣīkeśa ādiśat

08240401 āstīrya darbhānprākkūlānrājarṣiḥ prāgudaṅmukhaḥ

08240403 niṣasāda hareḥ pādau cintayanmatsyarūpiṇaḥ

08240411 tataḥ samudra udvelaḥ sarvataḥ plāvayanmahīm

08240413 vardhamāno mahāmeghairvarṣadbhiḥ samadṛśyata

08240421 dhyāyanbhagavadādeśaṁ dadṛśe nāvamāgatām

08240423 tāmāruroha viprendrairādāyauṣadhivīrudhaḥ

08240431 tamūcurmunayaḥ prītā rājandhyāyasva keśavam

08240433 sa vai naḥ saṅkaṭādasmādavitā śaṁ vidhāsyati

08240441 so'nudhyātastato rājñā prādurāsīnmahārṇave

08240443 ekaśṛṅgadharo matsyo haimo niyutayojanaḥ

08240451 nibadhya nāvaṁ tacchṛṅge yathokto hariṇā purā

08240453 varatreṇāhinā tuṣṭastuṣṭāva madhusūdanam

08240460 śrīrājovāca

08240461 anādyavidyopahatātmasaṁvidastanmūlasaṁsārapariśramāturāḥ

08240463 yadṛcchayopasṛtā yamāpnuyurvimuktido naḥ paramo gururbhavān

08240471 jano'budho'yaṁ nijakarmabandhanaḥ sukhecchayā karma samīhate'sukham

08240473 yatsevayā tāṁ vidhunotyasanmatiṁ granthiṁ sa bhindyāddhṛdayaṁ sa no guruḥ

08240481 yatsevayāgneriva rudrarodanaṁ pumānvijahyānmalamātmanastamaḥ

08240483 bhajeta varṇaṁ nijameṣa so'vyayo bhūyātsa īśaḥ paramo gurorguruḥ

08240491 na yatprasādāyutabhāgaleśamanye ca devā guravo janāḥ svayam

08240493 kartuṁ sametāḥ prabhavanti puṁsastamīśvaraṁ tvāṁ śaraṇaṁ prapadye

08240501 acakṣurandhasya yathāgraṇīḥ kṛtastathā janasyāviduṣo'budho guruḥ

08240503 tvamarkadṛksarvadṛśāṁ samīkṣaṇo vṛto gururnaḥ svagatiṁ bubhutsatām

08240511 jano janasyādiśate'satīṁ gatiṁ yayā prapadyeta duratyayaṁ tamaḥ

08240513 tvaṁ tvavyayaṁ jñānamamoghamañjasā prapadyate yena jano nijaṁ padam

08240521 tvaṁ sarvalokasya suhṛtpriyeśvaro hyātmā gururjñānamabhīṣṭasiddhiḥ

08240523 tathāpi loko na bhavantamandhadhīrjānāti santaṁ hṛdi baddhakāmaḥ

08240531 taṁ tvāmahaṁ devavaraṁ vareṇyaṁ prapadya īśaṁ pratibodhanāya

08240533 chindhyarthadīpairbhagavanvacobhirgranthīnhṛdayyānvivṛṇu svamokaḥ

08240540 śrīśuka uvāca

08240541 ityuktavantaṁ nṛpatiṁ bhagavānādipūruṣaḥ

08240543 matsyarūpī mahāmbhodhau viharaṁstattvamabravīt

08240551 purāṇasaṁhitāṁ divyāṁ sāṅkhyayogakriyāvatīm

08240553 satyavratasya rājarṣerātmaguhyamaśeṣataḥ

08240561 aśrauṣīdṛṣibhiḥ sākamātmatattvamasaṁśayam

08240563 nāvyāsīno bhagavatā proktaṁ brahma sanātanam

08240571 atītapralayāpāya utthitāya sa vedhase

08240573 hatvāsuraṁ hayagrīvaṁ vedānpratyāharaddhariḥ

08240581 sa tu satyavrato rājā jñānavijñānasaṁyutaḥ

08240583 viṣṇoḥ prasādātkalpe'sminnāsīdvaivasvato manuḥ

08240591 satyavratasya rājarṣermāyāmatsyasya śārṅgiṇaḥ

08240593 saṁvādaṁ mahadākhyānaṁ śrutvā mucyeta kilbiṣāt

08240601 avatāraṁ hareryo'yaṁ kīrtayedanvahaṁ naraḥ

08240603 saṅkalpāstasya sidhyanti sa yāti paramāṁ gatim

08240611 pralayapayasi dhātuḥ suptaśaktermukhebhyaḥ

08240612 śrutigaṇamapanītaṁ pratyupādatta hatvā

08240613 ditijamakathayadyo brahma satyavratānāṁ

08240614 tamahamakhilahetuṁ jihmamīnaṁ nato'smi

09010010 śrīrājovāca

09010011 manvantarāṇi sarvāṇi tvayoktāni śrutāni me

09010012 vīryāṇyanantavīryasya harestatra kṛtāni ca

09010021 yo'sau satyavrato nāma rājarṣirdraviḍeśvaraḥ

09010022 jñānaṁ yo'tītakalpānte lebhe puruṣasevayā

09010031 sa vai vivasvataḥ putro manurāsīditi śrutam

09010032 tvattastasya sutāḥ proktā ikṣvākupramukhā nṛpāḥ

09010041 teṣāṁ vaṁśaṁ pṛthagbrahmanvaṁśānucaritāni ca

09010042 kīrtayasva mahābhāga nityaṁ śuśrūṣatāṁ hi naḥ

09010051 ye bhūtā ye bhaviṣyāśca bhavantyadyatanāśca ye

09010052 teṣāṁ naḥ puṇyakīrtīnāṁ sarveṣāṁ vada vikramān

09010060 śrīsūta uvāca

09010061 evaṁ parīkṣitā rājñā sadasi brahmavādinām

09010062 pṛṣṭaḥ provāca bhagavāñchukaḥ paramadharmavit

09010070 śrīśuka uvāca

09010071 śrūyatāṁ mānavo vaṁśaḥ prācuryeṇa parantapa

09010072 na śakyate vistarato vaktuṁ varṣaśatairapi

09010081 parāvareṣāṁ bhūtānāmātmā yaḥ puruṣaḥ paraḥ

09010082 sa evāsīdidaṁ viśvaṁ kalpānte'nyanna kiñcana

09010091 tasya nābheḥ samabhavatpadmakoṣo hiraṇmayaḥ

09010092 tasminjajñe mahārāja svayambhūścaturānanaḥ

09010101 marīcirmanasastasya jajñe tasyāpi kaśyapaḥ

09010102 dākṣāyaṇyāṁ tato'dityāṁ vivasvānabhavatsutaḥ

09010111 tato manuḥ śrāddhadevaḥ saṁjñāyāmāsa bhārata

09010112 śraddhāyāṁ janayāmāsa daśa putrānsa ātmavān

09010121 ikṣvākunṛgaśaryāti diṣṭadhṛṣṭakarūṣakān

09010122 nariṣyantaṁ pṛṣadhraṁ ca nabhagaṁ ca kaviṁ vibhuḥ

09010131 aprajasya manoḥ pūrvaṁ vasiṣṭho bhagavānkila

09010132 mitrāvaruṇayoriṣṭiṁ prajārthamakarodvibhuḥ

09010141 tatra śraddhā manoḥ patnī hotāraṁ samayācata

09010142 duhitrarthamupāgamya praṇipatya payovratā

09010151 preṣito'dhvaryuṇā hotā vyacarattatsamāhitaḥ

09010152 gṛhīte haviṣi vācā vaṣaṭkāraṁ gṛṇandvijaḥ

09010161 hotustadvyabhicāreṇa kanyelā nāma sābhavat

09010162 tāṁ vilokya manuḥ prāha nātituṣṭamanā gurum

09010171 bhagavankimidaṁ jātaṁ karma vo brahmavādinām

09010172 viparyayamaho kaṣṭaṁ maivaṁ syādbrahmavikriyā

09010181 yūyaṁ brahmavido yuktāstapasā dagdhakilbiṣāḥ

09010182 kutaḥ saṅkalpavaiṣamyamanṛtaṁ vibudheṣviva

09010191 niśamya tadvacastasya bhagavānprapitāmahaḥ

09010192 hoturvyatikramaṁ jñātvā babhāṣe ravinandanam

09010201 etatsaṅkalpavaiṣamyaṁ hotuste vyabhicārataḥ

09010202 tathāpi sādhayiṣye te suprajāstvaṁ svatejasā

09010211 evaṁ vyavasito rājanbhagavānsa mahāyaśāḥ

09010212 astauṣīdādipuruṣamilāyāḥ puṁstvakāmyayā

09010221 tasmai kāmavaraṁ tuṣṭo bhagavānharirīśvaraḥ

09010222 dadāvilābhavattena sudyumnaḥ puruṣarṣabhaḥ

09010231 sa ekadā mahārāja vicaranmṛgayāṁ vane

09010232 vṛtaḥ katipayāmātyairaśvamāruhya saindhavam

09010241 pragṛhya ruciraṁ cāpaṁ śarāṁśca paramādbhutān

09010242 daṁśito'numṛgaṁ vīro jagāma diśamuttarām

09010251 sukumāravanaṁ meroradhastātpraviveśa ha

09010252 yatrāste bhagavāncharvo ramamāṇaḥ sahomayā

09010261 tasminpraviṣṭa evāsau sudyumnaḥ paravīrahā

09010262 apaśyatstriyamātmānamaśvaṁ ca vaḍavāṁ nṛpa

09010271 tathā tadanugāḥ sarve ātmaliṅgaviparyayam

09010272 dṛṣṭvā vimanaso'bhūvanvīkṣamāṇāḥ parasparam

09010280 śrīrājovāca

09010281 kathamevaṁ guṇo deśaḥ kena vā bhagavankṛtaḥ

09010282 praśnamenaṁ samācakṣva paraṁ kautūhalaṁ hi naḥ

09010290 śrīśuka uvāca

09010291 ekadā giriśaṁ draṣṭumṛṣayastatra suvratāḥ

09010292 diśo vitimirābhāsāḥ kurvantaḥ samupāgaman

09010301 tānvilokyāmbikā devī vivāsā vrīḍitā bhṛśam

09010302 bharturaṅkātsamutthāya nīvīmāśvatha paryadhāt

09010311 ṛṣayo'pi tayorvīkṣya prasaṅgaṁ ramamāṇayoḥ

09010312 nivṛttāḥ prayayustasmānnaranārāyaṇāśramam

09010321 tadidaṁ bhagavānāha priyāyāḥ priyakāmyayā

09010322 sthānaṁ yaḥ praviśedetatsa vai yoṣidbhavediti

09010331 tata ūrdhvaṁ vanaṁ tadvai puruṣā varjayanti hi

09010332 sā cānucarasaṁyuktā vicacāra vanādvanam

09010341 atha tāmāśramābhyāśe carantīṁ pramadottamām

09010342 strībhiḥ parivṛtāṁ vīkṣya cakame bhagavānbudhaḥ

09010351 sāpi taṁ cakame subhrūḥ somarājasutaṁ patim

09010352 sa tasyāṁ janayāmāsa purūravasamātmajam

09010361 evaṁ strītvamanuprāptaḥ sudyumno mānavo nṛpaḥ

09010362 sasmāra sa kulācāryaṁ vasiṣṭhamiti śuśruma

09010371 sa tasya tāṁ daśāṁ dṛṣṭvā kṛpayā bhṛśapīḍitaḥ

09010372 sudyumnasyāśayanpuṁstvamupādhāvata śaṅkaram

09010381 tuṣṭastasmai sa bhagavānṛṣaye priyamāvahan

09010382 svāṁ ca vācamṛtāṁ kurvannidamāha viśāmpate

09010391 māsaṁ pumānsa bhavitā māsaṁ strī tava gotrajaḥ

09010392 itthaṁ vyavasthayā kāmaṁ sudyumno'vatu medinīm

09010401 ācāryānugrahātkāmaṁ labdhvā puṁstvaṁ vyavasthayā

09010402 pālayāmāsa jagatīṁ nābhyanandansma taṁ prajāḥ

09010411 tasyotkalo gayo rājanvimalaśca trayaḥ sutāḥ

09010412 dakṣiṇāpatharājāno babhūvurdharmavatsalāḥ

09010421 tataḥ pariṇate kāle pratiṣṭhānapatiḥ prabhuḥ

09010422 purūravasa utsṛjya gāṁ putrāya gato vanam

09020010 śrīśuka uvāca

09020011 evaṁ gate'tha sudyumne manurvaivasvataḥ sute

09020012 putrakāmastapastepe yamunāyāṁ śataṁ samāḥ

09020021 tato'yajanmanurdevamapatyārthaṁ hariṁ prabhum

09020022 ikṣvākupūrvajānputrānlebhe svasadṛśāndaśa

09020031 pṛṣadhrastu manoḥ putro gopālo guruṇā kṛtaḥ

09020032 pālayāmāsa gā yatto rātryāṁ vīrāsanavrataḥ

09020041 ekadā prāviśadgoṣṭhaṁ śārdūlo niśi varṣati

09020042 śayānā gāva utthāya bhītāstā babhramurvraje

09020051 ekāṁ jagrāha balavānsā cukrośa bhayāturā

09020052 tasyāstu kranditaṁ śrutvā pṛṣadhro'nusasāra ha

09020061 khaḍgamādāya tarasā pralīnoḍugaṇe niśi

09020062 ajānannacchinodbabhroḥ śiraḥ śārdūlaśaṅkayā

09020071 vyāghro'pi vṛkṇaśravaṇo nistriṁśāgrāhatastataḥ

09020072 niścakrāma bhṛśaṁ bhīto raktaṁ pathi samutsṛjan

09020081 manyamāno hataṁ vyāghraṁ pṛṣadhraḥ paravīrahā

09020082 adrākṣītsvahatāṁ babhruṁ vyuṣṭāyāṁ niśi duḥkhitaḥ

09020091 taṁ śaśāpa kulācāryaḥ kṛtāgasamakāmataḥ

09020092 na kṣatrabandhuḥ śūdrastvaṁ karmaṇā bhavitāmunā

09020101 evaṁ śaptastu guruṇā pratyagṛhṇātkṛtāñjaliḥ

09020102 adhārayadvrataṁ vīra ūrdhvaretā munipriyam

09020111 vāsudeve bhagavati sarvātmani pare'male

09020112 ekāntitvaṁ gato bhaktyā sarvabhūtasuhṛtsamaḥ

09020121 vimuktasaṅgaḥ śāntātmā saṁyatākṣo'parigrahaḥ

09020122 yadṛcchayopapannena kalpayanvṛttimātmanaḥ

09020131 ātmanyātmānamādhāya jñānatṛptaḥ samāhitaḥ

09020132 vicacāra mahīmetāṁ jaḍāndhabadhirākṛtiḥ

09020141 evaṁ vṛtto vanaṁ gatvā dṛṣṭvā dāvāgnimutthitam

09020142 tenopayuktakaraṇo brahma prāpa paraṁ muniḥ

09020151 kaviḥ kanīyānviṣayeṣu niḥspṛho visṛjya rājyaṁ saha bandhubhirvanam

09020152 niveśya citte puruṣaṁ svarociṣaṁ viveśa kaiśoravayāḥ paraṁ gataḥ

09020161 karūṣānmānavādāsankārūṣāḥ kṣatrajātayaḥ

09020162 uttarāpathagoptāro brahmaṇyā dharmavatsalāḥ

09020171 dhṛṣṭāddhārṣṭamabhūtkṣatraṁ brahmabhūyaṁ gataṁ kṣitau

09020172 nṛgasya vaṁśaḥ sumatirbhūtajyotistato vasuḥ

09020181 vasoḥ pratīkastatputra oghavānoghavatpitā

09020182 kanyā caughavatī nāma sudarśana uvāha tām

09020191 citraseno nariṣyantādṛkṣastasya suto'bhavat

09020192 tasya mīḍhvāṁstataḥ pūrṇa indrasenastu tatsutaḥ

09020201 vītihotrastvindrasenāttasya satyaśravā abhūt

09020202 uruśravāḥ sutastasya devadattastato'bhavat

09020211 tato'gniveśyo bhagavānagniḥ svayamabhūtsutaḥ

09020212 kānīna iti vikhyāto jātūkarṇyo mahānṛṣiḥ

09020221 tato brahmakulaṁ jātamāgniveśyāyanaṁ nṛpa

09020222 nariṣyantānvayaḥ prokto diṣṭavaṁśamataḥ śṛṇu

09020231 nābhāgo diṣṭaputro'nyaḥ karmaṇā vaiśyatāṁ gataḥ

09020232 bhalandanaḥ sutastasya vatsaprītirbhalandanāt

09020241 vatsaprīteḥ sutaḥ prāṁśustatsutaṁ pramatiṁ viduḥ

09020242 khanitraḥ pramatestasmāccākṣuṣo'tha viviṁśatiḥ

09020251 viviṁśateḥ suto rambhaḥ khanīnetro'sya dhārmikaḥ

09020252 karandhamo mahārāja tasyāsīdātmajo nṛpa

09020261 tasyāvīkṣitsuto yasya maruttaścakravartyabhūt

09020262 saṁvarto'yājayadyaṁ vai mahāyogyaṅgiraḥsutaḥ

09020271 maruttasya yathā yajño na tathānyo'sti kaścana

09020272 sarvaṁ hiraṇmayaṁ tvāsīdyatkiñciccāsya śobhanam

09020281 amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ

09020282 marutaḥ pariveṣṭāro viśvedevāḥ sabhāsadaḥ

09020291 maruttasya damaḥ putrastasyāsīdrājyavardhanaḥ

09020292 sudhṛtistatsuto jajñe saudhṛteyo naraḥ sutaḥ

09020301 tatsutaḥ kevalastasmāddhundhumānvegavāṁstataḥ

09020302 budhastasyābhavadyasya tṛṇabindurmahīpatiḥ

09020311 taṁ bheje'lambuṣā devī bhajanīyaguṇālayam

09020312 varāpsarā yataḥ putrāḥ kanyā celavilābhavat

09020321 yasyāmutpādayāmāsa viśravā dhanadaṁ sutam

09020322 prādāya vidyāṁ paramāmṛṣiryogeśvaraḥ pituḥ

09020331 viśālaḥ śūnyabandhuśca dhūmraketuśca tatsutāḥ

09020332 viśālo vaṁśakṛdrājā vaiśālīṁ nirmame purīm

09020341 hemacandraḥ sutastasya dhūmrākṣastasya cātmajaḥ

09020342 tatputrātsaṁyamādāsītkṛśāśvaḥ sahadevajaḥ

09020351 kṛśāśvātsomadatto'bhūdyo'śvamedhairiḍaspatim

09020352 iṣṭvā puruṣamāpāgryāṁ gatiṁ yogeśvarāśritām

09020361 saumadattistu sumatistatputro janamejayaḥ

09020362 ete vaiśālabhūpālāstṛṇabindoryaśodharāḥ

09030010 śrīśuka uvāca

09030011 śaryātirmānavo rājā brahmiṣṭhaḥ sambabhūva ha

09030012 yo vā aṅgirasāṁ satre dvitīyamaharūcivān

09030021 sukanyā nāma tasyāsītkanyā kamalalocanā

09030022 tayā sārdhaṁ vanagato hyagamaccyavanāśramam

09030031 sā sakhībhiḥ parivṛtā vicinvantyaṅghripānvane

09030032 valmīkarandhre dadṛśe khadyote iva jyotiṣī

09030041 te daivacoditā bālā jyotiṣī kaṇṭakena vai

09030042 avidhyanmugdhabhāvena susrāvāsṛktato bahiḥ

09030051 śakṛnmūtranirodho'bhūtsainikānāṁ ca tatkṣaṇāt

09030052 rājarṣistamupālakṣya puruṣānvismito'bravīt

09030061 apyabhadraṁ na yuṣmābhirbhārgavasya viceṣṭitam

09030062 vyaktaṁ kenāpi nastasya kṛtamāśramadūṣaṇam

09030071 sukanyā prāha pitaraṁ bhītā kiñcitkṛtaṁ mayā

09030072 dve jyotiṣī ajānantyā nirbhinne kaṇṭakena vai

09030081 duhitustadvacaḥ śrutvā śaryātirjātasādhvasaḥ

09030082 muniṁ prasādayāmāsa valmīkāntarhitaṁ śanaiḥ

09030091 tadabhiprāyamājñāya prādādduhitaraṁ muneḥ

09030092 kṛcchrānmuktastamāmantrya puraṁ prāyātsamāhitaḥ

09030101 sukanyā cyavanaṁ prāpya patiṁ paramakopanam

09030102 prīṇayāmāsa cittajñā apramattānuvṛttibhiḥ

09030111 kasyacittvatha kālasya nāsatyāvāśramāgatau

09030112 tau pūjayitvā provāca vayo me dattamīśvarau

09030121 grahaṁ grahīṣye somasya yajñe vāmapyasomapoḥ

09030122 kriyatāṁ me vayorūpaṁ pramadānāṁ yadīpsitam

09030131 bāḍhamityūcaturvipramabhinandya bhiṣaktamau

09030132 nimajjatāṁ bhavānasminhrade siddhavinirmite

09030141 ityukto jarayā grasta deho dhamanisantataḥ

09030142 hradaṁ praveśito'śvibhyāṁ valīpalitavigrahaḥ

09030151 puruṣāstraya uttasthurapīvyā vanitāpriyāḥ

09030152 padmasrajaḥ kuṇḍalinastulyarūpāḥ suvāsasaḥ

09030161 tānnirīkṣya varārohā sarūpānsūryavarcasaḥ

09030162 ajānatī patiṁ sādhvī aśvinau śaraṇaṁ yayau

09030171 darśayitvā patiṁ tasyai pātivratyena toṣitau

09030172 ṛṣimāmantrya yayaturvimānena triviṣṭapam

09030181 yakṣyamāṇo'tha śaryātiścyavanasyāśramaṁ gataḥ

09030182 dadarśa duhituḥ pārśve puruṣaṁ sūryavarcasam

09030191 rājā duhitaraṁ prāha kṛtapādābhivandanām

09030192 āśiṣaścāprayuñjāno nātiprītimanā iva

09030201 cikīrṣitaṁ te kimidaṁ patistvayā pralambhito lokanamaskṛto muniḥ

09030202 yattvaṁ jarāgrastamasatyasammataṁ vihāya jāraṁ bhajase'mumadhvagam

09030211 kathaṁ matiste'vagatānyathā satāṁ kulaprasūte kuladūṣaṇaṁ tvidam

09030212 bibharṣi jāraṁ yadapatrapā kulaṁ pituśca bhartuśca nayasyadhastamaḥ

09030221 evaṁ bruvāṇaṁ pitaraṁ smayamānā śucismitā

09030222 uvāca tāta jāmātā tavaiṣa bhṛgunandanaḥ

09030231 śaśaṁsa pitre tatsarvaṁ vayorūpābhilambhanam

09030232 vismitaḥ paramaprītastanayāṁ pariṣasvaje

09030241 somena yājayanvīraṁ grahaṁ somasya cāgrahīt

09030242 asomaporapyaśvinoścyavanaḥ svena tejasā

09030251 hantuṁ tamādade vajraṁ sadyo manyuramarṣitaḥ

09030252 savajraṁ stambhayāmāsa bhujamindrasya bhārgavaḥ

09030261 anvajānaṁstataḥ sarve grahaṁ somasya cāśvinoḥ

09030262 bhiṣajāviti yatpūrvaṁ somāhutyā bahiṣkṛtau

09030271 uttānabarhirānarto bhūriṣeṇa iti trayaḥ

09030272 śaryāterabhavanputrā ānartādrevato'bhavat

09030281 so'ntaḥsamudre nagarīṁ vinirmāya kuśasthalīm

09030282 āsthito'bhuṅkta viṣayānānartādīnarindama

09030291 tasya putraśataṁ jajñe kakudmijyeṣṭhamuttamam

09030292 kakudmī revatīṁ kanyāṁ svāmādāya vibhuṁ gataḥ

09030301 putryā varaṁ paripraṣṭuṁ brahmalokamapāvṛtam

09030302 āvartamāne gāndharve sthito'labdhakṣaṇaḥ kṣaṇam

09030311 tadanta ādyamānamya svābhiprāyaṁ nyavedayat

09030312 tacchrutvā bhagavānbrahmā prahasya tamuvāca ha

09030321 aho rājanniruddhāste kālena hṛdi ye kṛtāḥ

09030322 tatputrapautranaptṇāṁ gotrāṇi ca na śṛṇmahe

09030331 kālo'bhiyātastriṇava caturyugavikalpitaḥ

09030332 tadgaccha devadevāṁśo baladevo mahābalaḥ

09030341 kanyāratnamidaṁ rājannararatnāya dehi bhoḥ

09030342 bhuvo bhārāvatārāya bhagavānbhūtabhāvanaḥ

09030351 avatīrṇo nijāṁśena puṇyaśravaṇakīrtanaḥ

09030352 ityādiṣṭo'bhivandyājaṁ nṛpaḥ svapuramāgataḥ

09030353 tyaktaṁ puṇyajanatrāsādbhrātṛbhirdikṣvavasthitaiḥ

09030361 sutāṁ dattvānavadyāṅgīṁ balāya balaśāline

09030362 badaryākhyaṁ gato rājā taptuṁ nārāyaṇāśramam

09040010 śrīśuka uvāca

09040011 nābhāgo nabhagāpatyaṁ yaṁ tataṁ bhrātaraḥ kavim

09040012 yaviṣṭhaṁ vyabhajandāyaṁ brahmacāriṇamāgatam

09040021 bhrātaro'bhāṅkta kiṁ mahyaṁ bhajāma pitaraṁ tava

09040022 tvāṁ mamāryāstatābhāṅkṣurmā putraka tadādṛthāḥ

09040031 ime aṅgirasaḥ satramāsate'dya sumedhasaḥ

09040032 ṣaṣṭhaṁ ṣaṣṭhamupetyāhaḥ kave muhyanti karmaṇi

09040041 tāṁstvaṁ śaṁsaya sūkte dve vaiśvadeve mahātmanaḥ

09040042 te svaryanto dhanaṁ satra pariśeṣitamātmanaḥ

09040051 dāsyanti te'tha tānarccha tathā sa kṛtavānyathā

09040052 tasmai dattvā yayuḥ svargaṁ te satrapariśeṣaṇam

09040061 taṁ kaścitsvīkariṣyantaṁ puruṣaḥ kṛṣṇadarśanaḥ

09040062 uvācottarato'bhyetya mamedaṁ vāstukaṁ vasu

09040071 mamedamṛṣibhirdattamiti tarhi sma mānavaḥ

09040072 syānnau te pitari praśnaḥ pṛṣṭavānpitaraṁ yathā

09040081 yajñavāstugataṁ sarvamucchiṣṭamṛṣayaḥ kvacit

09040082 cakrurhi bhāgaṁ rudrāya sa devaḥ sarvamarhati

09040091 nābhāgastaṁ praṇamyāha taveśa kila vāstukam

09040092 ityāha me pitā brahmañchirasā tvāṁ prasādaye

09040101 yatte pitāvadaddharmaṁ tvaṁ ca satyaṁ prabhāṣase

09040102 dadāmi te mantradṛśo jñānaṁ brahma sanātanam

09040111 gṛhāṇa draviṇaṁ dattaṁ matsatrapariśeṣitam

09040112 ityuktvāntarhito rudro bhagavāndharmavatsalaḥ

09040121 ya etatsaṁsmaretprātaḥ sāyaṁ ca susamāhitaḥ

09040122 kavirbhavati mantrajño gatiṁ caiva tathātmanaḥ

09040131 nābhāgādambarīṣo'bhūnmahābhāgavataḥ kṛtī

09040132 nāspṛśadbrahmaśāpo'pi yaṁ na pratihataḥ kvacit

09040140 śrīrājovāca

09040141 bhagavanchrotumicchāmi rājarṣestasya dhīmataḥ

09040142 na prābhūdyatra nirmukto brahmadaṇḍo duratyayaḥ

09040150 śrīśuka uvāca

09040151 ambarīṣo mahābhāgaḥ saptadvīpavatīṁ mahīm

09040152 avyayāṁ ca śriyaṁ labdhvā vibhavaṁ cātulaṁ bhuvi

09040161 mene'tidurlabhaṁ puṁsāṁ sarvaṁ tatsvapnasaṁstutam

09040162 vidvānvibhavanirvāṇaṁ tamo viśati yatpumān

09040171 vāsudeve bhagavati tadbhakteṣu ca sādhuṣu

09040172 prāpto bhāvaṁ paraṁ viśvaṁ yenedaṁ loṣṭravatsmṛtam

09040181 sa vai manaḥ kṛṣṇapadāravindayorvacāṁsi vaikuṇṭhaguṇānuvarṇane

09040182 karau harermandiramārjanādiṣu śrutiṁ cakārācyutasatkathodaye

09040191 mukundaliṅgālayadarśane dṛśau tadbhṛtyagātrasparśe'ṅgasaṅgamam

09040192 ghrāṇaṁ ca tatpādasarojasaurabhe śrīmattulasyā rasanāṁ tadarpite

09040201 pādau hareḥ kṣetrapadānusarpaṇe śiro hṛṣīkeśapadābhivandane

09040202 kāmaṁ ca dāsye na tu kāmakāmyayā yathottamaślokajanāśrayā ratiḥ

09040211 evaṁ sadā karmakalāpamātmanaḥ pare'dhiyajñe bhagavatyadhokṣaje

09040212 sarvātmabhāvaṁ vidadhanmahīmimāṁ tanniṣṭhaviprābhihitaḥ śaśāsa ha

09040221 īje'śvamedhairadhiyajñamīśvaraṁ mahāvibhūtyopacitāṅgadakṣiṇaiḥ

09040222 tatairvasiṣṭhāsitagautamādibhirdhanvanyabhisrotamasau sarasvatīm

09040231 yasya kratuṣu gīrvāṇaiḥ sadasyā ṛtvijo janāḥ

09040232 tulyarūpāścānimiṣā vyadṛśyanta suvāsasaḥ

09040241 svargo na prārthito yasya manujairamarapriyaḥ

09040242 śṛṇvadbhirupagāyadbhiruttamaślokaceṣṭitam

09040251 saṁvardhayanti yatkāmāḥ svārājyaparibhāvitāḥ

09040252 durlabhā nāpi siddhānāṁ mukundaṁ hṛdi paśyataḥ

09040261 sa itthaṁ bhaktiyogena tapoyuktena pārthivaḥ

09040262 svadharmeṇa hariṁ prīṇansarvānkāmānśanairjahau

09040271 gṛheṣu dāreṣu suteṣu bandhuṣu dvipottamasyandanavājivastuṣu

09040272 akṣayyaratnābharaṇāmbarādiṣvanantakośeṣvakarodasanmatim

09040281 tasmā adāddhariścakraṁ pratyanīkabhayāvaham

09040282 ekāntabhaktibhāvena prīto bhaktābhirakṣaṇam

09040291 ārirādhayiṣuḥ kṛṣṇaṁ mahiṣyā tulyaśīlayā

09040292 yuktaḥ sāṁvatsaraṁ vīro dadhāra dvādaśīvratam

09040301 vratānte kārtike māsi trirātraṁ samupoṣitaḥ

09040302 snātaḥ kadācitkālindyāṁ hariṁ madhuvane'rcayat

09040311 mahābhiṣekavidhinā sarvopaskarasampadā

09040312 abhiṣicyāmbarākalpairgandhamālyārhaṇādibhiḥ

09040321 tadgatāntarabhāvena pūjayāmāsa keśavam

09040322 brāhmaṇāṁśca mahābhāgānsiddhārthānapi bhaktitaḥ

09040331 gavāṁ rukmaviṣāṇīnāṁ rūpyāṅghrīṇāṁ suvāsasām

09040332 payaḥśīlavayorūpa vatsopaskarasampadām

09040341 prāhiṇotsādhuviprebhyo gṛheṣu nyarbudāni ṣaṭ

09040342 bhojayitvā dvijānagre svādvannaṁ guṇavattamam

09040351 labdhakāmairanujñātaḥ pāraṇāyopacakrame

09040352 tasya tarhyatithiḥ sākṣāddurvāsā bhagavānabhūt

09040361 tamānarcātithiṁ bhūpaḥ pratyutthānāsanārhaṇaiḥ

09040362 yayāce'bhyavahārāya pādamūlamupāgataḥ

09040371 pratinandya sa tāṁ yācñāṁ kartumāvaśyakaṁ gataḥ

09040372 nimamajja bṛhaddhyāyankālindīsalile śubhe

09040381 muhūrtārdhāvaśiṣṭāyāṁ dvādaśyāṁ pāraṇaṁ prati

09040382 cintayāmāsa dharmajño dvijaistaddharmasaṅkaṭe

09040391 brāhmaṇātikrame doṣo dvādaśyāṁ yadapāraṇe

09040392 yatkṛtvā sādhu me bhūyādadharmo vā na māṁ spṛśet

09040401 ambhasā kevalenātha kariṣye vratapāraṇam

09040402 āhurabbhakṣaṇaṁ viprā hyaśitaṁ nāśitaṁ ca tat

09040411 ityapaḥ prāśya rājarṣiścintayanmanasācyutam

09040412 pratyacaṣṭa kuruśreṣṭha dvijāgamanameva saḥ

09040421 durvāsā yamunākūlātkṛtāvaśyaka āgataḥ

09040422 rājñābhinanditastasya bubudhe ceṣṭitaṁ dhiyā

09040431 manyunā pracaladgātro bhrukuṭīkuṭilānanaḥ

09040432 bubhukṣitaśca sutarāṁ kṛtāñjalimabhāṣata

09040441 aho asya nṛśaṁsasya śriyonmattasya paśyata

09040442 dharmavyatikramaṁ viṣṇorabhaktasyeśamāninaḥ

09040451 yo māmatithimāyātamātithyena nimantrya ca

09040452 adattvā bhuktavāṁstasya sadyaste darśaye phalam

09040461 evaṁ bruvāṇa utkṛtya jaṭāṁ roṣapradīpitaḥ

09040462 tayā sa nirmame tasmai kṛtyāṁ kālānalopamām

09040471 tāmāpatantīṁ jvalatīmasihastāṁ padā bhuvam

09040472 vepayantīṁ samudvīkṣya na cacāla padānnṛpaḥ

09040481 prāgdiṣṭaṁ bhṛtyarakṣāyāṁ puruṣeṇa mahātmanā

09040482 dadāha kṛtyāṁ tāṁ cakraṁ kruddhāhimiva pāvakaḥ

09040491 tadabhidravadudvīkṣya svaprayāsaṁ ca niṣphalam

09040492 durvāsā dudruve bhīto dikṣu prāṇaparīpsayā

09040501 tamanvadhāvadbhagavadrathāṅgaṁ dāvāgniruddhūtaśikho yathāhim

09040502 tathānuṣaktaṁ munirīkṣamāṇo guhāṁ vivikṣuḥ prasasāra meroḥ

09040511 diśo nabhaḥ kṣmāṁ vivarānsamudrānlokānsapālāṁstridivaṁ gataḥ saḥ

09040512 yato yato dhāvati tatra tatra sudarśanaṁ duṣprasahaṁ dadarśa

09040521 alabdhanāthaḥ sa sadā kutaścitsantrastacitto'raṇameṣamāṇaḥ

09040522 devaṁ viriñcaṁ samagādvidhātastrāhyātmayone'jitatejaso mām

09040530 śrībrahmovāca

09040531 sthānaṁ madīyaṁ sahaviśvametatkrīḍāvasāne dviparārdhasaṁjñe

09040532 bhrūbhaṅgamātreṇa hi sandidhakṣoḥ kālātmano yasya tirobhaviṣyati

09040541 ahaṁ bhavo dakṣabhṛgupradhānāḥ prajeśabhūteśasureśamukhyāḥ

09040542 sarve vayaṁ yanniyamaṁ prapannā mūrdhnyārpitaṁ lokahitaṁ vahāmaḥ

09040551 pratyākhyāto viriñcena viṣṇucakropatāpitaḥ

09040552 durvāsāḥ śaraṇaṁ yātaḥ śarvaṁ kailāsavāsinam

09040560 śrīśaṅkara uvāca

09040561 vayaṁ na tāta prabhavāma bhūmni yasminpare'nye'pyajajīvakośāḥ

09040562 bhavanti kāle na bhavanti hīdṛśāḥ sahasraśo yatra vayaṁ bhramāmaḥ

09040571 ahaṁ sanatkumāraśca nārado bhagavānajaḥ

09040572 kapilo'pāntaratamo devalo dharma āsuriḥ

09040581 marīcipramukhāścānye siddheśāḥ pāradarśanāḥ

09040582 vidāma na vayaṁ sarve yanmāyāṁ māyayāvṛtāḥ

09040591 tasya viśveśvarasyedaṁ śastraṁ durviṣahaṁ hi naḥ

09040592 tamevaṁ śaraṇaṁ yāhi hariste śaṁ vidhāsyati

09040601 tato nirāśo durvāsāḥ padaṁ bhagavato yayau

09040602 vaikuṇṭhākhyaṁ yadadhyāste śrīnivāsaḥ śriyā saha

09040611 sandahyamāno'jitaśastravahninā tatpādamūle patitaḥ savepathuḥ

09040612 āhācyutānanta sadīpsita prabho kṛtāgasaṁ māvahi viśvabhāvana

09040621 ajānatā te paramānubhāvaṁ kṛtaṁ mayāghaṁ bhavataḥ priyāṇām

09040622 vidhehi tasyāpacitiṁ vidhātarmucyeta yannāmnyudite nārako'pi

09040630 śrībhagavānuvāca

09040631 ahaṁ bhaktaparādhīno hyasvatantra iva dvija

09040632 sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ

09040641 nāhamātmānamāśāse madbhaktaiḥ sādhubhirvinā

09040642 śriyaṁ cātyantikīṁ brahmanyeṣāṁ gatirahaṁ parā

09040651 ye dārāgāraputrāpta prāṇānvittamimaṁ param

09040652 hitvā māṁ śaraṇaṁ yātāḥ kathaṁ tāṁstyaktumutsahe

09040661 mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ

09040662 vaśe kurvanti māṁ bhaktyā satstriyaḥ satpatiṁ yathā

09040671 matsevayā pratītaṁ te sālokyādicatuṣṭayam

09040672 necchanti sevayā pūrṇāḥ kuto'nyatkālaviplutam

09040681 sādhavo hṛdayaṁ mahyaṁ sādhūnāṁ hṛdayaṁ tvaham

09040682 madanyatte na jānanti nāhaṁ tebhyo manāgapi

09040691 upāyaṁ kathayiṣyāmi tava vipra śṛṇuṣva tat

09040692 ayaṁ hyātmābhicāraste yatastaṁ yāhi mā ciram

09040693 sādhuṣu prahitaṁ tejaḥ prahartuḥ kurute'śivam

09040701 tapo vidyā ca viprāṇāṁ niḥśreyasakare ubhe

09040702 te eva durvinītasya kalpete karturanyathā

09040711 brahmaṁstadgaccha bhadraṁ te nābhāgatanayaṁ nṛpam

09040712 kṣamāpaya mahābhāgaṁ tataḥ śāntirbhaviṣyati

09050010 śrīśuka uvāca

09050011 evaṁ bhagavatādiṣṭo durvāsāścakratāpitaḥ

09050012 ambarīṣamupāvṛtya tatpādau duḥkhito'grahīt

09050021 tasya sodyamamāvīkṣya pādasparśavilajjitaḥ

09050022 astāvīttaddharerastraṁ kṛpayā pīḍito bhṛśam

09050030 ambarīṣa uvāca

09050031 tvamagnirbhagavānsūryastvaṁ somo jyotiṣāṁ patiḥ

09050032 tvamāpastvaṁ kṣitirvyoma vāyurmātrendriyāṇi ca

09050041 sudarśana namastubhyaṁ sahasrārācyutapriya

09050042 sarvāstraghātinviprāya svasti bhūyā iḍaspate

09050051 tvaṁ dharmastvamṛtaṁ satyaṁ tvaṁ yajño'khilayajñabhuk

09050052 tvaṁ lokapālaḥ sarvātmā tvaṁ tejaḥ pauruṣaṁ param

09050061 namaḥ sunābhākhiladharmasetave hyadharmaśīlāsuradhūmaketave

09050062 trailokyagopāya viśuddhavarcase manojavāyādbhutakarmaṇe gṛṇe

09050071 tvattejasā dharmamayena saṁhṛtaṁ tamaḥ prakāśaśca dṛśo mahātmanām

09050072 duratyayaste mahimā girāṁ pate tvadrūpametatsadasatparāvaram

09050081 yadā visṛṣṭastvamanañjanena vai balaṁ praviṣṭo'jita daityadānavam

09050082 bāhūdarorvaṅghriśirodharāṇi vṛścannajasraṁ pradhane virājase

09050091 sa tvaṁ jagattrāṇa khalaprahāṇaye nirūpitaḥ sarvasaho gadābhṛtā

09050092 viprasya cāsmatkuladaivahetave vidhehi bhadraṁ tadanugraho hi naḥ

09050101 yadyasti dattamiṣṭaṁ vā svadharmo vā svanuṣṭhitaḥ

09050102 kulaṁ no vipradaivaṁ ceddvijo bhavatu vijvaraḥ

09050111 yadi no bhagavānprīta ekaḥ sarvaguṇāśrayaḥ

09050112 sarvabhūtātmabhāvena dvijo bhavatu vijvaraḥ

09050120 śrīśuka uvāca

09050121 iti saṁstuvato rājño viṣṇucakraṁ sudarśanam

09050122 aśāmyatsarvato vipraṁ pradahadrājayācñayā

09050131 sa mukto'strāgnitāpena durvāsāḥ svastimāṁstataḥ

09050132 praśaśaṁsa tamurvīśaṁ yuñjānaḥ paramāśiṣaḥ

09050140 durvāsā uvāca

09050141 aho anantadāsānāṁ mahattvaṁ dṛṣṭamadya me

09050142 kṛtāgaso'pi yadrājanmaṅgalāni samīhase

09050151 duṣkaraḥ ko nu sādhūnāṁ dustyajo vā mahātmanām

09050152 yaiḥ saṅgṛhīto bhagavānsātvatāmṛṣabho hariḥ

09050161 yannāmaśrutimātreṇa pumānbhavati nirmalaḥ

09050162 tasya tīrthapadaḥ kiṁ vā dāsānāmavaśiṣyate

09050171 rājannanugṛhīto'haṁ tvayātikaruṇātmanā

09050172 madaghaṁ pṛṣṭhataḥ kṛtvā prāṇā yanme'bhirakṣitāḥ

09050181 rājā tamakṛtāhāraḥ pratyāgamanakāṅkṣayā

09050182 caraṇāvupasaṅgṛhya prasādya samabhojayat

09050191 so'śitvādṛtamānītamātithyaṁ sārvakāmikam

09050192 tṛptātmā nṛpatiṁ prāha bhujyatāmiti sādaram

09050201 prīto'smyanugṛhīto'smi tava bhāgavatasya vai

09050202 darśanasparśanālāpairātithyenātmamedhasā

09050211 karmāvadātametatte gāyanti svaḥstriyo muhuḥ

09050212 kīrtiṁ paramapuṇyāṁ ca kīrtayiṣyati bhūriyam

09050220 śrīśuka uvāca

09050221 evaṁ saṅkīrtya rājānaṁ durvāsāḥ paritoṣitaḥ

09050222 yayau vihāyasāmantrya brahmalokamahaitukam

09050231 saṁvatsaro'tyagāttāvadyāvatā nāgato gataḥ

09050232 munistaddarśanākāṅkṣo rājābbhakṣo babhūva ha

09050241 gate'tha durvāsasi so'mbarīṣo dvijopayogātipavitramāharat

09050242 ṛṣervimokṣaṁ vyasanaṁ ca vīkṣya mene svavīryaṁ ca parānubhāvam

09050251 evaṁ vidhānekaguṇaḥ sa rājā parātmani brahmaṇi vāsudeve

09050252 kriyākalāpaiḥ samuvāha bhaktiṁ yayāviriñcyānnirayāṁścakāra

09050260 śrīśuka uvāca

09050261 athāmbarīṣastanayeṣu rājyaṁ samānaśīleṣu visṛjya dhīraḥ

09050262 vanaṁ viveśātmani vāsudeve mano dadhaddhvastaguṇapravāhaḥ

09050271 ityetatpuṇyamākhyānamambarīṣasya bhūpate

09050272 saṅkīrtayannanudhyāyanbhakto bhagavato bhavet

09050281 ambarīṣasya caritaṁ ye śṛṇvanti mahātmanaḥ

09050282 muktiṁ prayānti te sarve bhaktyā viṣṇoḥ prasādataḥ

09060010 śrīśuka uvāca

09060011 virūpaḥ ketumānchambhurambarīṣasutāstrayaḥ

09060012 virūpātpṛṣadaśvo'bhūttatputrastu rathītaraḥ

09060021 rathītarasyāprajasya bhāryāyāṁ tantave'rthitaḥ

09060022 aṅgirā janayāmāsa brahmavarcasvinaḥ sutān

09060031 ete kṣetraprasūtā vai punastvāṅgirasāḥ smṛtāḥ

09060032 rathītarāṇāṁ pravarāḥ kṣetropetā dvijātayaḥ

09060041 kṣuvatastu manorjajñe ikṣvākurghrāṇataḥ sutaḥ

09060042 tasya putraśatajyeṣṭhā vikukṣinimidaṇḍakāḥ

09060051 teṣāṁ purastādabhavannāryāvarte nṛpā nṛpa

09060052 pañcaviṁśatiḥ paścācca trayo madhye'pare'nyataḥ

09060061 sa ekadāṣṭakāśrāddhe ikṣvākuḥ sutamādiśat

09060062 māṁsamānīyatāṁ medhyaṁ vikukṣe gaccha mā ciram

09060071 tatheti sa vanaṁ gatvā mṛgānhatvā kriyārhaṇān

09060072 śrānto bubhukṣito vīraḥ śaśaṁ cādadapasmṛtiḥ

09060081 śeṣaṁ nivedayāmāsa pitre tena ca tadguruḥ

09060082 coditaḥ prokṣaṇāyāha duṣṭametadakarmakam

09060091 jñātvā putrasya tatkarma guruṇābhihitaṁ nṛpaḥ

09060092 deśānniḥsārayāmāsa sutaṁ tyaktavidhiṁ ruṣā

09060101 sa tu vipreṇa saṁvādaṁ jñāpakena samācaran

09060102 tyaktvā kalevaraṁ yogī sa tenāvāpa yatparam

09060111 pitaryuparate'bhyetya vikukṣiḥ pṛthivīmimām

09060112 śāsadīje hariṁ yajñaiḥ śaśāda iti viśrutaḥ

09060121 purañjayastasya suta indravāha itīritaḥ

09060122 kakutstha iti cāpyuktaḥ śṛṇu nāmāni karmabhiḥ

09060131 kṛtānta āsītsamaro devānāṁ saha dānavaiḥ

09060132 pārṣṇigrāho vṛto vīro devairdaityaparājitaiḥ

09060141 vacanāddevadevasya viṣṇorviśvātmanaḥ prabhoḥ

09060142 vāhanatve vṛtastasya babhūvendro mahāvṛṣaḥ

09060151 sa sannaddho dhanurdivyamādāya viśikhānchitān

09060152 stūyamānastamāruhya yuyutsuḥ kakudi sthitaḥ

09060161 tejasāpyāyito viṣṇoḥ puruṣasya mahātmanaḥ

09060162 pratīcyāṁ diśi daityānāṁ nyaruṇattridaśaiḥ puram

09060171 taistasya cābhūtpradhanaṁ tumulaṁ lomaharṣaṇam

09060172 yamāya bhallairanayaddaityānabhiyayurmṛdhe

09060181 tasyeṣupātābhimukhaṁ yugāntāgnimivolbaṇam

09060182 visṛjya dudruvurdaityā hanyamānāḥ svamālayam

09060191 jitvā paraṁ dhanaṁ sarvaṁ sastrīkaṁ vajrapāṇaye

09060192 pratyayacchatsa rājarṣiriti nāmabhirāhṛtaḥ

09060201 purañjayasya putro'bhūdanenāstatsutaḥ pṛthuḥ

09060202 viśvagandhistataścandro yuvanāśvastu tatsutaḥ

09060211 śrāvastastatsuto yena śrāvastī nirmame purī

09060212 bṛhadaśvastu śrāvastistataḥ kuvalayāśvakaḥ

09060221 yaḥ priyārthamutaṅkasya dhundhunāmāsuraṁ balī

09060222 sutānāmekaviṁśatyā sahasrairahanadvṛtaḥ

09060231 dhundhumāra iti khyātastatsutāste ca jajvaluḥ

09060232 dhundhormukhāgninā sarve traya evāvaśeṣitāḥ

09060241 dṛḍhāśvaḥ kapilāśvaśca bhadrāśva iti bhārata

09060242 dṛḍhāśvaputro haryaśvo nikumbhastatsutaḥ smṛtaḥ

09060251 bahulāśvo nikumbhasya kṛśāśvo'thāsya senajit

09060252 yuvanāśvo'bhavattasya so'napatyo vanaṁ gataḥ

09060261 bhāryāśatena nirviṇṇa ṛṣayo'sya kṛpālavaḥ

09060262 iṣṭiṁ sma vartayāṁ cakruraindrīṁ te susamāhitāḥ

09060271 rājā tadyajñasadanaṁ praviṣṭo niśi tarṣitaḥ

09060272 dṛṣṭvā śayānānviprāṁstānpapau mantrajalaṁ svayam

09060281 utthitāste niśamyātha vyudakaṁ kalaśaṁ prabho

09060282 papracchuḥ kasya karmedaṁ pītaṁ puṁsavanaṁ jalam

09060291 rājñā pītaṁ viditvā vai īśvaraprahitena te

09060292 īśvarāya namaścakruraho daivabalaṁ balam

09060301 tataḥ kāla upāvṛtte kukṣiṁ nirbhidya dakṣiṇam

09060302 yuvanāśvasya tanayaścakravartī jajāna ha

09060311 kaṁ dhāsyati kumāro'yaṁ stanye rorūyate bhṛśam

09060312 māṁ dhātā vatsa mā rodīritīndro deśinīmadāt

09060321 na mamāra pitā tasya vipradevaprasādataḥ

09060322 yuvanāśvo'tha tatraiva tapasā siddhimanvagāt

09060331 trasaddasyuritīndro'ṅga vidadhe nāma yasya vai

09060332 yasmāttrasanti hyudvignā dasyavo rāvaṇādayaḥ

09060341 yauvanāśvo'tha māndhātā cakravartyavanīṁ prabhuḥ

09060342 saptadvīpavatīmekaḥ śaśāsācyutatejasā

09060351 īje ca yajñaṁ kratubhirātmavidbhūridakṣiṇaiḥ

09060352 sarvadevamayaṁ devaṁ sarvātmakamatīndriyam

09060361 dravyaṁ mantro vidhiryajño yajamānastathartvijaḥ

09060362 dharmo deśaśca kālaśca sarvametadyadātmakam

09060371 yāvatsūrya udeti sma yāvacca pratitiṣṭhati

09060372 tatsarvaṁ yauvanāśvasya māndhātuḥ kṣetramucyate

09060381 śaśabindorduhitari bindumatyāmadhānnṛpaḥ

09060382 purukutsamambarīṣaṁ mucukundaṁ ca yoginam

09060383 teṣāṁ svasāraḥ pañcāśatsaubhariṁ vavrire patim

09060391 yamunāntarjale magnastapyamānaḥ paraṁ tapaḥ

09060392 nirvṛtiṁ mīnarājasya dṛṣṭvā maithunadharmiṇaḥ

09060401 jātaspṛho nṛpaṁ vipraḥ kanyāmekāmayācata

09060402 so'pyāha gṛhyatāṁ brahmankāmaṁ kanyā svayaṁvare

09060411 sa vicintyāpriyaṁ strīṇāṁ jaraṭho'hamasanmataḥ

09060412 valīpalita ejatka ityahaṁ pratyudāhṛtaḥ

09060421 sādhayiṣye tathātmānaṁ surastrīṇāmabhīpsitam

09060422 kiṁ punarmanujendrāṇāmiti vyavasitaḥ prabhuḥ

09060431 muniḥ praveśitaḥ kṣatrā kanyāntaḥpuramṛddhimat

09060432 vṛtaḥ sa rājakanyābhirekaṁ pañcāśatā varaḥ

09060441 tāsāṁ kalirabhūdbhūyāṁstadarthe'pohya sauhṛdam

09060442 mamānurūpo nāyaṁ va iti tadgatacetasām

09060451 sa bahvṛcastābhirapāraṇīya tapaḥśriyānarghyaparicchadeṣu

09060452 gṛheṣu nānopavanāmalāmbhaḥ saraḥsu saugandhikakānaneṣu

09060461 mahārhaśayyāsanavastrabhūṣaṇa snānānulepābhyavahāramālyakaiḥ

09060462 svalaṅkṛtastrīpuruṣeṣu nityadā reme'nugāyaddvijabhṛṅgavandiṣu

09060471 yadgārhasthyaṁ tu saṁvīkṣya saptadvīpavatīpatiḥ

09060472 vismitaḥ stambhamajahātsārvabhaumaśriyānvitam

09060481 evaṁ gṛheṣvabhirato viṣayānvividhaiḥ sukhaiḥ

09060482 sevamāno na cātuṣyadājyastokairivānalaḥ

09060491 sa kadācidupāsīna ātmāpahnavamātmanaḥ

09060492 dadarśa bahvṛcācāryo mīnasaṅgasamutthitam

09060501 aho imaṁ paśyata me vināśaṁ tapasvinaḥ saccaritavratasya

09060502 antarjale vāricaraprasaṅgātpracyāvitaṁ brahma ciraṁ dhṛtaṁ yat

09060511 saṅgaṁ tyajeta mithunavratīnāṁ mumukṣuḥ

09060512 sarvātmanā na visṛjedbahirindriyāṇi

09060513 ekaścaranrahasi cittamananta īśe

09060514 yuñjīta tadvratiṣu sādhuṣu cetprasaṅgaḥ

09060521 ekastapasvyahamathāmbhasi matsyasaṅgāt

09060522 pañcāśadāsamuta pañcasahasrasargaḥ

09060523 nāntaṁ vrajāmyubhayakṛtyamanorathānāṁ

09060524 māyāguṇairhṛtamatirviṣaye'rthabhāvaḥ

09060531 evaṁ vasangṛhe kālaṁ virakto nyāsamāsthitaḥ

09060532 vanaṁ jagāmānuyayustatpatnyaḥ patidevatāḥ

09060541 tatra taptvā tapastīkṣṇamātmadarśanamātmavān

09060542 sahaivāgnibhirātmānaṁ yuyoja paramātmani

09060551 tāḥ svapatyurmahārāja nirīkṣyādhyātmikīṁ gatim

09060552 anvīyustatprabhāveṇa agniṁ śāntamivārciṣaḥ

09070010 śrīśuka uvāca

09070011 māndhātuḥ putrapravaro yo'mbarīṣaḥ prakīrtitaḥ

09070012 pitāmahena pravṛto yauvanāśvastu tatsutaḥ

09070013 hārītastasya putro'bhūnmāndhātṛpravarā ime

09070021 narmadā bhrātṛbhirdattā purukutsāya yoragaiḥ

09070022 tayā rasātalaṁ nīto bhujagendraprayuktayā

09070031 gandharvānavadhīttatra vadhyānvai viṣṇuśaktidhṛk

09070032 nāgāllabdhavaraḥ sarpādabhayaṁ smaratāmidam

09070041 trasaddasyuḥ paurukutso yo'naraṇyasya dehakṛt

09070042 haryaśvastatsutastasmātprāruṇo'tha tribandhanaḥ

09070051 tasya satyavrataḥ putrastriśaṅkuriti viśrutaḥ

09070052 prāptaścāṇḍālatāṁ śāpādguroḥ kauśikatejasā

09070061 saśarīro gataḥ svargamadyāpi divi dṛśyate

09070062 pātito'vākṣirā devaistenaiva stambhito balāt

09070071 traiśaṅkavo hariścandro viśvāmitravasiṣṭhayoḥ

09070072 yannimittamabhūdyuddhaṁ pakṣiṇorbahuvārṣikam

09070081 so'napatyo viṣaṇṇātmā nāradasyopadeśataḥ

09070082 varuṇaṁ śaraṇaṁ yātaḥ putro me jāyatāṁ prabho

09070091 yadi vīro mahārāja tenaiva tvāṁ yaje iti

09070092 tatheti varuṇenāsya putro jātastu rohitaḥ

09070101 jātaḥ suto hyanenāṅga māṁ yajasveti so'bravīt

09070102 yadā paśurnirdaśaḥ syādatha medhyo bhavediti

09070111 nirdaśe ca sa āgatya yajasvetyāha so'bravīt

09070112 dantāḥ paśoryajjāyerannatha medhyo bhavediti

09070121 dantā jātā yajasveti sa pratyāhātha so'bravīt

09070122 yadā patantyasya dantā atha medhyo bhavediti

09070131 paśornipatitā dantā yajasvetyāha so'bravīt

09070132 yadā paśoḥ punardantā jāyante'tha paśuḥ śuciḥ

09070141 punarjātā yajasveti sa pratyāhātha so'bravīt

09070142 sānnāhiko yadā rājanrājanyo'tha paśuḥ śuciḥ

09070151 iti putrānurāgeṇa snehayantritacetasā

09070152 kālaṁ vañcayatā taṁ tamukto devastamaikṣata

09070161 rohitastadabhijñāya pituḥ karma cikīrṣitam

09070162 prāṇaprepsurdhanuṣpāṇiraraṇyaṁ pratyapadyata

09070171 pitaraṁ varuṇagrastaṁ śrutvā jātamahodaram

09070172 rohito grāmameyāya tamindraḥ pratyaṣedhata

09070181 bhūmeḥ paryaṭanaṁ puṇyaṁ tīrthakṣetraniṣevaṇaiḥ

09070182 rohitāyādiśacchakraḥ so'pyaraṇye'vasatsamām

09070191 evaṁ dvitīye tṛtīye caturthe pañcame tathā

09070192 abhyetyābhyetya sthaviro vipro bhūtvāha vṛtrahā

09070201 ṣaṣṭhaṁ saṁvatsaraṁ tatra caritvā rohitaḥ purīm

09070202 upavrajannajīgartādakrīṇānmadhyamaṁ sutam

09070211 śunaḥśephaṁ paśuṁ pitre pradāya samavandata

09070212 tataḥ puruṣamedhena hariścandro mahāyaśāḥ

09070221 muktodaro'yajaddevānvaruṇādīnmahatkathaḥ

09070222 viśvāmitro'bhavattasminhotā cādhvaryurātmavān

09070231 jamadagnirabhūdbrahmā vasiṣṭho'yāsyaḥ sāmagaḥ

09070232 tasmai tuṣṭo dadāvindraḥ śātakaumbhamayaṁ ratham

09070241 śunaḥśephasya māhātmyamupariṣṭātpracakṣyate

09070242 satyaṁ sāraṁ dhṛtiṁ dṛṣṭvā sabhāryasya ca bhūpateḥ

09070251 viśvāmitro bhṛśaṁ prīto dadāvavihatāṁ gatim

09070252 manaḥ pṛthivyāṁ tāmadbhistejasāpo'nilena tat

09070261 khe vāyuṁ dhārayaṁstacca bhūtādau taṁ mahātmani

09070262 tasminjñānakalāṁ dhyātvā tayājñānaṁ vinirdahan

09070271 hitvā tāṁ svena bhāvena nirvāṇasukhasaṁvidā

09070272 anirdeśyāpratarkyeṇa tasthau vidhvastabandhanaḥ

09080010 śrīśuka uvāca

09080011 harito rohitasutaścampastasmādvinirmitā

09080012 campāpurī sudevo'to vijayo yasya cātmajaḥ

09080021 bharukastatsutastasmādvṛkastasyāpi bāhukaḥ

09080022 so'ribhirhṛtabhū rājā sabhāryo vanamāviśat

09080031 vṛddhaṁ taṁ pañcatāṁ prāptaṁ mahiṣyanumariṣyatī

09080032 aurveṇa jānatātmānaṁ prajāvantaṁ nivāritā

09080041 ājñāyāsyai sapatnībhirgaro datto'ndhasā saha

09080042 saha tenaiva sañjātaḥ sagarākhyo mahāyaśāḥ

09080051 sagaraścakravartyāsītsāgaro yatsutaiḥ kṛtaḥ

09080052 yastālajaṅghānyavanāñchakānhaihayabarbarān

09080061 nāvadhīdguruvākyena cakre vikṛtaveṣiṇaḥ

09080062 muṇḍānchmaśrudharānkāṁścinmuktakeśārdhamuṇḍitān

09080071 anantarvāsasaḥ kāṁścidabahirvāsaso'parān

09080072 so'śvamedhairayajata sarvavedasurātmakam

09080081 aurvopadiṣṭayogena harimātmānamīśvaram

09080082 tasyotsṛṣṭaṁ paśuṁ yajñe jahārāśvaṁ purandaraḥ

09080091 sumatyāstanayā dṛptāḥ piturādeśakāriṇaḥ

09080092 hayamanveṣamāṇāste samantānnyakhananmahīm

09080101 prāgudīcyāṁ diśi hayaṁ dadṛśuḥ kapilāntike

09080102 eṣa vājiharaścaura āste mīlitalocanaḥ

09080111 hanyatāṁ hanyatāṁ pāpa iti ṣaṣṭisahasriṇaḥ

09080112 udāyudhā abhiyayurunmimeṣa tadā muniḥ

09080121 svaśarīrāgninā tāvanmahendrahṛtacetasaḥ

09080122 mahadvyatikramahatā bhasmasādabhavankṣaṇāt

09080131 na sādhuvādo munikopabharjitā nṛpendraputrā iti sattvadhāmani

09080132 kathaṁ tamo roṣamayaṁ vibhāvyate jagatpavitrātmani khe rajo bhuvaḥ

09080141 yasyeritā sāṅkhyamayī dṛḍheha nauryayā mumukṣustarate duratyayam

09080142 bhavārṇavaṁ mṛtyupathaṁ vipaścitaḥ parātmabhūtasya kathaṁ pṛthaṅmatiḥ

09080151 yo'samañjasa ityuktaḥ sa keśinyā nṛpātmajaḥ

09080152 tasya putro'ṁśumānnāma pitāmahahite rataḥ

09080161 asamañjasa ātmānaṁ darśayannasamañjasam

09080162 jātismaraḥ purā saṅgādyogī yogādvicālitaḥ

09080171 ācarangarhitaṁ loke jñātīnāṁ karma vipriyam

09080172 sarayvāṁ krīḍato bālānprāsyadudvejayanjanam

09080181 evaṁ vṛttaḥ parityaktaḥ pitrā snehamapohya vai

09080182 yogaiśvaryeṇa bālāṁstāndarśayitvā tato yayau

09080191 ayodhyāvāsinaḥ sarve bālakānpunarāgatān

09080192 dṛṣṭvā visismire rājanrājā cāpyanvatapyata

09080201 aṁśumāṁścodito rājñā turagānveṣaṇe yayau

09080202 pitṛvyakhātānupathaṁ bhasmānti dadṛśe hayam

09080211 tatrāsīnaṁ muniṁ vīkṣya kapilākhyamadhokṣajam

09080212 astautsamāhitamanāḥ prāñjaliḥ praṇato mahān

09080220 aṁśumānuvāca

09080221 na paśyati tvāṁ paramātmano'jano na budhyate'dyāpi samādhiyuktibhiḥ

09080222 kuto'pare tasya manaḥśarīradhī visargasṛṣṭā vayamaprakāśāḥ

09080231 ye dehabhājastriguṇapradhānā guṇānvipaśyantyuta vā tamaśca

09080232 yanmāyayā mohitacetasastvāṁ viduḥ svasaṁsthaṁ na bahiḥprakāśāḥ

09080241 taṁ tvāṁ ahaṁ jñānaghanaṁ svabhāva pradhvastamāyāguṇabhedamohaiḥ

09080242 sanandanādyairmunibhirvibhāvyaṁ kathaṁ vimūḍhaḥ paribhāvayāmi

09080251 praśānta māyāguṇakarmaliṅgamanāmarūpaṁ sadasadvimuktam

09080252 jñānopadeśāya gṛhītadehaṁ namāmahe tvāṁ puruṣaṁ purāṇam

09080261 tvanmāyāracite loke vastubuddhyā gṛhādiṣu

09080262 bhramanti kāmalobherṣyā mohavibhrāntacetasaḥ

09080271 adya naḥ sarvabhūtātmankāmakarmendriyāśayaḥ

09080272 mohapāśo dṛḍhaśchinno bhagavaṁstava darśanāt

09080280 śrīśuka uvāca

09080281 itthaṁ gītānubhāvastaṁ bhagavānkapilo muniḥ

09080282 aṁśumantamuvācedamanugrāhya dhiyā nṛpa

09080290 śrībhagavānuvāca

09080291 aśvo'yaṁ nīyatāṁ vatsa pitāmahapaśustava

09080292 ime ca pitaro dagdhā gaṅgāmbho'rhanti netarat

09080301 taṁ parikramya śirasā prasādya hayamānayat

09080302 sagarastena paśunā yajñaśeṣaṁ samāpayat

09080311 rājyamaṁśumate nyasya niḥspṛho muktabandhanaḥ

09080312 aurvopadiṣṭamārgeṇa lebhe gatimanuttamām

09090010 śrīśuka uvāca

09090011 aṁśumāṁśca tapastepe gaṅgānayanakāmyayā

09090012 kālaṁ mahāntaṁ nāśaknottataḥ kālena saṁsthitaḥ

09090021 dilīpastatsutastadvadaśaktaḥ kālameyivān

09090022 bhagīrathastasya sutastepe sa sumahattapaḥ

09090031 darśayāmāsa taṁ devī prasannā varadāsmi te

09090032 ityuktaḥ svamabhiprāyaṁ śaśaṁsāvanato nṛpaḥ

09090041 ko'pi dhārayitā vegaṁ patantyā me mahītale

09090042 anyathā bhūtalaṁ bhittvā nṛpa yāsye rasātalam

09090051 kiṁ cāhaṁ na bhuvaṁ yāsye narā mayyāmṛjantyagham

09090052 mṛjāmi tadaghaṁ kvāhaṁ rājaṁstatra vicintyatām

09090060 śrībhagīratha uvāca

09090061 sādhavo nyāsinaḥ śāntā brahmiṣṭhā lokapāvanāḥ

09090062 harantyaghaṁ te'ṅgasaṅgātteṣvāste hyaghabhiddhariḥ

09090071 dhārayiṣyati te vegaṁ rudrastvātmā śarīriṇām

09090072 yasminnotamidaṁ protaṁ viśvaṁ śāṭīva tantuṣu

09090081 ityuktvā sa nṛpo devaṁ tapasātoṣayacchivam

09090082 kālenālpīyasā rājaṁstasyeśaścāśvatuṣyata

09090091 tatheti rājñābhihitaṁ sarvalokahitaḥ śivaḥ

09090092 dadhārāvahito gaṅgāṁ pādapūtajalāṁ hareḥ

09090101 bhagīrathaḥ sa rājarṣirninye bhuvanapāvanīm

09090102 yatra svapitṇāṁ dehā bhasmībhūtāḥ sma śerate

09090111 rathena vāyuvegena prayāntamanudhāvatī

09090112 deśānpunantī nirdagdhānāsiñcatsagarātmajān

09090121 yajjalasparśamātreṇa brahmadaṇḍahatā api

09090122 sagarātmajā divaṁ jagmuḥ kevalaṁ dehabhasmabhiḥ

09090131 bhasmībhūtāṅgasaṅgena svaryātāḥ sagarātmajāḥ

09090132 kiṁ punaḥ śraddhayā devīṁ sevante ye dhṛtavratāḥ

09090141 na hyetatparamāścaryaṁ svardhunyā yadihoditam

09090142 anantacaraṇāmbhoja prasūtāyā bhavacchidaḥ

09090151 sanniveśya mano yasmiñchraddhayā munayo'malāḥ

09090152 traiguṇyaṁ dustyajaṁ hitvā sadyo yātāstadātmatām

09090161 śruto bhagīrathājjajñe tasya nābho'paro'bhavat

09090162 sindhudvīpastatastasmādayutāyustato'bhavat

09090171 ṛtūparṇo nalasakho yo'śvavidyāmayānnalāt

09090172 dattvākṣahṛdayaṁ cāsmai sarvakāmastu tatsutam

09090181 tataḥ sudāsastatputro damayantīpatirnṛpaḥ

09090182 āhurmitrasahaṁ yaṁ vai kalmāṣāṅghrimuta kvacit

09090183 vasiṣṭhaśāpādrakṣo'bhūdanapatyaḥ svakarmaṇā

09090190 śrīrājovāca

09090191 kiṁ nimitto guroḥ śāpaḥ saudāsasya mahātmanaḥ

09090192 etadveditumicchāmaḥ kathyatāṁ na raho yadi

09090200 śrīśuka uvāca

09090201 saudāso mṛgayāṁ kiñciccaranrakṣo jaghāna ha

09090202 mumoca bhrātaraṁ so'tha gataḥ praticikīrṣayā

09090211 sañcintayannaghaṁ rājñaḥ sūdarūpadharo gṛhe

09090212 gurave bhoktukāmāya paktvā ninye narāmiṣam

09090221 parivekṣyamāṇaṁ bhagavānvilokyābhakṣyamañjasā

09090222 rājānamaśapatkruddho rakṣo hyevaṁ bhaviṣyasi

09090231 rakṣaḥkṛtaṁ tadviditvā cakre dvādaśavārṣikam

09090232 so'pyapo'ñjalimādāya guruṁ śaptuṁ samudyataḥ

09090241 vārito madayantyāpo ruśatīḥ pādayorjahau

09090242 diśaḥ khamavanīṁ sarvaṁ paśyanjīvamayaṁ nṛpaḥ

09090251 rākṣasaṁ bhāvamāpannaḥ pāde kalmāṣatāṁ gataḥ

09090252 vyavāyakāle dadṛśe vanaukodampatī dvijau

09090261 kṣudhārto jagṛhe vipraṁ tatpatnyāhākṛtārthavat

09090262 na bhavānrākṣasaḥ sākṣādikṣvākūṇāṁ mahārathaḥ

09090271 madayantyāḥ patirvīra nādharmaṁ kartumarhasi

09090272 dehi me'patyakāmāyā akṛtārthaṁ patiṁ dvijam

09090281 deho'yaṁ mānuṣo rājanpuruṣasyākhilārthadaḥ

09090282 tasmādasya vadho vīra sarvārthavadha ucyate

09090291 eṣa hi brāhmaṇo vidvāṁstapaḥśīlaguṇānvitaḥ

09090292 ārirādhayiṣurbrahma mahāpuruṣasaṁjñitam

09090293 sarvabhūtātmabhāvena bhūteṣvantarhitaṁ guṇaiḥ

09090301 so'yaṁ brahmarṣivaryaste rājarṣipravarādvibho

09090302 kathamarhati dharmajña vadhaṁ piturivātmajaḥ

09090311 tasya sādhorapāpasya bhrūṇasya brahmavādinaḥ

09090312 kathaṁ vadhaṁ yathā babhrormanyate sanmato bhavān

09090321 yadyayaṁ kriyate bhakṣyastarhi māṁ khāda pūrvataḥ

09090322 na jīviṣye vinā yena kṣaṇaṁ ca mṛtakaṁ yathā

09090331 evaṁ karuṇabhāṣiṇyā vilapantyā anāthavat

09090332 vyāghraḥ paśumivākhādatsaudāsaḥ śāpamohitaḥ

09090341 brāhmaṇī vīkṣya didhiṣuṁ puruṣādena bhakṣitam

09090342 śocantyātmānamurvīśamaśapatkupitā satī

09090351 yasmānme bhakṣitaḥ pāpa kāmārtāyāḥ patistvayā

09090352 tavāpi mṛtyurādhānādakṛtaprajña darśitaḥ

09090361 evaṁ mitrasahaṁ śaptvā patilokaparāyaṇā

09090362 tadasthīni samiddhe'gnau prāsya bharturgatiṁ gatā

09090371 viśāpo dvādaśābdānte maithunāya samudyataḥ

09090372 vijñāpya brāhmaṇīśāpaṁ mahiṣyā sa nivāritaḥ

09090381 ata ūrdhvaṁ sa tatyāja strīsukhaṁ karmaṇāprajāḥ

09090382 vasiṣṭhastadanujñāto madayantyāṁ prajāmadhāt

09090391 sā vai sapta samā garbhamabibhranna vyajāyata

09090392 jaghne'śmanodaraṁ tasyāḥ so'śmakastena kathyate

09090401 aśmakādbāliko jajñe yaḥ strībhiḥ parirakṣitaḥ

09090402 nārīkavaca ityukto niḥkṣatre mūlako'bhavat

09090411 tato daśarathastasmātputra aiḍaviḍistataḥ

09090412 rājā viśvasaho yasya khaṭvāṅgaścakravartyabhūt

09090421 yo devairarthito daityānavadhīdyudhi durjayaḥ

09090422 muhūrtamāyurjñātvaitya svapuraṁ sandadhe manaḥ

09090431 na me brahmakulātprāṇāḥ kuladaivānna cātmajāḥ

09090432 na śriyo na mahī rājyaṁ na dārāścātivallabhāḥ

09090441 na bālye'pi matirmahyamadharme ramate kvacit

09090442 nāpaśyamuttamaślokādanyatkiñcana vastvaham

09090451 devaiḥ kāmavaro datto mahyaṁ tribhuvaneśvaraiḥ

09090452 na vṛṇe tamahaṁ kāmaṁ bhūtabhāvanabhāvanaḥ

09090461 ye vikṣiptendriyadhiyo devāste svahṛdi sthitam

09090462 na vindanti priyaṁ śaśvadātmānaṁ kimutāpare

09090471 atheśamāyāraciteṣu saṅgaṁ guṇeṣu gandharvapuropameṣu

09090472 rūḍhaṁ prakṛtyātmani viśvakarturbhāvena hitvā tamahaṁ prapadye

09090481 iti vyavasito buddhyā nārāyaṇagṛhītayā

09090482 hitvānyabhāvamajñānaṁ tataḥ svaṁ bhāvamāsthitaḥ

09090491 yattadbrahma paraṁ sūkṣmamaśūnyaṁ śūnyakalpitam

09090492 bhagavānvāsudeveti yaṁ gṛṇanti hi sātvatāḥ

09100010 śrīśuka uvāca

09100011 khaṭvāṅgāddīrghabāhuśca raghustasmātpṛthuśravāḥ

09100012 ajastato mahārājastasmāddaśaratho'bhavat

09100021 tasyāpi bhagavāneṣa sākṣādbrahmamayo hariḥ

09100022 aṁśāṁśena caturdhāgātputratvaṁ prārthitaḥ suraiḥ

09100023 rāmalakṣmaṇabharata śatrughnā iti saṁjñayā

09100031 tasyānucaritaṁ rājannṛṣibhistattvadarśibhiḥ

09100032 śrutaṁ hi varṇitaṁ bhūri tvayā sītāpatermuhuḥ

09100041 gurvarthe tyaktarājyo vyacaradanuvanaṁ padmapadbhyāṁ priyāyāḥ

09100042 pāṇisparśākṣamābhyāṁ mṛjitapatharujo yo harīndrānujābhyām

09100043 vairūpyācchūrpaṇakhyāḥ priyaviraharuṣāropitabhrūvijṛmbha

09100044 trastābdhirbaddhasetuḥ khaladavadahanaḥ kosalendro'vatānnaḥ

09100051 viśvāmitrādhvare yena mārīcādyā niśācarāḥ

09100052 paśyato lakṣmaṇasyaiva hatā nairṛtapuṅgavāḥ

09100061 yo lokavīrasamitau dhanuraiśamugraṁ

09100062 sītāsvayaṁvaragṛhe triśatopanītam

09100063 ādāya bālagajalīla ivekṣuyaṣṭiṁ

09100064 sajjyīkṛtaṁ nṛpa vikṛṣya babhañja madhye

09100071 jitvānurūpaguṇaśīlavayo'ṅgarūpāṁ

09100072 sītābhidhāṁ śriyamurasyabhilabdhamānām

09100073 mārge vrajanbhṛgupatervyanayatprarūḍhaṁ

09100074 darpaṁ mahīmakṛta yastrirarājabījām

09100081 yaḥ satyapāśaparivītapiturnideśaṁ

09100082 straiṇasya cāpi śirasā jagṛhe sabhāryaḥ

09100083 rājyaṁ śriyaṁ praṇayinaḥ suhṛdo nivāsaṁ

09100084 tyaktvā yayau vanamasūniva muktasaṅgaḥ

09100091 rakṣaḥsvasurvyakṛta rūpamaśuddhabuddhes

09100092 tasyāḥ kharatriśiradūṣaṇamukhyabandhūn

09100093 jaghne caturdaśasahasramapāraṇīya

09100094 kodaṇḍapāṇiraṭamāna uvāsa kṛcchram

09100101 sītākathāśravaṇadīpitahṛcchayena

09100102 sṛṣṭaṁ vilokya nṛpate daśakandhareṇa

09100103 jaghne'dbhutaiṇavapuṣāśramato'pakṛṣṭo

09100104 mārīcamāśu viśikhena yathā kamugraḥ

09100111 rakṣo'dhamena vṛkavadvipine'samakṣaṁ

09100112 vaideharājaduhitaryapayāpitāyām

09100113 bhrātrā vane kṛpaṇavatpriyayā viyuktaḥ

09100114 strīsaṅgināṁ gatimiti prathayaṁścacāra

09100121 dagdhvātmakṛtyahatakṛtyamahankabandhaṁ

09100122 sakhyaṁ vidhāya kapibhirdayitāgatiṁ taiḥ

09100123 buddhvātha vālini hate plavagendrasainyair

09100124 velāmagātsa manujo'jabhavārcitāṅghriḥ

09100131 yadroṣavibhramavivṛttakaṭākṣapāta

09100132 sambhrāntanakramakaro bhayagīrṇaghoṣaḥ

09100133 sindhuḥ śirasyarhaṇaṁ parigṛhya rūpī

09100134 pādāravindamupagamya babhāṣa etat

09100141 na tvāṁ vayaṁ jaḍadhiyo nu vidāma bhūman

09100142 kūṭasthamādipuruṣaṁ jagatāmadhīśam

09100143 yatsattvataḥ suragaṇā rajasaḥ prajeśā

09100144 manyośca bhūtapatayaḥ sa bhavānguṇeśaḥ

09100151 kāmaṁ prayāhi jahi viśravaso'vamehaṁ

09100152 trailokyarāvaṇamavāpnuhi vīra patnīm

09100153 badhnīhi setumiha te yaśaso vitatyai

09100154 gāyanti digvijayino yamupetya bhūpāḥ

09100161 baddhvodadhau raghupatirvividhādrikūṭaiḥ

09100162 setuṁ kapīndrakarakampitabhūruhāṅgaiḥ

09100163 sugrīvanīlahanumatpramukhairanīkair

09100164 laṅkāṁ vibhīṣaṇadṛśāviśadagradagdhām

09100171 sā vānarendrabalaruddhavihārakoṣṭha

09100172 śrīdvāragopurasadovalabhīviṭaṅkā

09100173 nirbhajyamānadhiṣaṇadhvajahemakumbha

09100174 śṛṅgāṭakā gajakulairhradinīva ghūrṇā

09100181 rakṣaḥpatistadavalokya nikumbhakumbha

09100182 dhūmrākṣadurmukhasurāntakanarāntakādīn

09100183 putraṁ prahastamatikāyavikampanādīn

09100184 sarvānugānsamahinodatha kumbhakarṇam

09100191 tāṁ yātudhānapṛtanāmasiśūlacāpa

09100192 prāsarṣṭiśaktiśaratomarakhaḍgadurgām

09100193 sugrīvalakṣmaṇamarutsutagandhamāda

09100194 nīlāṅgadarkṣapanasādibhiranvito'gāt

09100201 te'nīkapā raghupaterabhipatya sarve

09100202 dvandvaṁ varūthamibhapattirathāśvayodhaiḥ

09100203 jaghnurdrumairgirigadeṣubhiraṅgadādyāḥ

09100204 sītābhimarṣahatamaṅgalarāvaṇeśān

09100211 rakṣaḥpatiḥ svabalanaṣṭimavekṣya ruṣṭa

09100212 āruhya yānakamathābhisasāra rāmam

09100213 svaḥsyandane dyumati mātalinopanīte

09100214 vibhrājamānamahananniśitaiḥ kṣurapraiḥ

09100221 rāmastamāha puruṣādapurīṣa yannaḥ

09100222 kāntāsamakṣamasatāpahṛtā śvavatte

09100223 tyaktatrapasya phalamadya jugupsitasya

09100224 yacchāmi kāla iva karturalaṅghyavīryaḥ

09100231 evaṁ kṣipandhanuṣi sandhitamutsasarja

09100232 bāṇaṁ sa vajramiva taddhṛdayaṁ bibheda

09100233 so'sṛgvamandaśamukhairnyapatadvimānād

09100234 dhāheti jalpati jane sukṛtīva riktaḥ

09100241 tato niṣkramya laṅkāyā yātudhānyaḥ sahasraśaḥ

09100242 mandodaryā samaṁ tatra prarudantya upādravan

09100251 svānsvānbandhūnpariṣvajya lakṣmaṇeṣubhirarditān

09100252 ruruduḥ susvaraṁ dīnā ghnantya ātmānamātmanā

09100261 hā hatāḥ sma vayaṁ nātha lokarāvaṇa rāvaṇa

09100262 kaṁ yāyāccharaṇaṁ laṅkā tvadvihīnā parārditā

09100271 na vai veda mahābhāga bhavānkāmavaśaṁ gataḥ

09100272 tejo'nubhāvaṁ sītāyā yena nīto daśāmimām

09100281 kṛtaiṣā vidhavā laṅkā vayaṁ ca kulanandana

09100282 dehaḥ kṛto'nnaṁ gṛdhrāṇāmātmā narakahetave

09100290 śrīśuka uvāca

09100291 svānāṁ vibhīṣaṇaścakre kosalendrānumoditaḥ

09100292 pitṛmedhavidhānena yaduktaṁ sāmparāyikam

09100301 tato dadarśa bhagavānaśokavanikāśrame

09100302 kṣāmāṁ svavirahavyādhiṁ śiṁśapāmūlamāśritām

09100311 rāmaḥ priyatamāṁ bhāryāṁ dīnāṁ vīkṣyānvakampata

09100312 ātmasandarśanāhlāda vikasanmukhapaṅkajām

09100321 āropyāruruhe yānaṁ bhrātṛbhyāṁ hanumadyutaḥ

09100322 vibhīṣaṇāya bhagavāndattvā rakṣogaṇeśatām

09100331 laṅkāmāyuśca kalpāntaṁ yayau cīrṇavrataḥ purīm

09100332 avakīryamāṇaḥ sukusumairlokapālārpitaiḥ pathi

09100341 upagīyamānacaritaḥ śatadhṛtyādibhirmudā

09100342 gomūtrayāvakaṁ śrutvā bhrātaraṁ valkalāmbaram

09100351 mahākāruṇiko'tapyajjaṭilaṁ sthaṇḍileśayam

09100352 bharataḥ prāptamākarṇya paurāmātyapurohitaiḥ

09100361 pāduke śirasi nyasya rāmaṁ pratyudyato'grajam

09100362 nandigrāmātsvaśibirādgītavāditraniḥsvanaiḥ

09100371 brahmaghoṣeṇa ca muhuḥ paṭhadbhirbrahmavādibhiḥ

09100372 svarṇakakṣapatākābhirhaimaiścitradhvajai rathaiḥ

09100381 sadaśvai rukmasannāhairbhaṭaiḥ puraṭavarmabhiḥ

09100382 śreṇībhirvāramukhyābhirbhṛtyaiścaiva padānugaiḥ

09100391 pārameṣṭhyānyupādāya paṇyānyuccāvacāni ca

09100392 pādayornyapatatpremṇā praklinnahṛdayekṣaṇaḥ

09100401 pāduke nyasya purataḥ prāñjalirbāṣpalocanaḥ

09100402 tamāśliṣya ciraṁ dorbhyāṁ snāpayannetrajairjalaiḥ

09100411 rāmo lakṣmaṇasītābhyāṁ viprebhyo ye'rhasattamāḥ

09100412 tebhyaḥ svayaṁ namaścakre prajābhiśca namaskṛtaḥ

09100421 dhunvanta uttarāsaṅgānpatiṁ vīkṣya cirāgatam

09100422 uttarāḥ kosalā mālyaiḥ kiranto nanṛturmudā

09100431 pāduke bharato'gṛhṇāccāmaravyajanottame

09100432 vibhīṣaṇaḥ sasugrīvaḥ śvetacchatraṁ marutsutaḥ

09100441 dhanurniṣaṅgānchatrughnaḥ sītā tīrthakamaṇḍalum

09100442 abibhradaṅgadaḥ khaḍgaṁ haimaṁ carmarkṣarāṇnṛpa

09100451 puṣpakastho nutaḥ strībhiḥ stūyamānaśca vandibhiḥ

09100452 vireje bhagavānrājangrahaiścandra ivoditaḥ

09100461 bhrātrābhinanditaḥ so'tha sotsavāṁ prāviśatpurīm

09100462 praviśya rājabhavanaṁ gurupatnīḥ svamātaram

09100471 gurūnvayasyāvarajānpūjitaḥ pratyapūjayat

09100472 vaidehī lakṣmaṇaścaiva yathāvatsamupeyatuḥ

09100481 putrānsvamātarastāstu prāṇāṁstanva ivotthitāḥ

09100482 āropyāṅke'bhiṣiñcantyo bāṣpaughairvijahuḥ śucaḥ

09100491 jaṭā nirmucya vidhivatkulavṛddhaiḥ samaṁ guruḥ

09100492 abhyaṣiñcadyathaivendraṁ catuḥsindhujalādibhiḥ

09100501 evaṁ kṛtaśiraḥsnānaḥ suvāsāḥ sragvyalaṅkṛtaḥ

09100502 svalaṅkṛtaiḥ suvāsobhirbhrātṛbhirbhāryayā babhau

09100511 agrahīdāsanaṁ bhrātrā praṇipatya prasāditaḥ

09100512 prajāḥ svadharmaniratā varṇāśramaguṇānvitāḥ

09100513 jugopa pitṛvadrāmo menire pitaraṁ ca tam

09100521 tretāyāṁ vartamānāyāṁ kālaḥ kṛtasamo'bhavat

09100522 rāme rājani dharmajñe sarvabhūtasukhāvahe

09100531 vanāni nadyo girayo varṣāṇi dvīpasindhavaḥ

09100532 sarve kāmadughā āsanprajānāṁ bharatarṣabha

09100541 nādhivyādhijarāglāni duḥkhaśokabhayaklamāḥ

09100542 mṛtyuścānicchatāṁ nāsīdrāme rājanyadhokṣaje

09100551 ekapatnīvratadharo rājarṣicaritaḥ śuciḥ

09100552 svadharmaṁ gṛhamedhīyaṁ śikṣayansvayamācarat

09100561 premṇānuvṛttyā śīlena praśrayāvanatā satī

09100562 bhiyā hriyā ca bhāvajñā bhartuḥ sītāharanmanaḥ

09110010 śrīśuka uvāca

09110011 bhagavānātmanātmānaṁ rāma uttamakalpakaiḥ

09110012 sarvadevamayaṁ devamīje'thācāryavānmakhaiḥ

09110021 hotre'dadāddiśaṁ prācīṁ brahmaṇe dakṣiṇāṁ prabhuḥ

09110022 adhvaryave pratīcīṁ vā uttarāṁ sāmagāya saḥ

09110031 ācāryāya dadau śeṣāṁ yāvatī bhūstadantarā

09110032 anyamāna idaṁ kṛtsnaṁ brāhmaṇo'rhati niḥspṛhaḥ

09110041 ityayaṁ tadalaṅkāra vāsobhyāmavaśeṣitaḥ

09110042 tathā rājñyapi vaidehī saumaṅgalyāvaśeṣitā

09110051 te tu brāhmaṇadevasya vātsalyaṁ vīkṣya saṁstutam

09110052 prītāḥ klinnadhiyastasmai pratyarpyedaṁ babhāṣire

09110061 aprattaṁ nastvayā kiṁ nu bhagavanbhuvaneśvara

09110062 yanno'ntarhṛdayaṁ viśya tamo haṁsi svarociṣā

09110071 namo brahmaṇyadevāya rāmāyākuṇṭhamedhase

09110072 uttamaślokadhuryāya nyastadaṇḍārpitāṅghraye

09110081 kadācillokajijñāsurgūḍho rātryāmalakṣitaḥ

09110082 caranvāco'śṛṇodrāmo bhāryāmuddiśya kasyacit

09110091 nāhaṁ bibharmi tvāṁ duṣṭāmasatīṁ paraveśmagām

09110092 straiṇo hi bibhṛyātsītāṁ rāmo nāhaṁ bhaje punaḥ

09110101 iti lokādbahumukhāddurārādhyādasaṁvidaḥ

09110102 patyā bhītena sā tyaktā prāptā prācetasāśramam

09110111 antarvatnyāgate kāle yamau sā suṣuve sutau

09110112 kuśo lava iti khyātau tayoścakre kriyā muniḥ

09110121 aṅgadaścitraketuśca lakṣmaṇasyātmajau smṛtau

09110122 takṣaḥ puṣkala ityāstāṁ bharatasya mahīpate

09110131 subāhuḥ śrutasenaśca śatrughnasya babhūvatuḥ

09110132 gandharvānkoṭiśo jaghne bharato vijaye diśām

09110141 tadīyaṁ dhanamānīya sarvaṁ rājñe nyavedayat

09110142 śatrughnaśca madhoḥ putraṁ lavaṇaṁ nāma rākṣasam

09110143 hatvā madhuvane cakre mathurāṁ nāma vai purīm

09110151 munau nikṣipya tanayau sītā bhartrā vivāsitā

09110152 dhyāyantī rāmacaraṇau vivaraṁ praviveśa ha

09110161 tacchrutvā bhagavānrāmo rundhannapi dhiyā śucaḥ

09110162 smaraṁstasyā guṇāṁstāṁstānnāśaknodroddhumīśvaraḥ

09110171 strīpuṁprasaṅga etādṛksarvatra trāsamāvahaḥ

09110172 apīśvarāṇāṁ kimuta grāmyasya gṛhacetasaḥ

09110181 tata ūrdhvaṁ brahmacaryaṁ dhāryannajuhotprabhuḥ

09110182 trayodaśābdasāhasramagnihotramakhaṇḍitam

09110191 smaratāṁ hṛdi vinyasya viddhaṁ daṇḍakakaṇṭakaiḥ

09110192 svapādapallavaṁ rāma ātmajyotiragāttataḥ

09110201 nedaṁ yaśo raghupateḥ surayācñayātta

09110202 līlātanoradhikasāmyavimuktadhāmnaḥ

09110203 rakṣovadho jaladhibandhanamastrapūgaiḥ

09110204 kiṁ tasya śatruhanane kapayaḥ sahāyāḥ

09110211 yasyāmalaṁ nṛpasadaḥsu yaśo'dhunāpi

09110212 gāyantyaghaghnamṛṣayo digibhendrapaṭṭam

09110213 taṁ nākapālavasupālakirīṭajuṣṭa

09110214 pādāmbujaṁ raghupatiṁ śaraṇaṁ prapadye

09110221 sa yaiḥ spṛṣṭo'bhidṛṣṭo vā saṁviṣṭo'nugato'pi vā

09110222 kosalāste yayuḥ sthānaṁ yatra gacchanti yoginaḥ

09110231 puruṣo rāmacaritaṁ śravaṇairupadhārayan

09110232 ānṛśaṁsyaparo rājankarmabandhairvimucyate

09110240 śrīrājovāca

09110241 kathaṁ sa bhagavānrāmo bhrātnvā svayamātmanaḥ

09110242 tasminvā te'nvavartanta prajāḥ paurāśca īśvare

09110250 śrībādarāyaṇiruvāca

09110251 athādiśaddigvijaye bhrātṁstribhuvaneśvaraḥ

09110252 ātmānaṁ darśayansvānāṁ purīmaikṣata sānugaḥ

09110261 āsiktamārgāṁ gandhodaiḥ kariṇāṁ madaśīkaraiḥ

09110262 svāminaṁ prāptamālokya mattāṁ vā sutarāmiva

09110271 prāsādagopurasabhā caityadevagṛhādiṣu

09110272 vinyastahemakalaśaiḥ patākābhiśca maṇḍitām

09110281 pūgaiḥ savṛntai rambhābhiḥ paṭṭikābhiḥ suvāsasām

09110282 ādarśairaṁśukaiḥ sragbhiḥ kṛtakautukatoraṇām

09110291 tamupeyustatra tatra paurā arhaṇapāṇayaḥ

09110292 āśiṣo yuyujurdeva pāhīmāṁ prāktvayoddhṛtām

09110301 tataḥ prajā vīkṣya patiṁ cirāgataṁ didṛkṣayotsṛṣṭagṛhāḥ striyo narāḥ

09110302 āruhya harmyāṇyaravindalocanamatṛptanetrāḥ kusumairavākiran

09110311 atha praviṣṭaḥ svagṛhaṁ juṣṭaṁ svaiḥ pūrvarājabhiḥ

09110312 anantākhilakoṣāḍhyamanarghyoruparicchadam

09110321 vidrumodumbaradvārairvaidūryastambhapaṅktibhiḥ

09110322 sthalairmārakataiḥ svacchairbhrājatsphaṭikabhittibhiḥ

09110331 citrasragbhiḥ paṭṭikābhirvāsomaṇigaṇāṁśukaiḥ

09110332 muktāphalaiścidullāsaiḥ kāntakāmopapattibhiḥ

09110341 dhūpadīpaiḥ surabhibhirmaṇḍitaṁ puṣpamaṇḍanaiḥ

09110342 strīpumbhiḥ surasaṅkāśairjuṣṭaṁ bhūṣaṇabhūṣaṇaiḥ

09110351 tasminsa bhagavānrāmaḥ snigdhayā priyayeṣṭayā

09110352 reme svārāmadhīrāṇāmṛṣabhaḥ sītayā kila

09110361 bubhuje ca yathākālaṁ kāmāndharmamapīḍayan

09110362 varṣapūgānbahūnnṝṇāmabhidhyātāṅghripallavaḥ

09120010 śrīśuka uvāca

09120011 kuśasya cātithistasmānniṣadhastatsuto nabhaḥ

09120012 puṇḍarīko'tha tatputraḥ kṣemadhanvābhavattataḥ

09120021 devānīkastato'nīhaḥ pāriyātro'tha tatsutaḥ

09120022 tato balasthalastasmādvajranābho'rkasambhavaḥ

09120031 sagaṇastatsutastasmādvidhṛtiścābhavatsutaḥ

09120032 tato hiraṇyanābho'bhūdyogācāryastu jaimineḥ

09120041 śiṣyaḥ kauśalya ādhyātmaṁ yājñavalkyo'dhyagādyataḥ

09120042 yogaṁ mahodayamṛṣirhṛdayagranthibhedakam

09120051 puṣpo hiraṇyanābhasya dhruvasandhistato'bhavat

09120052 sudarśano'thāgnivarṇaḥ śīghrastasya maruḥ sutaḥ

09120061 so'sāvāste yogasiddhaḥ kalāpagrāmamāsthitaḥ

09120062 kalerante sūryavaṁśaṁ naṣṭaṁ bhāvayitā punaḥ

09120071 tasmātprasuśrutastasya sandhistasyāpyamarṣaṇaḥ

09120072 mahasvāṁstatsutastasmādviśvabāhurajāyata

09120081 tataḥ prasenajittasmāttakṣako bhavitā punaḥ

09120082 tato bṛhadbalo yastu pitrā te samare hataḥ

09120091 ete hīkṣvākubhūpālā atītāḥ śṛṇvanāgatān

09120092 bṛhadbalasya bhavitā putro nāmnā bṛhadraṇaḥ

09120101 ūrukriyaḥ sutastasya vatsavṛddho bhaviṣyati

09120102 prativyomastato bhānurdivāko vāhinīpatiḥ

09120111 sahadevastato vīro bṛhadaśvo'tha bhānumān

09120112 pratīkāśvo bhānumataḥ supratīko'tha tatsutaḥ

09120121 bhavitā marudevo'tha sunakṣatro'tha puṣkaraḥ

09120122 tasyāntarikṣastatputraḥ sutapāstadamitrajit

09120131 bṛhadrājastu tasyāpi barhistasmātkṛtañjayaḥ

09120132 raṇañjayastasya sutaḥ sañjayo bhavitā tataḥ

09120141 tasmācchākyo'tha śuddhodo lāṅgalastatsutaḥ smṛtaḥ

09120142 tataḥ prasenajittasmātkṣudrako bhavitā tataḥ

09120151 raṇako bhavitā tasmātsurathastanayastataḥ

09120152 sumitro nāma niṣṭhānta ete bārhadbalānvayāḥ

09120161 ikṣvākūṇāmayaṁ vaṁśaḥ sumitrānto bhaviṣyati

09120162 yatastaṁ prāpya rājānaṁ saṁsthāṁ prāpsyati vai kalau

09130010 śrīśuka uvāca

09130011 nimirikṣvākutanayo vasiṣṭhamavṛtartvijam

09130012 ārabhya satraṁ so'pyāha śakreṇa prāgvṛto'smi bhoḥ

09130021 taṁ nirvartyāgamiṣyāmi tāvanmāṁ pratipālaya

09130022 tūṣṇīmāsīdgṛhapatiḥ so'pīndrasyākaronmakham

09130031 nimittaścalamidaṁ vidvānsatramārabhatāmātmavān

09130032 ṛtvigbhiraparaistāvannāgamadyāvatā guruḥ

09130041 śiṣyavyatikramaṁ vīkṣya taṁ nirvartyāgato guruḥ

09130042 aśapatpatatāddeho nimeḥ paṇḍitamāninaḥ

09130051 nimiḥ pratidadau śāpaṁ gurave'dharmavartine

09130052 tavāpi patatāddeho lobhāddharmamajānataḥ

09130061 ityutsasarja svaṁ dehaṁ nimiradhyātmakovidaḥ

09130062 mitrāvaruṇayorjajñe urvaśyāṁ prapitāmahaḥ

09130071 gandhavastuṣu taddehaṁ nidhāya munisattamāḥ

09130072 samāpte satrayāge ca devānūcuḥ samāgatān

09130081 rājño jīvatu deho'yaṁ prasannāḥ prabhavo yadi

09130082 tathetyukte nimiḥ prāha mā bhūnme dehabandhanam

09130091 yasya yogaṁ na vāñchanti viyogabhayakātarāḥ

09130092 bhajanti caraṇāmbhojaṁ munayo harimedhasaḥ

09130101 dehaṁ nāvarurutse'haṁ duḥkhaśokabhayāvaham

09130102 sarvatrāsya yato mṛtyurmatsyānāmudake yathā

09130110 devā ūcuḥ

09130111 videha uṣyatāṁ kāmaṁ locaneṣu śarīriṇām

09130112 unmeṣaṇanimeṣābhyāṁ lakṣito'dhyātmasaṁsthitaḥ

09130121 arājakabhayaṁ nṇāṁ manyamānā maharṣayaḥ

09130122 dehaṁ mamanthuḥ sma nimeḥ kumāraḥ samajāyata

09130131 janmanā janakaḥ so'bhūdvaidehastu videhajaḥ

09130132 mithilo mathanājjāto mithilā yena nirmitā

09130141 tasmādudāvasustasya putro'bhūnnandivardhanaḥ

09130142 tataḥ suketustasyāpi devarāto mahīpate

09130151 tasmādbṛhadrathastasya mahāvīryaḥ sudhṛtpitā

09130152 sudhṛterdhṛṣṭaketurvai haryaśvo'tha marustataḥ

09130161 maroḥ pratīpakastasmājjātaḥ kṛtaratho yataḥ

09130162 devamīḍhastasya putro viśruto'tha mahādhṛtiḥ

09130171 kṛtirātastatastasmānmahāromā ca tatsutaḥ

09130172 svarṇaromā sutastasya hrasvaromā vyajāyata

09130181 tataḥ śīradhvajo jajñe yajñārthaṁ karṣato mahīm

09130182 sītā śīrāgrato jātā tasmātśīradhvajaḥ smṛtaḥ

09130191 kuśadhvajastasya putrastato dharmadhvajo nṛpaḥ

09130192 dharmadhvajasya dvau putrau kṛtadhvajamitadhvajau

09130201 kṛtadhvajātkeśidhvajaḥ khāṇḍikyastu mitadhvajāt

09130202 kṛtadhvajasuto rājannātmavidyāviśāradaḥ

09130211 khāṇḍikyaḥ karmatattvajño bhītaḥ keśidhvajāddrutaḥ

09130212 bhānumāṁstasya putro'bhūcchatadyumnastu tatsutaḥ

09130221 śucistu tanayastasmātsanadvājaḥ suto'bhavat

09130222 ūrjaketuḥ sanadvājādajo'tha purujitsutaḥ

09130231 ariṣṭanemistasyāpi śrutāyustatsupārśvakaḥ

09130232 tataścitraratho yasya kṣemādhirmithilādhipaḥ

09130241 tasmātsamarathastasya sutaḥ satyarathastataḥ

09130242 āsīdupagurustasmādupagupto'gnisambhavaḥ

09130251 vasvananto'tha tatputro yuyudho yatsubhāṣaṇaḥ

09130252 śrutastato jayastasmādvijayo'smādṛtaḥ sutaḥ

09130261 śunakastatsuto jajñe vītahavyo dhṛtistataḥ

09130262 bahulāśvo dhṛtestasya kṛtirasya mahāvaśī

09130271 ete vai maithilā rājannātmavidyāviśāradāḥ

09130272 yogeśvaraprasādena dvandvairmuktā gṛheṣvapi

09140010 śrīśuka uvāca

09140011 athātaḥ śrūyatāṁ rājanvaṁśaḥ somasya pāvanaḥ

09140012 yasminnailādayo bhūpāḥ kīrtyante puṇyakīrtayaḥ

09140021 sahasraśirasaḥ puṁso nābhihradasaroruhāt

09140022 jātasyāsītsuto dhāturatriḥ pitṛsamo guṇaiḥ

09140031 tasya dṛgbhyo'bhavatputraḥ somo'mṛtamayaḥ kila

09140032 viprauṣadhyuḍugaṇānāṁ brahmaṇā kalpitaḥ patiḥ

09140041 so'yajadrājasūyena vijitya bhuvanatrayam

09140042 patnīṁ bṛhaspaterdarpāttārāṁ nāmāharadbalāt

09140051 yadā sa devaguruṇā yācito'bhīkṣṇaśo madāt

09140052 nātyajattatkṛte jajñe suradānavavigrahaḥ

09140061 śukro bṛhaspaterdveṣādagrahītsāsuroḍupam

09140062 haro gurusutaṁ snehātsarvabhūtagaṇāvṛtaḥ

09140071 sarvadevagaṇopeto mahendro gurumanvayāt

09140072 surāsuravināśo'bhūtsamarastārakāmayaḥ

09140081 nivedito'thāṅgirasā somaṁ nirbhartsya viśvakṛt

09140082 tārāṁ svabhartre prāyacchadantarvatnīmavaitpatiḥ

09140091 tyaja tyajāśu duṣprajñe matkṣetrādāhitaṁ paraiḥ

09140092 nāhaṁ tvāṁ bhasmasātkuryāṁ striyaṁ sāntānike'sati

09140101 tatyāja vrīḍitā tārā kumāraṁ kanakaprabham

09140102 spṛhāmāṅgirasaścakre kumāre soma eva ca

09140111 mamāyaṁ na tavetyuccaistasminvivadamānayoḥ

09140112 papracchurṛṣayo devā naivoce vrīḍitā tu sā

09140121 kumāro mātaraṁ prāha kupito'līkalajjayā

09140122 kiṁ na vacasyasadvṛtte ātmāvadyaṁ vadāśu me

09140131 brahmā tāṁ raha āhūya samaprākṣīcca sāntvayan

09140132 somasyetyāha śanakaiḥ somastaṁ tāvadagrahīt

09140141 tasyātmayonirakṛta budha ityabhidhāṁ nṛpa

09140142 buddhyā gambhīrayā yena putreṇāpoḍurāṇmudam

09140151 tataḥ purūravā jajñe ilāyāṁ ya udāhṛtaḥ

09140152 tasya rūpaguṇaudārya śīladraviṇavikramān

09140161 śrutvorvaśīndrabhavane gīyamānānsurarṣiṇā

09140162 tadantikamupeyāya devī smaraśarārditā

09140171 mitrāvaruṇayoḥ śāpādāpannā naralokatām

09140172 niśamya puruṣaśreṣṭhaṁ kandarpamiva rūpiṇam

09140173 dhṛtiṁ viṣṭabhya lalanā upatasthe tadantike

09140181 sa tāṁ vilokya nṛpatirharṣeṇotphullalocanaḥ

09140182 uvāca ślakṣṇayā vācā devīṁ hṛṣṭatanūruhaḥ

09140190 śrīrājovāca

09140191 svāgataṁ te varārohe āsyatāṁ karavāma kim

09140192 saṁramasva mayā sākaṁ ratirnau śāśvatīḥ samāḥ

09140200 urvaśyuvāca

09140201 kasyāstvayi na sajjeta mano dṛṣṭiśca sundara

09140202 yadaṅgāntaramāsādya cyavate ha riraṁsayā

09140211 etāvuraṇakau rājannyāsau rakṣasva mānada

09140212 saṁraṁsye bhavatā sākaṁ ślāghyaḥ strīṇāṁ varaḥ smṛtaḥ

09140221 ghṛtaṁ me vīra bhakṣyaṁ syānnekṣe tvānyatra maithunāt

09140222 vivāsasaṁ tattatheti pratipede mahāmanāḥ

09140231 aho rūpamaho bhāvo naralokavimohanam

09140232 ko na seveta manujo devīṁ tvāṁ svayamāgatām

09140241 tayā sa puruṣaśreṣṭho ramayantyā yathārhataḥ

09140242 reme suravihāreṣu kāmaṁ caitrarathādiṣu

09140251 ramamāṇastayā devyā padmakiñjalkagandhayā

09140252 tanmukhāmodamuṣito mumude'hargaṇānbahūn

09140261 apaśyannurvaśīmindro gandharvānsamacodayat

09140262 urvaśīrahitaṁ mahyamāsthānaṁ nātiśobhate

09140271 te upetya mahārātre tamasi pratyupasthite

09140272 urvaśyā uraṇau jahrurnyastau rājani jāyayā

09140281 niśamyākranditaṁ devī putrayornīyamānayoḥ

09140282 hatāsmyahaṁ kunāthena napuṁsā vīramāninā

09140291 yadviśrambhādahaṁ naṣṭā hṛtāpatyā ca dasyubhiḥ

09140292 yaḥ śete niśi santrasto yathā nārī divā pumān

09140301 iti vāksāyakairbiddhaḥ pratottrairiva kuñjaraḥ

09140302 niśi nistriṁśamādāya vivastro'bhyadravadruṣā

09140311 te visṛjyoraṇau tatra vyadyotanta sma vidyutaḥ

09140312 ādāya meṣāvāyāntaṁ nagnamaikṣata sā patim

09140321 ailo'pi śayane jāyāmapaśyanvimanā iva

09140322 taccitto vihvalaḥ śocanbabhrāmonmattavanmahīm

09140331 sa tāṁ vīkṣya kurukṣetre sarasvatyāṁ ca tatsakhīḥ

09140332 pañca prahṛṣṭavadanaḥ prāha sūktaṁ purūravāḥ

09140341 aho jāye tiṣṭha tiṣṭha ghore na tyaktumarhasi

09140342 māṁ tvamadyāpyanirvṛtya vacāṁsi kṛṇavāvahai

09140351 sudeho'yaṁ patatyatra devi dūraṁ hṛtastvayā

09140352 khādantyenaṁ vṛkā gṛdhrāstvatprasādasya nāspadam

09140360 urvaśyuvāca

09140361 mā mṛthāḥ puruṣo'si tvaṁ mā sma tvādyurvṛkā ime

09140362 kvāpi sakhyaṁ na vai strīṇāṁ vṛkāṇāṁ hṛdayaṁ yathā

09140371 striyo hyakaruṇāḥ krūrā durmarṣāḥ priyasāhasāḥ

09140372 ghnantyalpārthe'pi viśrabdhaṁ patiṁ bhrātaramapyuta

09140381 vidhāyālīkaviśrambhamajñeṣu tyaktasauhṛdāḥ

09140382 navaṁ navamabhīpsantyaḥ puṁścalyaḥ svairavṛttayaḥ

09140391 saṁvatsarānte hi bhavānekarātraṁ mayeśvaraḥ

09140392 raṁsyatyapatyāni ca te bhaviṣyantyaparāṇi bhoḥ

09140401 antarvatnīmupālakṣya devīṁ sa prayayau purīm

09140402 punastatra gato'bdānte urvaśīṁ vīramātaram

09140411 upalabhya mudā yuktaḥ samuvāsa tayā niśām

09140412 athainamurvaśī prāha kṛpaṇaṁ virahāturam

09140421 gandharvānupadhāvemāṁstubhyaṁ dāsyanti māmiti

09140422 tasya saṁstuvatastuṣṭā agnisthālīṁ dadurnṛpa

09140423 urvaśīṁ manyamānastāṁ so'budhyata caranvane

09140431 sthālīṁ nyasya vane gatvā gṛhānādhyāyato niśi

09140432 tretāyāṁ sampravṛttāyāṁ manasi trayyavartata

09140441 sthālīsthānaṁ gato'śvatthaṁ śamīgarbhaṁ vilakṣya saḥ

09140442 tena dve araṇī kṛtvā urvaśīlokakāmyayā

09140451 urvaśīṁ mantrato dhyāyannadharāraṇimuttarām

09140452 ātmānamubhayormadhye yattatprajananaṁ prabhuḥ

09140461 tasya nirmanthanājjāto jātavedā vibhāvasuḥ

09140462 trayyā sa vidyayā rājñā putratve kalpitastrivṛt

09140471 tenāyajata yajñeśaṁ bhagavantamadhokṣajam

09140472 urvaśīlokamanvicchansarvadevamayaṁ harim

09140481 eka eva purā vedaḥ praṇavaḥ sarvavāṅmayaḥ

09140482 devo nārāyaṇo nānya eko'gnirvarṇa eva ca

09140491 purūravasa evāsīttrayī tretāmukhe nṛpa

09140492 agninā prajayā rājā lokaṁ gāndharvameyivān

09150010 śrībādarāyaṇiruvāca

09150011 ailasya corvaśīgarbhātṣaḍāsannātmajā nṛpa

09150012 āyuḥ śrutāyuḥ satyāyū rayo'tha vijayo jayaḥ

09150021 śrutāyorvasumānputraḥ satyāyośca śrutañjayaḥ

09150022 rayasya suta ekaśca jayasya tanayo'mitaḥ

09150031 bhīmastu vijayasyātha kāñcano hotrakastataḥ

09150032 tasya jahnuḥ suto gaṅgāṁ gaṇḍūṣīkṛtya yo'pibat

09150033 jahnostu purustasyātha balākaścātmajo'jakaḥ

09150041 tataḥ kuśaḥ kuśasyāpi kuśāmbustanayo vasuḥ

09150042 kuśanābhaśca catvāro gādhirāsītkuśāmbujaḥ

09150051 tasya satyavatīṁ kanyāmṛcīko'yācata dvijaḥ

09150052 varaṁ visadṛśaṁ matvā gādhirbhārgavamabravīt

09150061 ekataḥ śyāmakarṇānāṁ hayānāṁ candravarcasām

09150062 sahasraṁ dīyatāṁ śulkaṁ kanyāyāḥ kuśikā vayam

09150071 ityuktastanmataṁ jñātvā gataḥ sa varuṇāntikam

09150072 ānīya dattvā tānaśvānupayeme varānanām

09150081 sa ṛṣiḥ prārthitaḥ patnyā śvaśrvā cāpatyakāmyayā

09150082 śrapayitvobhayairmantraiścaruṁ snātuṁ gato muniḥ

09150091 tāvatsatyavatī mātrā svacaruṁ yācitā satī

09150092 śreṣṭhaṁ matvā tayāyacchanmātre māturadatsvayam

09150101 tadviditvā muniḥ prāha patnīṁ kaṣṭamakāraṣīḥ

09150102 ghoro daṇḍadharaḥ putro bhrātā te brahmavittamaḥ

09150111 prasāditaḥ satyavatyā maivaṁ bhūriti bhārgavaḥ

09150112 atha tarhi bhavetpautrojamadagnistato'bhavat

09150121 sā cābhūtsumahatpuṇyā kauśikī lokapāvanī

09150122 reṇoḥ sutāṁ reṇukāṁ vai jamadagniruvāha yām

09150131 tasyāṁ vai bhārgavaṛṣeḥ sutā vasumadādayaḥ

09150132 yavīyānjajña eteṣāṁ rāma ityabhiviśrutaḥ

09150141 yamāhurvāsudevāṁśaṁ haihayānāṁ kulāntakam

09150142 triḥsaptakṛtvo ya imāṁ cakre niḥkṣatriyāṁ mahīm

09150151 dṛptaṁ kṣatraṁ bhuvo bhāramabrahmaṇyamanīnaśat

09150152 rajastamovṛtamahanphalgunyapi kṛte'ṁhasi

09150160 śrīrājovāca

09150161 kiṁ tadaṁho bhagavato rājanyairajitātmabhiḥ

09150162 kṛtaṁ yena kulaṁ naṣṭaṁ kṣatriyāṇāmabhīkṣṇaśaḥ

09150170 śrībādarāyaṇiruvāca

09150171 haihayānāmadhipatirarjunaḥ kṣatriyarṣabhaḥ

09150172 dattaṁ nārāyaṇāṁśāṁśamārādhya parikarmabhiḥ

09150181 bāhūndaśaśataṁ lebhe durdharṣatvamarātiṣu

09150182 avyāhatendriyaujaḥ śrī tejovīryayaśobalam

09150191 yogeśvaratvamaiśvaryaṁ guṇā yatrāṇimādayaḥ

09150192 cacārāvyāhatagatirlokeṣu pavano yathā

09150201 strīratnairāvṛtaḥ krīḍanrevāmbhasi madotkaṭaḥ

09150202 vaijayantīṁ srajaṁ bibhradrurodha saritaṁ bhujaiḥ

09150211 viplāvitaṁ svaśibiraṁ pratisrotaḥsarijjalaiḥ

09150212 nāmṛṣyattasya tadvīryaṁ vīramānī daśānanaḥ

09150221 gṛhīto līlayā strīṇāṁ samakṣaṁ kṛtakilbiṣaḥ

09150222 māhiṣmatyāṁ sanniruddho mukto yena kapiryathā

09150231 sa ekadā tu mṛgayāṁ vicaranvijane vane

09150232 yadṛcchayāśramapadaṁ jamadagnerupāviśat

09150241 tasmai sa naradevāya munirarhaṇamāharat

09150242 sasainyāmātyavāhāya haviṣmatyā tapodhanaḥ

09150251 sa vai ratnaṁ tu taddṛṣṭvā ātmaiśvaryātiśāyanam

09150252 tannādriyatāgnihotryāṁ sābhilāṣaḥ sahaihayaḥ

09150261 havirdhānīmṛṣerdarpānnarānhartumacodayat

09150262 te ca māhiṣmatīṁ ninyuḥ savatsāṁ krandatīṁ balāt

09150271 atha rājani niryāte rāma āśrama āgataḥ

09150272 śrutvā tattasya daurātmyaṁ cukrodhāhirivāhataḥ

09150281 ghoramādāya paraśuṁ satūṇaṁ varma kārmukam

09150282 anvadhāvata durmarṣo mṛgendra iva yūthapam

09150291 tamāpatantaṁ bhṛguvaryamojasā dhanurdharaṁ bāṇaparaśvadhāyudham

09150292 aiṇeyacarmāmbaramarkadhāmabhiryutaṁ jaṭābhirdadṛśe purīṁ viśan

09150301 acodayaddhastirathāśvapattibhirgadāsibāṇarṣṭiśataghniśaktibhiḥ

09150302 akṣauhiṇīḥ saptadaśātibhīṣaṇāstā rāma eko bhagavānasūdayat

09150311 yato yato'sau praharatparaśvadho mano'nilaujāḥ paracakrasūdanaḥ

09150312 tataśtataschinnabhujorukandharā nipetururvyāṁ hatasūtavāhanāḥ

09150321 dṛṣṭvā svasainyaṁ rudhiraughakardame raṇājire rāmakuṭhārasāyakaiḥ

09150322 vivṛkṇavarmadhvajacāpavigrahaṁ nipātitaṁ haihaya āpatadruṣā

09150331 athārjunaḥ pañcaśateṣu bāhubhirdhanuḥṣu bāṇānyugapatsa sandadhe

09150332 rāmāya rāmo'strabhṛtāṁ samagraṇīstānyekadhanveṣubhirācchinatsamam

09150341 punaḥ svahastairacalānmṛdhe'ṅghripānutkṣipya vegādabhidhāvato yudhi

09150342 bhujānkuṭhāreṇa kaṭhoraneminā ciccheda rāmaḥ prasabhaṁ tvaheriva

09150351 kṛttabāhoḥ śirastasya gireḥ śṛṅgamivāharat

09150352 hate pitari tatputrā ayutaṁ dudruvurbhayāt

09150361 agnihotrīmupāvartya savatsāṁ paravīrahā

09150362 samupetyāśramaṁ pitre parikliṣṭāṁ samarpayat

09150371 svakarma tatkṛtaṁ rāmaḥ pitre bhrātṛbhya eva ca

09150372 varṇayāmāsa tacchrutvājamadagnirabhāṣata

09150381 rāma rāma mahābāho bhavānpāpamakāraṣīt

09150382 avadhīnnaradevaṁ yatsarvadevamayaṁ vṛthā

09150391 vayaṁ hi brāhmaṇāstāta kṣamayārhaṇatāṁ gatāḥ

09150392 yayā lokagururdevaḥ pārameṣṭhyamagātpadam

09150401 kṣamayā rocate lakṣmīrbrāhmī saurī yathā prabhā

09150402 kṣamiṇāmāśu bhagavāṁstuṣyate harirīśvaraḥ

09150411 rājño mūrdhābhiṣiktasya vadho brahmavadhādguruḥ

09150412 tīrthasaṁsevayā cāṁho jahyaṅgācyutacetanaḥ

09160010 śrīśuka uvāca

09160011 pitropaśikṣito rāmastatheti kurunandana

09160012 saṁvatsaraṁ tīrthayātrāṁ caritvāśramamāvrajat

09160021 kadācidreṇukā yātā gaṅgāyāṁ padmamālinam

09160022 gandharvarājaṁ krīḍantamapsarobhirapaśyata

09160031 vilokayantī krīḍantamudakārthaṁ nadīṁ gatā

09160032 homavelāṁ na sasmāra kiñciccitrarathaspṛhā

09160041 kālātyayaṁ taṁ vilokya muneḥ śāpaviśaṅkitā

09160042 āgatya kalaśaṁ tasthau purodhāya kṛtāñjaliḥ

09160051 vyabhicāraṁ munirjñātvā patnyāḥ prakupito'bravīt

09160052 ghnataināṁ putrakāḥ pāpāmityuktāste na cakrire

09160061 rāmaḥ sañcoditaḥ pitrā bhrātnmātrā sahāvadhīt

09160062 prabhāvajño muneḥ samyaksamādhestapasaśca saḥ

09160071 vareṇa cchandayāmāsa prītaḥ satyavatīsutaḥ

09160072 vavre hatānāṁ rāmo'pi jīvitaṁ cāsmṛtiṁ vadhe

09160081 uttasthuste kuśalino nidrāpāya ivāñjasā

09160082 piturvidvāṁstapovīryaṁ rāmaścakre suhṛdvadham

09160091 ye'rjunasya sutā rājansmarantaḥ svapiturvadham

09160092 rāmavīryaparābhūtā lebhire śarma na kvacit

09160101 ekadāśramato rāme sabhrātari vanaṁ gate

09160102 vairaṁ siṣādhayiṣavo labdhacchidrā upāgaman

09160111 dṛṣṭvāgnyāgāra āsīnamāveśitadhiyaṁ munim

09160112 bhagavatyuttamaśloke jaghnuste pāpaniścayāḥ

09160121 yācyamānāḥ kṛpaṇayā rāmamātrātidāruṇāḥ

09160122 prasahya śira utkṛtya ninyuste kṣatrabandhavaḥ

09160131 reṇukā duḥkhaśokārtā nighnantyātmānamātmanā

09160132 rāma rāmeti tāteti vicukrośoccakaiḥ satī

09160141 tadupaśrutya dūrasthā hā rāmetyārtavatsvanam

09160142 tvarayāśramamāsādya dadṛśuḥ pitaraṁ hatam

09160151 te duḥkharoṣāmarṣārti śokavegavimohitāḥ

09160152 hā tāta sādho dharmiṣṭha tyaktvāsmānsvargato bhavān

09160161 vilapyaivaṁ piturdehaṁ nidhāya bhrātṛṣu svayam

09160162 pragṛhya paraśuṁ rāmaḥ kṣatrāntāya mano dadhe

09160171 gatvā māhiṣmatīṁ rāmo brahmaghnavihataśriyam

09160172 teṣāṁ sa śīrṣabhī rājanmadhye cakre mahāgirim

09160181 tadraktena nadīṁ ghorāmabrahmaṇyabhayāvahām

09160182 hetuṁ kṛtvā pitṛvadhaṁ kṣatre'maṅgalakāriṇi

09160191 triḥsaptakṛtvaḥ pṛthivīṁ kṛtvā niḥkṣatriyāṁ prabhuḥ

09160192 samantapañcake cakre śoṇitodānhradānnava

09160201 pituḥ kāyena sandhāya śira ādāya barhiṣi

09160202 sarvadevamayaṁ devamātmānamayajanmakhaiḥ

09160211 dadau prācīṁ diśaṁ hotre brahmaṇe dakṣiṇāṁ diśam

09160212 adhvaryave pratīcīṁ vai udgātre uttarāṁ diśam

09160221 anyebhyo'vāntaradiśaḥ kaśyapāya ca madhyataḥ

09160222 āryāvartamupadraṣṭre sadasyebhyastataḥ param

09160231 tataścāvabhṛthasnāna vidhūtāśeṣakilbiṣaḥ

09160232 sarasvatyāṁ mahānadyāṁ reje vyabbhra ivāṁśumān

09160241 svadehaṁ jamadagnistu labdhvā saṁjñānalakṣaṇam

09160242 ṛṣīṇāṁ maṇḍale so'bhūtsaptamo rāmapūjitaḥ

09160251 jāmadagnyo'pi bhagavānrāmaḥ kamalalocanaḥ

09160252 āgāminyantare rājanvartayiṣyati vai bṛhat

09160261 āste'dyāpi mahendrādrau nyastadaṇḍaḥ praśāntadhīḥ

09160262 upagīyamānacaritaḥ siddhagandharvacāraṇaiḥ

09160271 evaṁ bhṛguṣu viśvātmā bhagavānharirīśvaraḥ

09160272 avatīrya paraṁ bhāraṁ bhuvo'hanbahuśo nṛpān

09160281 gādherabhūnmahātejāḥ samiddha iva pāvakaḥ

09160282 tapasā kṣātramutsṛjya yo lebhe brahmavarcasam

09160291 viśvāmitrasya caivāsanputrā ekaśataṁ nṛpa

09160292 madhyamastu madhucchandā madhucchandasa eva te

09160301 putraṁ kṛtvā śunaḥśephaṁ devarātaṁ ca bhārgavam

09160302 ājīgartaṁ sutānāha jyeṣṭha eṣa prakalpyatām

09160311 yo vai hariścandramakhe vikrītaḥ puruṣaḥ paśuḥ

09160312 stutvā devānprajeśādīnmumuce pāśabandhanāt

09160321 yo rāto devayajane devairgādhiṣu tāpasaḥ

09160322 devarāta iti khyātaḥ śunaḥśephastu bhārgavaḥ

09160331 ye madhucchandaso jyeṣṭhāḥ kuśalaṁ menire na tat

09160332 aśapattānmuniḥ kruddho mlecchā bhavata durjanāḥ

09160341 sa hovāca madhucchandāḥ sārdhaṁ pañcāśatā tataḥ

09160342 yanno bhavānsañjānīte tasmiṁstiṣṭhāmahe vayam

09160351 jyeṣṭhaṁ mantradṛśaṁ cakrustvāmanvañco vayaṁ sma hi

09160352 viśvāmitraḥ sutānāha vīravanto bhaviṣyatha

09160353 ye mānaṁ me'nugṛhṇanto vīravantamakarta mām

09160361 eṣa vaḥ kuśikā vīro devarātastamanvita

09160362 anye cāṣṭakahārīta jayakratumadādayaḥ

09160371 evaṁ kauśikagotraṁ tu viśvāmitraiḥ pṛthagvidham

09160372 pravarāntaramāpannaṁ taddhi caivaṁ prakalpitam

09170010 śrībādarāyaṇiruvāca

09170011 yaḥ purūravasaḥ putra āyustasyābhavansutāḥ

09170012 nahuṣaḥ kṣatravṛddhaśca rajī rābhaśca vīryavān

09170021 anenā iti rājendra śṛṇu kṣatravṛdho'nvayam

09170022 kṣatravṛddhasutasyāsansuhotrasyātmajāstrayaḥ

09170031 kāśyaḥ kuśo gṛtsamada iti gṛtsamadādabhūt

09170032 śunakaḥ śaunako yasya bahvṛcapravaro muniḥ

09170041 kāśyasya kāśistatputro rāṣṭro dīrghatamaḥpitā

09170042 dhanvantarirdīrghatamasa āyurvedapravartakaḥ

09170051 yajñabhugvāsudevāṁśaḥ smṛtamātrārtināśanaḥ

09170052 tatputraḥ ketumānasya jajñe bhīmarathastataḥ

09170061 divodāso dyumāṁstasmātpratardana iti smṛtaḥ

09170062 sa eva śatrujidvatsa ṛtadhvaja itīritaḥ

09170063 tathā kuvalayāśveti prokto'larkādayastataḥ

09170071 ṣaṣṭiṁ varṣasahasrāṇi ṣaṣṭiṁ varṣaśatāni ca

09170072 nālarkādaparo rājanbubhuje medinīṁ yuvā

09170081 alarkātsantatistasmātsunītho'tha niketanaḥ

09170082 dharmaketuḥ sutastasmātsatyaketurajāyata

09170091 dhṛṣṭaketustatastasmātsukumāraḥ kṣitīśvaraḥ

09170092 vītihotro'sya bhargo'to bhārgabhūmirabhūnnṛpa

09170101 itīme kāśayo bhūpāḥ kṣatravṛddhānvayāyinaḥ

09170102 rābhasya rabhasaḥ putro gambhīraścākriyastataḥ

09170111 tadgotraṁ brahmavijjajñe śṛṇu vaṁśamanenasaḥ

09170112 śuddhastataḥ śucistasmāccitrakṛddharmasārathiḥ

09170121 tataḥ śāntarajo jajñe kṛtakṛtyaḥ sa ātmavān

09170122 rajeḥ pañcaśatānyāsanputrāṇāmamitaujasām

09170131 devairabhyarthito daityānhatvendrāyādadāddivam

09170132 indrastasmai punardattvā gṛhītvā caraṇau rajeḥ

09170141 ātmānamarpayāmāsa prahrādādyariśaṅkitaḥ

09170142 pitaryuparate putrā yācamānāya no daduḥ

09170151 triviṣṭapaṁ mahendrāya yajñabhāgānsamādaduḥ

09170152 guruṇā hūyamāne'gnau balabhittanayānrajeḥ

09170161 avadhīdbhraṁśitānmārgānna kaścidavaśeṣitaḥ

09170162 kuśātpratiḥ kṣātravṛddhātsañjayastatsuto jayaḥ

09170171 tataḥ kṛtaḥ kṛtasyāpi jajñe haryabalo nṛpaḥ

09170172 sahadevastato hīno jayasenastu tatsutaḥ

09170181 saṅkṛtistasya ca jayaḥ kṣatradharmā mahārathaḥ

09170182 kṣatravṛddhānvayā bhūpā ime śṛṇvatha nāhuṣān

09180010 śrīśuka uvāca

09180011 yatiryayātiḥ saṁyātirāyatirviyatiḥ kṛtiḥ

09180012 ṣaḍime nahuṣasyāsannindriyāṇīva dehinaḥ

09180021 rājyaṁ naicchadyatiḥ pitrā dattaṁ tatpariṇāmavit

09180022 yatra praviṣṭaḥ puruṣa ātmānaṁ nāvabudhyate

09180031 pitari bhraṁśite sthānādindrāṇyā dharṣaṇāddvijaiḥ

09180032 prāpite'jagaratvaṁ vai yayātirabhavannṛpaḥ

09180041 catasṛṣvādiśaddikṣu bhrātnbhrātā yavīyasaḥ

09180042 kṛtadāro jugoporvīṁ kāvyasya vṛṣaparvaṇaḥ

09180050 śrīrājovāca

09180051 brahmarṣirbhagavānkāvyaḥ kṣatrabandhuśca nāhuṣaḥ

09180052 rājanyaviprayoḥ kasmādvivāhaḥ pratilomakaḥ

09180060 śrīśuka uvāca

09180061 ekadā dānavendrasya śarmiṣṭhā nāma kanyakā

09180062 sakhīsahasrasaṁyuktā guruputryā ca bhāminī

09180071 devayānyā purodyāne puṣpitadrumasaṅkule

09180072 vyacaratkalagītāli nalinīpuline'balā

09180081 tā jalāśayamāsādya kanyāḥ kamalalocanāḥ

09180082 tīre nyasya dukūlāni vijahruḥ siñcatīrmithaḥ

09180091 vīkṣya vrajantaṁ giriśaṁ saha devyā vṛṣasthitam

09180092 sahasottīrya vāsāṁsi paryadhurvrīḍitāḥ striyaḥ

09180101 śarmiṣṭhājānatī vāso guruputryāḥ samavyayat

09180102 svīyaṁ matvā prakupitā devayānīdamabravīt

09180111 aho nirīkṣyatāmasyā dāsyāḥ karma hyasāmpratam

09180112 asmaddhāryaṁ dhṛtavatī śunīva haviradhvare

09180121 yairidaṁ tapasā sṛṣṭaṁ mukhaṁ puṁsaḥ parasya ye

09180122 dhāryate yairiha jyotiḥ śivaḥ panthāḥ pradarśitaḥ

09180131 yānvandantyupatiṣṭhante lokanāthāḥ sureśvarāḥ

09180132 bhagavānapi viśvātmā pāvanaḥ śrīniketanaḥ

09180141 vayaṁ tatrāpi bhṛgavaḥ śiṣyo'syā naḥ pitāsuraḥ

09180142 asmaddhāryaṁ dhṛtavatī śūdro vedamivāsatī

09180151 evaṁ kṣipantīṁ śarmiṣṭhā guruputrīmabhāṣata

09180152 ruṣā śvasantyuraṅgīva dharṣitā daṣṭadacchadā

09180161 ātmavṛttamavijñāya katthase bahu bhikṣuki

09180162 kiṁ na pratīkṣase'smākaṁ gṛhānbalibhujo yathā

09180171 evaṁvidhaiḥ suparuṣaiḥ kṣiptvācāryasutāṁ satīm

09180172 śarmiṣṭhā prākṣipatkūpe vāsaścādāya manyunā

09180181 tasyāṁ gatāyāṁ svagṛhaṁ yayātirmṛgayāṁ caran

09180182 prāpto yadṛcchayā kūpe jalārthī tāṁ dadarśa ha

09180191 dattvā svamuttaraṁ vāsastasyai rājā vivāsase

09180192 gṛhītvā pāṇinā pāṇimujjahāra dayāparaḥ

09180201 taṁ vīramāhauśanasī premanirbharayā girā

09180202 rājaṁstvayā gṛhīto me pāṇiḥ parapurañjaya

09180211 hastagrāho'paro mā bhūdgṛhītāyāstvayā hi me

09180212 eṣa īśakṛto vīra sambandho nau na pauruṣaḥ

09180213 yadidaṁ kūpamagnāyā bhavato darśanaṁ mama

09180221 na brāhmaṇo me bhavitā hastagrāho mahābhuja

09180222 kacasya bārhaspatyasya śāpādyamaśapaṁ purā

09180231 yayātiranabhipretaṁ daivopahṛtamātmanaḥ

09180232 manastu tadgataṁ buddhvā pratijagrāha tadvacaḥ

09180241 gate rājani sā dhīre tatra sma rudatī pituḥ

09180242 nyavedayattataḥ sarvamuktaṁ śarmiṣṭhayā kṛtam

09180251 durmanā bhagavānkāvyaḥ paurohityaṁ vigarhayan

09180252 stuvanvṛttiṁ ca kāpotīṁ duhitrā sa yayau purāt

09180261 vṛṣaparvā tamājñāya pratyanīkavivakṣitam

09180262 guruṁ prasādayanmūrdhnā pādayoḥ patitaḥ pathi

09180271 kṣaṇārdhamanyurbhagavānśiṣyaṁ vyācaṣṭa bhārgavaḥ

09180272 kāmo'syāḥ kriyatāṁ rājannaināṁ tyaktumihotsahe

09180281 tathetyavasthite prāha devayānī manogatam

09180282 pitrā dattā yato yāsye sānugā yātu māmanu

09180291 pitrā dattā devayānyai śarmiṣṭhā sānugā tadā

09180292 svānāṁ tatsaṅkaṭaṁ vīkṣya tadarthasya ca gauravam

09180293 devayānīṁ paryacaratstrīsahasreṇa dāsavat

09180301 nāhuṣāya sutāṁ dattvā saha śarmiṣṭhayośanā

09180302 tamāha rājancharmiṣṭhāmādhāstalpe na karhicit

09180311 vilokyauśanasīṁ rājañcharmiṣṭhā suprajāṁ kvacit

09180312 tameva vavre rahasi sakhyāḥ patimṛtau satī

09180321 rājaputryārthito'patye dharmaṁ cāvekṣya dharmavit

09180322 smaranchukravacaḥ kāle diṣṭamevābhyapadyata

09180331 yaduṁ ca turvasuṁ caiva devayānī vyajāyata

09180332 druhyuṁ cānuṁ ca pūruṁ ca śarmiṣṭhā vārṣaparvaṇī

09180341 garbhasambhavamāsuryā bharturvijñāya māninī

09180342 devayānī piturgehaṁ yayau krodhavimūrchitā

09180351 priyāmanugataḥ kāmī vacobhirupamantrayan

09180352 na prasādayituṁ śeke pādasaṁvāhanādibhiḥ

09180361 śukrastamāha kupitaḥ strīkāmānṛtapūruṣa

09180362 tvāṁ jarā viśatāṁ manda virūpakaraṇī nṛṇām

09180370 śrīyayātiruvāca

09180371 atṛpto'smyadya kāmānāṁ brahmanduhitari sma te

09180372 vyatyasyatāṁ yathākāmaṁ vayasā yo'bhidhāsyati

09180381 iti labdhavyavasthānaḥ putraṁ jyeṣṭhamavocata

09180382 yado tāta pratīcchemāṁ jarāṁ dehi nijaṁ vayaḥ

09180391 mātāmahakṛtāṁ vatsa na tṛpto viṣayeṣvaham

09180392 vayasā bhavadīyena raṁsye katipayāḥ samāḥ

09180400 śrīyaduruvāca

09180401 notsahe jarasā sthātumantarā prāptayā tava

09180402 aviditvā sukhaṁ grāmyaṁ vaitṛṣṇyaṁ naiti pūruṣaḥ

09180411 turvasuścoditaḥ pitrā druhyuścānuśca bhārata

09180412 pratyācakhyuradharmajñā hyanitye nityabuddhayaḥ

09180421 apṛcchattanayaṁ pūruṁ vayasonaṁ guṇādhikam

09180422 na tvamagrajavadvatsa māṁ pratyākhyātumarhasi

09180430 śrīpūruruvāca

09180431 ko nu loke manuṣyendra piturātmakṛtaḥ pumān

09180432 pratikartuṁ kṣamo yasya prasādādvindate param

09180441 uttamaścintitaṁ kuryātproktakārī tu madhyamaḥ

09180442 adhamo'śraddhayā kuryādakartoccaritaṁ pituḥ

09180451 iti pramuditaḥ pūruḥ pratyagṛhṇājjarāṁ pituḥ

09180452 so'pi tadvayasā kāmānyathāvajjujuṣe nṛpa

09180461 saptadvīpapatiḥ saṁyakpitṛvatpālayanprajāḥ

09180462 yathopajoṣaṁ viṣayāñjujuṣe'vyāhatendriyaḥ

09180471 devayānyapyanudinaṁ manovāgdehavastubhiḥ

09180472 preyasaḥ paramāṁ prītimuvāha preyasī rahaḥ

09180481 ayajadyajñapuruṣaṁ kratubhirbhūridakṣiṇaiḥ

09180482 sarvadevamayaṁ devaṁ sarvavedamayaṁ harim

09180491 yasminnidaṁ viracitaṁ vyomnīva jaladāvaliḥ

09180492 nāneva bhāti nābhāti svapnamāyāmanorathaḥ

09180501 tameva hṛdi vinyasya vāsudevaṁ guhāśayam

09180502 nārāyaṇamaṇīyāṁsaṁ nirāśīrayajatprabhum

09180511 evaṁ varṣasahasrāṇi manaḥṣaṣṭhairmanaḥsukham

09180512 vidadhāno'pi nātṛpyatsārvabhaumaḥ kadindriyaiḥ

09190010 śrīśuka uvāca

09190011 sa itthamācarankāmānstraiṇo'pahnavamātmanaḥ

09190012 buddhvā priyāyai nirviṇṇo gāthāmetāmagāyata

09190021 śṛṇu bhārgavyamūṁ gāthāṁ madvidhācaritāṁ bhuvi

09190022 dhīrā yasyānuśocanti vane grāmanivāsinaḥ

09190031 basta eko vane kaścidvicinvanpriyamātmanaḥ

09190032 dadarśa kūpe patitāṁ svakarmavaśagāmajām

09190041 tasyā uddharaṇopāyaṁ bastaḥ kāmī vicintayan

09190042 vyadhatta tīrthamuddhṛtya viṣāṇāgreṇa rodhasī

09190051 sottīrya kūpātsuśroṇī tameva cakame kila

09190052 tayā vṛtaṁ samudvīkṣya bahvyo'jāḥ kāntakāminīḥ

09190061 pīvānaṁ śmaśrulaṁ preṣṭhaṁ mīḍhvāṁsaṁ yābhakovidam

09190062 sa eko'javṛṣastāsāṁ bahvīnāṁ rativardhanaḥ

09190063 reme kāmagrahagrasta ātmānaṁ nāvabudhyata

09190071 tameva preṣṭhatamayā ramamāṇamajānyayā

09190072 vilokya kūpasaṁvignā nāmṛṣyadbastakarma tat

09190081 taṁ durhṛdaṁ suhṛdrūpaṁ kāminaṁ kṣaṇasauhṛdam

09190082 indriyārāmamutsṛjya svāminaṁ duḥkhitā yayau

09190091 so'pi cānugataḥ straiṇaḥ kṛpaṇastāṁ prasāditum

09190092 kurvanniḍaviḍākāraṁ nāśaknotpathi sandhitum

09190101 tasya tatra dvijaḥ kaścidajāsvāmyacchinadruṣā

09190102 lambantaṁ vṛṣaṇaṁ bhūyaḥ sandadhe'rthāya yogavit

09190111 sambaddhavṛṣaṇaḥ so'pi hyajayā kūpalabdhayā

09190112 kālaṁ bahutithaṁ bhadre kāmairnādyāpi tuṣyati

09190121 tathāhaṁ kṛpaṇaḥ subhru bhavatyāḥ premayantritaḥ

09190122 ātmānaṁ nābhijānāmi mohitastava māyayā

09190131 yatpṛthivyāṁ vrīhiyavaṁ hiraṇyaṁ paśavaḥ striyaḥ

09190132 na duhyanti manaḥprītiṁ puṁsaḥ kāmahatasya te

09190141 na jātu kāmaḥ kāmānāmupabhogena śāṁyati

09190142 haviṣā kṛṣṇavartmeva bhūya evābhivardhate

09190151 yadā na kurute bhāvaṁ sarvabhūteṣvamaṅgalam

09190152 samadṛṣṭestadā puṁsaḥ sarvāḥ sukhamayā diśaḥ

09190161 yā dustyajā durmatibhirjīryato yā na jīryate

09190162 tāṁ tṛṣṇāṁ duḥkhanivahāṁ śarmakāmo drutaṁ tyajet

09190171 mātrā svasrā duhitrā vā nāviviktāsano bhavet

09190172 balavānindriyagrāmo vidvāṁsamapi karṣati

09190181 pūrṇaṁ varṣasahasraṁ me viṣayānsevato'sakṛt

09190182 tathāpi cānusavanaṁ tṛṣṇā teṣūpajāyate

09190191 tasmādetāmahaṁ tyaktvā brahmaṇyadhyāya mānasam

09190192 nirdvandvo nirahaṅkāraścariṣyāmi mṛgaiḥ saha

09190201 dṛṣṭaṁ śrutamasadbuddhvā nānudhyāyenna sandiśet

09190202 saṁsṛtiṁ cātmanāśaṁ ca tatra vidvānsa ātmadṛk

09190211 ityuktvā nāhuṣo jāyāṁ tadīyaṁ pūrave vayaḥ

09190212 dattvā svajarasaṁ tasmādādade vigataspṛhaḥ

09190221 diśi dakṣiṇapūrvasyāṁ druhyuṁ dakṣiṇato yadum

09190222 pratīcyāṁ turvasuṁ cakra udīcyāmanumīśvaram

09190231 bhūmaṇḍalasya sarvasya pūrumarhattamaṁ viśām

09190232 abhiṣicyāgrajāṁstasya vaśe sthāpya vanaṁ yayau

09190241 āsevitaṁ varṣapūgānṣaḍvargaṁ viṣayeṣu saḥ

09190242 kṣaṇena mumuce nīḍaṁ jātapakṣa iva dvijaḥ

09190251 sa tatra nirmuktasamastasaṅga ātmānubhūtyā vidhutatriliṅgaḥ

09190252 pare'male brahmaṇi vāsudeve lebhe gatiṁ bhāgavatīṁ pratītaḥ

09190261 śrutvā gāthāṁ devayānī mene prastobhamātmanaḥ

09190262 strīpuṁsoḥ snehavaiklavyātparihāsamiveritam

09190271 sā sannivāsaṁ suhṛdāṁ prapāyāmiva gacchatām

09190272 vijñāyeśvaratantrāṇāṁ māyāviracitaṁ prabhoḥ

09190281 sarvatra saṅgamutsṛjya svapnaupamyena bhārgavī

09190282 kṛṣṇe manaḥ samāveśya vyadhunolliṅgamātmanaḥ

09190291 namastubhyaṁ bhagavate vāsudevāya vedhase

09190292 sarvabhūtādhivāsāya śāntāya bṛhate namaḥ

09200010 śrībādarāyaṇiruvāca

09200011 pūrorvaṁśaṁ pravakṣyāmi yatra jāto'si bhārata

09200012 yatra rājarṣayo vaṁśyā brahmavaṁśyāśca jajñire

09200021 janamejayo hyabhūtpūroḥ pracinvāṁstatsutastataḥ

09200022 pravīro'tha manusyurvai tasmāccārupado'bhavat

09200031 tasya sudyurabhūtputrastasmādbahugavastataḥ

09200032 saṁyātistasyāhaṁyātī raudrāśvastatsutaḥ smṛtaḥ

09200041 ṛteyustasya kakṣeyuḥ sthaṇḍileyuḥ kṛteyukaḥ

09200042 jaleyuḥ sannateyuśca dharmasatyavrateyavaḥ

09200051 daśaite'psarasaḥ putrā vaneyuścāvamaḥ smṛtaḥ

09200052 ghṛtācyāmindriyāṇīva mukhyasya jagadātmanaḥ

09200061 ṛteyo rantināvo'bhūttrayastasyātmajā nṛpa

09200062 sumatirdhruvo'pratirathaḥ kaṇvo'pratirathātmajaḥ

09200071 tasya medhātithistasmātpraskannādyā dvijātayaḥ

09200072 putro'bhūtsumate rebhirduṣmantastatsuto mataḥ

09200081 duṣmanto mṛgayāṁ yātaḥ kaṇvāśramapadaṁ gataḥ

09200082 tatrāsīnāṁ svaprabhayā maṇḍayantīṁ ramāmiva

09200091 vilokya sadyo mumuhe devamāyāmiva striyam

09200092 babhāṣe tāṁ varārohāṁ bhaṭaiḥ katipayairvṛtaḥ

09200101 taddarśanapramuditaḥ sannivṛttapariśramaḥ

09200102 papraccha kāmasantaptaḥ prahasañślakṣṇayā girā

09200111 kā tvaṁ kamalapatrākṣi kasyāsi hṛdayaṅgame

09200112 kiṁ sviccikīrṣitaṁ tatra bhavatyā nirjane vane

09200121 vyaktaṁ rājanyatanayāṁ vedmyahaṁ tvāṁ sumadhyame

09200122 na hi cetaḥ pauravāṇāmadharme ramate kvacit

09200130 śrīśakuntalovāca

09200131 viśvāmitrātmajaivāhaṁ tyaktā menakayā vane

09200132 vedaitadbhagavānkaṇvo vīra kiṁ karavāma te

09200141 āsyatāṁ hyaravindākṣa gṛhyatāmarhaṇaṁ ca naḥ

09200142 bhujyatāṁ santi nīvārā uṣyatāṁ yadi rocate

09200150 śrīduṣmanta uvāca

09200151 upapannamidaṁ subhru jātāyāḥ kuśikānvaye

09200152 svayaṁ hi vṛṇute rājñāṁ kanyakāḥ sadṛśaṁ varam

09200161 omityukte yathādharmamupayeme śakuntalām

09200162 gāndharvavidhinā rājā deśakālavidhānavit

09200171 amoghavīryo rājarṣirmahiṣyāṁ vīryamādadhe

09200172 śvobhūte svapuraṁ yātaḥ kālenāsūta sā sutam

09200181 kaṇvaḥ kumārasya vane cakre samucitāḥ kriyāḥ

09200182 baddhvā mṛgendraṁ tarasā krīḍati sma sa bālakaḥ

09200191 taṁ duratyayavikrāntamādāya pramadottamā

09200192 hareraṁśāṁśasambhūtaṁ bharturantikamāgamat

09200201 yadā na jagṛhe rājā bhāryāputrāvaninditau

09200202 śṛṇvatāṁ sarvabhūtānāṁ khe vāgāhāśarīriṇī

09200211 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ

09200212 bharasva putraṁ duṣmanta māvamaṁsthāḥ śakuntalām

09200221 retodhāḥ putro nayati naradeva yamakṣayāt

09200222 tvaṁ cāsya dhātā garbhasya satyamāha śakuntalā

09200231 pitaryuparate so'pi cakravartī mahāyaśāḥ

09200232 mahimā gīyate tasya hareraṁśabhuvo bhuvi

09200241 cakraṁ dakṣiṇahaste'sya padmakośo'sya pādayoḥ

09200242 īje mahābhiṣekeṇa so'bhiṣikto'dhirāḍvibhuḥ

09200251 pañcapañcāśatā medhyairgaṅgāyāmanu vājibhiḥ

09200252 māmateyaṁ purodhāya yamunāmanu ca prabhuḥ

09200261 aṣṭasaptatimedhyāśvānbabandha pradadadvasu

09200262 bharatasya hi dauṣmanteragniḥ sācīguṇe citaḥ

09200263 sahasraṁ badvaśo yasminbrāhmaṇā gā vibhejire

09200271 trayastriṁśacchataṁ hyaśvānbaddhvā vismāpayannṛpān

09200272 dauṣmantiratyagānmāyāṁ devānāṁ gurumāyayau

09200281 mṛgānchukladataḥ kṛṣṇānhiraṇyena parīvṛtān

09200282 adātkarmaṇi maṣṇāre niyutāni caturdaśa

09200291 bharatasya mahatkarma na pūrve nāpare nṛpāḥ

09200292 naivāpurnaiva prāpsyanti bāhubhyāṁ tridivaṁ yathā

09200301 kirātahūṇānyavanānpauṇḍrānkaṅkānkhaśānchakān

09200302 abrahmaṇyanṛpāṁścāhanmlecchāndigvijaye'khilān

09200311 jitvā purāsurā devānye rasaukāṁsi bhejire

09200312 devastriyo rasāṁ nītāḥ prāṇibhiḥ punarāharat

09200321 sarvānkāmānduduhatuḥ prajānāṁ tasya rodasī

09200322 samāstriṇavasāhasrīrdikṣu cakramavartayat

09200331 sa saṁrāḍlokapālākhyamaiśvaryamadhirāṭśriyam

09200332 cakraṁ cāskhalitaṁ prāṇānmṛṣetyupararāma ha

09200341 tasyāsannṛpa vaidarbhyaḥ patnyastisraḥ susammatāḥ

09200342 jaghnustyāgabhayātputrānnānurūpā itīrite

09200351 tasyaivaṁ vitathe vaṁśe tadarthaṁ yajataḥ sutam

09200352 marutstomena maruto bharadvājamupādaduḥ

09200361 antarvatnyāṁ bhrātṛpatnyāṁ maithunāya bṛhaspatiḥ

09200362 pravṛtto vārito garbhaṁ śaptvā vīryamupāsṛjat

09200371 taṁ tyaktukāmāṁ mamatāṁ bhartustyāgaviśaṅkitām

09200372 nāmanirvācanaṁ tasya ślokamenaṁ surā jaguḥ

09200381 mūḍhe bhara dvājamimaṁ bhara dvājaṁ bṛhaspate

09200382 yātau yaduktvā pitarau bharadvājastatastvayam

09200391 codyamānā surairevaṁ matvā vitathamātmajam

09200392 vyasṛjanmaruto'bibhrandatto'yaṁ vitathe'nvaye

09210010 śrīśuka uvāca

09210011 vitathasya sutānmanyorbṛhatkṣatro jayastataḥ

09210012 mahāvīryo naro gargaḥ saṅkṛtistu narātmajaḥ

09210021 guruśca rantidevaśca saṅkṛteḥ pāṇḍunandana

09210022 rantidevasya mahimā ihāmutra ca gīyate

09210031 viyadvittasya dadato labdhaṁ labdhaṁ bubhukṣataḥ

09210032 niṣkiñcanasya dhīrasya sakuṭumbasya sīdataḥ

09210041 vyatīyuraṣṭacatvāriṁśadahānyapibataḥ kila

09210042 ghṛtapāyasasaṁyāvaṁ toyaṁ prātarupasthitam

09210051 kṛcchraprāptakuṭumbasya kṣuttṛḍbhyāṁ jātavepathoḥ

09210052 atithirbrāhmaṇaḥ kāle bhoktukāmasya cāgamat

09210061 tasmai saṁvyabhajatso'nnamādṛtya śraddhayānvitaḥ

09210062 hariṁ sarvatra sampaśyansa bhuktvā prayayau dvijaḥ

09210071 athānyo bhokṣyamāṇasya vibhaktasya mahīpateḥ

09210072 vibhaktaṁ vyabhajattasmai vṛṣalāya hariṁ smaran

09210081 yāte śūdre tamanyo'gādatithiḥ śvabhirāvṛtaḥ

09210082 rājanme dīyatāmannaṁ sagaṇāya bubhukṣate

09210091 sa ādṛtyāvaśiṣṭaṁ yadbahumānapuraskṛtam

09210092 tacca dattvā namaścakre śvabhyaḥ śvapataye vibhuḥ

09210101 pānīyamātramuccheṣaṁ taccaikaparitarpaṇam

09210102 pāsyataḥ pulkaso'bhyāgādapo dehyaśubhāya me

09210111 tasya tāṁ karuṇāṁ vācaṁ niśamya vipulaśramām

09210112 kṛpayā bhṛśasantapta idamāhāmṛtaṁ vacaḥ

09210121 na kāmaye'haṁ gatimīśvarātparāmaṣṭarddhiyuktāmapunarbhavaṁ vā

09210122 ārtiṁ prapadye'khiladehabhājāmantaḥsthito yena bhavantyaduḥkhāḥ

09210131 kṣuttṛṭśramo gātraparibhramaśca dainyaṁ klamaḥ śokaviṣādamohāḥ

09210132 sarve nivṛttāḥ kṛpaṇasya jantorjijīviṣorjīvajalārpaṇānme

09210141 iti prabhāṣya pānīyaṁ mriyamāṇaḥ pipāsayā

09210142 pulkasāyādadāddhīro nisargakaruṇo nṛpaḥ

09210151 tasya tribhuvanādhīśāḥ phaladāḥ phalamicchatām

09210152 ātmānaṁ darśayāṁ cakrurmāyā viṣṇuvinirmitāḥ

09210161 sa vai tebhyo namaskṛtya niḥsaṅgo vigataspṛhaḥ

09210162 vāsudeve bhagavati bhaktyā cakre manaḥ param

09210171 īśvarālambanaṁ cittaṁ kurvato'nanyarādhasaḥ

09210172 māyā guṇamayī rājansvapnavatpratyalīyata

09210181 tatprasaṅgānubhāvena rantidevānuvartinaḥ

09210182 abhavanyoginaḥ sarve nārāyaṇaparāyaṇāḥ

09210191 gargācchinistato gārgyaḥ kṣatrādbrahma hyavartata

09210192 duritakṣayo mahāvīryāttasya trayyāruṇiḥ kaviḥ

09210201 puṣkarāruṇirityatra ye brāhmaṇagatiṁ gatāḥ

09210202 bṛhatkṣatrasya putro'bhūddhastī yaddhastināpuram

09210211 ajamīḍho dvimīḍhaśca purumīḍhaśca hastinaḥ

09210212 ajamīḍhasya vaṁśyāḥ syuḥ priyamedhādayo dvijāḥ

09210221 ajamīḍhādbṛhadiṣustasya putro bṛhaddhanuḥ

09210222 bṛhatkāyastatastasya putra āsījjayadrathaḥ

09210231 tatsuto viśadastasya syenajitsamajāyata

09210232 rucirāśvo dṛḍhahanuḥ kāśyo vatsaśca tatsutāḥ

09210241 rucirāśvasutaḥ pāraḥ pṛthusenastadātmajaḥ

09210242 pārasya tanayo nīpastasya putraśataṁ tvabhūt

09210251 sa kṛtvyāṁ śukakanyāyāṁ brahmadattamajījanat

09210252 yogī sa gavi bhāryāyāṁ viṣvaksenamadhātsutam

09210261 jaigīṣavyopadeśena yogatantraṁ cakāra ha

09210262 udaksenastatastasmādbhallāṭo bārhadīṣavāḥ

09210271 yavīnaro dvimīḍhasya kṛtimāṁstatsutaḥ smṛtaḥ

09210272 nāmnā satyadhṛtistasya dṛḍhanemiḥ supārśvakṛt

09210281 supārśvātsumatistasya putraḥ sannatimāṁstataḥ

09210282 kṛtī hiraṇyanābhādyo yogaṁ prāpya jagau sma ṣaṭ

09210291 saṁhitāḥ prācyasāmnāṁ vai nīpo hyudgrāyudhastataḥ

09210292 tasya kṣemyaḥ suvīro'tha suvīrasya ripuñjayaḥ

09210301 tato bahuratho nāma purumīḍho'prajo'bhavat

09210302 nalinyāmajamīḍhasya nīlaḥ śāntistu tatsutaḥ

09210311 śānteḥ suśāntistatputraḥ purujo'rkastato'bhavat

09210312 bharmyāśvastanayastasya pañcāsanmudgalādayaḥ

09210321 yavīnaro bṛhadviśvaḥ kāmpillaḥ sañjayaḥ sutāḥ

09210322 bharmyāśvaḥ prāha putrā me pañcānāṁ rakṣaṇāya hi

09210331 viṣayāṇāmalamime iti pañcālasaṁjñitāḥ

09210332 mudgalādbrahmanirvṛttaṁ gotraṁ maudgalyasaṁjñitam

09210341 mithunaṁ mudgalādbhārmyāddivodāsaḥ pumānabhūt

09210342 ahalyā kanyakā yasyāṁ śatānandastu gautamāt

09210351 tasya satyadhṛtiḥ putro dhanurvedaviśāradaḥ

09210352 śaradvāṁstatsuto yasmādurvaśīdarśanātkila

09210361 śarastambe'patadreto mithunaṁ tadabhūcchubham

09210362 taddṛṣṭvā kṛpayāgṛhṇācchāntanurmṛgayāṁ caran

09210363 kṛpaḥ kumāraḥ kanyā ca droṇapatnyabhavatkṛpī

09220010 śrīśuka uvāca

09220011 mitrāyuśca divodāsāccyavanastatsuto nṛpa

09220012 sudāsaḥ sahadevo'tha somako jantujanmakṛt

09220021 tasya putraśataṁ teṣāṁ yavīyānpṛṣataḥ sutaḥ

09220022 sa tasmāddrupado jajñe sarvasampatsamanvitaḥ

09220023 drupadāddraupadī tasya dhṛṣṭadyumnādayaḥ sutāḥ

09220031 dhṛṣṭadyumnāddhṛṣṭaketurbhārmyāḥ pāñcālakā ime

09220032 yo'jamīḍhasuto hyanya ṛkṣaḥ saṁvaraṇastataḥ

09220041 tapatyāṁ sūryakanyāyāṁ kurukṣetrapatiḥ kuruḥ

09220042 parīkṣiḥ sudhanurjahnurniṣadhaśca kuroḥ sutāḥ

09220051 suhotro'bhūtsudhanuṣaścyavano'tha tataḥ kṛtī

09220052 vasustasyoparicaro bṛhadrathamukhāstataḥ

09220061 kuśāmbamatsyapratyagra cedipādyāśca cedipāḥ

09220062 bṛhadrathātkuśāgro'bhūdṛṣabhastasya tatsutaḥ

09220071 jajñe satyahito'patyaṁ puṣpavāṁstatsuto jahuḥ

09220072 anyasyāmapi bhāryāyāṁ śakale dve bṛhadrathāt

09220081 ye mātrā bahirutsṛṣṭe jarayā cābhisandhite

09220082 jīva jīveti krīḍantyā jarāsandho'bhavatsutaḥ

09220091 tataśca sahadevo'bhūtsomāpiryacchrutaśravāḥ

09220092 parīkṣiranapatyo'bhūtsuratho nāma jāhnavaḥ

09220101 tato vidūrathastasmātsārvabhaumastato'bhavat

09220102 jayasenastattanayo rādhiko'to'yutāyvabhūt

09220111 tataścākrodhanastasmāddevātithiramuṣya ca

09220112 ṛkṣastasya dilīpo'bhūtpratīpastasya cātmajaḥ

09220121 devāpiḥ śāntanustasya bāhlīka iti cātmajāḥ

09220122 pitṛrājyaṁ parityajya devāpistu vanaṁ gataḥ

09220131 abhavacchāntanū rājā prāṅmahābhiṣasaṁjñitaḥ

09220132 yaṁ yaṁ karābhyāṁ spṛśati jīrṇaṁ yauvanameti saḥ

09220141 śāntimāpnoti caivāgryāṁ karmaṇā tena śāntanuḥ

09220142 samā dvādaśa tadrājye na vavarṣa yadā vibhuḥ

09220151 śāntanurbrāhmaṇairuktaḥ parivettāyamagrabhuk

09220152 rājyaṁ dehyagrajāyāśu purarāṣṭravivṛddhaye

09220161 evamukto dvijairjyeṣṭhaṁ chandayāmāsa so'bravīt

09220162 tanmantriprahitairviprairvedādvibhraṁśito girā

09220171 vedavādātivādānvai tadā devo vavarṣa ha

09220172 devāpiryogamāsthāya kalāpagrāmamāśritaḥ

09220181 somavaṁśe kalau naṣṭe kṛtādau sthāpayiṣyati

09220182 bāhlīkātsomadatto'bhūdbhūrirbhūriśravāstataḥ

09220191 śalaśca śāntanorāsīdgaṅgāyāṁ bhīṣma ātmavān

09220192 sarvadharmavidāṁ śreṣṭho mahābhāgavataḥ kaviḥ

09220201 vīrayūthāgraṇīryena rāmo'pi yudhi toṣitaḥ

09220202 śāntanordāsakanyāyāṁ jajñe citrāṅgadaḥ sutaḥ

09220211 vicitravīryaścāvarajo nāmnā citrāṅgado hataḥ

09220212 yasyāṁ parāśarātsākṣādavatīrṇo hareḥ kalā

09220221 vedagupto muniḥ kṛṣṇo yato'hamidamadhyagām

09220222 hitvā svaśiṣyānpailādīnbhagavānbādarāyaṇaḥ

09220231 mahyaṁ putrāya śāntāya paraṁ guhyamidaṁ jagau

09220232 vicitravīryo'thovāha kāśīrājasute balāt

09220241 svayaṁvarādupānīte ambikāmbālike ubhe

09220242 tayorāsaktahṛdayo gṛhīto yakṣmaṇā mṛtaḥ

09220251 kṣetre'prajasya vai bhrāturmātrokto bādarāyaṇaḥ

09220252 dhṛtarāṣṭraṁ ca pāṇḍuṁ ca viduraṁ cāpyajījanat

09220261 gāndhāryāṁ dhṛtarāṣṭrasya jajñe putraśataṁ nṛpa

09220262 tatra duryodhano jyeṣṭho duḥśalā cāpi kanyakā

09220271 śāpānmaithunaruddhasya pāṇḍoḥ kuntyāṁ mahārathāḥ

09220272 jātā dharmānilendrebhyo yudhiṣṭhiramukhāstrayaḥ

09220281 nakulaḥ sahadevaśca mādryāṁ nāsatyadasrayoḥ

09220282 draupadyāṁ pañca pañcabhyaḥ putrāste pitaro'bhavan

09220291 yudhiṣṭhirātprativindhyaḥ śrutaseno vṛkodarāt

09220292 arjunācchrutakīrtistu śatānīkastu nākuliḥ

09220301 sahadevasuto rājanchrutakarmā tathāpare

09220302 yudhiṣṭhirāttu pauravyāṁ devako'tha ghaṭotkacaḥ

09220311 bhīmasenāddhiḍimbāyāṁ kālyāṁ sarvagatastataḥ

09220312 sahadevātsuhotraṁ tu vijayāsūta pārvatī

09220321 kareṇumatyāṁ nakulo naramitraṁ tathārjunaḥ

09220322 irāvantamulupyāṁ vai sutāyāṁ babhruvāhanam

09220323 maṇipurapateḥ so'pi tatputraḥ putrikāsutaḥ

09220331 tava tātaḥ subhadrāyāmabhimanyurajāyata

09220332 sarvātirathajidvīra uttarāyāṁ tato bhavān

09220341 parikṣīṇeṣu kuruṣu drauṇerbrahmāstratejasā

09220342 tvaṁ ca kṛṣṇānubhāvena sajīvo mocito'ntakāt

09220351 taveme tanayāstāta janamejayapūrvakāḥ

09220352 śrutaseno bhīmasena ugrasenaśca vīryavān

09220361 janamejayastvāṁ viditvā takṣakānnidhanaṁ gatam

09220362 sarpānvai sarpayāgāgnau sa hoṣyati ruṣānvitaḥ

09220371 kālaṣeyaṁ purodhāya turaṁ turagamedhaṣāṭ

09220372 samantātpṛthivīṁ sarvāṁ jitvā yakṣyati cādhvaraiḥ

09220381 tasya putraḥ śatānīko yājñavalkyāttrayīṁ paṭhan

09220382 astrajñānaṁ kriyājñānaṁ śaunakātparameṣyati

09220391 sahasrānīkastatputrastataścaivāśvamedhajaḥ

09220392 asīmakṛṣṇastasyāpi nemicakrastu tatsutaḥ

09220401 gajāhvaye hṛte nadyā kauśāmbyāṁ sādhu vatsyati

09220402 uktastataścitrarathastasmācchucirathaḥ sutaḥ

09220411 tasmācca vṛṣṭimāṁstasya suṣeṇo'tha mahīpatiḥ

09220412 sunīthastasya bhavitā nṛcakṣuryatsukhīnalaḥ

09220421 pariplavaḥ sutastasmānmedhāvī sunayātmajaḥ

09220422 nṛpañjayastato dūrvastimistasmājjaniṣyati

09220431 timerbṛhadrathastasmācchatānīkaḥ sudāsajaḥ

09220432 śatānīkāddurdamanastasyāpatyaṁ mahīnaraḥ

09220441 daṇḍapāṇirnimistasya kṣemako bhavitā yataḥ

09220442 brahmakṣatrasya vai yonirvaṁśo devarṣisatkṛtaḥ

09220451 kṣemakaṁ prāpya rājānaṁ saṁsthāṁ prāpsyati vai kalau

09220452 atha māgadharājāno bhāvino ye vadāmi te

09220461 bhavitā sahadevasya mārjāriryacchrutaśravāḥ

09220462 tato yutāyustasyāpi niramitro'tha tatsutaḥ

09220471 sunakṣatraḥ sunakṣatrādbṛhatseno'tha karmajit

09220472 tataḥ sutañjayādvipraḥ śucistasya bhaviṣyati

09220481 kṣemo'tha suvratastasmāddharmasūtraḥ samastataḥ

09220482 dyumatseno'tha sumatiḥ subalo janitā tataḥ

09220491 sunīthaḥ satyajidatha viśvajidyadripuñjayaḥ

09220492 bārhadrathāśca bhūpālā bhāvyāḥ sāhasravatsaram

09230010 śrīśuka uvāca

09230011 anoḥ sabhānaraścakṣuḥ pareṣṇuśca trayaḥ sutāḥ

09230012 sabhānarātkālanaraḥ sṛñjayastatsutastataḥ

09230021 janamejayastasya putro mahāśālo mahāmanāḥ

09230022 uśīnarastitikṣuśca mahāmanasa ātmajau

09230031 śibirvaraḥ kṛmirdakṣaścatvārośīnarātmajāḥ

09230032 vṛṣādarbhaḥ sudhīraśca madraḥ kekaya ātmavān

09230041 śibeścatvāra evāsaṁstitikṣośca ruṣadrathaḥ

09230042 tato homo'tha sutapā baliḥ sutapaso'bhavat

09230051 aṅgavaṅgakaliṅgādyāḥ suhmapuṇḍrauḍrasaṁjñitāḥ

09230052 jajñire dīrghatamaso baleḥ kṣetre mahīkṣitaḥ

09230061 cakruḥ svanāmnā viṣayānṣaḍimānprācyakāṁśca te

09230062 khalapāno'ṅgato jajñe tasmāddivirathastataḥ

09230071 suto dharmaratho yasya jajñe citraratho'prajāḥ

09230072 romapāda iti khyātastasmai daśarathaḥ sakhā

09230081 śāntāṁ svakanyāṁ prāyacchadṛṣyaśṛṅga uvāha yām

09230082 deve'varṣati yaṁ rāmā āninyurhariṇīsutam

09230091 nāṭyasaṅgītavāditrairvibhramāliṅganārhaṇaiḥ

09230092 sa tu rājño'napatyasya nirūpyeṣṭiṁ marutvate

09230101 prajāmadāddaśaratho yena lebhe'prajāḥ prajāḥ

09230102 caturaṅgo romapādātpṛthulākṣastu tatsutaḥ

09230111 bṛhadratho bṛhatkarmā bṛhadbhānuśca tatsutāḥ

09230112 ādyādbṛhanmanāstasmājjayadratha udāhṛtaḥ

09230121 vijayastasya sambhūtyāṁ tato dhṛtirajāyata

09230122 tato dhṛtavratastasya satkarmādhirathastataḥ

09230131 yo'sau gaṅgātaṭe krīḍanmañjūṣāntargataṁ śiśum

09230132 kuntyāpaviddhaṁ kānīnamanapatyo'karotsutam

09230141 vṛṣasenaḥ sutastasya karṇasya jagatīpate

09230142 druhyośca tanayo babhruḥ setustasyātmajastataḥ

09230151 ārabdhastasya gāndhārastasya dharmastato dhṛtaḥ

09230152 dhṛtasya durmadastasmātpracetāḥ prācetasaḥ śatam

09230161 mlecchādhipatayo'bhūvannudīcīṁ diśamāśritāḥ

09230162 turvasośca suto vahnirvahnerbhargo'tha bhānumān

09230171 tribhānustatsuto'syāpi karandhama udāradhīḥ

09230172 marutastatsuto'putraḥ putraṁ pauravamanvabhūt

09230181 duṣmantaḥ sa punarbheje svavaṁśaṁ rājyakāmukaḥ

09230182 yayāterjyeṣṭhaputrasya yadorvaṁśaṁ nararṣabha

09230191 varṇayāmi mahāpuṇyaṁ sarvapāpaharaṁ nṛṇām

09230192 yadorvaṁśaṁ naraḥ śrutvā sarvapāpaiḥ pramucyate

09230201 yatrāvatīrṇo bhagavānparamātmā narākṛtiḥ

09230202 yadoḥ sahasrajitkroṣṭā nalo ripuriti śrutāḥ

09230211 catvāraḥ sūnavastatra śatajitprathamātmajaḥ

09230212 mahāhayo reṇuhayo haihayaśceti tatsutāḥ

09230221 dharmastu haihayasuto netraḥ kunteḥ pitā tataḥ

09230222 sohañjirabhavatkuntermahiṣmānbhadrasenakaḥ

09230231 durmado bhadrasenasya dhanakaḥ kṛtavīryasūḥ

09230232 kṛtāgniḥ kṛtavarmā ca kṛtaujā dhanakātmajāḥ

09230241 arjunaḥ kṛtavīryasya saptadvīpeśvaro'bhavat

09230242 dattātreyāddhareraṁśātprāptayogamahāguṇaḥ

09230251 na nūnaṁ kārtavīryasya gatiṁ yāsyanti pārthivāḥ

09230252 yajñadānatapoyogaiḥ śrutavīryadayādibhiḥ

09230261 pañcāśīti sahasrāṇi hyavyāhatabalaḥ samāḥ

09230262 anaṣṭavittasmaraṇo bubhuje'kṣayyaṣaḍvasu

09230271 tasya putrasahasreṣu pañcaivorvaritā mṛdhe

09230272 jayadhvajaḥ śūraseno vṛṣabho madhurūrjitaḥ

09230281 jayadhvajāttālajaṅghastasya putraśataṁ tvabhūt

09230282 kṣatraṁ yattālajaṅghākhyamaurvatejopasaṁhṛtam

09230291 teṣāṁ jyeṣṭho vītihotro vṛṣṇiḥ putro madhoḥ smṛtaḥ

09230292 tasya putraśataṁ tvāsīdvṛṣṇijyeṣṭhaṁ yataḥ kulam

09230301 mādhavā vṛṣṇayo rājanyādavāśceti saṁjñitāḥ

09230302 yaduputrasya ca kroṣṭoḥ putro vṛjinavāṁstataḥ

09230311 svāhito'to viṣadgurvai tasya citrarathastataḥ

09230312 śaśabindurmahāyogī mahābhāgo mahānabhūt

09230321 caturdaśamahāratnaścakravartyaparājitaḥ

09230322 tasya patnīsahasrāṇāṁ daśānāṁ sumahāyaśāḥ

09230331 daśalakṣasahasrāṇi putrāṇāṁ tāsvajījanat

09230332 teṣāṁ tu ṣaṭpradhānānāṁ pṛthuśravasa ātmajaḥ

09230341 dharmo nāmośanā tasya hayamedhaśatasya yāṭ

09230342 tatsuto rucakastasya pañcāsannātmajāḥ śṛṇu

09230351 purujidrukmarukmeṣu pṛthujyāmaghasaṁjñitāḥ

09230352 jyāmaghastvaprajo'pyanyāṁ bhāryāṁ śaibyāpatirbhayāt

09230361 nāvindacchatrubhavanādbhojyāṁ kanyāmahāraṣīt

09230362 rathasthāṁ tāṁ nirīkṣyāha śaibyā patimamarṣitā

09230371 keyaṁ kuhaka matsthānaṁ rathamāropiteti vai

09230372 snuṣā tavetyabhihite smayantī patimabravīt

09230381 ahaṁ bandhyāsapatnī ca snuṣā me yujyate katham

09230382 janayiṣyasi yaṁ rājñi tasyeyamupayujyate

09230391 anvamodanta tadviśve devāḥ pitara eva ca

09230392 śaibyā garbhamadhātkāle kumāraṁ suṣuve śubham

09230393 sa vidarbha iti prokta upayeme snuṣāṁ satīm

09240010 śrīśuka uvāca

09240011 tasyāṁ vidarbho'janayatputrau nāmnā kuśakrathau

09240012 tṛtīyaṁ romapādaṁ ca vidarbhakulanandanam

09240021 romapādasuto babhrurbabhroḥ kṛtirajāyata

09240022 uśikastatsutastasmāccediścaidyādayo nṛpāḥ

09240031 krathasya kuntiḥ putro'bhūdvṛṣṇistasyātha nirvṛtiḥ

09240032 tato daśārho nāmnābhūttasya vyomaḥ sutastataḥ

09240041 jīmūto vikṛtistasya yasya bhīmarathaḥ sutaḥ

09240042 tato navarathaḥ putro jāto daśarathastataḥ

09240051 karambhiḥ śakuneḥ putro devarātastadātmajaḥ

09240052 devakṣatrastatastasya madhuḥ kuruvaśādanuḥ

09240061 puruhotrastvanoḥ putrastasyāyuḥ sātvatastataḥ

09240062 bhajamāno bhajirdivyo vṛṣṇirdevāvṛdho'ndhakaḥ

09240071 sātvatasya sutāḥ sapta mahābhojaśca māriṣa

09240072 bhajamānasya nimlociḥ kiṅkaṇo dhṛṣṭireva ca

09240081 ekasyāmātmajāḥ patnyāmanyasyāṁ ca trayaḥ sutāḥ

09240082 śatājicca sahasrājidayutājiditi prabho

09240091 babhrurdevāvṛdhasutastayoḥ ślokau paṭhantyamū

09240092 yathaiva śṛṇumo dūrātsampaśyāmastathāntikāt

09240101 babhruḥ śreṣṭho manuṣyāṇāṁ devairdevāvṛdhaḥ samaḥ

09240102 puruṣāḥ pañcaṣaṣṭiśca ṣaṭsahasrāṇi cāṣṭa ca

09240111 ye'mṛtatvamanuprāptā babhrordevāvṛdhādapi

09240112 mahābhojo'tidharmātmā bhojā āsaṁstadanvaye

09240121 vṛṣṇeḥ sumitraḥ putro'bhūdyudhājicca parantapa

09240122 śinistasyānamitraśca nighno'bhūdanamitrataḥ

09240131 satrājitaḥ prasenaśca nighnasyāthāsatuḥ sutau

09240132 anamitrasuto yo'nyaḥ śinistasya ca satyakaḥ

09240141 yuyudhānaḥ sātyakirvai jayastasya kuṇistataḥ

09240142 yugandharo'namitrasya vṛṣṇiḥ putro'parastataḥ

09240151 śvaphalkaścitrarathaśca gāndinyāṁ ca śvaphalkataḥ

09240152 akrūrapramukhā āsanputrā dvādaśa viśrutāḥ

09240161 āsaṅgaḥ sārameyaśca mṛduro mṛduvidgiriḥ

09240162 dharmavṛddhaḥ sukarmā ca kṣetropekṣo'rimardanaḥ

09240171 śatrughno gandhamādaśca pratibāhuśca dvādaśa

09240172 teṣāṁ svasā sucārākhyā dvāvakrūrasutāvapi

09240181 devavānupadevaśca tathā citrarathātmajāḥ

09240182 pṛthurvidūrathādyāśca bahavo vṛṣṇinandanāḥ

09240191 kukuro bhajamānaśca śuciḥ kambalabarhiṣaḥ

09240192 kukurasya suto vahnirvilomā tanayastataḥ

09240201 kapotaromā tasyānuḥ sakhā yasya ca tumburuḥ

09240202 andhakāddundubhistasmādavidyotaḥ punarvasuḥ

09240211 tasyāhukaścāhukī ca kanyā caivāhukātmajau

09240212 devakaścograsenaśca catvāro devakātmajāḥ

09240221 devavānupadevaśca sudevo devavardhanaḥ

09240222 teṣāṁ svasāraḥ saptāsandhṛtadevādayo nṛpa

09240231 śāntidevopadevā ca śrīdevā devarakṣitā

09240232 sahadevā devakī ca vasudeva uvāha tāḥ

09240241 kaṁsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūstathā

09240242 rāṣṭrapālo'tha dhṛṣṭiśca tuṣṭimānaugrasenayaḥ

09240251 kaṁsā kaṁsavatī kaṅkā śūrabhū rāṣṭrapālikā

09240252 ugrasenaduhitaro vasudevānujastriyaḥ

09240261 śūro vidūrathādāsīdbhajamānastu tatsutaḥ

09240262 śinistasmātsvayaṁ bhojo hṛdikastatsuto mataḥ

09240271 devamīḍhaḥ śatadhanuḥ kṛtavarmeti tatsutāḥ

09240272 devamīḍhasya śūrasya māriṣā nāma patnyabhūt

09240281 tasyāṁ sa janayāmāsa daśa putrānakalmaṣān

09240282 vasudevaṁ devabhāgaṁ devaśravasamānakam

09240291 sṛñjayaṁ śyāmakaṁ kaṅkaṁ śamīkaṁ vatsakaṁ vṛkam

09240292 devadundubhayo nedurānakā yasya janmani

09240301 vasudevaṁ hareḥ sthānaṁ vadantyānakadundubhim

09240302 pṛthā ca śrutadevā ca śrutakīrtiḥ śrutaśravāḥ

09240311 rājādhidevī caiteṣāṁ bhaginyaḥ pañca kanyakāḥ

09240312 kunteḥ sakhyuḥ pitā śūro hyaputrasya pṛthāmadāt

09240321 sāpa durvāsaso vidyāṁ devahūtīṁ pratoṣitāt

09240322 tasyā vīryaparīkṣārthamājuhāva raviṁ śuciḥ

09240331 tadaivopāgataṁ devaṁ vīkṣya vismitamānasā

09240332 pratyayārthaṁ prayuktā me yāhi deva kṣamasva me

09240341 amoghaṁ devasandarśamādadhe tvayi cātmajam

09240342 yoniryathā na duṣyeta kartāhaṁ te sumadhyame

09240351 iti tasyāṁ sa ādhāya garbhaṁ sūryo divaṁ gataḥ

09240352 sadyaḥ kumāraḥ sañjajñe dvitīya iva bhāskaraḥ

09240361 taṁ sātyajannadītoye kṛcchrāllokasya bibhyatī

09240362 prapitāmahastāmuvāha pāṇḍurvai satyavikramaḥ

09240371 śrutadevāṁ tu kārūṣo vṛddhaśarmā samagrahīt

09240372 yasyāmabhūddantavakra ṛṣiśapto diteḥ sutaḥ

09240381 kaikeyo dhṛṣṭaketuśca śrutakīrtimavindata

09240382 santardanādayastasyāṁ pañcāsankaikayāḥ sutāḥ

09240391 rājādhidevyāmāvantyau jayaseno'janiṣṭa ha

09240392 damaghoṣaścedirājaḥ śrutaśravasamagrahīt

09240401 śiśupālaḥ sutastasyāḥ kathitastasya sambhavaḥ

09240402 devabhāgasya kaṁsāyāṁ citraketubṛhadbalau

09240411 kaṁsavatyāṁ devaśravasaḥ suvīra iṣumāṁstathā

09240412 bakaḥ kaṅkāttu kaṅkāyāṁ satyajitpurujittathā

09240421 sṛñjayo rāṣṭrapālyāṁ ca vṛṣadurmarṣaṇādikān

09240422 harikeśahiraṇyākṣau śūrabhūmyāṁ ca śyāmakaḥ

09240431 miśrakeśyāmapsarasi vṛkādīnvatsakastathā

09240432 takṣapuṣkaraśālādīndurvākṣyāṁ vṛka ādadhe

09240441 sumitrārjunapālādīnsamīkāttu sudāmanī

09240442 ānakaḥ karṇikāyāṁ vai ṛtadhāmājayāvapi

09240451 pauravī rohiṇī bhadrā madirā rocanā ilā

09240452 devakīpramukhāścāsanpatnya ānakadundubheḥ

09240461 balaṁ gadaṁ sāraṇaṁ ca durmadaṁ vipulaṁ dhruvam

09240462 vasudevastu rohiṇyāṁ kṛtādīnudapādayat

09240471 subhadro bhadrabāhuśca durmado bhadra eva ca

09240472 pauravyāstanayā hyete bhūtādyā dvādaśābhavan

09240481 nandopanandakṛtaka śūrādyā madirātmajāḥ

09240482 kauśalyā keśinaṁ tvekamasūta kulanandanam

09240491 rocanāyāmato jātā hastahemāṅgadādayaḥ

09240492 ilāyāmuruvalkādīnyadumukhyānajījanat

09240501 vipṛṣṭho dhṛtadevāyāmeka ānakadundubheḥ

09240502 śāntidevātmajā rājanpraśamaprasitādayaḥ

09240511 rājanyakalpavarṣādyā upadevāsutā daśa

09240512 vasuhaṁsasuvaṁśādyāḥ śrīdevāyāstu ṣaṭsutāḥ

09240521 devarakṣitayā labdhā nava cātra gadādayaḥ

09240522 vasudevaḥ sutānaṣṭāvādadhe sahadevayā

09240531 pravaraśrutamukhyāṁśca sākṣāddharmo vasūniva

09240532 vasudevastu devakyāmaṣṭa putrānajījanat

09240541 kīrtimantaṁ suṣeṇaṁ ca bhadrasenamudāradhīḥ

09240542 ṛjuṁ sammardanaṁ bhadraṁ saṅkarṣaṇamahīśvaram

09240551 aṣṭamastu tayorāsītsvayameva hariḥ kila

09240552 subhadrā ca mahābhāgā tava rājanpitāmahī

09240561 yadā yadā hi dharmasya kṣayo vṛddhiśca pāpmanaḥ

09240562 tadā tu bhagavānīśa ātmānaṁ sṛjate hariḥ

09240571 na hyasya janmano hetuḥ karmaṇo vā mahīpate

09240572 ātmamāyāṁ vineśasya parasya draṣṭurātmanaḥ

09240581 yanmāyāceṣṭitaṁ puṁsaḥ sthityutpattyapyayāya hi

09240582 anugrahastannivṛtterātmalābhāya ceṣyate

09240591 akṣauhiṇīnāṁ patibhirasurairnṛpalāñchanaiḥ

09240592 bhuva ākramyamāṇāyā abhārāya kṛtodyamaḥ

09240601 karmāṇyaparimeyāṇi manasāpi sureśvaraiḥ

09240602 sahasaṅkarṣaṇaścakre bhagavānmadhusūdanaḥ

09240611 kalau janiṣyamāṇānāṁ duḥkhaśokatamonudam

09240612 anugrahāya bhaktānāṁ supuṇyaṁ vyatanodyaśaḥ

09240621 yasminsatkarṇapīyuṣe yaśastīrthavare sakṛt

09240622 śrotrāñjalirupaspṛśya dhunute karmavāsanām

09240631 bhojavṛṣṇyandhakamadhu śūrasenadaśārhakaiḥ

09240632 ślāghanīyehitaḥ śaśvatkurusṛñjayapāṇḍubhiḥ

09240641 snigdhasmitekṣitodārairvākyairvikramalīlayā

09240642 nṛlokaṁ ramayāmāsa mūrtyā sarvāṅgaramyayā

09240651 yasyānanaṁ makarakuṇḍalacārukarṇa bhrājatkapolasubhagaṁ savilāsahāsam

09240652 nityotsavaṁ na tatṛpurdṛśibhiḥ pibantyo nāryo narāśca muditāḥ kupitā nimeśca

09240661 jāto gataḥ pitṛgṛhādvrajamedhitārtho hatvā ripūnsutaśatāni kṛtorudāraḥ

09240662 utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānamātmanigamaṁ prathayanjaneṣu

09240671 pṛthvyāḥ sa vai gurubharaṁ kṣapayankurūṇāmantaḥsamutthakalinā yudhi bhūpacamvaḥ

09240672 dṛṣṭyā vidhūya vijaye jayamudvighoṣya procyoddhavāya ca paraṁ samagātsvadhāma

10010010 śrīrājovāca

10010011 kathito vaṁśavistāro bhavatā somasūryayoḥ

10010013 rājñāṁ cobhayavaṁśyānāṁ caritaṁ paramādbhutam

10010021 yadośca dharmaśīlasya nitarāṁ munisattama

10010023 tatrāṁśenāvatīrṇasya viṣṇorvīryāṇi śaṁsa naḥ

10010031 avatīrya yadorvaṁśe bhagavānbhūtabhāvanaḥ

10010033 kṛtavānyāni viśvātmā tāni no vada vistarāt

10010041 nivṛttatarṣairupagīyamānādbhavauṣadhācchrotramano'bhirāmāt

10010043 ka uttamaślokaguṇānuvādātpumānvirajyeta vinā paśughnāt

10010051 pitāmahā me samare'marañjayairdevavratādyātirathaistimiṅgilaiḥ

10010053 duratyayaṁ kauravasainyasāgaraṁ kṛtvātaranvatsapadaṁ sma yatplavāḥ

10010061 drauṇyastravipluṣṭamidaṁ madaṅgaṁ santānabījaṁ kurupāṇḍavānām

10010063 jugopa kukṣiṁ gata āttacakro mātuśca me yaḥ śaraṇaṁ gatāyāḥ

10010071 vīryāṇi tasyākhiladehabhājāmantarbahiḥ pūruṣakālarūpaiḥ

10010073 prayacchato mṛtyumutāmṛtaṁ ca māyāmanuṣyasya vadasva vidvan

10010081 rohiṇyāstanayaḥ prokto rāmaḥ saṅkarṣaṇastvayā

10010083 devakyā garbhasambandhaḥ kuto dehāntaraṁ vinā

10010091 kasmānmukundo bhagavānpiturgehādvrajaṁ gataḥ

10010093 kva vāsaṁ jñātibhiḥ sārdhaṁ kṛtavānsātvatāṁ patiḥ

10010101 vraje vasankimakaronmadhupuryāṁ ca keśavaḥ

10010103 bhrātaraṁ cāvadhītkaṁsaṁ māturaddhātadarhaṇam

10010111 dehaṁ mānuṣamāśritya kati varṣāṇi vṛṣṇibhiḥ

10010113 yadupuryāṁ sahāvātsītpatnyaḥ katyabhavanprabhoḥ

10010121 etadanyacca sarvaṁ me mune kṛṣṇaviceṣṭitam

10010123 vaktumarhasi sarvajña śraddadhānāya vistṛtam

10010131 naiṣātiduḥsahā kṣunmāṁ tyaktodamapi bādhate

10010133 pibantaṁ tvanmukhāmbhoja cyutaṁ harikathāmṛtam

10010140 sūta uvāca

10010141 evaṁ niśamya bhṛgunandana sādhuvādaṁ

10010142 vaiyāsakiḥ sa bhagavānatha viṣṇurātam

10010143 pratyarcya kṛṣṇacaritaṁ kalikalmaṣaghnaṁ

10010144 vyāhartumārabhata bhāgavatapradhānaḥ

10010150 śrīśuka uvāca

10010151 samyagvyavasitā buddhistava rājarṣisattama

10010153 vāsudevakathāyāṁ te yajjātā naiṣṭhikī ratiḥ

10010161 vāsudevakathāpraśnaḥ puruṣāṁstrīnpunāti hi

10010163 vaktāraṁ pracchakaṁ śrotṝṁstatpādasalilaṁ yathā

10010171 bhūmirdṛptanṛpavyāja daityānīkaśatāyutaiḥ

10010173 ākrāntā bhūribhāreṇa brahmāṇaṁ śaraṇaṁ yayau

10010181 gaurbhūtvāśrumukhī khinnā krandantī karuṇaṁ vibhoḥ

10010183 upasthitāntike tasmai vyasanaṁ samavocata

10010191 brahmā tadupadhāryātha saha devaistayā saha

10010193 jagāma satrinayanastīraṁ kṣīrapayonidheḥ

10010201 tatra gatvā jagannāthaṁ devadevaṁ vṛṣākapim

10010203 puruṣaṁ puruṣasūktena upatasthe samāhitaḥ

10010211 giraṁ samādhau gagane samīritāṁ niśamya vedhāstridaśānuvāca ha

10010213 gāṁ pauruṣīṁ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram

10010221 puraiva puṁsāvadhṛto dharājvaro bhavadbhiraṁśairyaduṣūpajanyatām

10010223 sa yāvadurvyā bharamīśvareśvaraḥ svakālaśaktyā kṣapayaṁścaredbhuvi

10010231 vasudevagṛhe sākṣādbhagavānpuruṣaḥ paraḥ

10010233 janiṣyate tatpriyārthaṁ sambhavantu surastriyaḥ

10010241 vāsudevakalānantaḥ sahasravadanaḥ svarāṭ

10010243 agrato bhavitā devo hareḥ priyacikīrṣayā

10010251 viṣṇormāyā bhagavatī yayā sammohitaṁ jagat

10010253 ādiṣṭā prabhuṇāṁśena kāryārthe sambhaviṣyati

10010260 śrīśuka uvāca

10010261 ityādiśyāmaragaṇānprajāpatipatirvibhuḥ

10010263 āśvāsya ca mahīṁ gīrbhiḥ svadhāma paramaṁ yayau

10010271 śūraseno yadupatirmathurāmāvasanpurīm

10010273 māthurāñchūrasenāṁśca viṣayānbubhuje purā

10010281 rājadhānī tataḥ sābhūtsarvayādavabhūbhujām

10010283 mathurā bhagavānyatra nityaṁ sannihito hariḥ

10010291 tasyāṁ tu karhicicchaurirvasudevaḥ kṛtodvahaḥ

10010293 devakyā sūryayā sārdhaṁ prayāṇe rathamāruhat

10010301 ugrasenasutaḥ kaṁsaḥ svasuḥ priyacikīrṣayā

10010303 raśmīnhayānāṁ jagrāha raukmai rathaśatairvṛtaḥ

10010311 catuḥśataṁ pāribarhaṁ gajānāṁ hemamālinām

10010313 aśvānāmayutaṁ sārdhaṁ rathānāṁ ca triṣaṭśatam

10010321 dāsīnāṁ sukumārīṇāṁ dve śate samalaṅkṛte

10010323 duhitre devakaḥ prādādyāne duhitṛvatsalaḥ

10010331 śaṅkhatūryamṛdaṅgāśca nedurdundubhayaḥ samam

10010333 prayāṇaprakrame tāta varavadhvoḥ sumaṅgalam

10010341 pathi pragrahiṇaṁ kaṁsamābhāṣyāhāśarīravāk

10010343 asyāstvāmaṣṭamo garbho hantā yāṁ vahase'budha

10010351 ityuktaḥ sa khalaḥ pāpo bhojānāṁ kulapāṁsanaḥ

10010353 bhaginīṁ hantumārabdhaṁ khaḍgapāṇiḥ kace'grahīt

10010361 taṁ jugupsitakarmāṇaṁ nṛśaṁsaṁ nirapatrapam

10010363 vasudevo mahābhāga uvāca parisāntvayan

10010370 śrīvasudeva uvāca

10010371 ślāghanīyaguṇaḥ śūrairbhavānbhojayaśaskaraḥ

10010373 sa kathaṁ bhaginīṁ hanyātstriyamudvāhaparvaṇi

10010381 mṛtyurjanmavatāṁ vīra dehena saha jāyate

10010383 adya vābdaśatānte vā mṛtyurvai prāṇināṁ dhruvaḥ

10010391 dehe pañcatvamāpanne dehī karmānugo'vaśaḥ

10010393 dehāntaramanuprāpya prāktanaṁ tyajate vapuḥ

10010401 vrajaṁstiṣṭhanpadaikena yathaivaikena gacchati

10010403 yathā tṛṇajalaukaivaṁ dehī karmagatiṁ gataḥ

10010411 svapne yathā paśyati dehamīdṛśaṁ manorathenābhiniviṣṭacetanaḥ

10010413 dṛṣṭaśrutābhyāṁ manasānucintayanprapadyate tatkimapi hyapasmṛtiḥ

10010421 yato yato dhāvati daivacoditaṁ mano vikārātmakamāpa pañcasu

10010423 guṇeṣu māyārociteṣu dehyasau prapadyamānaḥ saha tena jāyate

10010431 jyotiryathaivodakapārthiveṣvadaḥ

10010432 samīravegānugataṁ vibhāvyate

10010433 evaṁ svamāyāraciteṣvasau pumān

10010434 guṇeṣu rāgānugato vimuhyati

10010441 tasmānna kasyaciddrohamācaretsa tathāvidhaḥ

10010443 ātmanaḥ kṣemamanvicchandrogdhurvai parato bhayam

10010451 eṣā tavānujā bālā kṛpaṇā putrikopamā

10010453 hantuṁ nārhasi kalyāṇīmimāṁ tvaṁ dīnavatsalaḥ

10010460 śrīśuka uvāca

10010461 evaṁ sa sāmabhirbhedairbodhyamāno'pi dāruṇaḥ

10010463 na nyavartata kauravya puruṣādānanuvrataḥ

10010471 nirbandhaṁ tasya taṁ jñātvā vicintyānakadundubhiḥ

10010473 prāptaṁ kālaṁ prativyoḍhumidaṁ tatrānvapadyata

10010481 mṛtyurbuddhimatāpohyo yāvadbuddhibalodayam

10010483 yadyasau na nivarteta nāparādho'sti dehinaḥ

10010491 pradāya mṛtyave putrānmocaye kṛpaṇāmimām

10010493 sutā me yadi jāyeranmṛtyurvā na mriyeta cet

10010501 viparyayo vā kiṁ na syādgatirdhāturduratyayā

10010503 upasthito nivarteta nivṛttaḥ punarāpatet

10010511 agneryathā dāruviyogayogayoradṛṣṭato'nyanna nimittamasti

10010513 evaṁ hi jantorapi durvibhāvyaḥ śarīrasaṁyogaviyogahetuḥ

10010521 evaṁ vimṛśya taṁ pāpaṁ yāvadātmanidarśanam

10010523 pūjayāmāsa vai śaurirbahumānapuraḥsaram

10010531 prasannavadanāmbhojo nṛśaṁsaṁ nirapatrapam

10010533 manasā dūyamānena vihasannidamabravīt

10010540 śrīvasudeva uvāca

10010541 na hyasyāste bhayaṁ saumya yadvai sāhāśarīravāk

10010543 putrānsamarpayiṣye'syā yataste bhayamutthitam

10010550 śrīśuka uvāca

10010551 svasurvadhānnivavṛte kaṁsastadvākyasāravit

10010553 vasudevo'pi taṁ prītaḥ praśasya prāviśadgṛham

10010561 atha kāla upāvṛtte devakī sarvadevatā

10010563 putrānprasuṣuve cāṣṭau kanyāṁ caivānuvatsaram

10010571 kīrtimantaṁ prathamajaṁ kaṁsāyānakadundubhiḥ

10010573 arpayāmāsa kṛcchreṇa so'nṛtādativihvalaḥ

10010581 kiṁ duḥsahaṁ nu sādhūnāṁ viduṣāṁ kimapekṣitam

10010583 kimakāryaṁ kadaryāṇāṁ dustyajaṁ kiṁ dhṛtātmanām

10010591 dṛṣṭvā samatvaṁ tacchaureḥ satye caiva vyavasthitim

10010593 kaṁsastuṣṭamanā rājanprahasannidamabravīt

10010601 pratiyātu kumāro'yaṁ na hyasmādasti me bhayam

10010603 aṣṭamādyuvayorgarbhānmṛtyurme vihitaḥ kila

10010611 tatheti sutamādāya yayāvānakadundubhiḥ

10010613 nābhyanandata tadvākyamasato'vijitātmanaḥ

10010621 nandādyā ye vraje gopā yāścāmīṣāṁ ca yoṣitaḥ

10010623 vṛṣṇayo vasudevādyā devakyādyā yadustriyaḥ

10010631 sarve vai devatāprāyā ubhayorapi bhārata

10010633 jñātayo bandhusuhṛdo ye ca kaṁsamanuvratāḥ

10010641 etatkaṁsāya bhagavāñchaśaṁsābhyetya nāradaḥ

10010643 bhūmerbhārāyamāṇānāṁ daityānāṁ ca vadhodyamam

10010651 ṛṣervinirgame kaṁso yadūnmatvā surāniti

10010653 devakyā garbhasambhūtaṁ viṣṇuṁ ca svavadhaṁ prati

10010661 devakīṁ vasudevaṁ ca nigṛhya nigaḍairgṛhe

10010663 jātaṁ jātamahanputraṁ tayorajanaśaṅkayā

10010671 mātaraṁ pitaraṁ bhrātṝnsarvāṁśca suhṛdastathā

10010673 ghnanti hyasutṛpo lubdhā rājānaḥ prāyaśo bhuvi

10010681 ātmānamiha sañjātaṁ jānanprāgviṣṇunā hatam

10010683 mahāsuraṁ kālanemiṁ yadubhiḥ sa vyarudhyata

10010691 ugrasenaṁ ca pitaraṁ yadubhojāndhakādhipam

10010693 svayaṁ nigṛhya bubhuje śūrasenānmahābalaḥ

10020010 śrīśuka uvāca

10020011 pralambabakacāṇūra tṛṇāvartamahāśanaiḥ

10020013 muṣṭikāriṣṭadvivida pūtanākeśīdhenukaiḥ

10020021 anyaiścāsurabhūpālairbāṇabhaumādibhiryutaḥ

10020023 yadūnāṁ kadanaṁ cakre balī māgadhasaṁśrayaḥ

10020031 te pīḍitā niviviśuḥ kurupañcālakekayān

10020033 śālvānvidarbhānniṣadhānvidehānkośalānapi

10020041 eke tamanurundhānā jñātayaḥ paryupāsate

10020043 hateṣu ṣaṭsu bāleṣu devakyā augraseninā

10020051 saptamo vaiṣṇavaṁ dhāma yamanantaṁ pracakṣate

10020053 garbho babhūva devakyā harṣaśokavivardhanaḥ

10020061 bhagavānapi viśvātmā viditvā kaṁsajaṁ bhayam

10020063 yadūnāṁ nijanāthānāṁ yogamāyāṁ samādiśat

10020071 gaccha devi vrajaṁ bhadre gopagobhiralaṅkṛtam

10020073 rohiṇī vasudevasya bhāryāste nandagokule

10020075 anyāśca kaṁsasaṁvignā vivareṣu vasanti hi

10020081 devakyā jaṭhare garbhaṁ śeṣākhyaṁ dhāma māmakam

10020083 tatsannikṛṣya rohiṇyā udare sanniveśaya

10020091 athāhamaṁśabhāgena devakyāḥ putratāṁ śubhe

10020093 prāpsyāmi tvaṁ yaśodāyāṁ nandapatnyāṁ bhaviṣyasi

10020101 arciṣyanti manuṣyāstvāṁ sarvakāmavareśvarīm

10020103 dhūpopahārabalibhiḥ sarvakāmavarapradām

10020111 nāmadheyāni kurvanti sthānāni ca narā bhuvi

10020113 durgeti bhadrakālīti vijayā vaiṣṇavīti ca

10020121 kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca

10020123 māyā nārāyaṇīśānī śāradetyambiketi ca

10020131 garbhasaṅkarṣaṇāttaṁ vai prāhuḥ saṅkarṣaṇaṁ bhuvi

10020133 rāmeti lokaramaṇādbalabhadraṁ balocchrayāt

10020141 sandiṣṭaivaṁ bhagavatā tathetyomiti tadvacaḥ

10020143 pratigṛhya parikramya gāṁ gatā tattathākarot

10020151 garbhe praṇīte devakyā rohiṇīṁ yoganidrayā

10020153 aho visraṁsito garbha iti paurā vicukruśuḥ

10020161 bhagavānapi viśvātmā bhaktānāmabhayaṅkaraḥ

10020163 āviveśāṁśabhāgena mana ānakadundubheḥ

10020171 sa bibhratpauruṣaṁ dhāma bhrājamāno yathā raviḥ

10020173 durāsado'tidurdharṣo bhūtānāṁ sambabhūva ha

10020181 tato jaganmaṅgalamacyutāṁśaṁ samāhitaṁ śūrasutena devī

10020183 dadhāra sarvātmakamātmabhūtaṁ kāṣṭhā yathānandakaraṁ manastaḥ

10020191 sā devakī sarvajagannivāsa nivāsabhūtā nitarāṁ na reje

10020193 bhojendragehe'gniśikheva ruddhā sarasvatī jñānakhale yathā satī

10020201 tāṁ vīkṣya kaṁsaḥ prabhayājitāntarāṁ

10020202 virocayantīṁ bhavanaṁ śucismitām

10020203 āhaiṣa me prāṇaharo harirguhāṁ

10020204 dhruvaṁ śrito yanna pureyamīdṛśī

10020211 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam

10020213 striyāḥ svasurgurumatyā vadho'yaṁ yaśaḥ śriyaṁ hantyanukālamāyuḥ

10020221 sa eṣa jīvankhalu sampareto varteta yo'tyantanṛśaṁsitena

10020223 dehe mṛte taṁ manujāḥ śapanti gantā tamo'ndhaṁ tanumānino dhruvam

10020231 iti ghoratamādbhāvātsannivṛttaḥ svayaṁ prabhuḥ

10020233 āste pratīkṣaṁstajjanma harervairānubandhakṛt

10020241 āsīnaḥ saṁviśaṁstiṣṭhanbhuñjānaḥ paryaṭanmahīm

10020243 cintayāno hṛṣīkeśamapaśyattanmayaṁ jagat

10020251 brahmā bhavaśca tatraitya munibhirnāradādibhiḥ

10020253 devaiḥ sānucaraiḥ sākaṁ gīrbhirvṛṣaṇamaiḍayan

10020261 satyavrataṁ satyaparaṁ trisatyaṁ

10020262 satyasya yoniṁ nihitaṁ ca satye

10020263 satyasya satyamṛtasatyanetraṁ

10020264 satyātmakaṁ tvāṁ śaraṇaṁ prapannāḥ

10020271 ekāyano'sau dviphalastrimūlaścatūrasaḥ pañcavidhaḥ ṣaḍātmā

10020273 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ

10020281 tvameka evāsya sataḥ prasūtistvaṁ sannidhānaṁ tvamanugrahaśca

10020283 tvanmāyayā saṁvṛtacetasastvāṁ paśyanti nānā na vipaścito ye

10020291 bibharṣi rūpāṇyavabodha ātmā kṣemāya lokasya carācarasya

10020293 sattvopapannāni sukhāvahāni satāmabhadrāṇi muhuḥ khalānām

10020301 tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike

10020303 tvatpādapotena mahatkṛtena kurvanti govatsapadaṁ bhavābdhim

10020311 svayaṁ samuttīrya sudustaraṁ dyuman

10020312 bhavārṇavaṁ bhīmamadabhrasauhṛdāḥ

10020313 bhavatpadāmbhoruhanāvamatra te

10020314 nidhāya yātāḥ sadanugraho bhavān

10020321 ye'nye'ravindākṣa vimuktamāninas

10020322 tvayyastabhāvādaviśuddhabuddhayaḥ

10020323 āruhya kṛcchreṇa paraṁ padaṁ tataḥ

10020324 patantyadho'nādṛtayuṣmadaṅghrayaḥ

10020331 tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ

10020333 tvayābhiguptā vicaranti nirbhayā vināyakānīkapamūrdhasu prabho

10020341 sattvaṁ viśuddhaṁ śrayate bhavānsthitau

10020342 śarīriṇāṁ śreyaupāyanaṁ vapuḥ

10020343 vedakriyāyogatapaḥsamādhibhis

10020344 tavārhaṇaṁ yena janaḥ samīhate

10020351 sattvaṁ na ceddhātaridaṁ nijaṁ bhaved

10020352 vijñānamajñānabhidāpamārjanam

10020353 guṇaprakāśairanumīyate bhavān

10020354 prakāśate yasya ca yena vā guṇaḥ

10020361 na nāmarūpe guṇajanmakarmabhirnirūpitavye tava tasya sākṣiṇaḥ

10020363 manovacobhyāmanumeyavartmano deva kriyāyāṁ pratiyantyathāpi hi

10020371 śṛṇvangṛṇansaṁsmarayaṁśca cintayan

10020372 nāmāni rūpāṇi ca maṅgalāni te

10020373 kriyāsu yastvaccaraṇāravindayor

10020374 āviṣṭacetā na bhavāya kalpate

10020381 diṣṭyā hare'syā bhavataḥ pado bhuvo

10020382 bhāro'panītastava janmaneśituḥ

10020383 diṣṭyāṅkitāṁ tvatpadakaiḥ suśobhanair

10020384 drakṣyāma gāṁ dyāṁ ca tavānukampitām

10020391 na te'bhavasyeśa bhavasya kāraṇaṁ vinā vinodaṁ bata tarkayāmahe

10020393 bhavo nirodhaḥ sthitirapyavidyayā kṛtā yatastvayyabhayāśrayātmani

10020401 matsyāśvakacchapanṛsiṁhavarāhahaṁsa

10020402 rājanyavipravibudheṣu kṛtāvatāraḥ

10020403 tvaṁ pāsi nastribhuvanaṁ ca yathādhuneśa

10020404 bhāraṁ bhuvo hara yadūttama vandanaṁ te

10020411 diṣṭyāmba te kukṣigataḥ paraḥ pumān

10020412 aṁśena sākṣādbhagavānbhavāya naḥ

10020413 mābhūdbhayaṁ bhojapatermumūrṣor

10020414 goptā yadūnāṁ bhavitā tavātmajaḥ

10020420 śrīśuka uvāca

10020421 ityabhiṣṭūya puruṣaṁ yadrūpamanidaṁ yathā

10020423 brahmeśānau purodhāya devāḥ pratiyayurdivam

10030010 śrīśuka uvāca

10030011 atha sarvaguṇopetaḥ kālaḥ paramaśobhanaḥ

10030013 yarhyevājanajanmarkṣaṁ śāntarkṣagrahatārakam

10030021 diśaḥ prasedurgaganaṁ nirmaloḍugaṇodayam

10030023 mahī maṅgalabhūyiṣṭha puragrāmavrajākarā

10030031 nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ

10030033 dvijālikulasannāda stavakā vanarājayaḥ

10030041 vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ

10030043 agnayaśca dvijātīnāṁ śāntāstatra samindhata

10030051 manāṁsyāsanprasannāni sādhūnāmasuradruhām

10030053 jāyamāne'jane tasminnedurdundubhayaḥ samam

10030061 jaguḥ kinnaragandharvāstuṣṭuvuḥ siddhacāraṇāḥ

10030063 vidyādharyaśca nanṛturapsarobhiḥ samaṁ mudā

10030071 mumucurmunayo devāḥ sumanāṁsi mudānvitāḥ

10030073 mandaṁ mandaṁ jaladharā jagarjuranusāgaram

10030081 niśīthe tamaudbhūte jāyamāne janārdane

10030083 devakyāṁ devarūpiṇyāṁ viṣṇuḥ sarvaguhāśayaḥ

10030085 āvirāsīdyathā prācyāṁ diśīnduriva puṣkalaḥ

10030091 tamadbhutaṁ bālakamambujekṣaṇaṁ caturbhujaṁ śaṅkhagadādyudāyudham

10030093 śrīvatsalakṣmaṁ galaśobhikaustubhaṁ pītāmbaraṁ sāndrapayodasaubhagam

10030101 mahārhavaidūryakirīṭakuṇḍala tviṣā pariṣvaktasahasrakuntalam

10030103 uddāmakāñcyaṅgadakaṅkaṇādibhirvirocamānaṁ vasudeva aikṣata

10030111 sa vismayotphullavilocano hariṁ sutaṁ vilokyānakadundubhistadā

10030113 kṛṣṇāvatārotsavasambhramo'spṛśanmudā dvijebhyo'yutamāpluto gavām

10030121 athainamastaudavadhārya pūruṣaṁ paraṁ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ

10030123 svarociṣā bhārata sūtikāgṛhaṁ virocayantaṁ gatabhīḥ prabhāvavit

10030130 śrīvasudeva uvāca

10030131 vidito'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ

10030133 kevalānubhavānanda svarūpaḥ sarvabuddhidṛk

10030141 sa eva svaprakṛtyedaṁ sṛṣṭvāgre triguṇātmakam

10030143 tadanu tvaṁ hyapraviṣṭaḥ praviṣṭa iva bhāvyase

10030151 yatheme'vikṛtā bhāvāstathā te vikṛtaiḥ saha

10030153 nānāvīryāḥ pṛthagbhūtā virājaṁ janayanti hi

10030161 sannipatya samutpādya dṛśyante'nugatā iva

10030163 prāgeva vidyamānatvānna teṣāmiha sambhavaḥ

10030171 evaṁ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ

10030173 anāvṛtatvādbahirantaraṁ na te sarvasya sarvātmana ātmavastunaḥ

10030181 ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato'budhaḥ

10030183 vinānuvādaṁ na ca tanmanīṣitaṁ samyagyatastyaktamupādadatpumān

10030191 tvatto'sya janmasthitisaṁyamānvibho

10030192 vadantyanīhādaguṇādavikriyāt

10030193 tvayīśvare brahmaṇi no virudhyate

10030194 tvadāśrayatvādupacaryate guṇaiḥ

10030201 sa tvaṁ trilokasthitaye svamāyayā

10030202 bibharṣi śuklaṁ khalu varṇamātmanaḥ

10030203 sargāya raktaṁ rajasopabṛṁhitaṁ

10030204 kṛṣṇaṁ ca varṇaṁ tamasā janātyaye

10030211 tvamasya lokasya vibho rirakṣiṣurgṛhe'vatīrṇo'si mamākhileśvara

10030213 rājanyasaṁjñāsurakoṭiyūthapairnirvyūhyamānā nihaniṣyase camūḥ

10030221 ayaṁ tvasabhyastava janma nau gṛhe

10030222 śrutvāgrajāṁste nyavadhītsureśvara

10030223 sa te'vatāraṁ puruṣaiḥ samarpitaṁ

10030224 śrutvādhunaivābhisaratyudāyudhaḥ

10030230 śrīśuka uvāca

10030231 athainamātmajaṁ vīkṣya mahāpuruṣalakṣaṇam

10030233 devakī tamupādhāvatkaṁsādbhītā suvismitā

10030240 śrīdevakyuvāca

10030241 rūpaṁ yattatprāhuravyaktamādyaṁ

10030242 brahma jyotirnirguṇaṁ nirvikāram

10030243 sattāmātraṁ nirviśeṣaṁ nirīhaṁ

10030244 sa tvaṁ sākṣādviṣṇuradhyātmadīpaḥ

10030251 naṣṭe loke dviparārdhāvasāne mahābhūteṣvādibhūtaṁ gateṣu

10030253 vyakte'vyaktaṁ kālavegena yāte bhavānekaḥ śiṣyate'śeṣasaṁjñaḥ

10030261 yo'yaṁ kālastasya te'vyaktabandho

10030262 ceṣṭāmāhuśceṣṭate yena viśvam

10030263 nimeṣādirvatsarānto mahīyāṁs

10030264 taṁ tveśānaṁ kṣemadhāma prapadye

10030271 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṁ nādhyagacchat

10030273 tvatpādābjaṁ prāpya yadṛcchayādya susthaḥ śete mṛtyurasmādapaiti

10030281 sa tvaṁ ghorādugrasenātmajānnastrāhi trastānbhṛtyavitrāsahāsi

10030283 rūpaṁ cedaṁ pauruṣaṁ dhyānadhiṣṇyaṁ mā pratyakṣaṁ māṁsadṛśāṁ kṛṣīṣṭhāḥ

10030291 janma te mayyasau pāpo mā vidyānmadhusūdana

10030293 samudvije bhavaddhetoḥ kaṁsādahamadhīradhīḥ

10030301 upasaṁhara viśvātmannado rūpamalaukikam

10030303 śaṅkhacakragadāpadma śriyā juṣṭaṁ caturbhujam

10030311 viśvaṁ yadetatsvatanau niśānte yathāvakāśaṁ puruṣaḥ paro bhavān

10030313 bibharti so'yaṁ mama garbhago'bhūdaho nṛlokasya viḍambanaṁ hi tat

10030320 śrībhagavānuvāca

10030321 tvameva pūrvasarge'bhūḥ pṛśniḥ svāyambhuve sati

10030323 tadāyaṁ sutapā nāma prajāpatirakalmaṣaḥ

10030331 yuvāṁ vai brahmaṇādiṣṭau prajāsarge yadā tataḥ

10030333 sanniyamyendriyagrāmaṁ tepāthe paramaṁ tapaḥ

10030341 varṣavātātapahima gharmakālaguṇānanu

10030343 sahamānau śvāsarodha vinirdhūtamanomalau

10030351 śīrṇaparṇānilāhārāvupaśāntena cetasā

10030353 mattaḥ kāmānabhīpsantau madārādhanamīhatuḥ

10030361 evaṁ vāṁ tapyatostīvraṁ tapaḥ paramaduṣkaram

10030363 divyavarṣasahasrāṇi dvādaśeyurmadātmanoḥ

10030371 tadā vāṁ parituṣṭo'hamamunā vapuṣānaghe

10030373 tapasā śraddhayā nityaṁ bhaktyā ca hṛdi bhāvitaḥ

10030381 prādurāsaṁ varadarāḍyuvayoḥ kāmaditsayā

10030383 vriyatāṁ vara ityukte mādṛśo vāṁ vṛtaḥ sutaḥ

10030391 ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī

10030393 na vavrāthe'pavargaṁ me mohitau devamāyayā

10030401 gate mayi yuvāṁ labdhvā varaṁ matsadṛśaṁ sutam

10030403 grāmyānbhogānabhuñjāthāṁ yuvāṁ prāptamanorathau

10030411 adṛṣṭvānyatamaṁ loke śīlaudāryaguṇaiḥ samam

10030413 ahaṁ suto vāmabhavaṁ pṛśnigarbha iti śrutaḥ

10030421 tayorvāṁ punarevāhamadityāmāsa kaśyapāt

10030423 upendra iti vikhyāto vāmanatvācca vāmanaḥ

10030431 tṛtīye'sminbhave'haṁ vai tenaiva vapuṣātha vām

10030433 jāto bhūyastayoreva satyaṁ me vyāhṛtaṁ sati

10030441 etadvāṁ darśitaṁ rūpaṁ prāgjanmasmaraṇāya me

10030443 nānyathā madbhavaṁ jñānaṁ martyaliṅgena jāyate

10030451 yuvāṁ māṁ putrabhāvena brahmabhāvena cāsakṛt

10030453 cintayantau kṛtasnehau yāsyethe madgatiṁ parām

10030460 śrīśuka uvāca

10030461 ityuktvāsīddharistūṣṇīṁ bhagavānātmamāyayā

10030463 pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ

10030471 tataśca śaurirbhagavatpracoditaḥ

10030472 sutaṁ samādāya sa sūtikāgṛhāt

10030473 yadā bahirgantumiyeṣa tarhyajā

10030474 yā yogamāyājani nandajāyayā

10030481 tayā hṛtapratyayasarvavṛttiṣu dvāḥstheṣu paureṣvapi śāyiteṣvatha

10030483 dvāraśca sarvāḥ pihitā duratyayā bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ

10030491 tāḥ kṛṣṇavāhe vasudeva āgate svayaṁ vyavaryanta yathā tamo raveḥ

10030493 vavarṣa parjanya upāṁśugarjitaḥ śeṣo'nvagādvāri nivārayanphaṇaiḥ

10030501 maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā

10030503 bhayānakāvartaśatākulā nadī mārgaṁ dadau sindhuriva śriyaḥ pateḥ

10030511 nandavrajaṁ śaurirupetya tatra tān

10030512 gopānprasuptānupalabhya nidrayā

10030513 sutaṁ yaśodāśayane nidhāya tat

10030514 sutāmupādāya punargṛhānagāt

10030521 devakyāḥ śayane nyasya vasudevo'tha dārikām

10030523 pratimucya padorlohamāste pūrvavadāvṛtaḥ

10030531 yaśodā nandapatnī ca jātaṁ paramabudhyata

10030533 na talliṅgaṁ pariśrāntā nidrayāpagatasmṛtiḥ

10040010 śrīśuka uvāca

10040011 bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ

10040013 tato bāladhvaniṁ śrutvā gṛhapālāḥ samutthitāḥ

10040021 te tu tūrṇamupavrajya devakyā garbhajanma tat

10040023 ācakhyurbhojarājāya yadudvignaḥ pratīkṣate

10040031 sa talpāttūrṇamutthāya kālo'yamiti vihvalaḥ

10040033 sūtīgṛhamagāttūrṇaṁ praskhalanmuktamūrdhajaḥ

10040041 tamāha bhrātaraṁ devī kṛpaṇā karuṇaṁ satī

10040043 snuṣeyaṁ tava kalyāṇa striyaṁ mā hantumarhasi

10040051 bahavo hiṁsitā bhrātaḥ śiśavaḥ pāvakopamāḥ

10040053 tvayā daivanisṛṣṭena putrikaikā pradīyatām

10040061 nanvahaṁ te hyavarajā dīnā hatasutā prabho

10040063 dātumarhasi mandāyā aṅgemāṁ caramāṁ prajām

10040070 śrīśuka uvāca

10040071 upaguhyātmajāmevaṁ rudatyā dīnadīnavat

10040073 yācitastāṁ vinirbhartsya hastādācicchide khalaḥ

10040081 tāṁ gṛhītvā caraṇayorjātamātrāṁ svasuḥ sutām

10040083 apothayacchilāpṛṣṭhe svārthonmūlitasauhṛdaḥ

10040091 sā taddhastātsamutpatya sadyo devyambaraṁ gatā

10040093 adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā

10040101 divyasragambarālepa ratnābharaṇabhūṣitā

10040103 dhanuḥśūleṣucarmāsi śaṅkhacakragadādharā

10040111 siddhacāraṇagandharvairapsaraḥkinnaroragaiḥ

10040113 upāhṛtorubalibhiḥ stūyamānedamabravīt

10040121 kiṁ mayā hatayā manda jātaḥ khalu tavāntakṛt

10040123 yatra kva vā pūrvaśatrurmā hiṁsīḥ kṛpaṇānvṛthā

10040131 iti prabhāṣya taṁ devī māyā bhagavatī bhuvi

10040133 bahunāmaniketeṣu bahunāmā babhūva ha

10040141 tayābhihitamākarṇya kaṁsaḥ paramavismitaḥ

10040143 devakīṁ vasudevaṁ ca vimucya praśrito'bravīt

10040151 aho bhaginyaho bhāma mayā vāṁ bata pāpmanā

10040153 puruṣāda ivāpatyaṁ bahavo hiṁsitāḥ sutāḥ

10040161 sa tvahaṁ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ

10040163 kānlokānvai gamiṣyāmi brahmaheva mṛtaḥ śvasan

10040171 daivamapyanṛtaṁ vakti na martyā eva kevalam

10040173 yadviśrambhādahaṁ pāpaḥ svasurnihatavāñchiśūn

10040181 mā śocataṁ mahābhāgāvātmajānsvakṛtaṁ bhujaḥ

10040183 jāntavo na sadaikatra daivādhīnāstadāsate

10040191 bhuvi bhaumāni bhūtāni yathā yāntyapayānti ca

10040193 nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ

10040201 yathānevaṁvido bhedo yata ātmaviparyayaḥ

10040203 dehayogaviyogau ca saṁsṛtirna nivartate

10040211 tasmādbhadre svatanayānmayā vyāpāditānapi

10040213 mānuśoca yataḥ sarvaḥ svakṛtaṁ vindate'vaśaḥ

10040221 yāvaddhato'smi hantāsmī tyātmānaṁ manyate'svadṛk

10040223 tāvattadabhimānyajño bādhyabādhakatāmiyāt

10040231 kṣamadhvaṁ mama daurātmyaṁ sādhavo dīnavatsalāḥ

10040233 ityuktvāśrumukhaḥ pādau śyālaḥ svasrorathāgrahīt

10040241 mocayāmāsa nigaḍādviśrabdhaḥ kanyakāgirā

10040243 devakīṁ vasudevaṁ ca darśayannātmasauhṛdam

10040251 bhrātuḥ samanutaptasya kṣāntaroṣā ca devakī

10040253 vyasṛjadvasudevaśca prahasya tamuvāca ha

10040261 evametanmahābhāga yathā vadasi dehinām

10040263 ajñānaprabhavāhaṁdhīḥ svapareti bhidā yataḥ

10040271 śokaharṣabhayadveṣa lobhamohamadānvitāḥ

10040273 mitho ghnantaṁ na paśyanti bhāvairbhāvaṁ pṛthagdṛśaḥ

10040280 śrīśuka uvāca

10040281 kaṁsa evaṁ prasannābhyāṁ viśuddhaṁ pratibhāṣitaḥ

10040283 devakīvasudevābhyāmanujñāto'viśadgṛham

10040291 tasyāṁ rātryāṁ vyatītāyāṁ kaṁsa āhūya mantriṇaḥ

10040293 tebhya ācaṣṭa tatsarvaṁ yaduktaṁ yoganidrayā

10040301 ākarṇya bharturgaditaṁ tamūcurdevaśatravaḥ

10040303 devānprati kṛtāmarṣā daiteyā nātikovidāḥ

10040311 evaṁ cettarhi bhojendra puragrāmavrajādiṣu

10040313 anirdaśānnirdaśāṁśca haniṣyāmo'dya vai śiśūn

10040321 kimudyamaiḥ kariṣyanti devāḥ samarabhīravaḥ

10040323 nityamudvignamanaso jyāghoṣairdhanuṣastava

10040331 asyataste śaravrātairhanyamānāḥ samantataḥ

10040333 jijīviṣava utsṛjya palāyanaparā yayuḥ

10040341 kecitprāñjalayo dīnā nyastaśastrā divaukasaḥ

10040343 muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ

10040351 na tvaṁ vismṛtaśastrāstrānvirathānbhayasaṁvṛtān

10040353 haṁsyanyāsaktavimukhānbhagnacāpānayudhyataḥ

10040361 kiṁ kṣemaśūrairvibudhairasaṁyugavikatthanaiḥ

10040363 rahojuṣā kiṁ hariṇā śambhunā vā vanaukasā

10040365 kimindreṇālpavīryeṇa brahmaṇā vā tapasyatā

10040371 tathāpi devāḥ sāpatnyānnopekṣyā iti manmahe

10040373 tatastanmūlakhanane niyuṅkṣvāsmānanuvratān

10040381 yathāmayo'ṅge samupekṣito nṛbhirna śakyate rūḍhapadaścikitsitum

10040383 yathendriyagrāma upekṣitastathā ripurmahānbaddhabalo na cālyate

10040391 mūlaṁ hi viṣṇurdevānāṁ yatra dharmaḥ sanātanaḥ

10040393 tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ

10040401 tasmātsarvātmanā rājanbrāhmaṇānbrahmavādinaḥ

10040403 tapasvino yajñaśīlāngāśca hanmo havirdughāḥ

10040411 viprā gāvaśca vedāśca tapaḥ satyaṁ damaḥ śamaḥ

10040413 śraddhā dayā titikṣā ca kratavaśca harestanūḥ

10040421 sa hi sarvasurādhyakṣo hyasuradviḍguhāśayaḥ

10040423 tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ

10040425 ayaṁ vai tadvadhopāyo yadṛṣīṇāṁ vihiṁsanam

10040430 śrīśuka uvāca

10040431 evaṁ durmantribhiḥ kaṁsaḥ saha sammantrya durmatiḥ

10040433 brahmahiṁsāṁ hitaṁ mene kālapāśāvṛto'suraḥ

10040441 sandiśya sādhulokasya kadane kadanapriyān

10040443 kāmarūpadharāndikṣu dānavāngṛhamāviśat

10040451 te vai rajaḥprakṛtayastamasā mūḍhacetasaḥ

10040453 satāṁ vidveṣamācerurārādāgatamṛtyavaḥ

10040461 āyuḥ śriyaṁ yaśo dharmaṁ lokānāśiṣa eva ca

10040463 hanti śreyāṁsi sarvāṇi puṁso mahadatikramaḥ

10050010 śrīśuka uvāca

10050011 nandastvātmaja utpanne jātāhlādo mahāmanāḥ

10050013 āhūya viprānvedajñānsnātaḥ śuciralaṅkṛtaḥ

10050021 vācayitvā svastyayanaṁ jātakarmātmajasya vai

10050023 kārayāmāsa vidhivatpitṛdevārcanaṁ tathā

10050031 dhenūnāṁ niyute prādādviprebhyaḥ samalaṅkṛte

10050033 tilādrīnsapta ratnaugha śātakaumbhāmbarāvṛtān

10050041 kālena snānaśaucābhyāṁ saṁskāraistapasejyayā

10050043 śudhyanti dānaiḥ santuṣṭyā dravyāṇyātmātmavidyayā

10050051 saumaṅgalyagiro viprāḥ sūtamāgadhavandinaḥ

10050053 gāyakāśca jagurnedurbheryo dundubhayo muhuḥ

10050061 vrajaḥ sammṛṣṭasaṁsikta dvārājiragṛhāntaraḥ

10050063 citradhvajapatākāsrak cailapallavatoraṇaiḥ

10050071 gāvo vṛṣā vatsatarā haridrātailarūṣitāḥ

10050073 vicitradhātubarhasrag vastrakāñcanamālinaḥ

10050081 mahārhavastrābharaṇa kañcukoṣṇīṣabhūṣitāḥ

10050083 gopāḥ samāyayū rājannānopāyanapāṇayaḥ

10050091 gopyaścākarṇya muditā yaśodāyāḥ sutodbhavam

10050093 ātmānaṁ bhūṣayāṁ cakrurvastrākalpāñjanādibhiḥ

10050101 navakuṅkumakiñjalka mukhapaṅkajabhūtayaḥ

10050103 balibhistvaritaṁ jagmuḥ pṛthuśroṇyaścalatkucāḥ

10050111 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś

10050112 citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ

10050113 nandālayaṁ savalayā vrajatīrvirejur

10050114 vyālolakuṇḍalapayodharahāraśobhāḥ

10050121 tā āśiṣaḥ prayuñjānāściraṁ pāhīti bālake

10050123 haridrācūrṇatailādbhiḥ siñcantyo'janamujjaguḥ

10050131 avādyanta vicitrāṇi vāditrāṇi mahotsave

10050133 kṛṣṇe viśveśvare'nante nandasya vrajamāgate

10050141 gopāḥ parasparaṁ hṛṣṭā dadhikṣīraghṛtāmbubhiḥ

10050143 āsiñcanto vilimpanto navanītaiśca cikṣipuḥ

10050151 nando mahāmanāstebhyo vāso'laṅkāragodhanam

10050153 sūtamāgadhavandibhyo ye'nye vidyopajīvinaḥ

10050161 taistaiḥ kāmairadīnātmā yathocitamapūjayat

10050163 viṣṇorārādhanārthāya svaputrasyodayāya ca

10050171 rohiṇī ca mahābhāgā nandagopābhinanditā

10050173 vyacaraddivyavāsasrak kaṇṭhābharaṇabhūṣitā

10050181 tata ārabhya nandasya vrajaḥ sarvasamṛddhimān

10050183 harernivāsātmaguṇai ramākrīḍamabhūnnṛpa

10050191 gopāngokularakṣāyāṁ nirūpya mathurāṁ gataḥ

10050193 nandaḥ kaṁsasya vārṣikyaṁ karaṁ dātuṁ kurūdvaha

10050201 vasudeva upaśrutya bhrātaraṁ nandamāgatam

10050203 jñātvā dattakaraṁ rājñe yayau tadavamocanam

10050211 taṁ dṛṣṭvā sahasotthāya dehaḥ prāṇamivāgatam

10050213 prītaḥ priyatamaṁ dorbhyāṁ sasvaje premavihvalaḥ

10050221 pūjitaḥ sukhamāsīnaḥ pṛṣṭvānāmayamādṛtaḥ

10050223 prasaktadhīḥ svātmajayoridamāha viśāmpate

10050231 diṣṭyā bhrātaḥ pravayasa idānīmaprajasya te

10050233 prajāśāyā nivṛttasya prajā yatsamapadyata

10050241 diṣṭyā saṁsāracakre'sminvartamānaḥ punarbhavaḥ

10050243 upalabdho bhavānadya durlabhaṁ priyadarśanam

10050251 naikatra priyasaṁvāsaḥ suhṛdāṁ citrakarmaṇām

10050253 oghena vyūhyamānānāṁ plavānāṁ srotaso yathā

10050261 kaccitpaśavyaṁ nirujaṁ bhūryambutṛṇavīrudham

10050263 bṛhadvanaṁ tadadhunā yatrāsse tvaṁ suhṛdvṛtaḥ

10050271 bhrātarmama sutaḥ kaccinmātrā saha bhavadvraje

10050273 tātaṁ bhavantaṁ manvāno bhavadbhyāmupalālitaḥ

10050281 puṁsastrivargo vihitaḥ suhṛdo hyanubhāvitaḥ

10050283 na teṣu kliśyamāneṣu trivargo'rthāya kalpate

10050290 śrīnanda uvāca

10050291 aho te devakīputrāḥ kaṁsena bahavo hatāḥ

10050293 ekāvaśiṣṭāvarajā kanyā sāpi divaṁ gatā

10050301 nūnaṁ hyadṛṣṭaniṣṭho'yamadṛṣṭaparamo janaḥ

10050303 adṛṣṭamātmanastattvaṁ yo veda na sa muhyati

10050310 śrīvasudeva uvāca

10050311 karo vai vārṣiko datto rājñe dṛṣṭā vayaṁ ca vaḥ

10050313 neha stheyaṁ bahutithaṁ santyutpātāśca gokule

10050320 śrīśuka uvāca

10050321 iti nandādayo gopāḥ proktāste śauriṇā yayuḥ

10050323 anobhiranaḍudyuktaistamanujñāpya gokulam

10060010 śrīśuka uvāca

10060011 nandaḥ pathi vacaḥ śaurerna mṛṣeti vicintayan

10060013 hariṁ jagāma śaraṇamutpātāgamaśaṅkitaḥ

10060021 kaṁsena prahitā ghorā pūtanā bālaghātinī

10060023 śiśūṁścacāra nighnantī puragrāmavrajādiṣu

10060031 na yatra śravaṇādīni rakṣoghnāni svakarmasu

10060033 kurvanti sātvatāṁ bharturyātudhānyaśca tatra hi

10060041 sā khecaryekadotpatya pūtanā nandagokulam

10060043 yoṣitvā māyayātmānaṁ prāviśatkāmacāriṇī

10060051 tāṁ keśabandhavyatiṣaktamallikāṁ

10060052 bṛhannitambastanakṛcchramadhyamām

10060053 suvāsasaṁ kalpitakarṇabhūṣaṇa

10060054 tviṣollasatkuntalamaṇḍitānanām

10060061 valgusmitāpāṅgavisargavīkṣitair

10060062 mano harantīṁ vanitāṁ vrajaukasām

10060063 amaṁsatāmbhojakareṇa rūpiṇīṁ

10060064 gopyaḥ śriyaṁ draṣṭumivāgatāṁ patim

10060071 bālagrahastatra vicinvatī śiśūnyadṛcchayā nandagṛhe'sadantakam

10060073 bālaṁ praticchannanijorutejasaṁ dadarśa talpe'gnimivāhitaṁ bhasi

10060081 vibudhya tāṁ bālakamārikāgrahaṁ carācarātmā sa nimīlitekṣaṇaḥ

10060083 anantamāropayadaṅkamantakaṁ yathoragaṁ suptamabuddhirajjudhīḥ

10060091 tāṁ tīkṣṇacittāmativāmaceṣṭitāṁ vīkṣyāntarā koṣaparicchadāsivat

10060093 varastriyaṁ tatprabhayā ca dharṣite nirīkṣyamāṇe jananī hyatiṣṭhatām

10060101 tasminstanaṁ durjaravīryamulbaṇaṁ

10060102 ghorāṅkamādāya śiśordadāvatha

10060103 gāḍhaṁ karābhyāṁ bhagavānprapīḍya tat

10060104 prāṇaiḥ samaṁ roṣasamanvito'pibat

10060111 sā muñca muñcālamiti prabhāṣiṇī niṣpīḍyamānākhilajīvamarmaṇi

10060113 vivṛtya netre caraṇau bhujau muhuḥ prasvinnagātrā kṣipatī ruroda ha

10060121 tasyāḥ svanenātigabhīraraṁhasā sādrirmahī dyauśca cacāla sagrahā

10060123 rasā diśaśca pratinedire janāḥ petuḥ kṣitau vajranipātaśaṅkayā

10060131 niśācarītthaṁ vyathitastanā vyasur

10060132 vyādāya keśāṁścaraṇau bhujāvapi

10060133 prasārya goṣṭhe nijarūpamāsthitā

10060134 vajrāhato vṛtra ivāpatannṛpa

10060141 patamāno'pi taddehastrigavyūtyantaradrumān

10060143 cūrṇayāmāsa rājendra mahadāsīttadadbhutam

10060151 īṣāmātrogradaṁṣṭrāsyaṁ girikandaranāsikam

10060153 gaṇḍaśailastanaṁ raudraṁ prakīrṇāruṇamūrdhajam

10060161 andhakūpagabhīrākṣaṁ pulinārohabhīṣaṇam

10060163 baddhasetubhujorvaṅghri śūnyatoyahradodaram

10060171 santatrasuḥ sma tadvīkṣya gopā gopyaḥ kalevaram

10060173 pūrvaṁ tu tanniḥsvanita bhinnahṛtkarṇamastakāḥ

10060181 bālaṁ ca tasyā urasi krīḍantamakutobhayam

10060183 gopyastūrṇaṁ samabhyetya jagṛhurjātasambhramāḥ

10060191 yaśodārohiṇībhyāṁ tāḥ samaṁ bālasya sarvataḥ

10060193 rakṣāṁ vidadhire samyaggopucchabhramaṇādibhiḥ

10060201 gomūtreṇa snāpayitvā punargorajasārbhakam

10060203 rakṣāṁ cakruśca śakṛtā dvādaśāṅgeṣu nāmabhiḥ

10060211 gopyaḥ saṁspṛṣṭasalilā aṅgeṣu karayoḥ pṛthak

10060213 nyasyātmanyatha bālasya bījanyāsamakurvata

10060221 avyādajo'ṅghri maṇimāṁstava jānvathorū

10060222 yajño'cyutaḥ kaṭitaṭaṁ jaṭharaṁ hayāsyaḥ

10060223 hṛtkeśavastvadura īśa inastu kaṇṭhaṁ

10060224 viṣṇurbhujaṁ mukhamurukrama īśvaraḥ kam

10060231 cakryagrataḥ sahagado harirastu paścāt

10060232 tvatpārśvayordhanurasī madhuhājanaśca

10060233 koṇeṣu śaṅkha urugāya uparyupendras

10060234 tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt

10060241 indriyāṇi hṛṣīkeśaḥ prāṇānnārāyaṇo'vatu

10060243 śvetadvīpapatiścittaṁ mano yogeśvaro'vatu

10060251 pṛśnigarbhastu te buddhimātmānaṁ bhagavānparaḥ

10060253 krīḍantaṁ pātu govindaḥ śayānaṁ pātu mādhavaḥ

10060261 vrajantamavyādvaikuṇṭha āsīnaṁ tvāṁ śriyaḥ patiḥ

10060263 bhuñjānaṁ yajñabhukpātu sarvagrahabhayaṅkaraḥ

10060271 ḍākinyo yātudhānyaśca kuṣmāṇḍā ye'rbhakagrahāḥ

10060273 bhūtapretapiśācāśca yakṣarakṣovināyakāḥ

10060281 koṭarā revatī jyeṣṭhā pūtanā mātṛkādayaḥ

10060283 unmādā ye hyapasmārā dehaprāṇendriyadruhaḥ

10060291 svapnadṛṣṭā mahotpātā vṛddhā bālagrahāśca ye

10060293 sarve naśyantu te viṣṇornāmagrahaṇabhīravaḥ

10060300 śrīśuka uvāca

10060301 iti praṇayabaddhābhirgopībhiḥ kṛtarakṣaṇam

10060303 pāyayitvā stanaṁ mātā sannyaveśayadātmajam

10060311 tāvannandādayo gopā mathurāyā vrajaṁ gatāḥ

10060313 vilokya pūtanādehaṁ babhūvurativismitāḥ

10060321 nūnaṁ batarṣiḥ sañjāto yogeśo vā samāsa saḥ

10060323 sa eva dṛṣṭo hyutpāto yadāhānakadundubhiḥ

10060331 kalevaraṁ paraśubhiśchittvā tatte vrajaukasaḥ

10060333 dūre kṣiptvāvayavaśo nyadahankāṣṭhaveṣṭitam

10060341 dahyamānasya dehasya dhūmaścāgurusaurabhaḥ

10060343 utthitaḥ kṛṣṇanirbhukta sapadyāhatapāpmanaḥ

10060351 pūtanā lokabālaghnī rākṣasī rudhirāśanā

10060353 jighāṁsayāpi haraye stanaṁ dattvāpa sadgatim

10060361 kiṁ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane

10060363 yacchanpriyatamaṁ kiṁ nu raktāstanmātaro yathā

10060371 padbhyāṁ bhaktahṛdisthābhyāṁ vandyābhyāṁ lokavanditaiḥ

10060373 aṅgaṁ yasyāḥ samākramya bhagavānapi tatstanam

10060381 yātudhānyapi sā svargamavāpa jananīgatim

10060383 kṛṣṇabhuktastanakṣīrāḥ kimu gāvo'numātaraḥ

10060391 payāṁsi yāsāmapibatputrasnehasnutānyalam

10060393 bhagavāndevakīputraḥ kaivalyādyakhilapradaḥ

10060401 tāsāmavirataṁ kṛṣṇe kurvatīnāṁ sutekṣaṇam

10060403 na punaḥ kalpate rājansaṁsāro'jñānasambhavaḥ

10060411 kaṭadhūmasya saurabhyamavaghrāya vrajaukasaḥ

10060413 kimidaṁ kuta eveti vadanto vrajamāyayuḥ

10060421 te tatra varṇitaṁ gopaiḥ pūtanāgamanādikam

10060423 śrutvā tannidhanaṁ svasti śiśoścāsansuvismitāḥ

10060431 nandaḥ svaputramādāya pretyāgatamudāradhīḥ

10060433 mūrdhnyupāghrāya paramāṁ mudaṁ lebhe kurūdvaha

10060441 ya etatpūtanāmokṣaṁ kṛṣṇasyārbhakamadbhutam

10060443 śṛṇuyācchraddhayā martyo govinde labhate ratim

10070010 śrīrājovāca

10070011 yena yenāvatāreṇa bhagavānharirīśvaraḥ

10070013 karoti karṇaramyāṇi manojñāni ca naḥ prabho

10070021 yacchṛṇvato'paityaratirvitṛṣṇā sattvaṁ ca śuddhyatyacireṇa puṁsaḥ

10070023 bhaktirharau tatpuruṣe ca sakhyaṁ tadeva hāraṁ vada manyase cet

10070031 athānyadapi kṛṣṇasya tokācaritamadbhutam

10070033 mānuṣaṁ lokamāsādya tajjātimanurundhataḥ

10070040 śrīśuka uvāca

10070041 kadācidautthānikakautukāplave janmarkṣayoge samavetayoṣitām

10070043 vāditragītadvijamantravācakaiścakāra sūnorabhiṣecanaṁ satī

10070051 nandasya patnī kṛtamajjanādikaṁ vipraiḥ kṛtasvastyayanaṁ supūjitaiḥ

10070053 annādyavāsaḥsragabhīṣṭadhenubhiḥ sañjātanidrākṣamaśīśayacchanaiḥ

10070061 autthānikautsukyamanā manasvinī samāgatānpūjayatī vrajaukasaḥ

10070063 naivāśṛṇodvai ruditaṁ sutasya sā rudanstanārthī caraṇāvudakṣipat

10070071 adhaḥśayānasya śiśorano'lpaka pravālamṛdvaṅghrihataṁ vyavartata

10070073 vidhvastanānārasakupyabhājanaṁ vyatyastacakrākṣavibhinnakūbaram

10070081 dṛṣṭvā yaśodāpramukhā vrajastriya

10070082 autthānike karmaṇi yāḥ samāgatāḥ

10070083 nandādayaścādbhutadarśanākulāḥ

10070084 kathaṁ svayaṁ vai śakaṭaṁ viparyagāt

10070091 ūcuravyavasitamatīngopāngopīśca bālakāḥ

10070093 rudatānena pādena kṣiptametanna saṁśayaḥ

10070101 na te śraddadhire gopā bālabhāṣitamityuta

10070103 aprameyaṁ balaṁ tasya bālakasya na te viduḥ

10070111 rudantaṁ sutamādāya yaśodā grahaśaṅkitā

10070113 kṛtasvastyayanaṁ vipraiḥ sūktaiḥ stanamapāyayat

10070121 pūrvavatsthāpitaṁ gopairbalibhiḥ saparicchadam

10070123 viprā hutvārcayāṁ cakrurdadhyakṣatakuśāmbubhiḥ

10070131 ye'sūyānṛtadambherṣā hiṁsāmānavivarjitāḥ

10070133 na teṣāṁ satyaśīlānāmāśiṣo viphalāḥ kṛtāḥ

10070141 iti bālakamādāya sāmargyajurupākṛtaiḥ

10070143 jalaiḥ pavitrauṣadhibhirabhiṣicya dvijottamaiḥ

10070151 vācayitvā svastyayanaṁ nandagopaḥ samāhitaḥ

10070153 hutvā cāgniṁ dvijātibhyaḥ prādādannaṁ mahāguṇam

10070161 gāvaḥ sarvaguṇopetā vāsaḥsragrukmamālinīḥ

10070163 ātmajābhyudayārthāya prādātte cānvayuñjata

10070171 viprā mantravido yuktāstairyāḥ proktāstathāśiṣaḥ

10070173 tā niṣphalā bhaviṣyanti na kadācidapi sphuṭam

10070181 ekadārohamārūḍhaṁ lālayantī sutaṁ satī

10070183 garimāṇaṁ śiśorvoḍhuṁ na sehe girikūṭavat

10070191 bhūmau nidhāya taṁ gopī vismitā bhārapīḍitā

10070193 mahāpuruṣamādadhyau jagatāmāsa karmasu

10070201 daityo nāmnā tṛṇāvartaḥ kaṁsabhṛtyaḥ praṇoditaḥ

10070203 cakravātasvarūpeṇa jahārāsīnamarbhakam

10070211 gokulaṁ sarvamāvṛṇvanmuṣṇaṁścakṣūṁṣi reṇubhiḥ

10070213 īrayansumahāghora śabdena pradiśo diśaḥ

10070221 muhūrtamabhavadgoṣṭhaṁ rajasā tamasāvṛtam

10070223 sutaṁ yaśodā nāpaśyattasminnyastavatī yataḥ

10070231 nāpaśyatkaścanātmānaṁ paraṁ cāpi vimohitaḥ

10070233 tṛṇāvartanisṛṣṭābhiḥ śarkarābhirupadrutaḥ

10070241 iti kharapavanacakrapāṁśuvarṣe sutapadavīmabalāvilakṣya mātā

10070243 atikaruṇamanusmarantyaśocadbhuvi patitā mṛtavatsakā yathā gauḥ

10070251 ruditamanuniśamya tatra gopyo bhṛśamanutaptadhiyo'śrupūrṇamukhyaḥ

10070253 ruruduranupalabhya nandasūnuṁ pavana upāratapāṁśuvarṣavege

10070261 tṛṇāvartaḥ śāntarayo vātyārūpadharo haran

10070263 kṛṣṇaṁ nabhogato gantuṁ nāśaknodbhūribhārabhṛt

10070271 tamaśmānaṁ manyamāna ātmano gurumattayā

10070273 gale gṛhīta utsraṣṭuṁ nāśaknodadbhutārbhakam

10070281 galagrahaṇaniśceṣṭo daityo nirgatalocanaḥ

10070283 avyaktarāvo nyapatatsahabālo vyasurvraje

10070291 tamantarikṣātpatitaṁ śilāyāṁ viśīrṇasarvāvayavaṁ karālam

10070293 puraṁ yathā rudraśareṇa viddhaṁ striyo rudatyo dadṛśuḥ sametāḥ

10070301 prādāya mātre pratihṛtya vismitāḥ kṛṣṇaṁ ca tasyorasi lambamānam

10070303 taṁ svastimantaṁ puruṣādanītaṁ vihāyasā mṛtyumukhātpramuktam

10070305 gopyaśca gopāḥ kila nandamukhyā labdhvā punaḥ prāpuratīva modam

10070311 aho batātyadbhutameṣa rakṣasā bālo nivṛttiṁ gamito'bhyagātpunaḥ

10070313 hiṁsraḥ svapāpena vihiṁsitaḥ khalaḥ sādhuḥ samatvena bhayādvimucyate

10070321 kiṁ nastapaścīrṇamadhokṣajārcanaṁ

10070322 pūrteṣṭadattamuta bhūtasauhṛdam

10070323 yatsamparetaḥ punareva bālako

10070324 diṣṭyā svabandhūnpraṇayannupasthitaḥ

10070331 dṛṣṭvādbhutāni bahuśo nandagopo bṛhadvane

10070333 vasudevavaco bhūyo mānayāmāsa vismitaḥ

10070341 ekadārbhakamādāya svāṅkamāropya bhāminī

10070343 prasnutaṁ pāyayāmāsa stanaṁ snehapariplutā

10070351 pītaprāyasya jananī sutasya rucirasmitam

10070353 mukhaṁ lālayatī rājañjṛmbhato dadṛśe idam

10070361 khaṁ rodasī jyotiranīkamāśāḥ sūryenduvahniśvasanāmbudhīṁśca

10070363 dvīpānnagāṁstadduhitṝrvanāni bhūtāni yāni sthirajaṅgamāni

10070371 sā vīkṣya viśvaṁ sahasā rājansañjātavepathuḥ

10070373 sammīlya mṛgaśāvākṣī netre āsītsuvismitā

10080010 śrīśuka uvāca

10080011 gargaḥ purohito rājanyadūnāṁ sumahātapāḥ

10080013 vrajaṁ jagāma nandasya vasudevapracoditaḥ

10080021 taṁ dṛṣṭvā paramaprītaḥ pratyutthāya kṛtāñjaliḥ

10080023 ānarcādhokṣajadhiyā praṇipātapuraḥsaram

10080031 sūpaviṣṭaṁ kṛtātithyaṁ girā sūnṛtayā munim

10080033 nandayitvābravīdbrahmanpūrṇasya karavāma kim

10080041 mahadvicalanaṁ nṝṇāṁ gṛhiṇāṁ dīnacetasām

10080043 niḥśreyasāya bhagavankalpate nānyathā kvacit

10080051 jyotiṣāmayanaṁ sākṣādyattajjñānamatīndriyam

10080053 praṇītaṁ bhavatā yena pumānveda parāvaram

10080061 tvaṁ hi brahmavidāṁ śreṣṭhaḥ saṁskārānkartumarhasi

10080063 bālayoranayornṝṇāṁ janmanā brāhmaṇo guruḥ

10080070 śrīgarga uvāca

10080071 yadūnāmahamācāryaḥ khyātaśca bhuvi sarvadā

10080073 sutaṁ mayā saṁskṛtaṁ te manyate devakīsutam

10080081 kaṁsaḥ pāpamatiḥ sakhyaṁ tava cānakadundubheḥ

10080083 devakyā aṣṭamo garbho na strī bhavitumarhati

10080091 iti sañcintayañchrutvā devakyā dārikāvacaḥ

10080093 api hantā gatāśaṅkastarhi tanno'nayo bhavet

10080100 śrīnanda uvāca

10080101 alakṣito'sminrahasi māmakairapi govraje

10080103 kuru dvijātisaṁskāraṁ svastivācanapūrvakam

10080110 śrīśuka uvāca

10080111 evaṁ samprārthito vipraḥ svacikīrṣitameva tat

10080113 cakāra nāmakaraṇaṁ gūḍho rahasi bālayoḥ

10080120 śrīgarga uvāca

10080121 ayaṁ hi rohiṇīputro ramayansuhṛdo guṇaiḥ

10080123 ākhyāsyate rāma iti balādhikyādbalaṁ viduḥ

10080125 yadūnāmapṛthagbhāvātsaṅkarṣaṇamuśantyapi

10080131 āsanvarṇāstrayo hyasya gṛhṇato'nuyugaṁ tanūḥ

10080133 śuklo raktastathā pīta idānīṁ kṛṣṇatāṁ gataḥ

10080141 prāgayaṁ vasudevasya kvacijjātastavātmajaḥ

10080143 vāsudeva iti śrīmānabhijñāḥ sampracakṣate

10080151 bahūni santi nāmāni rūpāṇi ca sutasya te

10080153 guṇakarmānurūpāṇi tānyahaṁ veda no janāḥ

10080161 eṣa vaḥ śreya ādhāsyadgopagokulanandanaḥ

10080163 anena sarvadurgāṇi yūyamañjastariṣyatha

10080171 purānena vrajapate sādhavo dasyupīḍitāḥ

10080173 arājake rakṣyamāṇā jigyurdasyūnsamedhitāḥ

10080181 ya etasminmahābhāgāḥ prītiṁ kurvanti mānavāḥ

10080183 nārayo'bhibhavantyetānviṣṇupakṣānivāsurāḥ

10080191 tasmānnandātmajo'yaṁ te nārāyaṇasamo guṇaiḥ

10080193 śriyā kīrtyānubhāvena gopāyasva samāhitaḥ

10080200 śrīśuka uvāca

10080201 ityātmānaṁ samādiśya garge ca svagṛhaṁ gate

10080203 nandaḥ pramudito mene ātmānaṁ pūrṇamāśiṣām

10080211 kālena vrajatālpena gokule rāmakeśavau

10080213 jānubhyāṁ saha pāṇibhyāṁ riṅgamāṇau vijahratuḥ

10080221 tāvaṅghriyugmamanukṛṣya sarīsṛpantau

10080222 ghoṣapraghoṣaruciraṁ vrajakardameṣu

10080223 tannādahṛṣṭamanasāvanusṛtya lokaṁ

10080224 mugdhaprabhītavadupeyaturanti mātroḥ

10080231 tanmātarau nijasutau ghṛṇayā snuvantyau

10080232 paṅkāṅgarāgarucirāvupagṛhya dorbhyām

10080233 dattvā stanaṁ prapibatoḥ sma mukhaṁ nirīkṣya

10080234 mugdhasmitālpadaśanaṁ yayatuḥ pramodam

10080241 yarhyaṅganādarśanīyakumāralīlāv

10080242 antarvraje tadabalāḥ pragṛhītapucchaiḥ

10080243 vatsairitastata ubhāvanukṛṣyamāṇau

10080244 prekṣantya ujjhitagṛhā jahṛṣurhasantyaḥ

10080251 śṛṅgyagnidaṁṣṭryasijaladvijakaṇṭakebhyaḥ

10080252 krīḍāparāvaticalau svasutau niṣeddhum

10080253 gṛhyāṇi kartumapi yatra na tajjananyau

10080254 śekāta āpaturalaṁ manaso'navasthām

10080261 kālenālpena rājarṣe rāmaḥ kṛṣṇaśca gokule

10080263 aghṛṣṭajānubhiḥ padbhirvicakramaturañjasā

10080271 tatastu bhagavānkṛṣṇo vayasyairvrajabālakaiḥ

10080273 saharāmo vrajastrīṇāṁ cikrīḍe janayanmudam

10080281 kṛṣṇasya gopyo ruciraṁ vīkṣya kaumāracāpalam

10080283 śṛṇvantyāḥ kila tanmāturiti hocuḥ samāgatāḥ

10080291 vatsānmuñcankvacidasamaye krośasañjātahāsaḥ

10080292 steyaṁ svādvattyatha dadhipayaḥ kalpitaiḥ steyayogaiḥ

10080293 markānbhokṣyanvibhajati sa cennātti bhāṇḍaṁ bhinnatti

10080294 dravyālābhe sagṛhakupito yātyupakrośya tokān

10080301 hastāgrāhye racayati vidhiṁ pīṭhakolūkhalādyaiś

10080302 chidraṁ hyantarnihitavayunaḥ śikyabhāṇḍeṣu tadvit

10080303 dhvāntāgāre dhṛtamaṇigaṇaṁ svāṅgamarthapradīpaṁ

10080304 kāle gopyo yarhi gṛhakṛtyeṣu suvyagracittāḥ

10080311 evaṁ dhārṣṭyānyuśati kurute mehanādīni vāstau

10080312 steyopāyairviracitakṛtiḥ supratīko yathāste

10080313 itthaṁ strībhiḥ sabhayanayanaśrīmukhālokinībhir

10080314 vyākhyātārthā prahasitamukhī na hyupālabdhumaicchat

10080321 ekadā krīḍamānāste rāmādyā gopadārakāḥ

10080323 kṛṣṇo mṛdaṁ bhakṣitavāniti mātre nyavedayan

10080331 sā gṛhītvā kare kṛṣṇamupālabhya hitaiṣiṇī

10080333 yaśodā bhayasambhrānta prekṣaṇākṣamabhāṣata

10080341 kasmānmṛdamadāntātmanbhavānbhakṣitavānrahaḥ

10080343 vadanti tāvakā hyete kumārāste'grajo'pyayam

10080351 nāhaṁ bhakṣitavānamba sarve mithyābhiśaṁsinaḥ

10080353 yadi satyagirastarhi samakṣaṁ paśya me mukham

10080361 yadyevaṁ tarhi vyādehī tyuktaḥ sa bhagavānhariḥ

10080363 vyādattāvyāhataiśvaryaḥ krīḍāmanujabālakaḥ

10080371 sā tatra dadṛśe viśvaṁ jagatsthāsnu ca khaṁ diśaḥ

10080373 sādridvīpābdhibhūgolaṁ savāyvagnīndutārakam

10080381 jyotiścakraṁ jalaṁ tejo nabhasvānviyadeva ca

10080383 vaikārikāṇīndriyāṇi mano mātrā guṇāstrayaḥ

10080391 etadvicitraṁ sahajīvakāla svabhāvakarmāśayaliṅgabhedam

10080393 sūnostanau vīkṣya vidāritāsye vrajaṁ sahātmānamavāpa śaṅkām

10080401 kiṁ svapna etaduta devamāyā kiṁ vā madīyo bata buddhimohaḥ

10080403 atho amuṣyaiva mamārbhakasya yaḥ kaścanautpattika ātmayogaḥ

10080411 atho yathāvanna vitarkagocaraṁ cetomanaḥkarmavacobhirañjasā

10080413 yadāśrayaṁ yena yataḥ pratīyate sudurvibhāvyaṁ praṇatāsmi tatpadam

10080421 ahaṁ mamāsau patireṣa me suto vrajeśvarasyākhilavittapā satī

10080423 gopyaśca gopāḥ sahagodhanāśca me yanmāyayetthaṁ kumatiḥ sa me gatiḥ

10080431 itthaṁ viditatattvāyāṁ gopikāyāṁ sa īśvaraḥ

10080433 vaiṣṇavīṁ vyatanonmāyāṁ putrasnehamayīṁ vibhuḥ

10080441 sadyo naṣṭasmṛtirgopī sāropyārohamātmajam

10080443 pravṛddhasnehakalila hṛdayāsīdyathā purā

10080451 trayyā copaniṣadbhiśca sāṅkhyayogaiśca sātvataiḥ

10080453 upagīyamānamāhātmyaṁ hariṁ sāmanyatātmajam

10080460 śrīrājovāca

10080461 nandaḥ kimakarodbrahmanśreya evaṁ mahodayam

10080463 yaśodā ca mahābhāgā papau yasyāḥ stanaṁ hariḥ

10080471 pitarau nānvavindetāṁ kṛṣṇodārārbhakehitam

10080473 gāyantyadyāpi kavayo yallokaśamalāpaham

10080480 śrīśuka uvāca

10080481 droṇo vasūnāṁ pravaro dharayā bhāryayā saha

10080483 kariṣyamāṇa ādeśānbrahmaṇastamuvāca ha

10080491 jātayornau mahādeve bhuvi viśveśvare harau

10080493 bhaktiḥ syātparamā loke yayāñjo durgatiṁ taret

10080501 astvityuktaḥ sa bhagavānvraje droṇo mahāyaśāḥ

10080503 jajñe nanda iti khyāto yaśodā sā dharābhavat

10080511 tato bhaktirbhagavati putrībhūte janārdane

10080513 dampatyornitarāmāsīdgopagopīṣu bhārata

10080521 kṛṣṇo brahmaṇa ādeśaṁ satyaṁ kartuṁ vraje vibhuḥ

10080523 saharāmo vasaṁścakre teṣāṁ prītiṁ svalīlayā

10090010 śrīśuka uvāca

10090011 ekadā gṛhadāsīṣu yaśodā nandagehinī

10090013 karmāntaraniyuktāsu nirmamantha svayaṁ dadhi

10090021 yāni yānīha gītāni tadbālacaritāni ca

10090023 dadhinirmanthane kāle smarantī tānyagāyata

10090031 kṣaumaṁ vāsaḥ pṛthukaṭitaṭe bibhratī sūtranaddhaṁ

10090032 putrasnehasnutakucayugaṁ jātakampaṁ ca subhrūḥ

10090033 rajjvākarṣaśramabhujacalatkaṅkaṇau kuṇḍale ca

10090034 svinnaṁ vaktraṁ kabaravigalanmālatī nirmamantha

10090041 tāṁ stanyakāma āsādya mathnantīṁ jananīṁ hariḥ

10090043 gṛhītvā dadhimanthānaṁ nyaṣedhatprītimāvahan

10090051 tamaṅkamārūḍhamapāyayatstanaṁ snehasnutaṁ sasmitamīkṣatī mukham

10090053 atṛptamutsṛjya javena sā yayāvutsicyamāne payasi tvadhiśrite

10090061 sañjātakopaḥ sphuritāruṇādharaṁ sandaśya dadbhirdadhimanthabhājanam

10090063 bhittvā mṛṣāśrurdṛṣadaśmanā raho jaghāsa haiyaṅgavamantaraṁ gataḥ

10090071 uttārya gopī suśṛtaṁ payaḥ punaḥ praviśya saṁdṛśya ca dadhyamatrakam

10090073 bhagnaṁ vilokya svasutasya karma tajjahāsa taṁ cāpi na tatra paśyatī

10090081 ulūkhalāṅghrerupari vyavasthitaṁ markāya kāmaṁ dadataṁ śici sthitam

10090083 haiyaṅgavaṁ cauryaviśaṅkitekṣaṇaṁ nirīkṣya paścātsutamāgamacchanaiḥ

10090091 tāmāttayaṣṭiṁ prasamīkṣya satvaras

10090092 tato'varuhyāpasasāra bhītavat

10090093 gopyanvadhāvanna yamāpa yogināṁ

10090094 kṣamaṁ praveṣṭuṁ tapaseritaṁ manaḥ

10090101 anvañcamānā jananī bṛhaccalac chroṇībharākrāntagatiḥ sumadhyamā

10090103 javena visraṁsitakeśabandhana cyutaprasūnānugatiḥ parāmṛśat

10090111 kṛtāgasaṁ taṁ prarudantamakṣiṇī kaṣantamañjanmaṣiṇī svapāṇinā

10090113 udvīkṣamāṇaṁ bhayavihvalekṣaṇaṁ haste gṛhītvā bhiṣayantyavāgurat

10090121 tyaktvā yaṣṭiṁ sutaṁ bhītaṁ vijñāyārbhakavatsalā

10090123 iyeṣa kila taṁ baddhuṁ dāmnātadvīryakovidā

10090131 na cāntarna bahiryasya na pūrvaṁ nāpi cāparam

10090133 pūrvāparaṁ bahiścāntarjagato yo jagacca yaḥ

10090141 taṁ matvātmajamavyaktaṁ martyaliṅgamadhokṣajam

10090143 gopikolūkhale dāmnā babandha prākṛtaṁ yathā

10090151 taddāma badhyamānasya svārbhakasya kṛtāgasaḥ

10090153 dvyaṅgulonamabhūttena sandadhe'nyacca gopikā

10090161 yadāsīttadapi nyūnaṁ tenānyadapi sandadhe

10090163 tadapi dvyaṅgulaṁ nyūnaṁ yadyadādatta bandhanam

10090171 evaṁ svagehadāmāni yaśodā sandadhatyapi

10090173 gopīnāṁ susmayantīnāṁ smayantī vismitābhavat

10090181 svamātuḥ svinnagātrāyā visrastakabarasrajaḥ

10090183 dṛṣṭvā pariśramaṁ kṛṣṇaḥ kṛpayāsītsvabandhane

10090191 evaṁ sandarśitā hyaṅga hariṇā bhṛtyavaśyatā

10090193 svavaśenāpi kṛṣṇena yasyedaṁ seśvaraṁ vaśe

10090201 nemaṁ viriñco na bhavo na śrīrapyaṅgasaṁśrayā

10090203 prasādaṁ lebhire gopī yattatprāpa vimuktidāt

10090211 nāyaṁ sukhāpo bhagavāndehināṁ gopikāsutaḥ

10090213 jñānināṁ cātmabhūtānāṁ yathā bhaktimatāmiha

10090221 kṛṣṇastu gṛhakṛtyeṣu vyagrāyāṁ mātari prabhuḥ

10090223 adrākṣīdarjunau pūrvaṁ guhyakau dhanadātmajau

10090231 purā nāradaśāpena vṛkṣatāṁ prāpitau madāt

10090233 nalakūvaramaṇigrīvāviti khyātau śriyānvitau

10100010 śrīrājovāca

10100011 kathyatāṁ bhagavannetattayoḥ śāpasya kāraṇam

10100013 yattadvigarhitaṁ karma yena vā devarṣestamaḥ

10100020 śrīśuka uvāca

10100021 rudrasyānucarau bhūtvā sudṛptau dhanadātmajau

10100023 kailāsopavane ramye mandākinyāṁ madotkaṭau

10100031 vāruṇīṁ madirāṁ pītvā madāghūrṇitalocanau

10100033 strījanairanugāyadbhiśceratuḥ puṣpite vane

10100041 antaḥ praviśya gaṅgāyāmambhojavanarājini

10100043 cikrīḍaturyuvatibhirgajāviva kareṇubhiḥ

10100051 yadṛcchayā ca devarṣirbhagavāṁstatra kaurava

10100053 apaśyannārado devau kṣībāṇau samabudhyata

10100061 taṁ dṛṣṭvā vrīḍitā devyo vivastrāḥ śāpaśaṅkitāḥ

10100063 vāsāṁsi paryadhuḥ śīghraṁ vivastrau naiva guhyakau

10100071 tau dṛṣṭvā madirāmattau śrīmadāndhau surātmajau

10100073 tayoranugrahārthāya śāpaṁ dāsyannidaṁ jagau

10100080 śrīnārada uvāca

10100081 na hyanyo juṣato joṣyānbuddhibhraṁśo rajoguṇaḥ

10100083 śrīmadādābhijātyādiryatra strī dyūtamāsavaḥ

10100091 hanyante paśavo yatra nirdayairajitātmabhiḥ

10100093 manyamānairimaṁ dehamajarāmṛtyu naśvaram

10100101 devasaṁjñitamapyante kṛmiviḍbhasmasaṁjñitam

10100103 bhūtadhruktatkṛte svārthaṁ kiṁ veda nirayo yataḥ

10100111 dehaḥ kimannadātuḥ svaṁ niṣekturmātureva ca

10100113 mātuḥ piturvā balinaḥ kreturagneḥ śuno'pi vā

10100121 evaṁ sādhāraṇaṁ dehamavyaktaprabhavāpyayam

10100123 ko vidvānātmasātkṛtvā hanti jantūnṛte'sataḥ

10100131 asataḥ śrīmadāndhasya dāridryaṁ paramañjanam

10100133 ātmaupamyena bhūtāni daridraḥ paramīkṣate

10100141 yathā kaṇṭakaviddhāṅgo jantornecchati tāṁ vyathām

10100143 jīvasāmyaṁ gato liṅgairna tathāviddhakaṇṭakaḥ

10100151 daridro nirahaṁstambho muktaḥ sarvamadairiha

10100153 kṛcchraṁ yadṛcchayāpnoti taddhi tasya paraṁ tapaḥ

10100161 nityaṁ kṣutkṣāmadehasya daridrasyānnakāṅkṣiṇaḥ

10100163 indriyāṇyanuśuṣyanti hiṁsāpi vinivartate

10100171 daridrasyaiva yujyante sādhavaḥ samadarśinaḥ

10100173 sadbhiḥ kṣiṇoti taṁ tarṣaṁ tata ārādviśuddhyati

10100181 sādhūnāṁ samacittānāṁ mukundacaraṇaiṣiṇām

10100183 upekṣyaiḥ kiṁ dhanastambhairasadbhirasadāśrayaiḥ

10100191 tadahaṁ mattayormādhvyā vāruṇyā śrīmadāndhayoḥ

10100193 tamomadaṁ hariṣyāmi straiṇayorajitātmanoḥ

10100201 yadimau lokapālasya putrau bhūtvā tamaḥplutau

10100203 na vivāsasamātmānaṁ vijānītaḥ sudurmadau

10100211 ato'rhataḥ sthāvaratāṁ syātāṁ naivaṁ yathā punaḥ

10100213 smṛtiḥ syānmatprasādena tatrāpi madanugrahāt

10100221 vāsudevasya sānnidhyaṁ labdhvā divyaśaracchate

10100223 vṛtte svarlokatāṁ bhūyo labdhabhaktī bhaviṣyataḥ

10100230 śrīśuka uvāca

10100231 evamuktvā sa devarṣirgato nārāyaṇāśramam

10100233 nalakūvaramaṇigrīvāvāsaturyamalārjunau

10100241 ṛṣerbhāgavatamukhyasya satyaṁ kartuṁ vaco hariḥ

10100243 jagāma śanakaistatra yatrāstāṁ yamalārjunau

10100251 devarṣirme priyatamo yadimau dhanadātmajau

10100253 tattathā sādhayiṣyāmi yadgītaṁ tanmahātmanā

10100261 ityantareṇārjunayoḥ kṛṣṇastu yamayoryayau

10100263 ātmanirveśamātreṇa tiryaggatamulūkhalam

10100271 bālena niṣkarṣayatānvagulūkhalaṁ tad

10100272 dāmodareṇa tarasotkalitāṅghribandhau

10100273 niṣpetatuḥ paramavikramitātivepa

10100274 skandhapravālaviṭapau kṛtacaṇḍaśabdau

10100281 tatra śriyā paramayā kakubhaḥ sphurantau

10100282 siddhāvupetya kujayoriva jātavedāḥ

10100283 kṛṣṇaṁ praṇamya śirasākhilalokanāthaṁ

10100284 baddhāñjalī virajasāvidamūcatuḥ sma

10100291 kṛṣṇa kṛṣṇa mahāyogiṁstvamādyaḥ puruṣaḥ paraḥ

10100293 vyaktāvyaktamidaṁ viśvaṁ rūpaṁ te brāhmaṇā viduḥ

10100301 tvamekaḥ sarvabhūtānāṁ dehāsvātmendriyeśvaraḥ

10100303 tvameva kālo bhagavānviṣṇuravyaya īśvaraḥ

10100311 tvaṁ mahānprakṛtiḥ sūkṣmā rajaḥsattvatamomayī

10100313 tvameva puruṣo'dhyakṣaḥ sarvakṣetravikāravit

10100321 gṛhyamāṇaistvamagrāhyo vikāraiḥ prākṛtairguṇaiḥ

10100323 ko nvihārhati vijñātuṁ prāksiddhaṁ guṇasaṁvṛtaḥ

10100331 tasmai tubhyaṁ bhagavate vāsudevāya vedhase

10100333 ātmadyotaguṇaiśchanna mahimne brahmaṇe namaḥ

10100341 yasyāvatārā jñāyante śarīreṣvaśarīriṇaḥ

10100343 taistairatulyātiśayairvīryairdehiṣvasaṅgataiḥ

10100351 sa bhavānsarvalokasya bhavāya vibhavāya ca

10100353 avatīrṇo'ṁśabhāgena sāmprataṁ patirāśiṣām

10100361 namaḥ paramakalyāṇa namaḥ paramamaṅgala

10100363 vāsudevāya śāntāya yadūnāṁ pataye namaḥ

10100371 anujānīhi nau bhūmaṁstavānucarakiṅkarau

10100373 darśanaṁ nau bhagavata ṛṣerāsīdanugrahāt

10100381 vāṇī guṇānukathane śravaṇau kathāyāṁ

10100382 hastau ca karmasu manastava pādayornaḥ

10100383 smṛtyāṁ śirastava nivāsajagatpraṇāme

10100384 dṛṣṭiḥ satāṁ darśane'stu bhavattanūnām

10100390 śrīśuka uvāca

10100391 itthaṁ saṅkīrtitastābhyāṁ bhagavāngokuleśvaraḥ

10100393 dāmnā colūkhale baddhaḥ prahasannāha guhyakau

10100400 śrībhagavānuvāca

10100401 jñātaṁ mama puraivaitadṛṣiṇā karuṇātmanā

10100403 yacchrīmadāndhayorvāgbhirvibhraṁśo'nugrahaḥ kṛtaḥ

10100411 sādhūnāṁ samacittānāṁ sutarāṁ matkṛtātmanām

10100413 darśanānno bhavedbandhaḥ puṁso'kṣṇoḥ savituryathā

10100421 tadgacchataṁ matparamau nalakūvara sādanam

10100423 sañjāto mayi bhāvo vāmīpsitaḥ paramo'bhavaḥ

10100430 śrīśuka uvāca

10100431 ityuktau tau parikramya praṇamya ca punaḥ punaḥ

10100433 baddholūkhalamāmantrya jagmaturdiśamuttarām

10110010 śrīśuka uvāca

10110011 gopā nandādayaḥ śrutvā drumayoḥ patato ravam

10110013 tatrājagmuḥ kuruśreṣṭha nirghātabhayaśaṅkitāḥ

10110021 bhūmyāṁ nipatitau tatra dadṛśuryamalārjunau

10110023 babhramustadavijñāya lakṣyaṁ patanakāraṇam

10110031 ulūkhalaṁ vikarṣantaṁ dāmnā baddhaṁ ca bālakam

10110033 kasyedaṁ kuta āścaryamutpāta iti kātarāḥ

10110041 bālā ūcuraneneti tiryaggatamulūkhalam

10110043 vikarṣatā madhyagena puruṣāvapyacakṣmahi

10110051 na te taduktaṁ jagṛhurna ghaṭeteti tasya tat

10110053 bālasyotpāṭanaṁ tarvoḥ kecitsandigdhacetasaḥ

10110061 ulūkhalaṁ vikarṣantaṁ dāmnā baddhaṁ svamātmajam

10110063 vilokya nandaḥ prahasad vadano vimumoca ha

10110071 gopībhiḥ stobhito'nṛtyadbhagavānbālavatkvacit

10110073 udgāyati kvacinmugdhastadvaśo dāruyantravat

10110081 bibharti kvacidājñaptaḥ pīṭhakonmānapādukam

10110083 bāhukṣepaṁ ca kurute svānāṁ ca prītimāvahan

10110091 darśayaṁstadvidāṁ loka ātmano bhṛtyavaśyatām

10110093 vrajasyovāha vai harṣaṁ bhagavānbālaceṣṭitaiḥ

10110101 krīṇīhi bhoḥ phalānīti śrutvā satvaramacyutaḥ

10110103 phalārthī dhānyamādāya yayau sarvaphalapradaḥ

10110111 phalavikrayiṇī tasya cyutadhānyakaradvayam

10110113 phalairapūrayadratnaiḥ phalabhāṇḍamapūri ca

10110121 sarittīragataṁ kṛṣṇaṁ bhagnārjunamathāhvayat

10110123 rāmaṁ ca rohiṇī devī krīḍantaṁ bālakairbhṛśam

10110131 nopeyātāṁ yadāhūtau krīḍāsaṅgena putrakau

10110133 yaśodāṁ preṣayāmāsa rohiṇī putravatsalām

10110141 krīḍantaṁ sā sutaṁ bālairativelaṁ sahāgrajam

10110143 yaśodājohavītkṛṣṇaṁ putrasnehasnutastanī

10110151 kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṁ piba

10110153 alaṁ vihāraiḥ kṣutkṣāntaḥ krīḍāśrānto'si putraka

10110161 he rāmāgaccha tātāśu sānujaḥ kulanandana

10110163 prātareva kṛtāhārastadbhavānbhoktumarhati

10110171 pratīkṣate tvāṁ dāśārha bhokṣyamāṇo vrajādhipaḥ

10110173 ehyāvayoḥ priyaṁ dhehi svagṛhānyāta bālakāḥ

10110181 dhūlidhūsaritāṅgastvaṁ putra majjanamāvaha

10110183 janmarkṣaṁ te'dya bhavati viprebhyo dehi gāḥ śuciḥ

10110191 paśya paśya vayasyāṁste mātṛmṛṣṭānsvalaṅkṛtān

10110193 tvaṁ ca snātaḥ kṛtāhāro viharasva svalaṅkṛtaḥ

10110201 itthaṁ yaśodā tamaśeṣaśekharaṁ matvā sutaṁ snehanibaddhadhīrnṛpa

10110203 haste gṛhītvā saharāmamacyutaṁ nītvā svavāṭaṁ kṛtavatyathodayam

10110210 śrīśuka uvāca

10110211 gopavṛddhā mahotpātānanubhūya bṛhadvane

10110213 nandādayaḥ samāgamya vrajakāryamamantrayan

10110221 tatropānandanāmāha gopo jñānavayo'dhikaḥ

10110223 deśakālārthatattvajñaḥ priyakṛdrāmakṛṣṇayoḥ

10110231 utthātavyamito'smābhirgokulasya hitaiṣibhiḥ

10110233 āyāntyatra mahotpātā bālānāṁ nāśahetavaḥ

10110241 muktaḥ kathañcidrākṣasyā bālaghnyā bālako hyasau

10110243 hareranugrahānnūnamanaścopari nāpatat

10110251 cakravātena nīto'yaṁ daityena vipadaṁ viyat

10110253 śilāyāṁ patitastatra paritrātaḥ sureśvaraiḥ

10110261 yanna mriyeta drumayorantaraṁ prāpya bālakaḥ

10110263 asāvanyatamo vāpi tadapyacyutarakṣaṇam

10110271 yāvadautpātiko'riṣṭo vrajaṁ nābhibhaveditaḥ

10110273 tāvadbālānupādāya yāsyāmo'nyatra sānugāḥ

10110281 vanaṁ vṛndāvanaṁ nāma paśavyaṁ navakānanam

10110283 gopagopīgavāṁ sevyaṁ puṇyādritṛṇavīrudham

10110291 tattatrādyaiva yāsyāmaḥ śakaṭānyuṅkta mā ciram

10110293 godhanānyagrato yāntu bhavatāṁ yadi rocate

10110301 tacchrutvaikadhiyo gopāḥ sādhu sādhviti vādinaḥ

10110303 vrajānsvānsvānsamāyujya yayū rūḍhaparicchadāḥ

10110311 vṛddhānbālānstriyo rājansarvopakaraṇāni ca

10110313 anaḥsvāropya gopālā yattā āttaśarāsanāḥ

10110321 godhanāni puraskṛtya śṛṅgāṇyāpūrya sarvataḥ

10110323 tūryaghoṣeṇa mahatā yayuḥ sahapurohitāḥ

10110331 gopyo rūḍharathā nūtna kucakuṅkumakāntayaḥ

10110333 kṛṣṇalīlā jaguḥ prītyā niṣkakaṇṭhyaḥ suvāsasaḥ

10110341 tathā yaśodārohiṇyāvekaṁ śakaṭamāsthite

10110343 rejatuḥ kṛṣṇarāmābhyāṁ tatkathāśravaṇotsuke

10110351 vṛndāvanaṁ sampraviśya sarvakālasukhāvaham

10110353 tatra cakrurvrajāvāsaṁ śakaṭairardhacandravat

10110361 vṛndāvanaṁ govardhanaṁ yamunāpulināni ca

10110363 vīkṣyāsīduttamā prītī rāmamādhavayornṛpa

10110371 evaṁ vrajaukasāṁ prītiṁ yacchantau bālaceṣṭitaiḥ

10110373 kalavākyaiḥ svakālena vatsapālau babhūvatuḥ

10110381 avidūre vrajabhuvaḥ saha gopāladārakaiḥ

10110383 cārayāmāsaturvatsānnānākrīḍāparicchadau

10110391 kvacidvādayato veṇuṁ kṣepaṇaiḥ kṣipataḥ kvacit

10110393 kvacitpādaiḥ kiṅkiṇībhiḥ kvacitkṛtrimagovṛṣaiḥ

10110401 vṛṣāyamāṇau nardantau yuyudhāte parasparam

10110403 anukṛtya rutairjantūṁśceratuḥ prākṛtau yathā

10110411 kadācidyamunātīre vatsāṁścārayatoḥ svakaiḥ

10110413 vayasyaiḥ kṛṣṇabalayorjighāṁsurdaitya āgamat

10110421 taṁ vatsarūpiṇaṁ vīkṣya vatsayūthagataṁ hariḥ

10110423 darśayanbaladevāya śanairmugdha ivāsadat

10110431 gṛhītvāparapādābhyāṁ sahalāṅgūlamacyutaḥ

10110433 bhrāmayitvā kapitthāgre prāhiṇodgatajīvitam

10110435 sa kapitthairmahākāyaḥ pātyamānaiḥ papāta ha

10110441 taṁ vīkṣya vismitā bālāḥ śaśaṁsuḥ sādhu sādhviti

10110443 devāśca parisantuṣṭā babhūvuḥ puṣpavarṣiṇaḥ

10110451 tau vatsapālakau bhūtvā sarvalokaikapālakau

10110453 saprātarāśau govatsāṁścārayantau viceratuḥ

10110461 svaṁ svaṁ vatsakulaṁ sarve pāyayiṣyanta ekadā

10110463 gatvā jalāśayābhyāśaṁ pāyayitvā papurjalam

10110471 te tatra dadṛśurbālā mahāsattvamavasthitam

10110473 tatrasurvajranirbhinnaṁ gireḥ śṛṅgamiva cyutam

10110481 sa vai bako nāma mahānasuro bakarūpadhṛk

10110483 āgatya sahasā kṛṣṇaṁ tīkṣṇatuṇḍo'grasadbalī

10110491 kṛṣṇaṁ mahābakagrastaṁ dṛṣṭvā rāmādayo'rbhakāḥ

10110493 babhūvurindriyāṇīva vinā prāṇaṁ vicetasaḥ

10110501 taṁ tālumūlaṁ pradahantamagnivadgopālasūnuṁ pitaraṁ jagadguroḥ

10110503 caccharda sadyo'tiruṣākṣataṁ bakastuṇḍena hantuṁ punarabhyapadyata

10110511 tamāpatantaṁ sa nigṛhya tuṇḍayordorbhyāṁ bakaṁ kaṁsasakhaṁ satāṁ patiḥ

10110513 paśyatsu bāleṣu dadāra līlayā mudāvaho vīraṇavaddivaukasām

10110521 tadā bakāriṁ suralokavāsinaḥ samākirannandanamallikādibhiḥ

10110523 samīḍire cānakaśaṅkhasaṁstavaistadvīkṣya gopālasutā visismire

10110531 muktaṁ bakāsyādupalabhya bālakā rāmādayaḥ prāṇamivendriyo gaṇaḥ

10110533 sthānāgataṁ taṁ parirabhya nirvṛtāḥ praṇīya vatsānvrajametya tajjaguḥ

10110541 śrutvā tadvismitā gopā gopyaścātipriyādṛtāḥ

10110543 pretyāgatamivotsukyādaikṣanta tṛṣitekṣaṇāḥ

10110551 aho batāsya bālasya bahavo mṛtyavo'bhavan

10110553 apyāsīdvipriyaṁ teṣāṁ kṛtaṁ pūrvaṁ yato bhayam

10110561 athāpyabhibhavantyenaṁ naiva te ghoradarśanāḥ

10110563 jighāṁsayainamāsādya naśyantyagnau pataṅgavat

10110571 aho brahmavidāṁ vāco nāsatyāḥ santi karhicit

10110573 gargo yadāha bhagavānanvabhāvi tathaiva tat

10110581 iti nandādayo gopāḥ kṛṣṇarāmakathāṁ mudā

10110583 kurvanto ramamāṇāśca nāvindanbhavavedanām

10110591 evaṁ vihāraiḥ kaumāraiḥ kaumāraṁ jahaturvraje

10110593 nilāyanaiḥ setubandhairmarkaṭotplavanādibhiḥ

10120010 śrīśuka uvāca

10120011 kvacidvanāśāya mano dadhadvrajātprātaḥ samutthāya vayasyavatsapān

10120013 prabodhayañchṛṅgaraveṇa cāruṇā vinirgato vatsapuraḥsaro hariḥ

10120021 tenaiva sākaṁ pṛthukāḥ sahasraśaḥ snigdhāḥ suśigvetraviṣāṇaveṇavaḥ

10120023 svānsvānsahasroparisaṅkhyayānvitānvatsānpuraskṛtya viniryayurmudā

10120031 kṛṣṇavatsairasaṅkhyātairyūthīkṛtya svavatsakān

10120033 cārayanto'rbhalīlābhirvijahrustatra tatra ha

10120041 phalaprabālastavaka sumanaḥpicchadhātubhiḥ

10120043 kācaguñjāmaṇisvarṇa bhūṣitā apyabhūṣayan

10120051 muṣṇanto'nyonyaśikyādīnjñātānārācca cikṣipuḥ

10120053 tatratyāśca punardūrāddhasantaśca punardaduḥ

10120061 yadi dūraṁ gataḥ kṛṣṇo vanaśobhekṣaṇāya tam

10120063 ahaṁ pūrvamahaṁ pūrvamiti saṁspṛśya remire

10120071 kecidveṇūnvādayanto dhmāntaḥ śṛṅgāṇi kecana

10120073 kecidbhṛṅgaiḥ pragāyantaḥ kūjantaḥ kokilaiḥ pare

10120081 vicchāyābhiḥ pradhāvanto gacchantaḥ sādhuhaṁsakaiḥ

10120083 bakairupaviśantaśca nṛtyantaśca kalāpibhiḥ

10120091 vikarṣantaḥ kīśabālānārohantaśca tairdrumān

10120093 vikurvantaśca taiḥ sākaṁ plavantaśca palāśiṣu

10120101 sākaṁ bhekairvilaṅghantaḥ saritaḥ sravasamplutāḥ

10120103 vihasantaḥ praticchāyāḥ śapantaśca pratisvanān

10120111 itthaṁ satāṁ brahmasukhānubhūtyā dāsyaṁ gatānāṁ paradaivatena

10120113 māyāśritānāṁ naradārakeṇa sākaṁ vijahruḥ kṛtapuṇyapuñjāḥ

10120121 yatpādapāṁsurbahujanmakṛcchrato

10120122 dhṛtātmabhiryogibhirapyalabhyaḥ

10120123 sa eva yaddṛgviṣayaḥ svayaṁ sthitaḥ

10120124 kiṁ varṇyate diṣṭamato vrajaukasām

10120131 athāghanāmābhyapatanmahāsurasteṣāṁ sukhakrīḍanavīkṣaṇākṣamaḥ

10120133 nityaṁ yadantarnijajīvitepsubhiḥ pītāmṛtairapyamaraiḥ pratīkṣyate

10120141 dṛṣṭvārbhakānkṛṣṇamukhānaghāsuraḥ

10120142 kaṁsānuśiṣṭaḥ sa bakībakānujaḥ

10120143 ayaṁ tu me sodaranāśakṛttayor

10120144 dvayormamainaṁ sabalaṁ haniṣye

10120151 ete yadā matsuhṛdostilāpaḥ kṛtāstadā naṣṭasamā vrajaukasaḥ

10120153 prāṇe gate varṣmasu kā nu cintā prajāsavaḥ prāṇabhṛto hi ye te

10120161 iti vyavasyājagaraṁ bṛhadvapuḥ sa yojanāyāmamahādripīvaram

10120163 dhṛtvādbhutaṁ vyāttaguhānanaṁ tadā pathi vyaśeta grasanāśayā khalaḥ

10120171 dharādharoṣṭho jaladottaroṣṭho daryānanānto giriśṛṅgadaṁṣṭraḥ

10120173 dhvāntāntarāsyo vitatādhvajihvaḥ paruṣānilaśvāsadavekṣaṇoṣṇaḥ

10120181 dṛṣṭvā taṁ tādṛśaṁ sarve matvā vṛndāvanaśriyam

10120183 vyāttājagaratuṇḍena hyutprekṣante sma līlayā

10120191 aho mitrāṇi gadata sattvakūṭaṁ puraḥ sthitam

10120193 asmatsaṅgrasanavyātta vyālatuṇḍāyate na vā

10120201 satyamarkakarāraktamuttarāhanuvadghanam

10120203 adharāhanuvadrodhastatpraticchāyayāruṇam

10120211 pratispardhete sṛkkabhyāṁ savyāsavye nagodare

10120213 tuṅgaśṛṅgālayo'pyetāstaddaṁṣṭrābhiśca paśyata

10120221 āstṛtāyāmamārgo'yaṁ rasanāṁ pratigarjati

10120223 eṣāṁ antargataṁ dhvāntametadapyantarānanam

10120231 dāvoṣṇakharavāto'yaṁ śvāsavadbhāti paśyata

10120233 taddagdhasattvadurgandho'pyantarāmiṣagandhavat

10120241 asmānkimatra grasitā niviṣṭānayaṁ tathā cedbakavadvinaṅkṣyati

10120243 kṣaṇādaneneti bakāryuśanmukhaṁ vīkṣyoddhasantaḥ karatāḍanairyayuḥ

10120251 itthaṁ mitho'tathyamatajjñabhāṣitaṁ

10120252 śrutvā vicintyetyamṛṣā mṛṣāyate

10120253 rakṣo viditvākhilabhūtahṛtsthitaḥ

10120254 svānāṁ niroddhuṁ bhagavānmano dadhe

10120261 tāvatpraviṣṭāstvasurodarāntaraṁ paraṁ na gīrṇāḥ śiśavaḥ savatsāḥ

10120263 pratīkṣamāṇena bakāriveśanaṁ hatasvakāntasmaraṇena rakṣasā

10120271 tānvīkṣya kṛṣṇaḥ sakalābhayaprado

10120272 hyananyanāthānsvakarādavacyutān

10120273 dīnāṁśca mṛtyorjaṭharāgnighāsān

10120274 ghṛṇārdito diṣṭakṛtena vismitaḥ

10120281 kṛtyaṁ kimatrāsya khalasya jīvanaṁ

10120282 na vā amīṣāṁ ca satāṁ vihiṁsanam

10120283 dvayaṁ kathaṁ syāditi saṁvicintya

10120284 jñātvāviśattuṇḍamaśeṣadṛgghariḥ

10120291 tadā ghanacchadā devā bhayāddhāheti cukruśuḥ

10120293 jahṛṣurye ca kaṁsādyāḥ kauṇapāstvaghabāndhavāḥ

10120301 tacchrutvā bhagavānkṛṣṇastvavyayaḥ sārbhavatsakam

10120303 cūrṇīcikīrṣorātmānaṁ tarasā vavṛdhe gale

10120311 tato'tikāyasya niruddhamārgiṇo hyudgīrṇadṛṣṭerbhramatastvitastataḥ

10120313 pūrṇo'ntaraṅge pavano niruddho mūrdhanvinirbhidya vinirgato bahiḥ

10120321 tenaiva sarveṣu bahirgateṣu prāṇeṣu vatsānsuhṛdaḥ paretān

10120323 dṛṣṭyā svayotthāpya tadanvitaḥ punarvaktrānmukundo bhagavānviniryayau

10120331 pīnāhibhogotthitamadbhutaṁ mahajjyotiḥ svadhāmnā jvalayaddiśo daśa

10120333 pratīkṣya khe'vasthitamīśanirgamaṁ viveśa tasminmiṣatāṁ divaukasām

10120341 tato'tihṛṣṭāḥ svakṛto'kṛtārhaṇaṁ

10120342 puṣpaiḥ sugā apsarasaśca nartanaiḥ

10120343 gītaiḥ surā vādyadharāśca vādyakaiḥ

10120344 stavaiśca viprā jayaniḥsvanairgaṇāḥ

10120351 tadadbhutastotrasuvādyagītikā jayādinaikotsavamaṅgalasvanān

10120353 śrutvā svadhāmno'ntyaja āgato'cirāddṛṣṭvā mahīśasya jagāma vismayam

10120361 rājannājagaraṁ carma śuṣkaṁ vṛndāvane'dbhutam

10120363 vrajaukasāṁ bahutithaṁ babhūvākrīḍagahvaram

10120371 etatkaumārajaṁ karma harerātmāhimokṣaṇam

10120373 mṛtyoḥ paugaṇḍake bālā dṛṣṭvocurvismitā vraje

10120381 naitadvicitraṁ manujārbhamāyinaḥ parāvarāṇāṁ paramasya vedhasaḥ

10120383 agho'pi yatsparśanadhautapātakaḥ prāpātmasāmyaṁ tvasatāṁ sudurlabham

10120391 sakṛdyadaṅgapratimāntarāhitā manomayī bhāgavatīṁ dadau gatim

10120393 sa eva nityātmasukhānubhūtyabhi vyudastamāyo'ntargato hi kiṁ punaḥ

10120400 śrīsūta uvāca

10120401 itthaṁ dvijā yādavadevadattaḥ śrutvā svarātuścaritaṁ vicitram

10120403 papraccha bhūyo'pi tadeva puṇyaṁ vaiyāsakiṁ yannigṛhītacetāḥ

10120410 śrīrājovāca

10120411 brahmankālāntarakṛtaṁ tatkālīnaṁ kathaṁ bhavet

10120413 yatkaumāre harikṛtaṁ jaguḥ paugaṇḍake'rbhakāḥ

10120421 tadbrūhi me mahāyoginparaṁ kautūhalaṁ guro

10120423 nūnametaddharereva māyā bhavati nānyathā

10120431 vayaṁ dhanyatamā loke guro'pi kṣatrabandhavaḥ

10120433 vayaṁ pibāmo muhustvattaḥ puṇyaṁ kṛṣṇakathāmṛtam

10120440 śrīsūta uvāca

10120441 itthaṁ sma pṛṣṭaḥ sa tu bādarāyaṇis

10120442 tatsmāritānantahṛtākhilendriyaḥ

10120443 kṛcchrātpunarlabdhabahirdṛśiḥ śanaiḥ

10120444 pratyāha taṁ bhāgavatottamottama

10130010 śrīśuka uvāca

10130011 sādhu pṛṣṭaṁ mahābhāga tvayā bhāgavatottama

10130013 yannūtanayasīśasya śṛṇvannapi kathāṁ muhuḥ

10130021 satāmayaṁ sārabhṛtāṁ nisargo yadarthavāṇīśruticetasāmapi

10130023 pratikṣaṇaṁ navyavadacyutasya yatstriyā viṭānāmiva sādhu vārtā

10130031 śṛṇuṣvāvahito rājannapi guhyaṁ vadāmi te

10130033 brūyuḥ snigdhasya śiṣyasya guravo guhyamapyuta

10130041 tathāghavadanānmṛtyo rakṣitvā vatsapālakān

10130043 saritpulinamānīya bhagavānidamabravīt

10130051 aho'tiramyaṁ pulinaṁ vayasyāḥ svakelisampanmṛdulācchabālukam

10130053 sphuṭatsarogandhahṛtālipatrika dhvanipratidhvānalasaddrumākulam

10130061 atra bhoktavyamasmābhirdivārūḍhaṁ kṣudhārditāḥ

10130063 vatsāḥ samīpe'paḥ pītvā carantu śanakaistṛṇam

10130071 tatheti pāyayitvārbhā vatsānārudhya śādvale

10130073 muktvā śikyāni bubhujuḥ samaṁ bhagavatā mudā

10130081 kṛṣṇasya viṣvakpururājimaṇḍalair

10130082 abhyānanāḥ phulladṛśo vrajārbhakāḥ

10130083 sahopaviṣṭā vipine virejuś

10130084 chadā yathāmbhoruhakarṇikāyāḥ

10130091 kecitpuṣpairdalaiḥ kecitpallavairaṅkuraiḥ phalaiḥ

10130093 śigbhistvagbhirdṛṣadbhiśca bubhujuḥ kṛtabhājanāḥ

10130101 sarve mitho darśayantaḥ svasvabhojyaruciṁ pṛthak

10130103 hasanto hāsayantaścā bhyavajahruḥ saheśvarāḥ

10130111 bibhradveṇuṁ jaṭharapaṭayoḥ śṛṅgavetre ca kakṣe

10130112 vāme pāṇau masṛṇakavalaṁ tatphalānyaṅgulīṣu

10130113 tiṣṭhanmadhye svaparisuhṛdo hāsayannarmabhiḥ svaiḥ

10130114 svarge loke miṣati bubhuje yajñabhugbālakeliḥ

10130121 bhārataivaṁ vatsapeṣu bhuñjāneṣvacyutātmasu

10130123 vatsāstvantarvane dūraṁ viviśustṛṇalobhitāḥ

10130131 tāndṛṣṭvā bhayasantrastānūce kṛṣṇo'sya bhībhayam

10130133 mitrāṇyāśānmā viramate hāneṣye vatsakānaham

10130141 ityuktvādridarīkuñja gahvareṣvātmavatsakān

10130143 vicinvanbhagavānkṛṣṇaḥ sapāṇikavalo yayau

10130151 ambhojanmajanistadantaragato māyārbhakasyeśitur

10130152 draṣṭuṁ mañju mahitvamanyadapi tadvatsānito vatsapān

10130153 nītvānyatra kurūdvahāntaradadhātkhe'vasthito yaḥ purā

10130154 dṛṣṭvāghāsuramokṣaṇaṁ prabhavataḥ prāptaḥ paraṁ vismayam

10130161 tato vatsānadṛṣṭvaitya puline'pi ca vatsapān

10130163 ubhāvapi vane kṛṣṇo vicikāya samantataḥ

10130171 kvāpyadṛṣṭvāntarvipine vatsānpālāṁśca viśvavit

10130173 sarvaṁ vidhikṛtaṁ kṛṣṇaḥ sahasāvajagāma ha

10130181 tataḥ kṛṣṇo mudaṁ kartuṁ tanmātṝṇāṁ ca kasya ca

10130183 ubhayāyitamātmānaṁ cakre viśvakṛdīśvaraḥ

10130191 yāvadvatsapavatsakālpakavapuryāvatkarāṅghryādikaṁ

10130192 yāvadyaṣṭiviṣāṇaveṇudalaśigyāvadvibhūṣāmbaram

10130193 yāvacchīlaguṇābhidhākṛtivayo yāvadvihārādikaṁ

10130194 sarvaṁ viṣṇumayaṁ giro'ṅgavadajaḥ sarvasvarūpo babhau

10130201 svayamātmātmagovatsānprativāryātmavatsapaiḥ

10130203 krīḍannātmavihāraiśca sarvātmā prāviśadvrajam

10130211 tattadvatsānpṛthaṅnītvā tattadgoṣṭhe niveśya saḥ

10130213 tattadātmābhavadrājaṁstattatsadma praviṣṭavān

10130221 tanmātaro veṇuravatvarotthitā utthāpya dorbhiḥ parirabhya nirbharam

10130223 snehasnutastanyapayaḥsudhāsavaṁ matvā paraṁ brahma sutānapāyayan

10130231 tato nṛponmardanamajjalepanā laṅkārarakṣātilakāśanādibhiḥ

10130233 saṁlālitaḥ svācaritaiḥ praharṣayansāyaṁ gato yāmayamena mādhavaḥ

10130241 gāvastato goṣṭhamupetya satvaraṁ huṅkāraghoṣaiḥ parihūtasaṅgatān

10130243 svakānsvakānvatsatarānapāyayanmuhurlihantyaḥ sravadaudhasaṁ payaḥ

10130251 gogopīnāṁ mātṛtāsminnāsītsnehardhikāṁ vinā

10130253 purovadāsvapi harestokatā māyayā vinā

10130261 vrajaukasāṁ svatokeṣu snehavallyābdamanvaham

10130263 śanairniḥsīma vavṛdhe yathā kṛṣṇe tvapūrvavat

10130271 itthamātmātmanātmānaṁ vatsapālamiṣeṇa saḥ

10130273 pālayanvatsapo varṣaṁ cikrīḍe vanagoṣṭhayoḥ

10130281 ekadā cārayanvatsānsarāmo vanamāviśat

10130283 pañcaṣāsu triyāmāsu hāyanāpūraṇīṣvajaḥ

10130291 tato vidūrāccarato gāvo vatsānupavrajam

10130293 govardhanādriśirasi carantyo dadṛśustṛṇam

10130301 dṛṣṭvātha tatsnehavaśo'smṛtātmā sa govrajo'tyātmapadurgamārgaḥ

10130303 dvipātkakudgrīva udāsyapuccho'gāddhuṅkṛtairāsrupayā javena

10130311 sametya gāvo'dho vatsānvatsavatyo'pyapāyayan

10130313 gilantya iva cāṅgāni lihantyaḥ svaudhasaṁ payaḥ

10130321 gopāstadrodhanāyāsa maughyalajjorumanyunā

10130323 durgādhvakṛcchrato'bhyetya govatsairdadṛśuḥ sutān

10130331 tadīkṣaṇotpremarasāplutāśayā jātānurāgā gatamanyavo'rbhakān

10130333 uduhya dorbhiḥ parirabhya mūrdhani ghrāṇairavāpuḥ paramāṁ mudaṁ te

10130341 tataḥ pravayaso gopāstokāśleṣasunirvṛtāḥ

10130343 kṛcchrācchanairapagatāstadanusmṛtyudaśravaḥ

10130351 vrajasya rāmaḥ premardhervīkṣyautkaṇṭhyamanukṣaṇam

10130353 muktastaneṣvapatyeṣvapyahetuvidacintayat

10130361 kimetadadbhutamiva vāsudeve'khilātmani

10130363 vrajasya sātmanastokeṣvapūrvaṁ prema vardhate

10130371 keyaṁ vā kuta āyātā daivī vā nāryutāsurī

10130373 prāyo māyāstu me bharturnānyā me'pi vimohinī

10130381 iti sañcintya dāśārho vatsānsavayasānapi

10130383 sarvānācaṣṭa vaikuṇṭhaṁ cakṣuṣā vayunena saḥ

10130391 naite sureśā ṛṣayo na caite tvameva bhāsīśa bhidāśraye'pi

10130393 sarvaṁ pṛthaktvaṁ nigamātkathaṁ vadetyuktena vṛttaṁ prabhuṇā balo'vait

10130401 tāvadetyātmabhūrātma mānena truṭyanehasā

10130403 purovadābdaṁ krīḍantaṁ dadṛśe sakalaṁ harim

10130411 yāvanto gokule bālāḥ savatsāḥ sarva eva hi

10130413 māyāśaye śayānā me nādyāpi punarutthitāḥ

10130421 ita ete'tra kutratyā manmāyāmohitetare

10130423 tāvanta eva tatrābdaṁ krīḍanto viṣṇunā samam

10130431 evameteṣu bhedeṣu ciraṁ dhyātvā sa ātmabhūḥ

10130433 satyāḥ ke katare neti jñātuṁ neṣṭe kathañcana

10130441 evaṁ sammohayanviṣṇuṁ vimohaṁ viśvamohanam

10130443 svayaiva māyayājo'pi svayameva vimohitaḥ

10130451 tamyāṁ tamovannaihāraṁ khadyotārcirivāhani

10130453 mahatītaramāyaiśyaṁ nihantyātmani yuñjataḥ

10130461 tāvatsarve vatsapālāḥ paśyato'jasya tatkṣaṇāt

10130463 vyadṛśyanta ghanaśyāmāḥ pītakauśeyavāsasaḥ

10130471 caturbhujāḥ śaṅkhacakra gadārājīvapāṇayaḥ

10130473 kirīṭinaḥ kuṇḍalino hāriṇo vanamālinaḥ

10130481 śrīvatsāṅgadadoratna kambukaṅkaṇapāṇayaḥ

10130483 nūpuraiḥ kaṭakairbhātāḥ kaṭisūtrāṅgulīyakaiḥ

10130491 āṅghrimastakamāpūrṇāstulasīnavadāmabhiḥ

10130493 komalaiḥ sarvagātreṣu bhūripuṇyavadarpitaiḥ

10130501 candrikāviśadasmeraiḥ sāruṇāpāṅgavīkṣitaiḥ

10130503 svakārthānāmiva rajaḥ sattvābhyāṁ sraṣṭṛpālakāḥ

10130511 ātmādistambaparyantairmūrtimadbhiścarācaraiḥ

10130513 nṛtyagītādyanekārhaiḥ pṛthakpṛthagupāsitāḥ

10130521 aṇimādyairmahimabhirajādyābhirvibhūtibhiḥ

10130523 caturviṁśatibhistattvaiḥ parītā mahadādibhiḥ

10130531 kālasvabhāvasaṁskāra kāmakarmaguṇādibhiḥ

10130533 svamahidhvastamahibhirmūrtimadbhirupāsitāḥ

10130541 satyajñānānantānanda mātraikarasamūrtayaḥ

10130543 aspṛṣṭabhūrimāhātmyā api hyupaniṣaddṛśām

10130551 evaṁ sakṛddadarśājaḥ parabrahmātmano'khilān

10130553 yasya bhāsā sarvamidaṁ vibhāti sacarācaram

10130561 tato'tikutukodvṛtya stimitaikādaśendriyaḥ

10130563 taddhāmnābhūdajastūṣṇīṁ pūrdevyantīva putrikā

10130571 itīreśe'tarkye nijamahimani svapramitike

10130572 paratrājāto'tannirasanamukhabrahmakamitau

10130573 anīśe'pi draṣṭuṁ kimidamiti vā muhyati sati

10130574 cacchādājo jñātvā sapadi paramo'jājavanikām

10130581 tato'rvākpratilabdhākṣaḥ kaḥ paretavadutthitaḥ

10130583 kṛcchrādunmīlya vai dṛṣṭīrācaṣṭedaṁ sahātmanā

10130591 sapadyevābhitaḥ paśyandiśo'paśyatpuraḥsthitam

10130593 vṛndāvanaṁ janājīvya drumākīrṇaṁ samāpriyam

10130601 yatra naisargadurvairāḥ sahāsannṛmṛgādayaḥ

10130603 mitrāṇīvājitāvāsa drutaruṭtarṣakādikam

10130611 tatrodvahatpaśupavaṁśaśiśutvanāṭyaṁ

10130612 brahmādvayaṁ paramanantamagādhabodham

10130613 vatsānsakhīniva purā parito vicinvad

10130614 ekaṁ sapāṇikavalaṁ parameṣṭhyacaṣṭa

10130621 dṛṣṭvā tvareṇa nijadhoraṇato'vatīrya

10130622 pṛthvyāṁ vapuḥ kanakadaṇḍamivābhipātya

10130623 spṛṣṭvā caturmukuṭakoṭibhiraṅghriyugmaṁ

10130624 natvā mudaśrusujalairakṛtābhiṣekam

10130631 utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan

10130633 āste mahitvaṁ prāgdṛṣṭaṁ smṛtvā smṛtvā punaḥ punaḥ

10130641 śanairathotthāya vimṛjya locane mukundamudvīkṣya vinamrakandharaḥ

10130643 kṛtāñjaliḥ praśrayavānsamāhitaḥ savepathurgadgadayailatelayā

10140010 śrībrahmovāca

10140011 naumīḍya te'bhravapuṣe taḍidambarāya

10140012 guñjāvataṁsaparipicchalasanmukhāya

10140013 vanyasraje kavalavetraviṣāṇaveṇu

10140014 lakṣmaśriye mṛdupade paśupāṅgajāya

10140021 asyāpi deva vapuṣo madanugrahasya svecchāmayasya na tu bhūtamayasya ko'pi

10140023 neśe mahi tvavasituṁ manasāntareṇa sākṣāttavaiva kimutātmasukhānubhūteḥ

10140031 jñāne prayāsamudapāsya namanta eva

10140032 jīvanti sanmukharitāṁ bhavadīyavārtām

10140033 sthāne sthitāḥ śrutigatāṁ tanuvāṅmanobhir

10140034 ye prāyaśo'jita jito'pyasi taistrilokyām

10140041 śreyaḥsṛtiṁ bhaktimudasya te vibho

10140042 kliśyanti ye kevalabodhalabdhaye

10140043 teṣāmasau kleśala eva śiṣyate

10140044 nānyadyathā sthūlatuṣāvaghātinām

10140051 pureha bhūmanbahavo'pi yoginastvadarpitehā nijakarmalabdhayā

10140053 vibudhya bhaktyaiva kathopanītayā prapedire'ñjo'cyuta te gatiṁ parām

10140061 tathāpi bhūmanmahimāguṇasya te viboddhumarhatyamalāntarātmabhiḥ

10140063 avikriyātsvānubhavādarūpato hyananyabodhyātmatayā na cānyathā

10140071 guṇātmanaste'pi guṇānvimātuṁ hitāvatīṛnasya ka īśire'sya

10140073 kālena yairvā vimitāḥ sukalpairbhūpāṁśavaḥ khe mihikā dyubhāsaḥ

10140081 tatte'nukampāṁ susamīkṣamāṇo bhuñjāna evātmakṛtaṁ vipākam

10140083 hṛdvāgvapurbhirvidadhannamaste jīveta yo muktipade sa dāyabhāk

10140091 paśyeśa me'nāryamananta ādye parātmani tvayyapi māyimāyini

10140093 māyāṁ vitatyekṣitumātmavaibhavaṁ hyahaṁ kiyānaicchamivārciragnau

10140101 ataḥ kṣamasvācyuta me rajobhuvo hyajānatastvatpṛthagīśamāninaḥ

10140103 ajāvalepāndhatamo'ndhacakṣuṣa eṣo'nukampyo mayi nāthavāniti

10140111 kvāhaṁ tamomahadahaṁkhacarāgnivārbhū

10140112 saṁveṣṭitāṇḍaghaṭasaptavitastikāyaḥ

10140113 kvedṛgvidhāvigaṇitāṇḍaparāṇucaryā

10140114 vātādhvaromavivarasya ca te mahitvam

10140121 utkṣepaṇaṁ garbhagatasya pādayoḥ kiṁ kalpate māturadhokṣajāgase

10140123 kimastināstivyapadeśabhūṣitaṁ tavāsti kukṣeḥ kiyadapyanantaḥ

10140131 jagattrayāntodadhisamplavode nārāyaṇasyodaranābhinālāt

10140133 vinirgato'jastviti vāṅna vai mṛṣā kintvīśvara tvanna vinirgato'smi

10140141 nārāyaṇastvaṁ na hi sarvadehināmātmāsyadhīśākhilalokasākṣī

10140143 nārāyaṇo'ṅgaṁ narabhūjalāyanāttaccāpi satyaṁ na tavaiva māyā

10140151 taccejjalasthaṁ tava sajjagadvapuḥ

10140152 kiṁ me na dṛṣṭaṁ bhagavaṁstadaiva

10140153 kiṁ vā sudṛṣṭaṁ hṛdi me tadaiva

10140154 kiṁ no sapadyeva punarvyadarśi

10140161 atraiva māyādhamanāvatāre hyasya prapañcasya bahiḥ sphuṭasya

10140163 kṛtsnasya cāntarjaṭhare jananyā māyātvameva prakaṭīkṛtaṁ te

10140171 yasya kukṣāvidaṁ sarvaṁ sātmaṁ bhāti yathā tathā

10140173 tattvayyapīha tatsarvaṁ kimidaṁ māyayā vinā

10140181 adyaiva tvadṛte'sya kiṁ mama na te māyātvamādarśitam

10140182 eko'si prathamaṁ tato vrajasuhṛdvatsāḥ samastā api

10140183 tāvanto'si caturbhujāstadakhilaiḥ sākaṁ mayopāsitās

10140184 tāvantyeva jagantyabhūstadamitaṁ brahmādvayaṁ śiṣyate

10140191 ajānatāṁ tvatpadavīmanātmanyātmātmanā bhāsi vitatya māyām

10140193 sṛṣṭāvivāhaṁ jagato vidhāna iva tvameṣo'nta iva trinetraḥ

10140201 sureṣvṛṣiṣvīśa tathaiva nṛṣvapi tiryakṣu yādaḥsvapi te'janasya

10140203 janmāsatāṁ durmadanigrahāya prabho vidhātaḥ sadanugrahāya ca

10140211 ko vetti bhūmanbhagavanparātmanyogeśvarotīrbhavatastrilokyām

10140213 kva vā kathaṁ vā kati vā kadeti vistārayankrīḍasi yogamāyām

10140221 tasmādidaṁ jagadaśeṣamasatsvarūpaṁ

10140222 svapnābhamastadhiṣaṇaṁ puruduḥkhaduḥkham

10140223 tvayyeva nityasukhabodhatanāvanante

10140224 māyāta udyadapi yatsadivāvabhāti

10140231 ekastvamātmā puruṣaḥ purāṇaḥ satyaḥ svayaṁjyotirananta ādyaḥ

10140233 nityo'kṣaro'jasrasukho nirañjanaḥ pūrṇādvayo mukta upādhito'mṛtaḥ

10140241 evaṁvidhaṁ tvāṁ sakalātmanāmapi svātmānamātmātmatayā vicakṣate

10140243 gurvarkalabdhopaniṣatsucakṣuṣā ye te tarantīva bhavānṛtāmbudhim

10140251 ātmānamevātmatayāvijānatāṁ tenaiva jātaṁ nikhilaṁ prapañcitam

10140253 jñānena bhūyo'pi ca tatpralīyate rajjvāmaherbhogabhavābhavau yathā

10140261 ajñānasaṁjñau bhavabandhamokṣau dvau nāma nānyau sta ṛtajñabhāvāt

10140263 ajasracityātmani kevale pare vicāryamāṇe taraṇāvivāhanī

10140271 tvāmātmānaṁ paraṁ matvā paramātmānameva ca

10140273 ātmā punarbahirmṛgya aho'jñajanatājñatā

10140281 antarbhave'nanta bhavantameva hyatattyajanto mṛgayanti santaḥ

10140283 asantamapyantyahimantareṇa santaṁ guṇaṁ taṁ kimu yanti santaḥ

10140291 athāpi te deva padāmbujadvaya prasādaleśānugṛhīta eva hi

10140293 jānāti tattvaṁ bhagavanmahimno na cānya eko'pi ciraṁ vicinvan

10140301 tadastu me nātha sa bhūribhāgo bhave'tra vānyatra tu vā tiraścām

10140303 yenāhameko'pi bhavajjanānāṁ bhūtvā niṣeve tava pādapallavam

10140311 aho'tidhanyā vrajagoramaṇyaḥ stanyāmṛtaṁ pītamatīva te mudā

10140313 yāsāṁ vibho vatsatarātmajātmanā yattṛptaye'dyāpi na cālamadhvarāḥ

10140321 aho bhāgyamaho bhāgyaṁ nandagopavrajaukasām

10140323 yanmitraṁ paramānandaṁ pūrṇaṁ brahma sanātanam

10140331 eṣāṁ tu bhāgyamahimācyuta tāvadāstām

10140332 ekādaśaiva hi vayaṁ bata bhūribhāgāḥ

10140333 etaddhṛṣīkacaṣakairasakṛtpibāmaḥ

10140334 śarvādayo'ṅghryudajamadhvamṛtāsavaṁ te

10140341 tadbhūribhāgyamiha janma kimapyaṭavyāṁ

10140342 yadgokule'pi katamāṅghrirajo'bhiṣekam

10140343 yajjīvitaṁ tu nikhilaṁ bhagavānmukundas

10140344 tvadyāpi yatpadarajaḥ śrutimṛgyameva

10140351 eṣāṁ ghoṣanivāsināmuta bhavānkiṁ deva rāteti naś

10140352 ceto viśvaphalātphalaṁ tvadaparaṁ kutrāpyayanmuhyati

10140353 sadveṣādiva pūtanāpi sakulā tvāmeva devāpitā

10140354 yaddhāmārthasuhṛtpriyātmatanayaprāṇāśayāstvatkṛte

10140361 tāvadrāgādayaḥ stenāstāvatkārāgṛhaṁ gṛham

10140363 tāvanmoho'ṅghrinigaḍo yāvatkṛṣṇa na te janāḥ

10140371 prapañcaṁ niṣprapañco'pi viḍambayasi bhūtale

10140373 prapannajanatānanda sandohaṁ prathituṁ prabho

10140381 jānanta eva jānantu kiṁ bahūktyā na me prabho

10140383 manaso vapuṣo vāco vaibhavaṁ tava gocaraḥ

10140391 anujānīhi māṁ kṛṣṇa sarvaṁ tvaṁ vetsi sarvadṛk

10140393 tvameva jagatāṁ nātho jagadetattavārpitam

10140401 śrīkṛṣṇa vṛṣṇikulapuṣkarajoṣadāyin

10140402 kṣmānirjaradvijapaśūdadhivṛddhikārin

10140403 uddharmaśārvarahara kṣitirākṣasadhrug

10140404 ākalpamārkamarhanbhagavannamaste

10140410 śrīśuka uvāca

10140411 ityabhiṣṭūya bhūmānaṁ triḥ parikramya pādayoḥ

10140413 natvābhīṣṭaṁ jagaddhātā svadhāma pratyapadyata

10140421 tato'nujñāpya bhagavānsvabhuvaṁ prāgavasthitān

10140423 vatsānpulinamāninye yathāpūrvasakhaṁ svakam

10140431 ekasminnapi yāte'bde prāṇeśaṁ cāntarātmanaḥ

10140433 kṛṣṇamāyāhatā rājankṣaṇārdhaṁ menire'rbhakāḥ

10140441 kiṁ kiṁ na vismarantīha māyāmohitacetasaḥ

10140443 yanmohitaṁ jagatsarvamabhīkṣṇaṁ vismṛtātmakam

10140451 ūcuśca suhṛdaḥ kṛṣṇaṁ svāgataṁ te'tiraṁhasā

10140453 naiko'pyabhoji kavala ehītaḥ sādhu bhujyatām

10140461 tato hasanhṛṣīkeśo'bhyavahṛtya sahārbhakaiḥ

10140463 darśayaṁścarmājagaraṁ nyavartata vanādvrajam

10140471 barhaprasūnavanadhātuvicitritāṅgaḥ

10140472 proddāmaveṇudalaśṛṅgaravotsavāḍhyaḥ

10140473 vatsāngṛṇannanugagītapavitrakīrtir

10140474 gopīdṛgutsavadṛśiḥ praviveśa goṣṭham

10140481 adyānena mahāvyālo yaśodānandasūnunā

10140483 hato'vitā vayaṁ cāsmāditi bālā vraje jaguḥ

10140490 śrīrājovāca

10140491 brahmanparodbhave kṛṣṇe iyānpremā kathaṁ bhavet

10140493 yo'bhūtapūrvastokeṣu svodbhaveṣvapi kathyatām

10140500 śrīśuka uvāca

10140501 sarveṣāmapi bhūtānāṁ nṛpa svātmaiva vallabhaḥ

10140503 itare'patyavittādyāstadvallabhatayaiva hi

10140511 tadrājendra yathā snehaḥ svasvakātmani dehinām

10140513 na tathā mamatālambi putravittagṛhādiṣu

10140521 dehātmavādināṁ puṁsāmapi rājanyasattama

10140523 yathā dehaḥ priyatamastathā na hyanu ye ca tam

10140531 deho'pi mamatābhākcettarhyasau nātmavatpriyaḥ

10140533 yajjīryatyapi dehe'sminjīvitāśā balīyasī

10140541 tasmātpriyatamaḥ svātmā sarveṣāmapi dehinām

10140543 tadarthameva sakalaṁ jagadetaccarācaram

10140551 kṛṣṇamenamavehi tvamātmānamakhilātmanām

10140553 jagaddhitāya so'pyatra dehīvābhāti māyayā

10140561 vastuto jānatāmatra kṛṣṇaṁ sthāsnu cariṣṇu ca

10140563 bhagavadrūpamakhilaṁ nānyadvastviha kiñcana

10140571 sarveṣāmapi vastūnāṁ bhāvārtho bhavati sthitaḥ

10140573 tasyāpi bhagavānkṛṣṇaḥ kimatadvastu rūpyatām

10140581 samāśritā ye padapallavaplavaṁ mahatpadaṁ puṇyayaśo murāreḥ

10140583 bhavāmbudhirvatsapadaṁ paraṁ padaṁ padaṁ padaṁ yadvipadāṁ na teṣām

10140591 etatte sarvamākhyātaṁ yatpṛṣṭo'hamiha tvayā

10140593 tatkaumāre harikṛtaṁ paugaṇḍe parikīrtitam

10140601 etatsuhṛdbhiścaritaṁ murāreraghārdanaṁ śādvalajemanaṁ ca

10140603 vyaktetaradrūpamajorvabhiṣṭavaṁ śṛṇvangṛṇanneti naro'khilārthān

10140611 evaṁ vihāraiḥ kaumāraiḥ kaumāraṁ jahaturvraje

10140613 nilāyanaiḥ setubandhairmarkaṭotplavanādibhiḥ

10150010 śrīśuka uvāca

10150011 tataśca paugaṇḍavayaḥśrītau vraje

10150012 babhūvatustau paśupālasammatau

10150013 gāścārayantau sakhibhiḥ samaṁ padair

10150014 vṛndāvanaṁ puṇyamatīva cakratuḥ

10150021 tanmādhavo veṇumudīrayanvṛto gopairgṛṇadbhiḥ svayaśo balānvitaḥ

10150023 paśūnpuraskṛtya paśavyamāviśadvihartukāmaḥ kusumākaraṁ vanam

10150031 tanmañjughoṣālimṛgadvijākulaṁ mahanmanaḥprakhyapayaḥsarasvatā

10150033 vātena juṣṭaṁ śatapatragandhinā nirīkṣya rantuṁ bhagavānmano dadhe

10150041 sa tatra tatrāruṇapallavaśriyā phalaprasūnorubhareṇa pādayoḥ

10150043 spṛśacchikhānvīkṣya vanaspatīnmudā smayannivāhāgrajamādipūruṣaḥ

10150050 śrībhagavānuvāca

10150051 aho amī devavarāmarārcitaṁ pādāmbujaṁ te sumanaḥphalārhaṇam

10150053 namantyupādāya śikhābhirātmanastamo'pahatyai tarujanma yatkṛtam

10150061 ete'linastava yaśo'khilalokatīrthaṁ

10150062 gāyanta ādipuruṣānupathaṁ bhajante

10150063 prāyo amī munigaṇā bhavadīyamukhyā

10150064 gūḍhaṁ vane'pi na jahatyanaghātmadaivam

10150071 nṛtyantyamī śikhina īḍya mudā hariṇyaḥ

10150072 kurvanti gopya iva te priyamīkṣaṇena

10150073 sūktaiśca kokilagaṇā gṛhamāgatāya

10150074 dhanyā vanaukasa iyānhi satāṁ nisargaḥ

10150081 dhanyeyamadya dharaṇī tṛṇavīrudhastvat

10150082 pādaspṛśo drumalatāḥ karajābhimṛṣṭāḥ

10150083 nadyo'drayaḥ khagamṛgāḥ sadayāvalokair

10150084 gopyo'ntareṇa bhujayorapi yatspṛhā śrīḥ

10150090 śrīśuka uvāca

10150091 evaṁ vṛndāvanaṁ śrīmatkṛṣṇaḥ prītamanāḥ paśūn

10150093 reme sañcārayannadreḥ saridrodhaḥsu sānugaḥ

10150101 kvacidgāyati gāyatsu madāndhāliṣvanuvrataiḥ

10150103 upagīyamānacaritaḥ pathi saṅkarṣaṇānvitaḥ

10150111 anujalpati jalpantaṁ kalavākyaiḥ śukaṁ kvacit

10150113 kvacitsavalgu kūjantamanukūjati kokilam

10150115 kvacicca kālahaṁsānāmanukūjati kūjitam

10150117 abhinṛtyati nṛtyantaṁ barhiṇaṁ hāsayankvacit

10150121 meghagambhīrayā vācā nāmabhirdūragānpaśūn

10150123 kvacidāhvayati prītyā gogopālamanojñayā

10150131 cakorakrauñcacakrāhva bhāradvājāṁśca barhiṇaḥ

10150133 anurauti sma sattvānāṁ bhītavadvyāghrasiṁhayoḥ

10150141 kvacitkrīḍāpariśrāntaṁ gopotsaṅgopabarhaṇam

10150143 svayaṁ viśramayatyāryaṁ pādasaṁvāhanādibhiḥ

10150151 nṛtyato gāyataḥ kvāpi valgato yudhyato mithaḥ

10150153 gṛhītahastau gopālānhasantau praśaśaṁsatuḥ

10150161 kvacitpallavatalpeṣu niyuddhaśramakarśitaḥ

10150163 vṛkṣamūlāśrayaḥ śete gopotsaṅgopabarhaṇaḥ

10150171 pādasaṁvāhanaṁ cakruḥ kecittasya mahātmanaḥ

10150173 apare hatapāpmāno vyajanaiḥ samavījayan

10150181 anye tadanurūpāṇi manojñāni mahātmanaḥ

10150183 gāyanti sma mahārāja snehaklinnadhiyaḥ śanaiḥ

10150191 evaṁ nigūḍhātmagatiḥ svamāyayā gopātmajatvaṁ caritairviḍambayan

10150193 reme ramālālitapādapallavo grāmyaiḥ samaṁ grāmyavadīśaceṣṭitaḥ

10150201 śrīdāmā nāma gopālo rāmakeśavayoḥ sakhā

10150203 subalastokakṛṣṇādyā gopāḥ premṇedamabruvan

10150211 rāma rāma mahābāho kṛṣṇa duṣṭanibarhaṇa

10150213 ito'vidūre sumahadvanaṁ tālālisaṅkulam

10150221 phalāni tatra bhūrīṇi patanti patitāni ca

10150223 santi kintvavaruddhāni dhenukena durātmanā

10150231 so'tivīryo'suro rāma he kṛṣṇa khararūpadhṛk

10150233 ātmatulyabalairanyairjñātibhirbahubhirvṛtaḥ

10150241 tasmātkṛtanarāhārādbhītairnṛbhiramitrahan

10150243 na sevyate paśugaṇaiḥ pakṣisaṅghairvivarjitam

10150251 vidyante'bhuktapūrvāṇi phalāni surabhīṇi ca

10150253 eṣa vai surabhirgandho viṣūcīno'vagṛhyate

10150261 prayaccha tāni naḥ kṛṣṇa gandhalobhitacetasām

10150263 vāñchāsti mahatī rāma gamyatāṁ yadi rocate

10150271 evaṁ suhṛdvacaḥ śrutvā suhṛtpriyacikīrṣayā

10150273 prahasya jagmaturgopairvṛtau tālavanaṁ prabhū

10150281 balaḥ praviśya bāhubhyāṁ tālānsamparikampayan

10150283 phalāni pātayāmāsa mataṅgaja ivaujasā

10150291 phalānāṁ patatāṁ śabdaṁ niśamyāsurarāsabhaḥ

10150293 abhyadhāvatkṣititalaṁ sanagaṁ parikampayan

10150301 sametya tarasā pratyagdvābhyāṁ padbhyāṁ balaṁ balī

10150303 nihatyorasi kāśabdaṁ muñcanparyasaratkhalaḥ

10150311 punarāsādya saṁrabdha upakroṣṭā parāksthitaḥ

10150313 caraṇāvaparau rājanbalāya prākṣipadruṣā

10150321 sa taṁ gṛhītvā prapadorbhrāmayitvaikapāṇinā

10150323 cikṣepa tṛṇarājāgre bhrāmaṇatyaktajīvitam

10150331 tenāhato mahātālo vepamāno bṛhacchirāḥ

10150333 pārśvasthaṁ kampayanbhagnaḥ sa cānyaṁ so'pi cāparam

10150341 balasya līlayotsṛṣṭa kharadehahatāhatāḥ

10150343 tālāścakampire sarve mahāvāteritā iva

10150351 naitaccitraṁ bhagavati hyanante jagadīśvare

10150353 otaprotamidaṁ yasmiṁstantuṣvaṅga yathā paṭaḥ

10150361 tataḥ kṛṣṇaṁ ca rāmaṁ ca jñātayo dhenukasya ye

10150363 kroṣṭāro'bhyadravansarve saṁrabdhā hatabāndhavāḥ

10150371 tāṁstānāpatataḥ kṛṣṇo rāmaśca nṛpa līlayā

10150373 gṛhītapaścāccaraṇānprāhiṇottṛṇarājasu

10150381 phalaprakarasaṅkīrṇaṁ daityadehairgatāsubhiḥ

10150383 rarāja bhūḥ satālāgrairghanairiva nabhastalam

10150391 tayostatsumahatkarma niśamya vibudhādayaḥ

10150393 mumucuḥ puṣpavarṣāṇi cakrurvādyāni tuṣṭuvuḥ

10150401 atha tālaphalānyādanmanuṣyā gatasādhvasāḥ

10150403 tṛṇaṁ ca paśavaścerurhatadhenukakānane

10150411 kṛṣṇaḥ kamalapatrākṣaḥ puṇyaśravaṇakīrtanaḥ

10150413 stūyamāno'nugairgopaiḥ sāgrajo vrajamāvrajat

10150421 taṁ gorajaśchuritakuntalabaddhabarha

10150422 vanyaprasūnarucirekṣaṇacāruhāsam

10150423 veṇumkvaṇantamanugairupagītakīrtiṁ

10150424 gopyo didṛkṣitadṛśo'bhyagamansametāḥ

10150431 pītvā mukundamukhasāraghamakṣibhṛṅgais

10150432 tāpaṁ jahurvirahajaṁ vrajayoṣito'hni

10150433 tatsatkṛtiṁ samadhigamya viveśa goṣṭhaṁ

10150434 savrīḍahāsavinayaṁ yadapāṅgamokṣam

10150441 tayoryaśodārohiṇyau putrayoḥ putravatsale

10150443 yathākāmaṁ yathākālaṁ vyadhattāṁ paramāśiṣaḥ

10150451 gatādhvānaśramau tatra majjanonmardanādibhiḥ

10150453 nīvīṁ vasitvā rucirāṁ divyasraggandhamaṇḍitau

10150461 jananyupahṛtaṁ prāśya svādyannamupalālitau

10150463 saṁviśya varaśayyāyāṁ sukhaṁ suṣupaturvraje

10150471 evaṁ sa bhagavānkṛṣṇo vṛndāvanacaraḥ kvacit

10150473 yayau rāmamṛte rājankālindīṁ sakhibhirvṛtaḥ

10150481 atha gāvaśca gopāśca nidāghātapapīḍitāḥ

10150483 duṣṭaṁ jalaṁ papustasyāstṛṣṇārtā viṣadūṣitam

10150491 viṣāmbhastadupaspṛśya daivopahatacetasaḥ

10150493 nipeturvyasavaḥ sarve salilānte kurūdvaha

10150501 vīkṣya tānvai tathābhūtānkṛṣṇo yogeśvareśvaraḥ

10150503 īkṣayāmṛtavarṣiṇyā svanāthānsamajīvayat

10150511 te sampratītasmṛtayaḥ samutthāya jalāntikāt

10150513 āsansuvismitāḥ sarve vīkṣamāṇāḥ parasparam

10150521 anvamaṁsata tadrājangovindānugrahekṣitam

10150523 pītvā viṣaṁ paretasya punarutthānamātmanaḥ

10160010 śrīśuka uvāca

10160011 vilokya dūṣitāṁ kṛṣṇāṁ kṛṣṇaḥ kṛṣṇāhinā vibhuḥ

10160013 tasyā viśuddhimanvicchansarpaṁ tamudavāsayat

10160020 śrīrājovāca

10160021 kathamantarjale'gādhe nyagṛhṇādbhagavānahim

10160023 sa vai bahuyugāvāsaṁ yathāsīdvipra kathyatām

10160031 brahmanbhagavatastasya bhūmnaḥ svacchandavartinaḥ

10160033 gopālodāracaritaṁ kastṛpyetāmṛtaṁ juṣan

10160040 śrīśuka uvāca

10160041 kālindyāṁ kāliyasyāsīdhradaḥ kaścidviṣāgninā

10160043 śrapyamāṇapayā yasminpatantyuparigāḥ khagāḥ

10160051 vipruṣmatā viṣadormi mārutenābhimarśitāḥ

10160053 mriyante tīragā yasya prāṇinaḥ sthirajaṅgamāḥ

10160061 taṁ caṇḍavegaviṣavīryamavekṣya tena

10160062 duṣṭāṁ nadīṁ ca khalasaṁyamanāvatāraḥ

10160063 kṛṣṇaḥ kadambamadhiruhya tato'tituṅgam

10160064 āsphoṭya gāḍharaśano nyapatadviṣode

10160071 sarpahradaḥ puruṣasāranipātavega

10160072 saṅkṣobhitoragaviṣocchvasitāmburāśiḥ

10160073 paryakpluto viṣakaṣāyabibhīṣaṇormir

10160074 dhāvandhanuḥśatamanantabalasya kiṁ tat

10160081 tasya hrade viharato bhujadaṇḍaghūrṇa

10160082 vārghoṣamaṅga varavāraṇavikramasya

10160083 āśrutya tatsvasadanābhibhavaṁ nirīkṣya

10160084 cakṣuḥśravāḥ samasarattadamṛṣyamāṇaḥ

10160091 taṁ prekṣaṇīyasukumāraghanāvadātaṁ

10160092 śrīvatsapītavasanaṁ smitasundarāsyam

10160093 krīḍantamapratibhayaṁ kamalodarāṅghriṁ

10160094 sandaśya marmasu ruṣā bhujayā cachāda

10160101 taṁ nāgabhogaparivītamadṛṣṭaceṣṭam

10160102 ālokya tatpriyasakhāḥ paśupā bhṛśārtāḥ

10160103 kṛṣṇe'rpitātmasuhṛdarthakalatrakāmā

10160104 duḥkhānuśokabhayamūḍhadhiyo nipetuḥ

10160111 gāvo vṛṣā vatsataryaḥ krandamānāḥ suduḥkhitāḥ

10160113 kṛṣṇe nyastekṣaṇā bhītā rudantya iva tasthire

10160121 atha vraje mahotpātāstrividhā hyatidāruṇāḥ

10160123 utpeturbhuvi divyātmanyāsannabhayaśaṁsinaḥ

10160131 tānālakṣya bhayodvignā gopā nandapurogamāḥ

10160133 vinā rāmeṇa gāḥ kṛṣṇaṁ jñātvā cārayituṁ gatam

10160141 tairdurnimittairnidhanaṁ matvā prāptamatadvidaḥ

10160143 tatprāṇāstanmanaskāste duḥkhaśokabhayāturāḥ

10160151 ābālavṛddhavanitāḥ sarve'ṅga paśuvṛttayaḥ

10160153 nirjagmurgokulāddīnāḥ kṛṣṇadarśanalālasāḥ

10160161 tāṁstathā kātarānvīkṣya bhagavānmādhavo balaḥ

10160163 prahasya kiñcinnovāca prabhāvajño'nujasya saḥ

10160171 te'nveṣamāṇā dayitaṁ kṛṣṇaṁ sūcitayā padaiḥ

10160173 bhagavallakṣaṇairjagmuḥ padavyā yamunātaṭam

10160181 te tatra tatrābjayavāṅkuśāśani dhvajopapannāni padāni viśpateḥ

10160183 mārge gavāmanyapadāntarāntare nirīkṣamāṇā yayuraṅga satvarāḥ

10160191 antarhrade bhujagabhogaparītamārāt

10160192 kṛṣṇaṁ nirīhamupalabhya jalāśayānte

10160193 gopāṁśca mūḍhadhiṣaṇānparitaḥ paśūṁśca

10160194 saṅkrandataḥ paramakaśmalamāpurārtāḥ

10160201 gopyo'nuraktamanaso bhagavatyanante

10160202 tatsauhṛdasmitavilokagiraḥ smarantyaḥ

10160203 graste'hinā priyatame bhṛśaduḥkhataptāḥ

10160204 śūnyaṁ priyavyatihṛtaṁ dadṛśustrilokam

10160211 tāḥ kṛṣṇamātaramapatyamanupraviṣṭāṁ

10160212 tulyavyathāḥ samanugṛhya śucaḥ sravantyaḥ

10160213 tāstā vrajapriyakathāḥ kathayantya āsan

10160214 kṛṣṇānane'rpitadṛśo mṛtakapratīkāḥ

10160221 kṛṣṇaprāṇānnirviśato nandādīnvīkṣya taṁ hradam

10160223 pratyaṣedhatsa bhagavānrāmaḥ kṛṣṇānubhāvavit

10160231 itthamsvagokulamananyagatiṁ nirīkṣya

10160232 sastrīkumāramatiduḥkhitamātmahetoḥ

10160233 ājñāya martyapadavīmanuvartamānaḥ

10160234 sthitvā muhūrtamudatiṣṭhaduraṅgabandhāt

10160241 tatprathyamānavapuṣā vyathitātmabhogas

10160242 tyaktvonnamayya kupitaḥ svaphaṇānbhujaṅgaḥ

10160243 tasthau śvasañchvasanarandhraviṣāmbarīṣa

10160244 stabdhekṣaṇolmukamukho harimīkṣamāṇaḥ

10160251 taṁ jihvayā dviśikhayā parilelihānaṁ

10160252 dve sṛkvaṇī hyatikarālaviṣāgnidṛṣṭim

10160253 krīḍannamuṁ parisasāra yathā khagendro

10160254 babhrāma so'pyavasaraṁ prasamīkṣamāṇaḥ

10160261 evaṁ paribhramahataujasamunnatāṁsam

10160262 ānamya tatpṛthuśiraḥsvadhirūḍha ādyaḥ

10160263 tanmūrdharatnanikarasparśātitāmra

10160264 pādāmbujo'khilakalādigururnanarta

10160271 taṁ nartumudyatamavekṣya tadā tadīya

10160272 gandharvasiddhamunicāraṇadevavadhvaḥ

10160273 prītyā mṛdaṅgapaṇavānakavādyagīta

10160274 puṣpopahāranutibhiḥ sahasopaseduḥ

10160281 yadyacchiro na namate'ṅga śataikaśīrṣṇas

10160282 tattanmamarda kharadaṇḍadharo'ṅghripātaiḥ

10160283 kṣīṇāyuṣo bhramata ulbaṇamāsyato'sṛṅ

10160284 nasto vamanparamakaśmalamāpa nāgaḥ

10160291 tasyākṣibhirgaralamudvamataḥ śiraḥsu

10160292 yadyatsamunnamati niḥśvasato ruṣoccaiḥ

10160293 nṛtyanpadānunamayandamayāṁ babhūva

10160294 puṣpaiḥ prapūjita iveha pumānpurāṇaḥ

10160301 taccitratāṇḍavavirugnaphaṇāsahasro

10160302 raktaṁ mukhairuru vamannṛpa bhagnagātraḥ

10160303 smṛtvā carācaraguruṁ puruṣaṁ purāṇaṁ

10160304 nārāyaṇaṁ tamaraṇaṁ manasā jagāma

10160311 kṛṣṇasya garbhajagato'tibharāvasannaṁ

10160312 pārṣṇiprahāraparirugnaphaṇātapatram

10160313 dṛṣṭvāhimādyamupaseduramuṣya patnya

10160314 ārtāḥ ślathadvasanabhūṣaṇakeśabandhāḥ

10160321 tāstaṁ suvignamanaso'tha puraskṛtārbhāḥ

10160322 kāyaṁ nidhāya bhuvi bhūtapatiṁ praṇemuḥ

10160323 sādhvyaḥ kṛtāñjalipuṭāḥ śamalasya bhartur

10160324 mokṣepsavaḥ śaraṇadaṁ śaraṇaṁ prapannāḥ

10160330 nāgapatnya ūcuḥ

10160331 nyāyyo hi daṇḍaḥ kṛtakilbiṣe'smiṁs

10160332 tavāvatāraḥ khalanigrahāya

10160333 ripoḥ sutānāmapi tulyadṛṣṭir

10160334 dhatse damaṁ phalamevānuśaṁsan

10160341 anugraho'yaṁ bhavataḥ kṛto hi no daṇḍo'satāṁ te khalu kalmaṣāpahaḥ

10160343 yaddandaśūkatvamamuṣya dehinaḥ krodho'pi te'nugraha eva sammataḥ

10160351 tapaḥ sutaptaṁ kimanena pūrvaṁ nirastamānena ca mānadena

10160353 dharmo'tha vā sarvajanānukampayā yato bhavāṁstuṣyati sarvajīvaḥ

10160361 kasyānubhāvo'sya na deva vidmahe tavāṅghrireṇusparaśādhikāraḥ

10160363 yadvāñchayā śrīrlalanācarattapo vihāya kāmānsuciraṁ dhṛtavratā

10160371 na nākapṛṣṭhaṁ na ca sārvabhaumaṁ

10160372 na pārameṣṭhyaṁ na rasādhipatyam

10160373 na yogasiddhīrapunarbhavaṁ vā

10160374 vāñchanti yatpādarajaḥprapannāḥ

10160381 tadeṣa nāthāpa durāpamanyaistamojaniḥ krodhavaśo'pyahīśaḥ

10160383 saṁsāracakre bhramataḥ śarīriṇo yadicchataḥ syādvibhavaḥ samakṣaḥ

10160391 namastubhyaṁ bhagavate puruṣāya mahātmane

10160393 bhūtāvāsāya bhūtāya parāya paramātmane

10160401 jñānavijñānanīdhaye brahmaṇe'nantaśaktaye

10160403 aguṇāyāvikārāya namaste prākṛtāya ca

10160411 kālāya kālanābhāya kālāvayavasākṣiṇe

10160413 viśvāya tadupadraṣṭre tatkartre viśvahetave

10160421 bhūtamātrendriyaprāṇa manobuddhyāśayātmane

10160423 triguṇenābhimānena gūḍhasvātmānubhūtaye

10160431 namo'nantāya sūkṣmāya kūṭasthāya vipaścite

10160433 nānāvādānurodhāya vācyavācakaśaktaye

10160441 namaḥ pramāṇamūlāya kavaye śāstrayonaye

10160443 pravṛttāya nivṛttāya nigamāya namo namaḥ

10160451 namaḥ kṛṣṇāya rāmāya vasudevasutāya ca

10160453 pradyumnāyāniruddhāya sātvatāṁ pataye namaḥ

10160461 namo guṇapradīpāya guṇātmacchādanāya ca

10160463 guṇavṛttyupalakṣyāya guṇadraṣṭre svasaṁvide

10160471 avyākṛtavihārāya sarvavyākṛtasiddhaye

10160473 hṛṣīkeśa namaste'stu munaye maunaśīline

10160481 parāvaragatijñāya sarvādhyakṣāya te namaḥ

10160483 aviśvāya ca viśvāya taddraṣṭre'sya ca hetave

10160491 tvaṁ hyasya janmasthitisaṁyamānvibho

10160492 guṇairanīho'kṛtakālaśaktidhṛk

10160493 tattatsvabhāvānpratibodhayansataḥ

10160494 samīkṣayāmoghavihāra īhase

10160501 tasyaiva te'mūstanavastrilokyāṁ

10160502 śāntā aśāntā uta mūḍhayonayaḥ

10160503 śāntāḥ priyāste hyadhunāvituṁ satāṁ

10160504 sthātuśca te dharmaparīpsayehataḥ

10160511 aparādhaḥ sakṛdbhartrā soḍhavyaḥ svaprajākṛtaḥ

10160513 kṣantumarhasi śāntātmanmūḍhasya tvāmajānataḥ

10160521 anugṛhṇīṣva bhagavanprāṇāṁstyajati pannagaḥ

10160523 strīṇāṁ naḥ sādhuśocyānāṁ patiḥ prāṇaḥ pradīyatām

10160531 vidhehi te kiṅkarīṇāmanuṣṭheyaṁ tavājñayā

10160533 yacchraddhayānutiṣṭhanvai mucyate sarvato bhayāt

10160540 śrīśuka uvāca

10160541 itthaṁ sa nāgapatnībhirbhagavānsamabhiṣṭutaḥ

10160543 mūrcchitaṁ bhagnaśirasaṁ visasarjāṅghrikuṭṭanaiḥ

10160551 pratilabdhendriyaprāṇaḥ kāliyaḥ śanakairharim

10160553 kṛcchrātsamucchvasandīnaḥ kṛṣṇaṁ prāha kṛtāñjaliḥ

10160560 kāliya uvāca

10160561 vayaṁ khalāḥ sahotpattyā tamasā dīrghamanyavaḥ

10160563 svabhāvo dustyajo nātha lokānāṁ yadasadgrahaḥ

10160571 tvayā sṛṣṭamidaṁ viśvaṁ dhātarguṇavisarjanam

10160573 nānāsvabhāvavīryaujo yonibījāśayākṛti

10160581 vayaṁ ca tatra bhagavansarpā jātyurumanyavaḥ

10160583 kathaṁ tyajāmastvanmāyāṁ dustyajāṁ mohitāḥ svayam

10160591 bhavānhi kāraṇaṁ tatra sarvajño jagadīśvaraḥ

10160593 anugrahaṁ nigrahaṁ vā manyase tadvidhehi naḥ

10160600 śrīśuka uvāca

10160601 ityākarṇya vacaḥ prāha bhagavānkāryamānuṣaḥ

10160603 nātra stheyaṁ tvayā sarpa samudraṁ yāhi mā ciram

10160605 svajñātyapatyadārāḍhyo gonṛbhirbhujyate nadī

10160611 ya etatsaṁsmarenmartyastubhyaṁ madanuśāsanam

10160613 kīrtayannubhayoḥ sandhyorna yuṣmadbhayamāpnuyāt

10160621 yo'sminsnātvā madākrīḍe devādīṁstarpayejjalaiḥ

10160623 upoṣya māṁ smarannarcetsarvapāpaiḥ pramucyate

10160631 dvīpaṁ ramaṇakaṁ hitvā hradametamupāśritaḥ

10160633 yadbhayātsa suparṇastvāṁ nādyānmatpādalāñchitam

10160640 śrīṛṣiruvāca

10160641 mukto bhagavatā rājankṛṣṇenādbhutakarmaṇā

10160643 taṁ pūjayāmāsa mudā nāgapatnyaśca sādaram

10160651 divyāmbarasraṅmaṇibhiḥ parārdhyairapi bhūṣaṇaiḥ

10160653 divyagandhānulepaiśca mahatyotpalamālayā

10160661 pūjayitvā jagannāthaṁ prasādya garuḍadhvajam

10160663 tataḥ prīto'bhyanujñātaḥ parikramyābhivandya tam

10160671 sakalatrasuhṛtputro dvīpamabdherjagāma ha

10160673 tadaiva sāmṛtajalā yamunā nirviṣābhavat

10160677 anugrahādbhagavataḥ krīḍāmānuṣarūpiṇaḥ

10170010 śrīrājovāca

10170011 nāgālayaṁ ramaṇakaṁ kathaṁ tatyāja kāliyaḥ

10170013 kṛtaṁ kiṁ vā suparṇasya tenaikenāsamañjasam

10170020 śrīśuka uvāca

10170021 upahāryaiḥ sarpajanairmāsi māsīha yo baliḥ

10170023 vānaspatyo mahābāho nāgānāṁ prāṅnirūpitaḥ

10170031 svaṁ svaṁ bhāgaṁ prayacchanti nāgāḥ parvaṇi parvaṇi

10170033 gopīthāyātmanaḥ sarve suparṇāya mahātmane

10170041 viṣavīryamadāviṣṭaḥ kādraveyastu kāliyaḥ

10170043 kadarthīkṛtya garuḍaṁ svayaṁ taṁ bubhuje balim

10170051 tacchrutvā kupito rājanbhagavānbhagavatpriyaḥ

10170053 vijighāṁsurmahāvegaḥ kāliyaṁ samapādravat

10170061 tamāpatantaṁ tarasā viṣāyudhaḥ pratyabhyayādutthitanaikamastakaḥ

10170063 dadbhiḥ suparṇaṁ vyadaśaddadāyudhaḥ karālajihrocchvasitogralocanaḥ

10170071 taṁ tārkṣyaputraḥ sa nirasya manyumān

10170072 pracaṇḍavego madhusūdanāsanaḥ

10170073 pakṣeṇa savyena hiraṇyarociṣā

10170074 jaghāna kadrusutamugravikramaḥ

10170081 suparṇapakṣābhihataḥ kāliyo'tīva vihvalaḥ

10170083 hradaṁ viveśa kālindyāstadagamyaṁ durāsadam

10170091 tatraikadā jalacaraṁ garuḍo bhakṣyamīpsitam

10170093 nivāritaḥ saubhariṇā prasahya kṣudhito'harat

10170101 mīnānsuduḥkhitāndṛṣṭvā dīnānmīnapatau hate

10170103 kṛpayā saubhariḥ prāha tatratyakṣemamācaran

10170111 atra praviśya garuḍo yadi matsyānsa khādati

10170113 sadyaḥ prāṇairviyujyeta satyametadbravīmyaham

10170121 tatkāliyaḥ paraṁ veda nānyaḥ kaścana lelihaḥ

10170123 avātsīdgaruḍādbhītaḥ kṛṣṇena ca vivāsitaḥ

10170131 kṛṣṇaṁ hradādviniṣkrāntaṁ divyasraggandhavāsasam

10170133 mahāmaṇigaṇākīrṇaṁ jāmbūnadapariṣkṛtam

10170141 upalabhyotthitāḥ sarve labdhaprāṇā ivāsavaḥ

10170143 pramodanibhṛtātmāno gopāḥ prītyābhirebhire

10170151 yaśodā rohiṇī nando gopyo gopāśca kaurava

10170153 kṛṣṇaṁ sametya labdhehā āsanśuṣkā nagā api

10170161 rāmaścācyutamāliṅgya jahāsāsyānubhāvavit

10170163 premṇā tamaṅkamāropya punaḥ punarudaikṣata

10170165 gāvo vṛṣā vatsataryo lebhire paramāṁ mudam

10170171 nandaṁ viprāḥ samāgatya guravaḥ sakalatrakāḥ

10170173 ūcuste kāliyagrasto diṣṭyā muktastavātmajaḥ

10170181 dehi dānaṁ dvijātīnāṁ kṛṣṇanirmuktihetave

10170183 nandaḥ prītamanā rājangāḥ suvarṇaṁ tadādiśat

10170191 yaśodāpi mahābhāgā naṣṭalabdhaprajā satī

10170193 pariṣvajyāṅkamāropya mumocāśrukalāṁ muhuḥ

10170201 tāṁ rātriṁ tatra rājendra kṣuttṛḍbhyāṁ śramakarṣitāḥ

10170203 ūṣurvrayaukaso gāvaḥ kālindyā upakūlataḥ

10170211 tadā śucivanodbhūto dāvāgniḥ sarvato vrajam

10170213 suptaṁ niśītha āvṛtya pradagdhumupacakrame

10170221 tata utthāya sambhrāntā dahyamānā vrajaukasaḥ

10170223 kṛṣṇaṁ yayuste śaraṇaṁ māyāmanujamīśvaram

10170231 kṛṣṇa kṛṣṇa mahābhaga he rāmāmitavikrama

10170233 eṣa ghoratamo vahnistāvakāngrasate hi naḥ

10170241 sudustarānnaḥ svānpāhi kālāgneḥ suhṛdaḥ prabho

10170243 na śaknumastvaccaraṇaṁ santyaktumakutobhayam

10170251 itthaṁ svajanavaiklavyaṁ nirīkṣya jagadīśvaraḥ

10170253 tamagnimapibattīvramananto'nantaśaktidhṛk

10180010 śrīśuka uvāca

10180011 atha kṛṣṇaḥ parivṛto jñātibhirmuditātmabhiḥ

10180013 anugīyamāno nyaviśadvrajaṁ gokulamaṇḍitam

10180021 vraje vikrīḍatorevaṁ gopālacchadmamāyayā

10180023 grīṣmo nāmarturabhavannātipreyāñcharīriṇām

10180031 sa ca vṛndāvanaguṇairvasanta iva lakṣitaḥ

10180033 yatrāste bhagavānsākṣādrāmeṇa saha keśavaḥ

10180041 yatra nirjharanirhrāda nivṛttasvanajhillikam

10180043 śaśvattacchīkararjīṣa drumamaṇḍalamaṇḍitam

10180051 saritsaraḥprasravaṇormivāyunā kahlārakañjotpalareṇuhāriṇā

10180053 na vidyate yatra vanaukasāṁ davo nidāghavahnyarkabhavo'tiśādvale

10180061 agādhatoyahradinītaṭormibhirdravatpurīṣyāḥ pulinaiḥ samantataḥ

10180063 na yatra caṇḍāṁśukarā viṣolbaṇā bhuvo rasaṁ śādvalitaṁ ca gṛhṇate

10180071 vanaṁ kusumitaṁ śrīmannadaccitramṛgadvijam

10180073 gāyanmayūrabhramaraṁ kūjatkokilasārasam

10180081 krīḍiṣyamāṇastatkrṣṇo bhagavānbalasaṁyutaḥ

10180083 veṇuṁ viraṇayangopairgodhanaiḥ saṁvṛto'viśat

10180091 pravālabarhastabaka sragdhātukṛtabhūṣaṇāḥ

10180093 rāmakṛṣṇādayo gopā nanṛturyuyudhurjaguḥ

10180101 kṛṣṇasya nṛtyataḥ kecijjaguḥ kecidavādayan

10180103 veṇupāṇitalaiḥ śṛṅgaiḥ praśaśaṁsurathāpare

10180111 gopajātipraticchannā devā gopālarūpiṇau

10180113 īḍire kṛṣṇarāmau ca naṭā iva naṭaṁ nṛpa

10180121 bhramaṇairlaṅghanaiḥ kṣepairāsphoṭanavikarṣaṇaiḥ

10180123 cikrīḍaturniyuddhena kākapakṣadharau kvacit

10180131 kvacinnṛtyatsu cānyeṣu gāyakau vādakau svayam

10180133 śaśaṁsaturmahārāja sādhu sādhviti vādinau

10180141 kvacidbilvaiḥ kvacitkumbhaiḥ kvacāmalakamuṣṭibhiḥ

10180143 aspṛśyanetrabandhādyaiḥ kvacinmṛgakhagehayā

10180151 kvacicca darduraplāvairvividhairupahāsakaiḥ

10180153 kadācitsyandolikayā karhicinnṛpaceṣṭayā

10180161 evaṁ tau lokasiddhābhiḥ krīḍābhiśceraturvane

10180163 nadyadridroṇikuñjeṣu kānaneṣu saraḥsu ca

10180171 paśūṁścārayatorgopaistadvane rāmakṛṣṇayoḥ

10180173 goparūpī pralambo'gādasurastajjihīrṣayā

10180181 taṁ vidvānapi dāśārho bhagavānsarvadarśanaḥ

10180183 anvamodata tatsakhyaṁ vadhaṁ tasya vicintayan

10180191 tatropāhūya gopālānkṛṣṇaḥ prāha vihāravit

10180193 he gopā vihariṣyāmo dvandvībhūya yathāyatham

10180201 tatra cakruḥ parivṛḍhau gopā rāmajanārdanau

10180203 kṛṣṇasaṅghaṭṭinaḥ kecidāsanrāmasya cāpare

10180211 ācerurvividhāḥ krīḍā vāhyavāhakalakṣaṇāḥ

10180213 yatrārohanti jetāro vahanti ca parājitāḥ

10180221 vahanto vāhyamānāśca cārayantaśca godhanam

10180223 bhāṇḍīrakaṁ nāma vaṭaṁ jagmuḥ kṛṣṇapurogamāḥ

10180231 rāmasaṅghaṭṭino yarhi śrīdāmavṛṣabhādayaḥ

10180233 krīḍāyāṁ jayinastāṁstānūhuḥ kṛṣṇādayo nṛpa

10180241 uvāha kṛṣṇo bhagavānśrīdāmānaṁ parājitaḥ

10180243 vṛṣabhaṁ bhadrasenastu pralambo rohiṇīsutam

10180251 aviṣahyaṁ manyamānaḥ kṛṣṇaṁ dānavapuṅgavaḥ

10180253 vahandrutataraṁ prāgādavarohaṇataḥ param

10180261 tamudvahandharaṇidharendragauravaṁ

10180262 mahāsuro vigatarayo nijaṁ vapuḥ

10180263 sa āsthitaḥ puraṭaparicchado babhau

10180264 taḍiddyumānuḍupativāḍivāmbudaḥ

10180271 nirīkṣya tadvapuralamambare carat

10180272 pradīptadṛgbhrukuṭitaṭogradaṁṣṭrakam

10180273 jvalacchikhaṁ kaṭakakirīṭakuṇḍala

10180274 tviṣādbhutaṁ haladhara īṣadatrasat

10180281 athāgatasmṛtirabhayo ripuṁ balo vihāya sārthamiva harantamātmanaḥ

10180283 ruṣāhanacchirasi dṛḍhena muṣṭinā surādhipo girimiva vajraraṁhasā

10180291 sa āhataḥ sapadi viśīrṇamastako mukhādvamanrudhiramapasmṛto'suraḥ

10180293 mahāravaṁ vyasurapatatsamīrayangiriryathā maghavata āyudhāhataḥ

10180301 dṛṣṭvā pralambaṁ nihataṁ balena balaśālinā

10180303 gopāḥ suvismitā āsansādhu sādhviti vādinaḥ

10180311 āśiṣo'bhigṛṇantastaṁ praśaśaṁsustadarhaṇam

10180313 pretyāgatamivāliṅgya premavihvalacetasaḥ

10180321 pāpe pralambe nihate devāḥ paramanirvṛtāḥ

10180323 abhyavarṣanbalaṁ mālyaiḥ śaśaṁsuḥ sādhu sādhviti

10190010 śrīśuka uvāca

10190011 krīḍāsakteṣu gopeṣu tadgāvo dūracāriṇīḥ

10190013 svairaṁ carantyo viviśustṛṇalobhena gahvaram

10190021 ajā gāvo mahiṣyaśca nirviśantyo vanādvanam

10190023 īṣīkāṭavīṁ nirviviśuḥ krandantyo dāvatarṣitāḥ

10190031 te'paśyantaḥ paśūngopāḥ kṛṣṇarāmādayastadā

10190033 jātānutāpā na vidurvicinvanto gavāṁ gatim

10190041 tṛṇaistatkhuradacchinnairgoṣpadairaṅkitairgavām

10190043 mārgamanvagamansarve naṣṭājīvyā vicetasaḥ

10190051 muñjāṭavyāṁ bhraṣṭamārgaṁ krandamānaṁ svagodhanam

10190053 samprāpya tṛṣitāḥ śrāntāstataste sannyavartayan

10190061 tā āhūtā bhagavatā meghagambhīrayā girā

10190063 svanāmnāṁ ninadaṁ śrutvā pratineduḥ praharṣitāḥ

10190071 tataḥ samantāddavadhūmaketuryadṛcchayābhūtkṣayakṛdvanaukasām

10190073 samīritaḥ sārathinolbaṇolmukairvilelihānaḥ sthirajaṅgamānmahān

10190081 tamāpatantaṁ parito davāgniṁ gopāśca gāvaḥ prasamīkṣya bhītāḥ

10190083 ūcuśca kṛṣṇaṁ sabalaṁ prapannā yathā hariṁ mṛtyubhayārditā janāḥ

10190091 kṛṣṇa kṛṣṇa mahāvīra he rāmāmogha vikrama

10190093 dāvāgninā dahyamānānprapannāṁstrātumarhathaḥ

10190101 nūnaṁ tvadbāndhavāḥ kṛṣṇa na cārhantyavasāditum

10190103 vayaṁ hi sarvadharmajña tvannāthāstvatparāyaṇāḥ

10190110 śrīśuka uvāca

10190111 vaco niśamya kṛpaṇaṁ bandhūnāṁ bhagavānhariḥ

10190113 nimīlayata mā bhaiṣṭa locanānītyabhāṣata

10190121 tatheti mīlitākṣeṣu bhagavānagnimulbaṇam

10190123 pītvā mukhena tānkṛcchrādyogādhīśo vyamocayat

10190131 tataśca te'kṣīṇyunmīlya punarbhāṇḍīramāpitāḥ

10190133 niśamya vismitā āsannātmānaṁ gāśca mocitāḥ

10190141 kṛṣṇasya yogavīryaṁ tadyogamāyānubhāvitam

10190143 dāvāgnerātmanaḥ kṣemaṁ vīkṣya te menire'maram

10190151 gāḥ sannivartya sāyāhne saharāmo janārdanaḥ

10190153 veṇuṁ viraṇayangoṣṭhamagādgopairabhiṣṭutaḥ

10190161 gopīnāṁ paramānanda āsīdgovindadarśane

10190163 kṣaṇaṁ yugaśatamiva yāsāṁ yena vinābhavat

10200010 śrīśuka uvāca

10200011 tayostadadbhutaṁ karma dāvāgnermokṣamātmanaḥ

10200013 gopāḥ strībhyaḥ samācakhyuḥ pralambavadhameva ca

10200021 gopavṛddhāśca gopyaśca tadupākarṇya vismitāḥ

10200023 menire devapravarau kṛṣṇarāmau vrajaṁ gatau

10200031 tataḥ prāvartata prāvṛṭsarvasattvasamudbhavā

10200033 vidyotamānaparidhirvisphūrjitanabhastalā

10200041 sāndranīlāmbudairvyoma savidyutstanayitnubhiḥ

10200043 aspaṣṭajyotirācchannaṁ brahmeva saguṇaṁ babhau

10200051 aṣṭau māsānnipītaṁ yadbhūmyāścodamayaṁ vasu

10200053 svagobhirmoktumārebhe parjanyaḥ kāla āgate

10200061 taḍidvanto mahāmeghāścaṇḍa śvasana vepitāḥ

10200063 prīṇanaṁ jīvanaṁ hyasya mumucuḥ karuṇā iva

10200071 tapaḥkṛśā devamīḍhā āsīdvarṣīyasī mahī

10200073 yathaiva kāmyatapasastanuḥ samprāpya tatphalam

10200081 niśāmukheṣu khadyotāstamasā bhānti na grahāḥ

10200083 yathā pāpena pāṣaṇḍā na hi vedāḥ kalau yuge

10200091 śrutvā parjanyaninadaṁ maṇḍukāḥ sasṛjurgiraḥ

10200093 tūṣṇīṁ śayānāḥ prāgyadvadbrāhmaṇā niyamātyaye

10200101 āsannutpathagāminyaḥ kṣudranadyo'nuśuṣyatīḥ

10200103 puṁso yathāsvatantrasya dehadraviṇa sampadaḥ

10200111 haritā haribhiḥ śaṣpairindragopaiśca lohitā

10200113 ucchilīndhrakṛtacchāyā nṛṇāṁ śrīriva bhūrabhūt

10200121 kṣetrāṇi śaṣyasampadbhiḥ karṣakāṇāṁ mudaṁ daduḥ

10200123 mānināmanutāpaṁ vai daivādhīnamajānatām

10200131 jalasthalaukasaḥ sarve navavāriniṣevayā

10200133 abibhranruciraṁ rūpaṁ yathā hariniṣevayā

10200141 saridbhiḥ saṅgataḥ sindhuścukṣobha śvasanormimān

10200143 apakvayoginaścittaṁ kāmāktaṁ guṇayugyathā

10200151 girayo varṣadhārābhirhanyamānā na vivyathuḥ

10200153 abhibhūyamānā vyasanairyathādhokṣajacetasaḥ

10200161 mārgā babhūvuḥ sandigdhāstṛṇaiśchannā hyasaṁskṛtāḥ

10200163 nābhyasyamānāḥ śrutayo dvijaiḥ kālena cāhatāḥ

10200171 lokabandhuṣu megheṣu vidyutaścalasauhṛdāḥ

10200173 sthairyaṁ na cakruḥ kāminyaḥ puruṣeṣu guṇiṣviva

10200181 dhanurviyati māhendraṁ nirguṇaṁ ca guṇinyabhāt

10200183 vyakte guṇavyatikare'guṇavānpuruṣo yathā

10200191 na rarājoḍupaśchannaḥ svajyotsnārājitairghanaiḥ

10200193 ahaṁmatyā bhāsitayā svabhāsā puruṣo yathā

10200201 meghāgamotsavā hṛṣṭāḥ pratyanandañchikhaṇḍinaḥ

10200203 gṛheṣu taptanirviṇṇā yathācyutajanāgame

10200211 pītvāpaḥ pādapāḥ padbhirāsannānātmamūrtayaḥ

10200213 prākkṣāmāstapasā śrāntā yathā kāmānusevayā

10200221 saraḥsvaśāntarodhaḥsu nyūṣuraṅgāpi sārasāḥ

10200223 gṛheṣvaśāntakṛtyeṣu grāmyā iva durāśayāḥ

10200231 jalaughairnirabhidyanta setavo varṣatīśvare

10200233 pāṣaṇḍināmasadvādairvedamārgāḥ kalau yathā

10200241 vyamuñcanvāyubhirnunnā bhūtebhyaścāmṛtaṁ ghanāḥ

10200243 yathāśiṣo viśpatayaḥ kāle kāle dvijeritāḥ

10200251 evaṁ vanaṁ tadvarṣiṣṭhaṁ pakvakharjurajambumat

10200253 gogopālairvṛto rantuṁ sabalaḥ prāviśaddhariḥ

10200261 dhenavo mandagāminya ūdhobhāreṇa bhūyasā

10200263 yayurbhagavatāhūtā drutaṁ prītyā snutastanāḥ

10200271 vanaukasaḥ pramuditā vanarājīrmadhucyutaḥ

10200273 jaladhārā girernādādāsannā dadṛśe guhāḥ

10200281 kvacidvanaspatikroḍe guhāyāṁ cābhivarṣati

10200283 nirviśya bhagavānreme kandamūlaphalāśanaḥ

10200291 dadhyodanaṁ samānītaṁ śilāyāṁ salilāntike

10200293 sambhojanīyairbubhuje gopaiḥ saṅkarṣaṇānvitaḥ

10200301 śādvalopari saṁviśya carvato mīlitekṣaṇān

10200303 tṛptānvṛṣānvatsatarāngāśca svodhobharaśramāḥ

10200311 prāvṛṭśriyaṁ ca tāṁ vīkṣya sarvakālasukhāvahām

10200313 bhagavānpūjayāṁ cakre ātmaśaktyupabṛṁhitām

10200321 evaṁ nivasatostasminrāmakeśavayorvraje

10200323 śaratsamabhavadvyabhrā svacchāmbvaparuṣānilā

10200331 śaradā nīrajotpattyā nīrāṇi prakṛtiṁ yayuḥ

10200333 bhraṣṭānāmiva cetāṁsi punaryoganiṣevayā

10200341 vyomno'bbhraṁ bhūtaśābalyaṁ bhuvaḥ paṅkamapāṁ malam

10200343 śarajjahārāśramiṇāṁ kṛṣṇe bhaktiryathāśubham

10200351 sarvasvaṁ jaladā hitvā virejuḥ śubhravarcasaḥ

10200353 yathā tyaktaiṣaṇāḥ śāntā munayo muktakilbiṣāḥ

10200361 girayo mumucustoyaṁ kvacinna mumucuḥ śivam

10200363 yathā jñānāmṛtaṁ kāle jñānino dadate na vā

10200371 naivāvidankṣīyamāṇaṁ jalaṁ gādhajalecarāḥ

10200373 yathāyuranvahaṁ kṣayyaṁ narā mūḍhāḥ kuṭumbinaḥ

10200381 gādhavāricarāstāpamavindañcharadarkajam

10200383 yathā daridraḥ kṛpaṇaḥ kuṭumbyavijitendriyaḥ

10200391 śanaiḥ śanairjahuḥ paṅkaṁ sthalānyāmaṁ ca vīrudhaḥ

10200393 yathāhaṁmamatāṁ dhīrāḥ śarīrādiṣvanātmasu

10200401 niścalāmburabhūttūṣṇīṁ samudraḥ śaradāgame

10200403 ātmanyuparate samyaṅmunirvyuparatāgamaḥ

10200411 kedārebhyastvapo'gṛhṇankarṣakā dṛḍhasetubhiḥ

10200413 yathā prāṇaiḥ sravajjñānaṁ tannirodhena yoginaḥ

10200421 śaradarkāṁśujāṁstāpānbhūtānāmuḍupo'harat

10200423 dehābhimānajaṁ bodho mukundo vrajayoṣitām

10200431 khamaśobhata nirmeghaṁ śaradvimalatārakam

10200433 sattvayuktaṁ yathā cittaṁ śabdabrahmārthadarśanam

10200441 akhaṇḍamaṇḍalo vyomni rarājoḍugaṇaiḥ śaśī

10200443 yathā yadupatiḥ kṛṣṇo vṛṣṇicakrāvṛto bhuvi

10200451 āśliṣya samaśītoṣṇaṁ prasūnavanamārutam

10200453 janāstāpaṁ jahurgopyo na kṛṣṇahṛtacetasaḥ

10200461 gāvo mṛgāḥ khagā nāryaḥ puṣpiṇyaḥ śaradābhavan

10200463 anvīyamānāḥ svavṛṣaiḥ phalairīśakriyā iva

10200471 udahṛṣyanvārijāni sūryotthāne kumudvinā

10200473 rājñā tu nirbhayā lokā yathā dasyūnvinā nṛpa

10200481 puragrāmeṣvāgrayaṇairindriyaiśca mahotsavaiḥ

10200483 babhau bhūḥ pakvaśaṣyāḍhyā kalābhyāṁ nitarāṁ hareḥ

10200491 vaṇiṅmuninṛpasnātā nirgamyārthānprapedire

10200493 varṣaruddhā yathā siddhāḥ svapiṇḍānkāla āgate

10210010 śrīśuka uvāca

10210011 itthaṁ śaratsvacchajalaṁ padmākarasugandhinā

10210013 nyaviśadvāyunā vātaṁ sa gogopālako'cyutaḥ

10210021 kusumitavanarājiśuṣmibhṛṅga dvijakulaghuṣṭasaraḥsarinmahīdhram

10210023 madhupatiravagāhya cārayangāḥ sahapaśupālabalaścukūja veṇum

10210031 tadvrajastriya āśrutya veṇugītaṁ smarodayam

10210033 kāścitparokṣaṁ kṛṣṇasya svasakhībhyo'nvavarṇayan

10210041 tadvarṇayitumārabdhāḥ smarantyaḥ kṛṣṇaceṣṭitam

10210043 nāśakansmaravegena vikṣiptamanaso nṛpa

10210051 barhāpīḍaṁ naṭavaravapuḥ karṇayoḥ karṇikāraṁ

10210052 bibhradvāsaḥ kanakakapiśaṁ vaijayantīṁ ca mālām

10210053 randhrānveṇoradharasudhayāpūrayangopavṛndair

10210054 vṛndāraṇyaṁ svapadaramaṇaṁ prāviśadgītakīrtiḥ

10210061 iti veṇuravaṁ rājansarvabhūtamanoharam

10210063 śrutvā vrajastriyaḥ sarvā varṇayantyo'bhirebhire

10210070 śrīgopya ūcuḥ

10210071 akṣaṇvatāṁ phalamidaṁ na paraṁ vidāmaḥ

10210072 sakhyaḥ paśūnanaviveśayatorvayasyaiḥ

10210073 vaktraṁ vrajeśasutayoranaveṇujuṣṭaṁ

10210074 yairvā nipītamanuraktakaṭākṣamokṣam

10210081 cūtapravālabarhastabakotpalābja mālānupṛktaparidhānavicitraveśau

10210083 madhye virejaturalaṁ paśupālagoṣṭhyāṁ raṅge yathā naṭavarau kvaca gāyamānau

10210091 gopyaḥ kimācaradayaṁ kuśalaṁ sma veṇur

10210092 dāmodarādharasudhāmapi gopikānām

10210093 bhuṅkte svayaṁ yadavaśiṣṭarasaṁ hradinyo

10210094 hṛṣyattvaco'śru mumucustaravo yathāryaḥ

10210101 vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁ

10210102 yaddevakīsutapadāmbujalabdhalakṣmi

10210103 govindaveṇumanu mattamayūranṛtyaṁ

10210104 prekṣyādrisānvavaratānyasamastasattvam

10210111 dhanyāḥ sma mūḍhagatayo'pi hariṇya etā

10210112 yā nandanandanamupāttavicitraveśam

10210113 ākarṇya veṇuraṇitaṁ sahakṛṣṇasārāḥ

10210114 pūjāṁ dadhurviracitāṁ praṇayāvalokaiḥ

10210121 kṛṣṇaṁ nirīkṣya vanitotsavarūpaśīlaṁ

10210122 śrutvā ca tatkvaṇitaveṇuviviktagītam

10210123 devyo vimānagatayaḥ smaranunnasārā

10210124 bhraśyatprasūnakabarā mumuhurvinīvyaḥ

10210131 gāvaśca kṛṣṇamukhanirgataveṇugīta

10210132 pīyūṣamuttabhitakarṇapuṭaiḥ pibantyaḥ

10210133 śāvāḥ snutastanapayaḥkavalāḥ sma tasthur

10210134 govindamātmani dṛśāśrukalāḥ spṛśantyaḥ

10210141 prāyo batāmba vihagā munayo vane'smin

10210142 kṛṣṇekṣitaṁ taduditaṁ kalaveṇugītam

10210143 āruhya ye drumabhujānrucirapravālān

10210144 śṛṇvanti mīlitadṛśo vigatānyavācaḥ

10210151 nadyastadā tadupadhārya mukundagītam

10210152 āvartalakṣitamanobhavabhagnavegāḥ

10210153 āliṅganasthagitamūrmibhujairmurārer

10210154 gṛhṇanti pādayugalaṁ kamalopahārāḥ

10210161 dṛṣṭvātape vrajapaśūnsaha rāmagopaiḥ

10210162 sañcārayantamanu veṇumudīrayantam

10210163 premapravṛddha uditaḥ kusumāvalībhiḥ

10210164 sakhyurvyadhātsvavapuṣāmbuda ātapatram

10210171 pūrṇāḥ pulindya urugāyapadābjarāga

10210172 śrīkuṅkumena dayitāstanamaṇḍitena

10210173 taddarśanasmararujastṛṇarūṣitena

10210174 limpantya ānanakuceṣu jahustadādhim

10210181 hantāyamadrirabalā haridāsavaryo

10210182 yadrāmakṛṣṇacaraṇasparaśapramodaḥ

10210183 mānaṁ tanoti sahagogaṇayostayoryat

10210184 pānīyasūyavasakandarakandamūlaiḥ

10210191 gā gopakairanuvanaṁ nayatorudāra

10210192 veṇusvanaiḥ kalapadaistanubhṛtsu sakhyaḥ

10210193 aspandanaṁ gatimatāṁ pulakastaruṇāṁ

10210194 niryogapāśakṛtalakṣaṇayorvicitram

10210201 evaṁvidhā bhagavato yā vṛndāvanacāriṇaḥ

10210203 varṇayantyo mitho gopyaḥ krīḍāstanmayatāṁ yayuḥ

10220010 śrīśuka uvāca

10220011 hemante prathame māsi nandavrajakamārikāḥ

10220013 cerurhaviṣyaṁ bhuñjānāḥ kātyāyanyarcanavratam

10220021 āplutyāmbhasi kālindyā jalānte codite'ruṇe

10220023 kṛtvā pratikṛtiṁ devīmānarcurnṛpa saikatīm

10220031 gandhairmālyaiḥ surabhibhirbalibhirdhūpadīpakaiḥ

10220033 uccāvacaiścopahāraiḥ pravālaphalataṇḍulaiḥ

10220041 kātyāyani mahāmāye mahāyoginyadhīśvari

10220043 nandagopasutaṁ devi patiṁ me kuru te namaḥ

10220045 iti mantraṁ japantyastāḥ pūjāṁ cakruḥ kamārikāḥ

10220051 evaṁ māsaṁ vrataṁ ceruḥ kumāryaḥ kṛṣṇacetasaḥ

10220053 bhadrakālīṁ samānarcurbhūyānnandasutaḥ patiḥ

10220061 ūṣasyutthāya gotraiḥ svairanyonyābaddhabāhavaḥ

10220063 kṛṣṇamuccairjaguryāntyaḥ kālindyāṁ snātumanvaham

10220071 nadyāḥ kadācidāgatya tīre nikṣipya pūrvavat

10220073 vāsāṁsi kṛṣṇaṁ gāyantyo vijahruḥ salile mudā

10220081 bhagavāṁstadabhipretya kṛṣno yogeśvareśvaraḥ

10220083 vayasyairāvṛtastatra gatastatkarmasiddhaye

10220091 tāsāṁ vāsāṁsyupādāya nīpamāruhya satvaraḥ

10220093 hasadbhiḥ prahasanbālaiḥ parihāsamuvāca ha

10220101 atrāgatyābalāḥ kāmaṁ svaṁ svaṁ vāsaḥ pragṛhyatām

10220103 satyaṁ bravāṇi no narma yadyūyaṁ vratakarśitāḥ

10220111 na mayoditapūrvaṁ vā anṛtaṁ tadime viduḥ

10220113 ekaikaśaḥ pratīcchadhvaṁ sahaiveti sumadhyamāḥ

10220121 tasya tatkṣvelitaṁ dṛṣṭvā gopyaḥ premapariplutāḥ

10220123 vrīḍitāḥ prekṣya cānyonyaṁ jātahāsā na niryayuḥ

10220131 evaṁ bruvati govinde narmaṇākṣiptacetasaḥ

10220133 ākaṇṭhamagnāḥ śītode vepamānāstamabruvan

10220141 mānayaṁ bhoḥ kṛthāstvāṁ tu nandagopasutaṁ priyam

10220143 jānīmo'ṅga vrajaślāghyaṁ dehi vāsāṁsi vepitāḥ

10220151 śyāmasundara te dāsyaḥ karavāma tavoditam

10220153 dehi vāsāṁsi dharmajña no cedrājñe bruvāma he

10220160 śrībhagavānuvāca

10220161 bhavatyo yadi me dāsyo mayoktaṁ vā kariṣyatha

10220163 atrāgatya svavāsāṁsi pratīcchata śucismitāḥ

10220165 no cennāhaṁ pradāsye kiṁ kruddho rājā kariṣyati

10220171 tato jalāśayātsarvā dārikāḥ śītavepitāḥ

10220173 pāṇibhyāṁ yonimācchādya protteruḥ śītakarśitāḥ

10220181 bhagavānāhatā vīkṣya śuddha bhāvaprasāditaḥ

10220183 skandhe nidhāya vāsāṁsi prītaḥ provāca sasmitam

10220191 yūyaṁ vivastrā yadapo dhṛtavratā vyagāhataitattadu devahelanam

10220193 baddhvāñjaliṁ mūrdhnyapanuttaye'ṁhasaḥ kṛtvā namo'dhovasanaṁ pragṛhyatām

10220201 ityacyutenābhihitaṁ vrajābalā matvā vivastrāplavanaṁ vratacyutim

10220203 tatpūrtikāmāstadaśeṣakarmaṇāṁ sākṣātkṛtaṁ nemuravadyamṛgyataḥ

10220211 tāstathāvanatā dṛṣṭvā bhagavāndevakīsutaḥ

10220213 vāsāṁsi tābhyaḥ prāyacchatkaruṇastena toṣitaḥ

10220221 dṛḍhaṁ pralabdhāstrapayā ca hāpitāḥ

10220222 prastobhitāḥ krīḍanavacca kāritāḥ

10220223 vastrāṇi caivāpahṛtānyathāpyamuṁ

10220224 tā nābhyasūyanpriyasaṅganirvṛtāḥ

10220231 paridhāya svavāsāṁsi preṣṭhasaṅgamasajjitāḥ

10220233 gṛhītacittā no celustasminlajjāyitekṣaṇāḥ

10220241 tāsāṁ vijñāya bhagavānsvapādasparśakāmyayā

10220243 dhṛtavratānāṁ saṅkalpamāha dāmodaro'balāḥ

10220251 saṅkalpo viditaḥ sādhvyo bhavatīnāṁ madarcanam

10220253 mayānumoditaḥ so'sau satyo bhavitumarhati

10220261 na mayyāveśitadhiyāṁ kāmaḥ kāmāya kalpate

10220263 bharjitā kvathitā dhānāḥ prāyo bījāya neśate

10220271 yātābalā vrajaṁ siddhā mayemā raṁsyathā kṣapāḥ

10220273 yaduddiśya vratamidaṁ cerurāryārcanaṁ satīḥ

10220280 śrīśuka uvāca

10220281 ityādiṣṭā bhagavatā labdhakāmāḥ kumārikāḥ

10220283 dhyāyantyastatpadāmbhojamkṛcchrānnirviviśurvrajam

10220291 atha gopaiḥ parivṛto bhagavāndevakīsutaḥ

10220293 vṛndāvanādgato dūraṁ cārayangāḥ sahāgrajaḥ

10220301 nidaghārkātape tigme chāyābhiḥ svābhirātmanaḥ

10220303 ātapatrāyitānvīkṣya drumānāha vrajaukasaḥ

10220311 he stokakṛṣṇa he aṁśo śrīdāmansubalārjuna

10220313 viśāla vṛṣabhaujasvindevaprastha varūthapa

10220321 paśyataitānmahābhāgānparārthaikāntajīvitān

10220323 vātavarṣātapahimānsahanto vārayanti naḥ

10220331 aho eṣāṁ varaṁ janma sarva prāṇyupajīvanam

10220333 sujanasyeva yeṣāṁ vai vimukhā yānti nārthinaḥ

10220341 patrapuṣpaphalacchāyā mūlavalkaladārubhiḥ

10220343 gandhaniryāsabhasmāsthi tokmaiḥ kāmānvitanvate

10220351 etāvajjanmasāphalyaṁ dehināmiha dehiṣu

10220353 prāṇairarthairdhiyā vācā śreyaācaraṇaṁ sadā

10220361 iti pravālastabaka phalapuṣpadalotkaraiḥ

10220363 tarūṇāṁ namraśākhānāṁ madhyato yamunāṁ gataḥ

10220371 tatra gāḥ pāyayitvāpaḥ sumṛṣṭāḥ śītalāḥ śivāḥ

10220373 tato nṛpa svayaṁ gopāḥ kāmaṁ svādu papurjalam

10220381 tasyā upavane kāmaṁ cārayantaḥ paśūnnṛpa

10220383 kṛṣṇarāmāvupāgamya kṣudhārtā idamabravan

10230010 śrīgopa ūcuḥ

10230011 rāma rāma mahābāho kṛṣṇa duṣṭanibarhaṇa

10230013 eṣā vai bādhate kṣunnastacchāntiṁ kartumarhathaḥ

10230020 śrīśuka uvāca

10230021 iti vijñāpito gopairbhagavāndevakīsutaḥ

10230023 bhaktāyā viprabhāryāyāḥ prasīdannidamabravīt

10230031 prayāta devayajanaṁ brāhmaṇā brahmavādinaḥ

10230033 satramāṅgirasaṁ nāma hyāsate svargakāmyayā

10230041 tatra gatvaudanaṁ gopā yācatāsmadvisarjitāḥ

10230043 kīrtayanto bhagavata āryasya mama cābhidhām

10230051 ityādiṣṭā bhagavatā gatvā yācanta te tathā

10230053 kṛtāñjalipuṭā viprāndaṇḍavatpatitā bhuvi

10230061 he bhūmidevāḥ śṛṇuta kṛṣṇasyādeśakāriṇaḥ

10230063 prāptāñjānīta bhadraṁ vo gopānno rāmacoditān

10230071 gāścārayantāvavidūra odanaṁ rāmācyutau vo laṣato bubhukṣitau

10230073 tayordvijā odanamarthinoryadi śraddhā ca vo yacchata dharmavittamāḥ

10230081 dīkṣāyāḥ paśusaṁsthāyāḥ sautrāmaṇyāśca sattamāḥ

10230083 anyatra dīkṣitasyāpi nānnamaśnanhi duṣyati

10230091 iti te bhagavadyācñāṁ śṛṇvanto'pi na śuśruvuḥ

10230093 kṣudrāśā bhūrikarmāṇo bāliśā vṛddhamāninaḥ

10230101 deśaḥ kālaḥ pṛthagdravyaṁ mantratantrartvijo'gnayaḥ

10230103 devatā yajamānaśca kraturdharmaśca yanmayaḥ

10230111 taṁ brahma paramaṁ sākṣādbhagavantamadhokṣajam

10230113 manuṣyadṛṣṭyā duṣprajñā martyātmāno na menire

10230121 na te yadomiti procurna neti ca parantapa

10230123 gopā nirāśāḥ pratyetya tathocuḥ kṛṣṇarāmayoḥ

10230131 tadupākarṇya bhagavānprahasya jagadīśvaraḥ

10230133 vyājahāra punargopāndarśayanlaukikīṁ gatim

10230141 māṁ jñāpayata patnībhyaḥ sasaṅkarṣaṇamāgatam

10230143 dāsyanti kāmamannaṁ vaḥ snigdhā mayyuṣitā dhiyā

10230151 gatvātha patnīśālāyāṁ dṛṣṭvāsīnāḥ svalaṅkṛtāḥ

10230153 natvā dvijasatīrgopāḥ praśritā idamabruvan

10230161 namo vo viprapatnībhyo nibodhata vacāṁsi naḥ

10230163 ito'vidūre caratā kṛṣṇeneheṣitā vayam

10230171 gāścārayansa gopālaiḥ sarāmo dūramāgataḥ

10230173 bubhukṣitasya tasyānnaṁ sānugasya pradīyatām

10230181 śrutvācyutamupāyātaṁ nityaṁ taddarśanotsukāḥ

10230183 tatkathākṣiptamanaso babhūvurjātasambhramāḥ

10230191 caturvidhaṁ bahuguṇamannamādāya bhājanaiḥ

10230193 abhisasruḥ priyaṁ sarvāḥ samudramiva nimnagāḥ

10230201 niṣidhyamānāḥ patibhirbhrātṛbhirbandhubhiḥ sutaiḥ

10230203 bhagavatyuttamaśloke dīrghaśruta dhṛtāśayāḥ

10230211 yamunopavane'śoka navapallavamaṇḍite

10230213 vicarantaṁ vṛtaṁ gopaiḥ sāgrajaṁ dadṛśuḥ striyaḥ

10230221 śyāmaṁ hiraṇyaparidhiṁ vanamālyabarha

10230222 dhātupravālanaṭaveṣamanavratāṁse

10230223 vinyastahastamitareṇa dhunānamabjaṁ

10230224 karṇotpalālakakapolamukhābjahāsam

10230231 prāyaḥśrutapriyatamodayakarṇapūrair

10230232 yasminnimagnamanasastamathākṣirandraiḥ

10230233 antaḥ praveśya suciraṁ parirabhya tāpaṁ

10230234 prājñaṁ yathābhimatayo vijahurnarendra

10230241 tāstathā tyaktasarvāśāḥ prāptā ātmadidṛkṣayā

10230243 vijñāyākhiladṛgdraṣṭā prāha prahasitānanaḥ

10230251 svāgataṁ vo mahābhāgā āsyatāṁ karavāma kim

10230253 yanno didṛkṣayā prāptā upapannamidaṁ hi vaḥ

10230261 nanvaddhā mayi kurvanti kuśalāḥ svārthadarśinaḥ

10230263 ahaitukyavyavahitāṁ bhaktimātmapriye yathā

10230271 prāṇabuddhimanaḥsvātma dārāpatyadhanādayaḥ

10230273 yatsamparkātpriyā āsaṁstataḥ ko nvaparaḥ priyaḥ

10230281 tadyāta devayajanaṁ patayo vo dvijātayaḥ

10230283 svasatraṁ pārayiṣyanti yuṣmābhirgṛhamedhinaḥ

10230290 śrīpatnya ūcuḥ

10230291 maivaṁ vibho'rhati bhavāngadituṁ nrśaṁsaṁ

10230292 satyaṁ kuruṣva nigamaṁ tava padamūlam

10230293 prāptā vayaṁ tulasidāma padāvasṛṣṭaṁ

10230294 keśairnivoḍhumatilaṅghya samastabandhūn

10230301 gṛhṇanti no na patayaḥ pitarau sutā vā

10230302 na bhrātṛbandhusuhṛdaḥ kuta eva cānye

10230303 tasmādbhavatprapadayoḥ patitātmanāṁ no

10230304 nānyā bhavedgatirarindama tadvidhehi

10230310 śrībhagavānuvāca

10230311 patayo nābhyasūyeranpitṛbhrātṛsutādayaḥ

10230313 lokāśca vo mayopetā devā apyanumanvate

10230321 na prītaye'nurāgāya hyaṅgasaṅgo nṛṇāmiha

10230323 tanmano mayi yuñjānā acirānmāmavāpsyatha

10230331 śravaṇāddarśanāddhyānānmayi bhāvo'nukīrtanāt

10230333 na tathā sannikarṣeṇa pratiyāta tato gṛhān

10230340 śrīśuka uvāca

10230341 ityuktā dvijapatnyastā yajñavāṭaṁ punargatāḥ

10230343 te cānasūyavastābhiḥ strībhiḥ satramapārayan

10230351 tatraikā vidhṛtā bhartrā bhagavantaṁ yathāśrutam

10230353 hṛḍopaguhya vijahau dehaṁ karmānubandhanam

10230361 bhagavānapi govindastenaivānnena gopakān

10230363 caturvidhenāśayitvā svayaṁ ca bubhuje prabhuḥ

10230371 evaṁ līlānaravapurnrlokamanuśīlayan

10230373 reme gogopagopīnāṁ ramayanrūpavākkṛtaiḥ

10230381 athānusmṛtya viprāste anvatapyankṛtāgasaḥ

10230383 yadviśveśvarayoryācñāmahanma nṛviḍambayoḥ

10230391 dṛṣṭvā strīṇāṁ bhagavati kṛṣṇe bhaktimalaukikīm

10230393 ātmānaṁ ca tayā hīnamanutaptā vyagarhayan

10230401 dhigjanma nastrivṛdyattaddhigvrataṁ dhigbahujñatām

10230403 dhikkulaṁ dhikkriyādākṣyaṁ vimukhā ye tvadhokṣaje

10230411 nūnaṁ bhagavato māyā yogināmapi mohinī

10230413 yadvayaṁ guravo nṛṇāṁ svārthe muhyāmahe dvijāḥ

10230421 aho paśyata nārīṇāmapi kṛṣṇe jagadgurau

10230423 durantabhāvaṁ yo'vidhyanmṛtyupāśāngṛhābhidhān

10230431 nāsāṁ dvijātisaṁskāro na nivāso gurāvapi

10230433 na tapo nātmamīmāṁsā na śaucaṁ na kriyāḥ śubhāḥ

10230441 tathāpi hyuttamaḥśloke kṛṣṇe yogeśvareśvare

10230443 bhaktirdṛḍhā na cāsmākaṁ saṁskārādimatāmapi

10230451 nanu svārthavimūḍhānāṁ pramattānāṁ gṛhehayā

10230453 aho naḥ smārayāmāsa gopavākyaiḥ satāṁ gatiḥ

10230461 anyathā pūrṇakāmasya kaivalyādyaśiṣāṁ pateḥ

10230463 īśitavyaiḥ kimasmābhirīśasyaitadviḍambanam

10230471 hitvānyānbhajate yaṁ śrīḥ pādasparśāśayāsakṛt

10230473 svātmadoṣāpavargeṇa tadyācñā janamohinī

10230481 deśaḥ kālaḥ pṛthagdravyaṁ mantratantrartvijo'gnayaḥ

10230483 devatā yajamānaśca kraturdharmaśca yanmayaḥ

10230491 sa eva bhagavānsākṣādviṣṇuryogeśvareśvaraḥ

10230493 jāto yaduṣvityāśṛṇma hyapi mūḍhā na vidmahe

10230501 tasmai namo bhagavate kṛṣṇāyākuṇṭhamedhase

10230503 yanmāyāmohitadhiyo bhramāmaḥ karmavartmasu

10230511 sa vai na ādyaḥ puruṣaḥ svamāyāmohitātmanām

10230513 avijñatānubhāvānāṁ kṣantumarhatyatikramam

10230521 iti svāghamanusmṛtya kṛṣṇe te kṛtahelanāḥ

10230523 didṛkṣavo vrajamatha kaṁsādbhītā na cācalan

10240010 śrīśuka uvāca

10240011 bhagavānapi tatraiva baladevena saṁyutaḥ

10240013 apaśyannivasangopānindrayāgakṛtodyamān

10240021 tadabhijño'pi bhagavānsarvātmā sarvadarśanaḥ

10240023 praśrayāvanato'pṛcchadvṛddhānnandapurogamān

10240031 kathyatāṁ me pitaḥ ko'yaṁ sambhramo va upāgataḥ

10240033 kiṁ phalaṁ kasya voddeśaḥ kena vā sādhyate makhaḥ

10240041 etadbrūhi mahānkāmo mahyaṁ śuśrūṣave pitaḥ

10240043 na hi gopyaṁ hi sadhūnāṁ kṛtyaṁ sarvātmanāmiha

10240045 astyasvaparadṛṣṭīnāmamitrodāstavidviṣām

10240051 udāsīno'rivadvarjya

10240052 ātmavatsuhṛducyate

10240061 jñatvājñātvā ca karmāṇi jano'yamanutiṣṭhati

10240063 viduṣaḥ karmasiddhiḥ syādyathā nāviduṣo bhavet

10240071 tatra tāvatkriyāyogo bhavatāṁ kiṁ vicāritaḥ

10240073 atha vā laukikastanme pṛcchataḥ sādhu bhaṇyatām

10240080 śrīnanda uvāca

10240081 parjanyo bhagavānindro meghāstasyātmamūrtayaḥ

10240083 te'bhivarṣanti bhūtānāṁ prīṇanaṁ jīvanaṁ payaḥ

10240091 taṁ tāta vayamanye ca vārmucāṁ patimīśvaram

10240093 dravyaistadretasā siddhairyajante kratubhirnarāḥ

10240101 taccheṣeṇopajīvanti trivargaphalahetave

10240103 puṁsāṁ puruṣakārāṇāṁ parjanyaḥ phalabhāvanaḥ

10240111 ya enaṁ visṛjeddharmaṁ paramparyāgataṁ naraḥ

10240113 kāmāddveṣādbhayāllobhātsa vai nāpnoti śobhanam

10240120 śrīśuka uvāca

10240121 vaco niśamya nandasya tathānyeṣāṁ vrajaukasām

10240123 indrāya manyuṁ janayanpitaraṁ prāha keśavaḥ

10240130 śrībhagavānuvāca

10240131 karmaṇā jāyate jantuḥ karmaṇaiva pralīyate

10240133 sukhaṁ duḥkhaṁ bhayaṁ kṣemaṁ karmaṇaivābhipadyate

10240141 asti cedīśvaraḥ kaścitphalarūpyanyakarmaṇām

10240143 kartāraṁ bhajate so'pi na hyakartuḥ prabhurhi saḥ

10240151 kimindreṇeha bhūtānāṁ svasvakarmānuvartinām

10240153 anīśenānyathā kartuṁ svabhāvavihitaṁ nṛṇām

10240161 svabhāvatantro hi janaḥ svabhāvamanuvartate

10240163 svabhāvasthamidaṁ sarvaṁ sadevāsuramānuṣam

10240171 dehānuccāvacāñjantuḥ prāpyotsṛjati karmaṇā

10240173 śatrurmitramudāsīnaḥ karmaiva gururīśvaraḥ

10240181 tasmātsampūjayetkarma svabhāvasthaḥ svakarmakṛt

10240183 anjasā yena varteta tadevāsya hi daivatam

10240191 ājīvyaikataraṁ bhāvaṁ yastvanyamupajīvati

10240193 na tasmādvindate kṣemaṁ jārānnāryasatī yathā

10240201 varteta brahmaṇā vipro rājanyo rakṣayā bhuvaḥ

10240203 vaiśyastu vārtayā jīvecchūdrastu dvijasevayā

10240211 kṛṣivāṇijyagorakṣā kusīdaṁ tūryamucyate

10240213 vārtā caturvidhā tatra vayaṁ govṛttayo'niśam

10240221 sattvaṁ rajastama iti sthityutpattyantahetavaḥ

10240223 rajasotpadyate viśvamanyonyaṁ vividhaṁ jagat

10240231 rajasā coditā meghā varṣantyambūni sarvataḥ

10240233 prajāstaireva sidhyanti mahendraḥ kiṁ kariṣyati

10240241 na naḥ purojanapadā na grāmā na gṛhā vayam

10240243 vanaukasastāta nityaṁ vanaśailanivāsinaḥ

10240251 tasmādgavāṁ brāhmaṇānāmadreścārabhyatāṁ makhaḥ

10240253 ya indrayāgasambhārāstairayaṁ sādhyatāṁ makhaḥ

10240261 pacyantāṁ vividhāḥ pākāḥ sūpāntāḥ pāyasādayaḥ

10240263 saṁyāvāpūpaśaṣkulyaḥ sarvadohaśca gṛhyatām

10240271 hūyantāmagnayaḥ samyagbrāhmaṇairbrahmavādibhiḥ

10240273 annaṁ bahuguṇaṁ tebhyo deyaṁ vo dhenudakṣiṇāḥ

10240281 anyebhyaścāśvacāṇḍāla patitebhyo yathārhataḥ

10240283 yavasaṁ ca gavāṁ dattvā giraye dīyatāṁ baliḥ

10240291 svalaṅkṛtā bhuktavantaḥ svanuliptāḥ suvāsasaḥ

10240293 pradakṣiṇāṁ ca kuruta goviprānalaparvatān

10240301 etanmama mataṁ tāta kriyatāṁ yadi rocate

10240303 ayaṁ gobrāhmaṇādrīṇāṁ mahyaṁ ca dayito makhaḥ

10240310 śrīśuka uvāca

10240311 kālātmanā bhagavatā śakradarpajighāṁsayā

10240313 proktaṁ niśamya nandādyāḥ sādhvagṛhṇanta tadvacaḥ

10240321 tathā ca vyadadhuḥ sarvaṁ yathāha madhusūdanaḥ

10240323 vācayitvā svastyayanaṁ taddravyeṇa giridvijān

10240331 upahṛtya balīnsamyagādṛtā yavasaṁ gavām

10240333 godhanāni puraskṛtya giriṁ cakruḥ pradakṣiṇam

10240341 anāṁsyanaḍudyuktāni te cāruhya svalaṅkṛtāḥ

10240343 gopyaśca kṛṣṇavīryāṇi gāyantyaḥ sadvijāśiṣaḥ

10240351 kṛṣṇastvanyatamaṁ rūpaṁ gopaviśrambhaṇaṁ gataḥ

10240353 śailo'smīti bruvanbhūri balimādadbṛhadvapuḥ

10240361 tasmai namo vrajajanaiḥ saha cakra ātmanātmane

10240363 aho paśyata śailo'sau rūpī no'nugrahaṁ vyadhāt

10240371 eṣo'vajānato martyānkāmarūpī vanaukasaḥ

10240373 hanti hyasmai namasyāmaḥ śarmaṇe ātmano gavām

10240381 ityadrigodvijamakhaṁ vāsudevapracoditāḥ

10240383 yathā vidhāya te gopā sahakṛṣṇā vrajaṁ yayuḥ

10250010 śrīśuka uvāca

10250011 indrastadātmanaḥ pūjāṁ vijñāya vihatāṁ nṛpa

10250013 gopebhyaḥ kṛṣṇanāthebhyo nandādibhyaścukopa ha

10250021 gaṇaṁ sāṁvartakaṁ nāma meghānāṁ cāntakārīṇām

10250023 indraḥ pracodayatkruddho vākyaṁ cāheśamānyuta

10250031 aho śrīmadamāhātmyaṁ gopānāṁ kānanaukasām

10250033 kṛṣṇaṁ martyamupāśritya ye cakrurdevahelanam

10250041 yathādṛḍhaiḥ karmamayaiḥ kratubhirnāmanaunibhaiḥ

10250043 vidyāmānvīkṣikīṁ hitvā titīrṣanti bhavārṇavam

10250051 vācālaṁ bāliśaṁ stabdhamajñaṁ paṇḍitamāninam

10250053 kṛṣṇaṁ martyamupāśritya gopā me cakrurapriyam

10250061 eṣāṁ śriyāvaliptānāṁ kṛṣṇenādhmāpitātmanām

10250063 dhunuta śrīmadastambhaṁ paśūnnayata saṅkṣayam

10250071 ahaṁ cairāvataṁ nāgamāruhyānuvraje vrajam

10250073 marudgaṇairmahāvegairnandagoṣṭhajighāṁsayā

10250080 śrīśuka uvāca

10250081 itthaṁ maghavatājñaptā meghā nirmuktabandhanāḥ

10250083 nandagokulamāsāraiḥ pīḍayāmāsurojasā

10250091 vidyotamānā vidyudbhiḥ stanantaḥ stanayitnubhiḥ

10250093 tīvrairmarudgaṇairnunnā vavṛṣurjalaśarkarāḥ

10250101 sthūṇāsthūlā varṣadhārā muñcatsvabhreṣvabhīkṣṇaśaḥ

10250103 jalaughaiḥ plāvyamānā bhūrnādṛśyata natonnatam

10250111 atyāsārātivātena paśavo jātavepanāḥ

10250113 gopā gopyaśca śītārtā govindaṁ śaraṇaṁ yayuḥ

10250121 śiraḥ sutāṁśca kāyena pracchādyāsārapīḍitāḥ

10250123 vepamānā bhagavataḥ pādamūlamupāyayuḥ

10250131 kṛṣṇa kṛṣṇa mahābhāga tvannāthaṁ gokulaṁ prabho

10250133 trātumarhasi devānnaḥ kupitādbhaktavatsala

10250141 śilāvarṣātivātena hanyamānamacetanam

10250143 nirīkṣya bhagavānmene kupitendrakṛtaṁ hariḥ

10250151 apartvatyulbaṇaṁ varṣamativātaṁ śilāmayam

10250153 svayāge vihate'smābhirindro nāśāya varṣati

10250161 tatra pratividhiṁ samyagātmayogena sādhaye

10250163 lokeśamānināṁ mauḍhyāddhaniṣye śrīmadaṁ tamaḥ

10250171 na hi sadbhāvayuktānāṁ surāṇāmīśavismayaḥ

10250173 matto'satāṁ mānabhaṅgaḥ praśamāyopakalpate

10250181 tasmānmaccharaṇaṁ goṣṭhaṁ mannāthaṁ matparigraham

10250183 gopāye svātmayogena so'yaṁ me vrata āhitaḥ

10250191 ityuktvaikena hastena kṛtvā govardhanācalam

10250193 dadhāra līlayā viṣṇuśchatrākamiva bālakaḥ

10250201 athāha bhagavāngopānhe'mba tāta vrajaukasaḥ

10250203 yathopajoṣaṁ viśata girigartaṁ sagodhanāḥ

10250211 na trāsa iha vaḥ kāryo maddhastādrinipātanāt

10250213 vātavarṣabhayenālaṁ tattrāṇaṁ vihitaṁ hi vaḥ

10250221 tathā nirviviśurgartaṁ kṛṣṇāśvāsitamānasaḥ

10250223 yathāvakāśaṁ sadhanāḥ savrajāḥ sopajīvinaḥ

10250231 kṣuttṛḍvyathāṁ sukhāpekṣāṁ hitvā tairvrajavāsibhiḥ

10250233 vīkṣyamāṇo dadhārādriṁ saptāhaṁ nācalatpadāt

10250241 kṛṣṇayogānubhāvaṁ taṁ niśamyendro'tivismitaḥ

10250243 nistambho bhraṣṭasaṅkalpaḥ svānmeghānsannyavārayat

10250251 khaṁ vyabhramuditādityaṁ vātavarṣaṁ ca dāruṇam

10250253 niśamyoparataṁ gopāngovardhanadharo'bravīt

10250261 niryāta tyajata trāsaṁ gopāḥ sastrīdhanārbhakāḥ

10250263 upārataṁ vātavarṣaṁ vyudaprāyāśca nimnagāḥ

10250271 tataste niryayurgopāḥ svaṁ svamādāya godhanam

10250273 śakaṭoḍhopakaraṇaṁ strībālasthavirāḥ śanaiḥ

10250281 bhagavānapi taṁ śailaṁ svasthāne pūrvavatprabhuḥ

10250283 paśyatāṁ sarvabhūtānāṁ sthāpayāmāsa līlayā

10250291 taṁ premavegānnirbhṛtā vrajaukaso

10250292 yathā samīyuḥ parirambhaṇādibhiḥ

10250293 gopyaśca sasnehamapūjayanmudā

10250294 dadhyakṣatādbhiryuyujuḥ sadāśiṣaḥ

10250301 yaśodā rohiṇī nando rāmaśca balināṁ varaḥ

10250303 kṛṣṇamāliṅgya yuyujurāśiṣaḥ snehakātarāḥ

10250311 divi devagaṇāḥ siddhāḥ sādhyā gandharvacāraṇāḥ

10250313 tuṣṭuvurmumucustuṣṭāḥ puṣpavarṣāṇi pārthiva

10250321 śaṅkhadundubhayo nedurdivi devapracoditāḥ

10250323 jagurgandharvapatayastumburupramukhā nṛpa

10250331 tato'nuraktaiḥ paśupaiḥ pariśrito rājansvagoṣṭhaṁ sabalo'vrajaddhariḥ

10250333 tathāvidhānyasya kṛtāni gopikā gāyantya īyurmuditā hṛdispṛśaḥ

10260010 śrīśuka uvāca

10260011 evaṁvidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te

10260013 atadvīryavidaḥ procuḥ samabhyetya suvismitāḥ

10260021 bālakasya yadetāni karmāṇyatyadbhutāni vai

10260023 kathamarhatyasau janma grāmyeṣvātmajugupsitam

10260031 yaḥ saptahāyano bālaḥ kareṇaikena līlayā

10260033 kathaṁ bibhradgirivaraṁ puṣkaraṁ gajarāḍiva

10260041 tokenāmīlitākṣeṇa pūtanāyā mahaujasaḥ

10260043 pītaḥ stanaḥ saha prāṇaiḥ kāleneva vayastanoḥ

10260051 hinvato'dhaḥ śayānasya māsyasya caraṇāvudak

10260053 ano'patadviparyastaṁ rudataḥ prapadāhatam

10260061 ekahāyana āsīno hriyamāṇo vihāyasā

10260063 daityena yastṛṇāvartamahankaṇṭhagrahāturam

10260071 kvaciddhaiyaṅgavastainye mātrā baddha udūkhale

10260073 gacchannarjunayormadhye bāhubhyāṁ tāvapātayat

10260081 vane sañcārayanvatsānsarāmo bālakairvṛtaḥ

10260083 hantukāmaṁ bakaṁ dorbhyāṁ mukhato'rimapāṭayat

10260091 vatseṣu vatsarūpeṇa praviśantaṁ jighāṁsayā

10260093 hatvā nyapātayattena kapitthāni ca līlayā

10260101 hatvā rāsabhadaiteyaṁ tadbandhūṁśca balānvitaḥ

10260103 cakre tālavanaṁ kṣemaṁ paripakvaphalānvitam

10260111 pralambaṁ ghātayitvograṁ balena balaśālinā

10260113 amocayadvrajapaśūngopāṁścāraṇyavahnitaḥ

10260121 āśīviṣatamāhīndraṁ damitvā vimadaṁ hradāt

10260123 prasahyodvāsya yamunāṁ cakre'sau nirviṣodakām

10260131 dustyajaścānurāgo'sminsarveṣāṁ no vrajaukasām

10260133 nanda te tanaye'smāsu tasyāpyautpattikaḥ katham

10260141 kva saptahāyano bālaḥ kva mahādrividhāraṇam

10260143 tato no jāyate śaṅkā vrajanātha tavātmaje

10260150 śrīnanda uvāca

10260151 śrūyatāṁ me vaco gopā vyetu śaṅkā ca vo'rbhake

10260153 enamkumāramuddiśya gargo me yaduvāca ha

10260161 varṇāstrayaḥ kilāsyāsangṛhṇato'nuyugaṁ tanūḥ

10260163 śuklo raktastathā pīta idānīṁ kṛṣṇatāṁ gataḥ

10260171 prāgayaṁ vasudevasya kvacijjātastavātmajaḥ

10260173 vāsudeva iti śrīmānabhijñāḥ sampracakṣate

10260181 bahūni santi nāmāni rūpāṇi ca sutasya te

10260183 guṇa karmānurūpāṇi tānyahaṁ veda no janāḥ

10260191 eṣa vaḥ śreya ādhāsyadgopagokulanandanaḥ

10260193 anena sarvadurgāṇi yūyamañjastariṣyatha

10260201 purānena vrajapate sādhavo dasyupīḍitāḥ

10260203 arājake rakṣyamāṇā jigyurdasyūnsamedhitāḥ

10260211 ya etasminmahābhāge prītiṁ kurvanti mānavāḥ

10260213 nārayo'bhibhavantyetānviṣṇupakṣānivāsurāḥ

10260221 tasmānnanda kumāro'yaṁ nārāyaṇasamo guṇaiḥ

10260223 śriyā kīrtyānubhāvena tatkarmasu na vismayaḥ

10260231 ityaddhā māṁ samādiśya garge ca svagṛhaṁ gate

10260233 manye nārāyaṇasyāṁśaṁ kṛṣṇamakliṣṭakāriṇam

10260241 iti nandavacaḥ śrutvā gargagītaṁ taṁ vrajaukasaḥ

10260243 muditā nandamānarcuḥ kṛṣṇaṁ ca gatavismayāḥ

10260251 deve varṣati yajñaviplavaruṣā vajrāsmavarṣānilaiḥ

10260252 sīdatpālapaśustriyātmaśaraṇaṁ dṛṣṭvānukampyutsmayan

10260253 utpāṭyaikakareṇa śailamabalo līlocchilīndhraṁ yathā

10260254 bibhradgoṣṭhamapānmahendramadabhitprīyānna indro gavām

10270010 śrīśuka uvāca

10270011 govardhane dhṛte śaile āsārādrakṣite vraje

10270013 golokādāvrajatkṛṣṇaṁ surabhiḥ śakra eva ca

10270021 vivikta upasaṅgamya vrīḍītaḥ kṛtahelanaḥ

10270023 pasparśa pādayorenaṁ kirīṭenārkavarcasā

10270031 dṛṣṭaśrutānubhāvo'sya kṛṣṇasyāmitatejasaḥ

10270033 naṣṭatrilokeśamada idamāha kṛtāñjaliḥ

10270040 indra uvāca

10270041 viśuddhasattvaṁ tava dhāma śāntaṁ tapomayaṁ dhvastarajastamaskam

10270043 māyāmayo'yaṁ guṇasampravāho na vidyate te grahaṇānubandhaḥ

10270051 kuto nu taddhetava īśa tatkṛtā lobhādayo ye'budhalingabhāvāḥ

10270053 tathāpi daṇḍaṁ bhagavānbibharti dharmasya guptyai khalanigrahāya

10270061 pitā gurustvaṁ jagatāmadhīśo duratyayaḥ kāla upāttadaṇḍaḥ

10270063 hitāya cecchātanubhiḥ samīhase mānaṁ vidhunvanjagadīśamāninām

10270071 ye madvidhājñā jagadīśamāninastvāṁ vīkṣya kāle'bhayamāśu tanmadam

10270073 hitvāryamārgaṁ prabhajantyapasmayā īhā khalānāmapi te'nuśāsanam

10270081 sa tvaṁ mamaiśvaryamadaplutasya kṛtāgasaste'viduṣaḥ prabhāvam

10270083 kṣantuṁ prabho'thārhasi mūḍhacetaso maivaṁ punarbhūnmatirīśa me'satī

10270091 tavāvatāro'yamadhokṣajeha bhuvo bharāṇāmurubhārajanmanām

10270093 camūpatīnāmabhavāya deva bhavāya yuṣmaccaraṇānuvartinām

10270101 namastubhyaṁ bhagavate puruṣāya mahātmane

10270103 vāsudevāya kṛṣṇāya sātvatāṁ pataye namaḥ

10270111 svacchandopāttadehāya viśuddhajñānamūrtaye

10270113 sarvasmai sarvabījāya sarvabhūtātmane namaḥ

10270121 mayedaṁ bhagavangoṣṭha nāśāyāsāravāyubhiḥ

10270123 ceṣṭitaṁ vihate yajñe māninā tīvramanyunā

10270131 tvayeśānugṛhīto'smi dhvastastambho vṛthodyamaḥ

10270133 īśvaraṁ gurumātmānaṁ tvāmahaṁ śaraṇaṁ gataḥ

10270140 śrīśuka uvāca

10270141 evaṁ saṅkīrtitaḥ kṛṣṇo maghonā bhagavānamum

10270143 meghagambhīrayā vācā prahasannidamabravīt

10270150 śrībhagavānuvāca

10270151 mayā te'kāri maghavanmakhabhaṅgo'nugṛhṇatā

10270153 madanusmṛtaye nityaṁ mattasyendraśriyā bhṛśam

10270161 māmaiśvaryaśrīmadāndho daṇḍa pāṇiṁ na paśyati

10270163 taṁ bhraṁśayāmi sampadbhyo yasya cecchāmyanugraham

10270171 gamyatāṁ śakra bhadraṁ vaḥ kriyatāṁ me'nuśāsanam

10270173 sthīyatāṁ svādhikāreṣu yuktairvaḥ stambhavarjitaiḥ

10270181 athāha surabhiḥ kṛṣṇamabhivandya manasvinī

10270183 svasantānairupāmantrya goparūpiṇamīśvaram

10270190 surabhiruvāca

10270191 kṛṣṇa kṛṣṇa mahāyoginviśvātmanviśvasambhava

10270193 bhavatā lokanāthena sanāthā vayamacyuta

10270201 tvaṁ naḥ paramakaṁ daivaṁ tvaṁ na indro jagatpate

10270203 bhavāya bhava govipra devānāṁ ye ca sādhavaḥ

10270211 indraṁ nastvābhiṣekṣyāmo brahmaṇā coditā vayam

10270213 avatīrṇo'si viśvātmanbhūmerbhārāpanuttaye

10270220 śṛīśuka uvāca

10270221 evaṁ kṛṣṇamupāmantrya surabhiḥ payasātmanaḥ

10270223 jalairākāśagaṅgāyā airāvatakaroddhṛtaiḥ

10270231 indraḥ surarṣibhiḥ sākaṁ codito devamātṛbhiḥ

10270233 abhyasiñcata dāśārhaṁ govinda iti cābhyadhāt

10270241 tatrāgatāstumburunāradādayo gandharvavidyādharasiddhacāraṇāḥ

10270243 jaguryaśo lokamalāpahaṁ hareḥ surāṅganāḥ sannanṛturmudānvitāḥ

10270251 taṁ tuṣṭuvurdevanikāyaketavo hyavākiraṁścādbhutapuṣpavṛṣṭibhiḥ

10270253 lokāḥ parāṁ nirvṛtimāpnuvaṁstrayo gāvastadā gāmanayanpayodrutām

10270261 nānārasaughāḥ sarito vṛkṣā āsanmadhusravāḥ

10270263 akṛṣṭapacyauṣadhayo girayo'bibhranunmaṇīn

10270271 kṛṣṇe'bhiṣikta etāni sarvāṇi kurunandana

10270273 nirvairāṇyabhavaṁstāta krūrāṇyapi nisargataḥ

10270281 iti gogokulapatiṁ govindamabhiṣicya saḥ

10270283 anujñāto yayau śakro vṛto devādibhirdivam

10280010 śrībādarāyaṇiruvāca

10280011 ekādaśyāṁ nirāhāraḥ samabhyarcya janārdanam

10280013 snātuṁ nandastu kālindyāṁ dvādaśyāṁ jalamāviśat

10280021 taṁ gṛhītvānayadbhṛtyo varuṇasyāsuro'ntikam

10280023 avajñāyāsurīṁ velāṁ praviṣṭamudakaṁ niśi

10280031 cukruśustamapaśyantaḥ kṛṣṇa rāmeti gopakāḥ

10280033 bhagavāṁstadupaśrutya pitaraṁ varuṇāhṛtam

10280035 tadantikaṁ gato rājansvānāmabhayado vibhuḥ

10280041 prāptaṁ vīkṣya hṛṣīkeśaṁ lokapālaḥ saparyayā

10280043 mahatyā pūjayitvāha taddarśanamahotsavaḥ

10280050 śrīvaruṇa uvāca

10280051 adya me nibhṛto deho'dyaivārtho'dhigataḥ prabho

10280053 tvatpādabhājo bhagavannavāpuḥ pāramadhvanaḥ

10280061 namastubhyaṁ bhagavate brahmaṇe paramātmane

10280063 na yatra śrūyate māyā lokasṛṣṭivikalpanā

10280071 ajānatā māmakena mūḍhenākāryavedinā

10280073 ānīto'yaṁ tava pitā tadbhavānkṣantumarhati

10280081 mamāpyanugrahaṁ kṛṣṇa kartumarhasyaśeṣadṛk

10280083 govinda nīyatāmeṣa pitā te pitṛvatsala

10280090 śrīśuka uvāca

10280091 evaṁ prasāditaḥ kṛṣṇo bhagavānīśvareśvaraḥ

10280093 ādāyāgātsvapitaraṁ bandhūnāṁ cāvahanmudam

10280101 nandastvatīndriyaṁ dṛṣṭvā lokapālamahodayam

10280103 kṛṣṇe ca sannatiṁ teṣāṁ jñātibhyo vismito'bravīt

10280111 te cautsukyadhiyo rājanmatvā gopāstamīśvaram

10280113 api naḥ svagatiṁ sūkṣmāmupādhāsyadadhīśvaraḥ

10280121 iti svānāṁ sa bhagavānvijñāyākhiladṛksvayam

10280123 saṅkalpasiddhaye teṣāṁ kṛpayaitadacintayat

10280131 jano vai loka etasminnavidyākāmakarmabhiḥ

10280133 uccāvacāsu gatiṣu na veda svāṁ gatiṁ bhraman

10280141 iti sañcintya bhagavānmahākāruṇiko hariḥ

10280143 darśayāmāsa lokaṁ svaṁ gopānāṁ tamasaḥ param

10280151 satyaṁ jñānamanantaṁ yadbrahmajyotiḥ sanātanam

10280153 yaddhi paśyanti munayo guṇāpāye samāhitāḥ

10280161 te tu brahmahradamnītā magnāḥ kṛṣṇena coddhṛtāḥ

10280163 dadṛśurbrahmaṇo lokaṁ yatrākrūro'dhyagātpurā

10280171 nandādayastu taṁ dṛṣṭvā paramānandanivṛtāḥ

10280173 kṛṣṇaṁ ca tatra cchandobhiḥ stūyamānaṁ suvismitāḥ

10290010 śrībādarāyaṇiruvāca

10290011 bhagavānapi tā rātṛīḥ śāradotphullamallikāḥ

10290013 vīkṣya rantuṁ manaścakre yogamāyāmupāśritaḥ

10290021 tadoḍurājaḥ kakubhaḥ karairmukhaṁ prācyā vilimpannaruṇena śantamaiḥ

10290023 sa carṣaṇīnāmudagācchuco mṛjanpriyaḥ priyāyā iva dīrghadarśanaḥ

10290031 dṛṣṭvā kumudvantamakhaṇḍamaṇḍalaṁ

10290032 ramānanābhaṁ navakuṅkumāruṇam

10290033 vanaṁ ca tatkomalagobhī rañjitaṁ

10290034 jagau kalaṁ vāmadṛśāṁ manoharam

10290041 niśamya gītāṁ tadanaṅgavardhanaṁ vrajastriyaḥ kṛṣṇagṛhītamānasāḥ

10290043 ājagmuranyonyamalakṣitodyamāḥ sa yatra kānto javalolakuṇḍalāḥ

10290051 duhantyo'bhiyayuḥ kāściddohaṁ hitvā samutsukāḥ

10290053 payo'dhiśritya saṁyāvamanudvāsyāparā yayuḥ

10290061 pariveṣayantyastaddhitvā pāyayantyaḥ śiśūnpayaḥ

10290063 śuśrūṣantyaḥ patīnkāścidaśnantyo'pāsya bhojanam

10290071 limpantyaḥ pramṛjantyo'nyā añjantyaḥ kāśca locane

10290073 vyatyastavastrābharaṇāḥ kāścitkṛṣṇāntikaṁ yayuḥ

10290081 tā vāryamāṇāḥ patibhiḥ pitṛbhirbhrātṛbandhubhiḥ

10290083 govindāpahṛtātmāno na nyavartanta mohitāḥ

10290091 antargṛhagatāḥ kāścidgopyo'labdhavinirgamāḥ

10290093 kṛṣṇaṁ tadbhāvanāyuktā dadhyurmīlitalocanāḥ

10290101 duḥsahapreṣṭhaviraha tīvratāpadhutāśubhāḥ

10290103 dhyānaprāptācyutāśleṣa nirvṛtyā kṣīṇamaṅgalāḥ

10290111 tameva paramātmānaṁ jārabuddhyāpi saṅgatāḥ

10290113 jahurguṇamayaṁ dehaṁ sadyaḥ prakṣīṇabandhanāḥ

10290120 śrīparīkṣiduvāca

10290121 kṛṣṇaṁ viduḥ paraṁ kāntaṁ na tu brahmatayā mune

10290123 guṇapravāhoparamastāsāṁ guṇadhiyāṁ katham

10290130 śrīśuka uvāca

10290131 uktaṁ purastādetatte caidyaḥ siddhiṁ yathā gataḥ

10290133 dviṣannapi hṛṣīkeśaṁ kimutādhokṣajapriyāḥ

10290141 nṛṇāṁ niḥśreyasārthāya vyaktirbhagavato nṛpa

10290143 avyayasyāprameyasya nirguṇasya guṇātmanaḥ

10290151 kāmaṁ krodhaṁ bhayaṁ snehamaikyaṁ sauhṛdameva ca

10290153 nityaṁ harau vidadhato yānti tanmayatāṁ hi te

10290161 na caivaṁ vismayaḥ kāryo bhavatā bhagavatyaje

10290163 yogeśvareśvare kṛṣṇe yata etadvimucyate

10290171 tā dṛṣṭvāntikamāyātā bhagavānvrajayoṣitaḥ

10290173 avadadvadatāṁ śreṣṭho vācaḥ peśairvimohayan

10290180 śrībhagavānuvāca

10290181 svāgataṁ vo mahābhāgāḥ priyaṁ kiṁ karavāṇi vaḥ

10290183 vrajasyānāmayaṁ kaccidbrūtāgamanakāraṇam

10290191 rajanyeṣā ghorarūpā ghorasattvaniṣevitā

10290193 pratiyāta vrajaṁ neha stheyaṁ strībhiḥ sumadhyamāḥ

10290201 mātaraḥ pitaraḥ putrā bhrātaraḥ patayaśca vaḥ

10290203 vicinvanti hyapaśyanto mā kṛḍhvaṁ bandhusādhvasam

10290211 dṛṣṭaṁ vanaṁ kusumitaṁ rākeśakararañjitam

10290213 yamunānilalīlaijattarupallavaśobhitam

10290221 tadyāta mā ciraṁ goṣṭhaṁ śuśrūṣadhvaṁ patīnsatīḥ

10290223 krandanti vatsā bālāśca tānpāyayata duhyata

10290231 atha vā madabhisnehādbhavatyo yantritāśayāḥ

10290233 āgatā hyupapannaṁ vaḥ prīyante mayi jantavaḥ

10290241 bhartuḥ śuśrūṣaṇaṁ strīṇāṁ paro dharmo hyamāyayā

10290243 tadbandhūnāṁ ca kalyāṇaḥ prajānāṁ cānupoṣaṇam

10290251 duḥśīlo durbhago vṛddho jaḍo rogyadhano'pi vā

10290253 patiḥ strībhirna hātavyo lokepsubhirapātakī

10290261 asvargyamayaśasyaṁ ca phalgu kṛcchraṁ bhayāvaham

10290263 jugupsitaṁ ca sarvatra hyaupapatyaṁ kulastriyaḥ

10290271 śravaṇāddarśanāddhyānānmayi bhāvo'nukīrtanāt

10290273 na tathā sannikarṣeṇa pratiyāta tato gṛhān

10290280 śrīśuka uvāca

10290281 iti vipriyamākarṇya gopyo govindabhāṣitam

10290283 viṣaṇṇā bhagnasaṅkalpāścintāmāpurduratyayām

10290291 kṛtvā mukhānyava śucaḥ śvasanena śuṣyad

10290292 bimbādharāṇi caraṇena bhuvaḥ likhantyaḥ

10290293 asrairupāttamasibhiḥ kucakuṅkumāni

10290294 tasthurmṛjantya uruduḥkhabharāḥ sma tūṣṇīm

10290301 preṣṭhaṁ priyetaramiva pratibhāṣamāṇaṁ

10290302 kṛṣṇaṁ tadarthavinivartitasarvakāmāḥ

10290303 netre vimṛjya ruditopahate sma kiñcit

10290304 saṁrambhagadgadagiro'bruvatānuraktāḥ

10290310 śrīgopya ūcuḥ

10290311 maivaṁ vibho'rhati bhavāngadituṁ nṛśaṁsaṁ

10290312 santyajya sarvaviṣayāṁstava pādamūlam

10290313 bhaktā bhajasva duravagraha mā tyajāsmān

10290314 devo yathādipuruṣo bhajate mumukṣūn

10290321 yatpatyapatyasuhṛdāmanuvṛttiraṅga

10290322 strīṇāṁ svadharma iti dharmavidā tvayoktam

10290323 astvevametadupadeśapade tvayīśe

10290324 preṣṭho bhavāṁstanubhṛtāṁ kila bandhurātmā

10290331 kurvanti hi tvayi ratiṁ kuśalāḥ sva ātman

10290332 nityapriye patisutādibhirārtidaiḥ kim

10290333 tannaḥ prasīda parameśvara mā sma chindyā

10290334 āśāṁ dhṛtāṁ tvayi cirādaravindanetra

10290341 cittaṁ sukhena bhavatāpahṛtaṁ gṛheṣu

10290342 yannirviśatyuta karāvapi gṛhyakṛtye

10290343 pādau padaṁ na calatastava pādamūlād

10290344 yāmaḥ kathaṁ vrajamatho karavāma kiṁ vā

10290351 siñcāṅga nastvadadharāmṛtapūrakeṇa

10290352 hāsāvalokakalagītajahṛcchayāgnim

10290353 no cedvayaṁ virahajāgnyupayuktadehā

10290354 dhyānena yāma padayoḥ padavīṁ sakhe te

10290361 yarhyambujākṣa tava pādatalaṁ ramāyā

10290362 dattakṣaṇaṁ kvacidaraṇyajanapriyasya

10290363 asprākṣma tatprabhṛti nānyasamakṣamañjaḥ

10290364 sthātuṁstvayābhiramitā bata pārayāmaḥ

10290371 śrīryatpadāmbujarajaścakame tulasyā

10290372 labdhvāpi vakṣasi padaṁ kila bhṛtyajuṣṭam

10290373 yasyāḥ svavīkṣaṇa utānyasuraprayāsas

10290374 tadvadvayaṁ ca tava pādarajaḥ prapannāḥ

10290381 tannaḥ prasīda vṛjinārdana te'nghrimūlaṁ

10290382 prāptā visṛjya vasatīstvadupāsanāśāḥ

10290383 tvatsundarasmitanirīkṣaṇatīvrakāma

10290384 taptātmanāṁ puruṣabhūṣaṇa dehi dāsyam

10290391 vīkṣyālakāvṛtamukhaṁ tava kuṇdalaśrī

10290392 gaṇḍasthalādharasudhaṁ hasitāvalokam

10290393 dattābhayaṁ ca bhujadaṇḍayugaṁ vilokya

10290394 vakṣaḥ śriyaikaramaṇaṁ ca bhavāma dāsyaḥ

10290401 kā stryaṅga te kalapadāyataveṇugīta

10290402 sammohitāryacaritānna calettrilokyām

10290403 trailokyasaubhagamidaṁ ca nirīkṣya rūpaṁ

10290404 yadgodvijadrumamṛgāḥ pulakānyabibhran

10290411 vyaktaṁ bhavānvrajabhayārtiharo'bhijāto

10290412 devo yathādipuruṣaḥ suralokagoptā

10290413 tanno nidhehi karapaṅkajamārtabandho

10290414 taptastaneṣu ca śiraḥsu ca kiṅkarīṇām

10290420 śrīśuka uvāca

10290421 iti viklavitaṁ tāsāṁ śrutvā yogeśvareśvaraḥ

10290423 prahasya sadayaṁ gopīrātmārāmo'pyarīramat

10290431 tābhiḥ sametābhirudāraceṣṭitaḥ priyekṣaṇotphullamukhībhiracyutaḥ

10290433 udārahāsadvijakundadīdhatirvyarocataiṇāṅka ivoḍubhirvṛtaḥ

10290441 upagīyamāna udgāyanvanitāśatayūthapaḥ

10290443 mālāṁ bibhradvaijayantīṁ vyacaranmaṇḍayanvanam

10290451 nadyāḥ pulinamāviśya gopībhirhimavālukam

10290453 juṣṭaṁ tattaralānandi kumudāmodavāyunā

10290461 bāhuprasāraparirambhakarālakoru nīvīstanālabhananarmanakhāgrapātaiḥ

10290463 kṣvelyāvalokahasitairvrajasundarīṇāmuttambhayanratipatiṁ ramayāṁ cakāra

10290471 evaṁ bhagavataḥ kṛṣṇāllabdhamānā mahātmanaḥ

10290473 ātmānaṁ menire strīṇāṁ māninyo hyadhikaṁ bhuvi

10290481 tāsāṁ tatsaubhagamadaṁ vīkṣya mānaṁ ca keśavaḥ

10290483 praśamāya prasādāya tatraivāntaradhīyata

10300010 śrīśuka uvāca

10300011 antarhite bhagavati sahasaiva vrajāṅganāḥ

10300013 atapyaṁstamacakṣāṇāḥ kariṇya iva yūthapam

10300021 gatyānurāgasmitavibhramekṣitairmanoramālāpavihāravibhramaiḥ

10300023 ākṣiptacittāḥ pramadā ramāpatestāstā viceṣṭā jagṛhustadātmikāḥ

10300031 gatismitaprekṣaṇabhāṣaṇādiṣu priyāḥ priyasya pratirūḍhamūrtayaḥ

10300033 asāvahaṁ tvityabalāstadātmikā nyavediṣuḥ kṛṣṇavihāravibhramāḥ

10300041 gāyantya uccairamumeva saṁhatā vicikyurunmattakavadvanādvanam

10300043 papracchurākāśavadantaraṁ bahirbhūteṣu santaṁ puruṣaṁ vanaspatīn

10300051 dṛṣṭo vaḥ kaccidaśvattha plakṣa nyagrodha no manaḥ

10300053 nandasūnurgato hṛtvā premahāsāvalokanaiḥ

10300061 kaccitkurabakāśoka nāgapunnāgacampakāḥ

10300063 rāmānujo māninīnāmito darpaharasmitaḥ

10300071 kaccittulasi kalyāṇi govindacaraṇapriye

10300073 saha tvālikulairbibhraddṛṣṭaste'tipriyo'cyutaḥ

10300081 mālatyadarśi vaḥ kaccinmallike jātiyūthike

10300083 prītiṁ vo janayanyātaḥ karasparśena mādhavaḥ

10300091 cūtapriyālapanasāsanakovidāra jambvarkabilvabakulāmrakadambanīpāḥ

10300093 ye'nye parārthabhavakā yamunopakūlāḥ śaṁsantu kṛṣṇapadavīṁ rahitātmanāṁ naḥ

10300101 kiṁ te kṛtaṁ kṣiti tapo bata keśavāṅghri

10300102 sparśotsavotpulakitāṅganahairvibhāsi

10300103 apyaṅghrisambhava urukramavikramādvā

10300104 āho varāhavapuṣaḥ parirambhaṇena

10300111 apyeṇapatnyupagataḥ priyayeha gātrais

10300112 tanvandṛśāṁ sakhi sunirvṛtimacyuto vaḥ

10300113 kāntāṅgasaṅgakucakuṅkumarañjitāyāḥ

10300114 kundasrajaḥ kulapateriha vāti gandhaḥ

10300121 bāhuṁ priyāṁsa upadhāya gṛhītapadmo

10300122 rāmānujastulasikālikulairmadāndhaiḥ

10300123 anvīyamāna iha vastaravaḥ praṇāmaṁ

10300124 kiṁ vābhinandati caranpraṇayāvalokaiḥ

10300131 pṛcchatemā latā bāhūnapyāśliṣṭā vanaspateḥ

10300133 nūnaṁ tatkarajaspṛṣṭā bibhratyutpulakānyaho

10300141 ityunmattavaco gopyaḥ kṛṣṇānveṣaṇakātarāḥ

10300143 līlā bhagavatastāstā hyanucakrustadātmikāḥ

10300151 kasyācitpūtanāyantyāḥ kṛṣṇāyantyapibatstanam

10300153 tokayitvā rudatyanyā padāhanśakaṭāyatīm

10300161 daityāyitvā jahārānyāmeko kṛṣṇārbhabhāvanām

10300163 riṅgayāmāsa kāpyaṅghrī karṣantī ghoṣaniḥsvanaiḥ

10300171 kṛṣṇarāmāyite dve tu gopāyantyaśca kāścana

10300173 vatsāyatīṁ hanti cānyā tatraikā tu bakāyatīm

10300181 āhūya dūragā yadvatkṛṣṇastamanuvartatīm

10300183 veṇuṁ kvaṇantīṁ krīḍantīmanyāḥ śaṁsanti sādhviti

10300191 kasyāñcitsvabhujaṁ nyasya calantyāhāparā nanu

10300193 kṛṣṇo'haṁ paśyata gatiṁ lalitāmiti tanmanāḥ

10300201 mā bhaiṣṭa vātavarṣābhyāṁ tattrāṇaṁ vihitaṁ maya

10300203 ityuktvaikena hastena yatantyunnidadhe'mbaram

10300211 āruhyaikā padākramya śirasyāhāparāṁ nṛpa

10300213 duṣṭāhe gaccha jāto'haṁ khalānāmnanu daṇḍakṛt

10300221 tatraikovāca he gopā dāvāgniṁ paśyatolbaṇam

10300223 cakṣūṁṣyāśvapidadhvaṁ vo vidhāsye kṣemamañjasā

10300231 baddhānyayā srajā kācittanvī tatra ulūkhale

10300233 badhnāmi bhāṇḍabhettāraṁ haiyaṅgavamuṣaṁ tviti

10300235 bhītā sudṛkpidhāyāsyaṁ bheje bhītiviḍambanam

10300241 evaṁ kṛṣṇaṁ pṛcchamānā vrṇdāvanalatāstarūn

10300243 vyacakṣata vanoddeśe padāni paramātmanaḥ

10300251 padāni vyaktametāni nandasūnormahātmanaḥ

10300253 lakṣyante hi dhvajāmbhoja vajrāṅkuśayavādibhiḥ

10300261 taistaiḥ padaistatpadavīmanvicchantyo'grato'balāḥ

10300263 vadhvāḥ padaiḥ supṛktāni vilokyārtāḥ samabruvan

10300271 kasyāḥ padāni caitāni yātāyā nandasūnunā

10300273 aṁsanyastaprakoṣṭhāyāḥ kareṇoḥ kariṇā yathā

10300281 anayārādhito nūnaṁ bhagavānharirīśvaraḥ

10300283 yanno vihāya govindaḥ prīto yāmanayadrahaḥ

10300291 dhanyā aho amī ālyo govindāṅghryabjareṇavaḥ

10300293 yānbrahmeśau ramā devī dadhurmūrdhnyaghanuttaye

10300301 tasyā amūni naḥ kṣobhaṁ kurvantyuccaiḥ padāni yat

10300303 yaikāpahṛtya gopīnāmraho bhunkte'cyutādharam

10300305 na lakṣyante padānyatra tasyā nūnaṁ tṛṇāṅkuraiḥ

10300307 khidyatsujātāṅghritalāmunninye preyasīṁ priyaḥ

10300311 imānyadhikamagnāni padāni vahato vadhūm

10300313 gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ

10300315 atrāvaropitā kāntā puṣpahetormahātmanā

10300321 atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ

10300323 prapadākramaṇa ete paśyatāsakale pade

10300331 keśaprasādhanaṁ tvatra kāminyāḥ kāminā kṛtam

10300333 tāni cūḍayatā kāntāmupaviṣṭamiha dhruvam

10300341 reme tayā cātmarata ātmārāmo'pyakhaṇḍitaḥ

10300343 kāmināṁ darśayandainyaṁ strīṇāṁ caiva durātmatām

10300351 ityevaṁ darśayantyastāścerurgopyo vicetasaḥ

10300353 yāṁ gopīmanayatkṛṣṇo vihāyānyāḥ striyo vane

10300361 sā ca mene tadātmānaṁ variṣṭhaṁ sarvayoṣitām

10300363 hitvā gopīḥ kāmayānā māmasau bhajate priyaḥ

10300371 tato gatvā vanoddeśaṁ dṛptā keśavamabravīt

10300373 na pāraye'haṁ calituṁ naya māṁ yatra te manaḥ

10300381 evamuktaḥ priyāmāha skandha āruhyatāmiti

10300383 tataścāntardadhe kṛṣṇaḥ sā vadhūranvatapyata

10300391 hā nātha ramaṇa preṣṭha kvāsi kvāsi mahābhuja

10300393 dāsyāste kṛpaṇāyā me sakhe darśaya sannidhim

10300400 śrīśuka uvāca

10300401 anvicchantyo bhagavato mārgaṁ gopyo'vidūritaḥ

10300403 dadṛśuḥ priyaviśleṣānmohitāṁ duḥkhitāṁ sakhīm

10300411 tayā kathitamākarṇya mānaprāptiṁ ca mādhavāt

10300413 avamānaṁ ca daurātmyādvismayaṁ paramaṁ yayuḥ

10300421 tato'viśanvanaṁ candra jyotsnā yāvadvibhāvyate

10300423 tamaḥ praviṣṭamālakṣya tato nivavṛtuḥ striyaḥ

10300431 tanmanaskāstadalāpāstadviceṣṭāstadātmikāḥ

10300433 tadguṇāneva gāyantyo nātmagārāṇi sasmaruḥ

10300441 punaḥ pulinamāgatya kālindyāḥ kṛṣṇabhāvanāḥ

10300443 samavetā jaguḥ kṛṣṇaṁ tadāgamanakāṅkṣitāḥ

10310010 gopya ūcuḥ

10310011 jayati te'dhikaṁ janmanā vrajaḥ śrayata indirā śaśvadatra hi

10310013 dayita dṛśyatāṁ dikṣu tāvakāstvayi dhṛtāsavastvāṁ vicinvate

10310021 śaradudāśaye sādhujātasat sarasijodaraśrīmuṣā dṛśā

10310023 suratanātha te'śulkadāsikā varada nighnato neha kiṁ vadhaḥ

10310031 viṣajalāpyayādvyālarākṣasādvarṣamārutādvaidyutānalāt

10310033 vṛṣamayātmajādviśvato bhayādṛṣabha te vayaṁ rakṣitā muhuḥ

10310041 na khalu gopīkānandano bhavānakhiladehināmantarātmadṛk

10310043 vikhanasārthito viśvaguptaye sakha udeyivānsātvatāṁ kule

10310051 viracitābhayaṁ vṛṣṇidhūrya te caraṇamīyuṣāṁ saṁsṛterbhayāt

10310053 karasaroruhaṁ kānta kāmadaṁ śirasi dhehi naḥ śrīkaragraham

10310061 vrajajanārtihanvīra yoṣitāṁ nijajanasmayadhvaṁsanasmita

10310063 bhaja sakhe bhavatkiṅkarīḥ sma no jalaruhānanaṁ cāru darśaya

10310071 praṇatadehināṁ pāpakarṣaṇaṁ tṛṇacarānugaṁ śrīniketanam

10310073 phaṇiphaṇārpitaṁ te padāmbujaṁ kṛṇu kuceṣu naḥ kṛndhi hṛcchayam

10310081 madhurayā girā valguvākyayā budhamanojñayā puṣkarekṣaṇa

10310083 vidhikarīrimā vīra muhyatīradharasīdhunāpyāyayasva naḥ

10310091 tava kathāmṛtaṁ taptajīvanaṁ kavibhirīḍitaṁ kalmaṣāpaham

10310093 śravaṇamaṅgalaṁ śrīmadātataṁ bhuvi gṛṇanti ye bhūridā janāḥ

10310101 prahasitaṁ priyapremavīkṣaṇaṁ viharaṇaṁ ca te dhyānamaṅgalam

10310103 rahasi saṁvido yā hṛdi spṛśaḥ kuhaka no manaḥ kṣobhayanti hi

10310111 calasi yadvrajāccārayanpaśūnnalinasundaraṁ nātha te padam

10310113 śilatṛṇāṅkuraiḥ sīdatīti naḥ kalilatāṁ manaḥ kānta gacchati

10310121 dinaparikṣaye nīlakuntalairvanaruhānanaṁ bibhradāvṛtam

10310123 ghanarajasvalaṁ darśayanmuhurmanasi naḥ smaraṁ vīra yacchasi

10310131 praṇatakāmadaṁ padmajārcitaṁ dharaṇimaṇḍanaṁ dhyeyamāpadi

10310133 caraṇapaṅkajaṁ śantamaṁ ca te ramaṇa naḥ staneṣvarpayādhihan

10310141 suratavardhanaṁ śokanāśanaṁ svaritaveṇunā suṣṭhu cumbitam

10310143 itararāgavismāraṇaṁ nṛṇāṁ vitara vīra naste'dharāmṛtam

10310151 aṭati yadbhavānahni kānanaṁ truṭi yugāyate tvāmapaśyatām

10310153 kuṭilakuntalaṁ śrīmukhaṁ ca te jaḍa udīkṣatāṁ pakṣmakṛddṛśām

10310161 patisutānvayabhrātṛbāndhavānativilaṅghya te'ntyacyutāgatāḥ

10310163 gatividastavodgītamohitāḥ kitava yoṣitaḥ kastyajenniśi

10310171 rahasi saṁvidaṁ hṛcchayodayaṁ prahasitānanaṁ premavīkṣaṇam

10310173 bṛhaduraḥ śriyo vīkṣya dhāma te muhuratispṛhā muhyate manaḥ

10310181 vrajavanaukasāṁ vyaktiraṅga te vṛjinahantryalaṁ viśvamaṅgalam

10310183 tyaja manākca nastvatspṛhātmanāṁ svajanahṛdrujāṁ yanniṣūdanam

10310191 yatte sujātacaraṇāmburuhaṁ staneṣu

10310192 bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu

10310193 tenāṭavīmaṭasi tadvyathate na kiṁ svit

10310194 kūrpādibhirbhramati dhīrbhavadāyuṣāṁ naḥ

10320010 śrīśuka uvāca

10320011 iti gopyaḥ pragāyantyaḥ pralapantyaśca citradhā

10320013 ruruduḥ susvaraṁ rājankṛṣṇadarśanalālasāḥ

10320021 tāsāmāvirabhūcchauriḥ smayamānamukhāmbujaḥ

10320023 pītāmbaradharaḥ sragvī sākṣānmanmathamanmathaḥ

10320031 taṁ vilokyāgataṁ preṣṭhaṁ prītyutphulladṛśo'balāḥ

10320033 uttasthuryugapatsarvāstanvaḥ prāṇamivāgatam

10320041 kācitkarāmbujaṁ śaurerjagṛhe'ñjalinā mudā

10320043 kāciddadhāra tadbāhumaṁse candanabhūṣitam

10320051 kācidañjalināgṛhṇāttanvī tāmbūlacarvitam

10320053 ekā tadaṅghrikamalaṁ santaptā stanayoradhāt

10320061 ekā bhrukuṭimābadhya premasaṁrambhavihvalā

10320063 ghnantīvaikṣatkaṭākṣepaiḥ sandaṣṭadaśanacchadā

10320071 aparānimiṣaddṛgbhyāṁ juṣāṇā tanmukhāmbujam

10320073 āpītamapi nātṛpyatsantastaccaraṇaṁ yathā

10320081 taṁ kācinnetrarandhreṇa hṛdi kṛtvā nimīlya ca

10320083 pulakāṅgyupaguhyāste yogīvānandasamplutā

10320091 sarvāstāḥ keśavāloka paramotsavanirvṛtāḥ

10320093 jahurvirahajaṁ tāpaṁ prājñaṁ prāpya yathā janāḥ

10320101 tābhirvidhūtaśokābhirbhagavānacyuto vṛtaḥ

10320103 vyarocatādhikaṁ tāta puruṣaḥ śaktibhiryathā

10320111 tāḥ samādāya kālindyā nirviśya pulinaṁ vibhuḥ

10320113 vikasatkundamandāra surabhyanilaṣaṭpadam

10320121 śaraccandrāṁśusandoha dhvastadoṣātamaḥ śivam

10320123 kṛṣṇāyā hastataralā citakomalavālukam

10320131 taddarśanāhlādavidhūtahṛdrujo manorathāntaṁ śrutayo yathā yayuḥ

10320133 svairuttarīyaiḥ kucakuṅkumāṅkitairacīkḷpannāsanamātmabandhave

10320141 tatropaviṣṭo bhagavānsa īśvaro yogeśvarāntarhṛdi kalpitāsanaḥ

10320143 cakāsa gopīpariṣadgato'rcitastrailokyalakṣmyekapadaṁ vapurdadhat

10320151 sabhājayitvā tamanaṅgadīpanaṁ sahāsalīlekṣaṇavibhramabhruvā

10320153 saṁsparśanenāṅkakṛtāṅghrihastayoḥ saṁstutya īṣatkupitā babhāṣire

10320160 śrīgopya ūcuḥ

10320161 bhajato'nubhajantyeka eka etadviparyayam

10320163 nobhayāṁśca bhajantyeka etanno brūhi sādhu bhoḥ

10320170 śrībhagavānuvāca

10320171 mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te

10320173 na tatra sauhṛdaṁ dharmaḥ svārthārthaṁ taddhi nānyathā

10320181 bhajantyabhajato ye vai karuṇāḥ pitarau yathā

10320183 dharmo nirapavādo'tra sauhṛdaṁ ca sumadhyamāḥ

10320191 bhajato'pi na vai kecidbhajantyabhajataḥ kutaḥ

10320193 ātmārāmā hyāptakāmā akṛtajñā gurudruhaḥ

10320201 nāhaṁ tu sakhyo bhajato'pi jantūnbhajāmyamīṣāmanuvṛttivṛttaye

10320203 yathādhano labdhadhane vinaṣṭe taccintayānyannibhṛto na veda

10320211 evaṁ madarthojjhitalokaveda svānāmhi vo mayyanuvṛttaye'balāḥ

10320213 mayāparokṣaṁ bhajatā tirohitaṁ māsūyituṁ mārhatha tatpriyaṁ priyāḥ

10320221 na pāraye'haṁ niravadyasaṁyujāṁ svasādhukṛtyaṁ vibudhāyuṣāpi vaḥ

10320223 yā mābhajandurjaragehaśṛṅkhalāḥ saṁvṛścya tadvaḥ pratiyātu sādhunā

10330010 śrīśuka uvāca

10330011 itthaṁ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ

10330013 jahurvirahajaṁ tāpaṁ tadaṅgopacitāśiṣaḥ

10330021 tatrārabhata govindo rāsakrīḍāmanuvrataiḥ

10330023 strīratnairanvitaḥ prītairanyonyābaddhabāhubhiḥ

10330031 rāsotsavaḥ sampravṛtto gopīmaṇḍalamaṇḍitaḥ

10330033 yogeśvareṇa kṛṣṇena tāsāṁ madhye dvayordvayoḥ

10330035 praviṣṭena gṛhītānāṁ kaṇṭhe svanikaṭaṁ striyaḥ

10330037 yaṁ manyerannabhastāvadvimānaśatasaṅkulam

10330039 divaukasāṁ sadārāṇāmautsukyāpahṛtātmanām

10330041 tato dundubhayo nedurnipetuḥ puṣpavṛṣṭayaḥ

10330043 jagurgandharvapatayaḥ sastrīkāstadyaśo'malam

10330051 valayānāṁ nūpurāṇāṁ kiṅkiṇīnāṁ ca yoṣitām

10330053 sapriyāṇāmabhūcchabdastumulo rāsamaṇḍale

10330061 tatrātiśuśubhe tābhirbhagavāndevakīsutaḥ

10330063 madhye maṇīnāṁ haimānāṁ mahāmarakato yathā

10330071 pādanyāsairbhujavidhutibhiḥ sasmitairbhrūvilāsair

10330072 bhajyanmadhyaiścalakucapaṭaiḥ kuṇḍalairgaṇḍalolaiḥ

10330073 svidyanmukhyaḥ kavararasanāgranthayaḥ kṛṣṇavadhvo

10330074 gāyantyastaṁ taḍita iva tā meghacakre virejuḥ

10330081 uccairjagurnṛtyamānā raktakaṇṭhyo ratipriyāḥ

10330083 kṛṣṇābhimarśamuditā yadgītenedamāvṛtam

10330091 kācitsamaṁ mukundena svarajātīramiśritāḥ

10330093 unninye pūjitā tena prīyatā sādhu sādhviti

10330095 tadeva dhruvamunninye tasyai mānaṁ ca bahvadāt

10330101 kācidrāsapariśrāntā pārśvasthasya gadābhṛtaḥ

10330103 jagrāha bāhunā skandhaṁ ślathadvalayamallikā

10330111 tatraikāṁsagataṁ bāhuṁ kṛṣṇasyotpalasaurabham

10330113 candanāliptamāghrāya hṛṣṭaromā cucumba ha

10330121 kasyāścinnāṭyavikṣipta kuṇḍalatviṣamaṇḍitam

10330123 gaṇḍaṁ gaṇḍe sandadhatyāḥ prādāttāmbūlacarvitam

10330131 nṛtyatī gāyatī kācitkūjannūpuramekhalā

10330133 pārśvasthācyutahastābjaṁ śrāntādhātstanayoḥ śivam

10330141 gopyo labdhvācyutaṁ kāntaṁ śriya ekāntavallabham

10330143 gṛhītakaṇṭhyastaddorbhyāṁ gāyantyastamvijahrire

10330151 karṇotpalālakaviṭaṅkakapolagharma

10330152 vaktraśriyo valayanūpuraghoṣavādyaiḥ

10330153 gopyaḥ samaṁ bhagavatā nanṛtuḥ svakeśa

10330154 srastasrajo bhramaragāyakarāsagoṣṭhyām

10330161 evaṁ pariṣvaṅgakarābhimarśa snigdhekṣaṇoddāmavilāsahāsaiḥ

10330163 reme rameśo vrajasundarībhiryathārbhakaḥ svapratibimbavibhramaḥ

10330171 tadaṅgasaṅgapramudākulendriyāḥ keśāndukūlaṁ kucapaṭṭikāṁ vā

10330173 nāñjaḥ prativyoḍhumalaṁ vrajastriyo visrastamālābharaṇāḥ kurūdvaha

10330181 kṛṣṇavikrīḍitaṁ vīkṣya mumuhuḥ khecarastriyaḥ

10330183 kāmārditāḥ śaśāṅkaśca sagaṇo vismito'bhavat

10330191 kṛtvā tāvantamātmānaṁ yāvatīrgopayoṣitaḥ

10330193 reme sa bhagavāṁstābhirātmārāmo'pi līlayā

10330201 tāsāṁ rativihāreṇa śrāntānāṁ vadanāni saḥ

10330203 prāmṛjatkaruṇaḥ premṇā śantamenāṅga pāṇinā

10330211 gopyaḥ sphuratpuraṭakuṇḍalakuntalatviḍ

10330212 gaṇḍaśriyā sudhitahāsanirīkṣaṇena

10330213 mānaṁ dadhatya ṛṣabhasya jaguḥ kṛtāni

10330214 puṇyāni tatkararuhasparśapramodāḥ

10330221 tābhiryutaḥ śramamapohitumaṅgasaṅga

10330222 ghṛṣṭasrajaḥ sa kucakuṅkumarañjitāyāḥ

10330223 gandharvapālibhiranudruta āviśadvāḥ

10330224 śrānto gajībhiribharāḍiva bhinnasetuḥ

10330231 so'mbhasyalaṁ yuvatibhiḥ pariṣicyamānaḥ

10330232 premṇekṣitaḥ prahasatībhiritastato'ṅga

10330233 vaimānikaiḥ kusumavarṣibhirīdyamāno

10330234 reme svayaṁ svaratiratra gajendralīlaḥ

10330241 tataśca kṛṣṇopavane jalasthala prasūnagandhānilajuṣṭadiktaṭe

10330243 cacāra bhṛṅgapramadāgaṇāvṛto yathā madacyuddviradaḥ kareṇubhiḥ

10330251 evaṁ śaśāṅkāṁśuvirājitā niśāḥ sa satyakāmo'nuratābalāgaṇaḥ

10330253 siṣeva ātmanyavaruddhasaurataḥ sarvāḥ śaratkāvyakathārasāśrayāḥ

10330260 śrīparīkṣiduvāca

10330261 saṁsthāpanāya dharmasya praśamāyetarasya ca

10330263 avatīrṇo hi bhagavānaṁśena jagadīśvaraḥ

10330271 sa kathaṁ dharmasetūnāṁ vaktā kartābhirakṣitā

10330273 pratīpamācaradbrahmanparadārābhimarśanam

10330281 āptakāmo yadupatiḥ kṛtavānvai jugupsitam

10330283 kimabhiprāya etannaḥ śaṁśayaṁ chindhi suvrata

10330290 śrīśuka uvāca

10330291 dharmavyatikramo dṛṣṭa īśvarāṇāṁ ca sāhasam

10330293 tejīyasāṁ na doṣāya vahneḥ sarvabhujo yathā

10330301 naitatsamācarejjātu manasāpi hyanīśvaraḥ

10330303 vinaśyatyācaranmauḍhyādyathārudro'bdhijaṁ viṣam

10330311 īśvarāṇāṁ vacaḥ satyaṁ tathaivācaritaṁ kvacit

10330313 teṣāṁ yatsvavacoyuktaṁ buddhimāṁstatsamācaret

10330321 kuśalācaritenaiṣāmiha svārtho na vidyate

10330323 viparyayeṇa vānartho nirahaṅkāriṇāṁ prabho

10330331 kimutākhilasattvānāṁ tiryaṅmartyadivaukasām

10330333 īśituśceśitavyānāṁ kuśalākuśalānvayaḥ

10330341 yatpādapaṅkajaparāganiṣevatṛptā

10330342 yogaprabhāvavidhutākhilakarmabandhāḥ

10330343 svairaṁ caranti munayo'pi na nahyamānās

10330344 tasyecchayāttavapuṣaḥ kuta eva bandhaḥ

10330351 gopīnāṁ tatpatīnāṁ ca sarveṣāmeva dehinām

10330353 yo'ntaścarati so'dhyakṣaḥ krīḍaneneha dehabhāk

10330361 anugrahāya bhaktānāṁ mānuṣaṁ dehamāsthitaḥ

10330363 bhajate tādṛśīḥ krīḍa yāḥ śrutvā tatparo bhavet

10330371 nāsūyankhalu kṛṣṇāya mohitāstasya māyayā

10330373 manyamānāḥ svapārśvasthānsvānsvāndārānvrajaukasaḥ

10330381 brahmarātra upāvṛtte vāsudevānumoditāḥ

10330383 anicchantyo yayurgopyaḥ svagṛhānbhagavatpriyāḥ

10330391 vikrīḍitaṁ vrajavadhūbhiridaṁ ca viṣṇoḥ

10330392 śraddhānvito'nuśṛṇuyādatha varṇayedyaḥ

10330393 bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ

10330394 hṛdrogamāśvapahinotyacireṇa dhīraḥ

10340010 śrīśuka uvāca

10340011 ekadā devayātrāyāṁ gopālā jātakautukāḥ

10340013 anobhiranaḍudyuktaiḥ prayayuste'mbikāvanam

10340021 tatra snātvā sarasvatyāṁ devaṁ paśupatiṁ vibhum

10340023 ānarcurarhaṇairbhaktyā devīṁ ca ṇṛpate'mbikām

10340031 gāvo hiraṇyaṁ vāsāṁsi madhu madhvannamādṛtāḥ

10340033 brāhmaṇebhyo daduḥ sarve devo naḥ prīyatāmiti

10340041 ūṣuḥ sarasvatītīre jalaṁ prāśya yatavratāḥ

10340043 rajanīṁ tāṁ mahābhāgā nandasunandakādayaḥ

10340051 kaścinmahānahistasminvipine'tibubhukṣitaḥ

10340053 yadṛcchayāgato nandaṁ śayānamurago'grasīt

10340061 sa cukrośāhinā grastaḥ kṛṣṇa kṛṣṇa mahānayam

10340063 sarpo māṁ grasate tāta prapannaṁ parimocaya

10340071 tasya cākranditaṁ śrutvā gopālāḥ sahasotthitāḥ

10340073 grastaṁ ca dṛṣṭvā vibhrāntāḥ sarpaṁ vivyadhurulmukaiḥ

10340081 alātairdahyamāno'pi nāmuñcattamuraṅgamaḥ

10340083 tamaspṛśatpadābhyetya bhagavānsātvatāṁ patiḥ

10340091 sa vai bhagavataḥ śrīmatpādasparśahatāśubhaḥ

10340093 bheje sarpavapurhitvā rūpaṁ vidyādharārcitam

10340101 tamapṛcchaddhṛṣīkeśaḥ praṇataṁ samavasthitam

10340103 dīpyamānena vapuṣā puruṣaṁ hemamālinam

10340111 ko bhavānparayā lakṣmyā rocate'dbhutadarśanaḥ

10340113 kathaṁ jugupsitāmetāṁ gatiṁ vā prāpito'vaśaḥ

10340120 sarpa uvāca

10340121 ahaṁ vidyādharaḥ kaścitsudarśana iti śrutaḥ

10340123 śriyā svarūpasampattyā vimānenācarandiśaḥ

10340131 ṛṣīnvirūpāṅgirasaḥ prāhasaṁ rūpadarpitaḥ

10340133 tairimāṁ prāpito yoniṁ pralabdhaiḥ svena pāpmanā

10340141 śāpo me'nugrahāyaiva kṛtastaiḥ karuṇātmabhiḥ

10340143 yadahaṁ lokaguruṇā padā spṛṣṭo hatāśubhaḥ

10340151 taṁ tvāhaṁ bhavabhītānāṁ prapannānāṁ bhayāpaham

10340153 āpṛcche śāpanirmuktaḥ pādasparśādamīvahan

10340161 prapanno'smi mahāyoginmahāpuruṣa satpate

10340163 anujānīhi māṁ deva sarvalokeśvareśvara

10340171 brahmadaṇḍādvimukto'haṁ sadyaste'cyuta darśanāt

10340173 yannāma gṛhṇannakhilānśrotṝnātmānameva ca

10340175 sadyaḥ punāti kiṁ bhūyastasya spṛṣṭaḥ padā hi te

10340181 ityanujñāpya dāśārhaṁ parikramyābhivandya ca

10340183 sudarśano divaṁ yātaḥ kṛcchrānnandaśca mocitaḥ

10340191 niśāmya kṛṣṇasya tadātmavaibhavaṁ

10340192 vrajaukaso vismitacetasastataḥ

10340193 samāpya tasminniyamaṁ punarvrajaṁ

10340194 ṇṛpāyayustatkathayanta ādṛtāḥ

10340201 kadācidatha govindo rāmaścādbhutavikramaḥ

10340203 vijahraturvane rātryāṁ madhyagau vrajayoṣitām

10340211 upagīyamānau lalitaṁ strījanairbaddhasauhṛdaiḥ

10340213 svalaṅkṛtānuliptāṅgau sragvinau virajo'mbarau

10340221 niśāmukhaṁ mānayantāvuditoḍupatārakam

10340223 mallikāgandhamattāli juṣṭaṁ kumudavāyunā

10340231 jagatuḥ sarvabhūtānāṁ manaḥśravaṇamaṅgalam

10340233 tau kalpayantau yugapatsvaramaṇḍalamūrcchitam

10340241 gopyastadgītamākarṇya mūrcchitā nāvidannṛpa

10340243 sraṁsaddukūlamātmānaṁ srastakeśasrajaṁ tataḥ

10340251 evaṁ vikrīḍatoḥ svairaṁ gāyatoḥ sampramattavat

10340253 śaṅkhacūḍa iti khyāto dhanadānucaro'bhyagāt

10340261 tayornirīkṣato rājaṁstannāthaṁ pramadājanam

10340263 krośantaṁ kālayāmāsa diśyudīcyāmaśaṅkitaḥ

10340271 krośantaṁ kṛṣṇa rāmeti vilokya svaparigraham

10340273 yathā gā dasyunā grastā bhrātarāvanvadhāvatām

10340281 mā bhaiṣṭetyabhayārāvau śālahastau tarasvinau

10340283 āsedatustaṁ tarasā tvaritaṁ guhyakādhamam

10340291 sa vīkṣya tāvanuprāptau kālamṛtyū ivodvijan

10340293 viṣṛjya strījanaṁ mūḍhaḥ prādravajjīvitecchayā

10340301 tamanvadhāvadgovindo yatra yatra sa dhāvati

10340303 jihīrṣustacchiroratnaṁ tasthau rakṣanstriyo balaḥ

10340311 avidūra ivābhyetya śirastasya durātmanaḥ

10340313 jahāra muṣṭinaivāṅga sahacūḍamaṇiṁ vibhuḥ

10340321 śaṅkhacūḍaṁ nihatyaivaṁ maṇimādāya bhāsvaram

10340323 agrajāyādadātprītyā paśyantīnāṁ ca yoṣitām

10350010 śrīśuka uvāca

10350011 gopyaḥ kṛṣṇe vanaṁ yāte tamanudrutacetasaḥ

10350013 kṛṣṇalīlāḥ pragāyantyo ninyurduḥkhena vāsarān

10350020 śrīgopya ūcuḥ

10350021 vāmabāhukṛtavāmakapolo valgitabhruradharārpitaveṇum

10350023 komalāṅgulibhirāśritamārgaṁ gopya īrayati yatra mukundaḥ

10350031 vyomayānavanitāḥ saha siddhairvismitāstadupadhārya salajjāḥ

10350033 kāmamārgaṇasamarpitacittāḥ kaśmalaṁ yayurapasmṛtanīvyaḥ

10350041 hanta citramabalāḥ śṛṇutedaṁ hārahāsa urasi sthiravidyut

10350043 nandasūnurayamārtajanānāṁ narmado yarhi kūjitaveṇuḥ

10350051 vṛndaśo vrajavṛṣā mṛgagāvo veṇuvādyahṛtacetasa ārāt

10350053 dantadaṣṭakavalā dhṛtakarṇā nidritā likhitacitramivāsan

10350061 barhiṇastabakadhātupalāśairbaddhamallaparibarhaviḍambaḥ

10350063 karhicitsabala āli sa gopairgāḥ samāhvayati yatra mukundaḥ

10350071 tarhi bhagnagatayaḥ sarito vai tatpadāmbujarajo'nilanītam

10350073 spṛhayatīrvayamivābahupuṇyāḥ premavepitabhujāḥ stimitāpaḥ

10350081 anucaraiḥ samanuvarṇitavīrya ādipūruṣa ivācalabhūtiḥ

10350083 vanacaro giritaṭeṣu carantīrveṇunāhvayati gāḥ sa yadā hi

10350091 vanalatāstarava ātmani viṣṇuṁ vyañjayantya iva puṣpaphalāḍhyāḥ

10350093 praṇatabhāraviṭapā madhudhārāḥ premahṛṣṭatanavo vavṛṣuḥ sma

10350101 darśanīyatilako vanamālā divyagandhatulasīmadhumattaiḥ

10350103 alikulairalaghu gītāmabhīṣṭamādriyanyarhi sandhitaveṇuḥ

10350111 sarasi sārasahaṁsavihaṅgāścārugītāhṛtacetasa etya

10350113 harimupāsata te yatacittā hanta mīlitadṛśo dhṛtamaunāḥ

10350121 sahabalaḥ sragavataṁsavilāsaḥ sānuṣu kṣitibhṛto vrajadevyaḥ

10350123 harṣayanyarhi veṇuraveṇa jātaharṣa uparambhati viśvam

10350131 mahadatikramaṇaśaṅkitacetā mandamandamanugarjati meghaḥ

10350133 suhṛdamabhyavarṣatsumanobhiśchāyayā ca vidadhatpratapatram

10350141 vividhagopacaraṇeṣu vidagdho veṇuvādya urudhā nijaśikṣāḥ

10350143 tava sutaḥ sati yadādharabimbe dattaveṇuranayatsvarajātīḥ

10350151 savanaśastadupadhārya sureśāḥ śakraśarvaparameṣṭhipurogāḥ

10350153 kavaya ānatakandharacittāḥ kaśmalaṁ yayuraniścitatattvāḥ

10350161 nijapadābjadalairdhvajavajra nīrajāṅkuśavicitralalāmaiḥ

10350163 vrajabhuvaḥ śamayankhuratodaṁ varṣmadhuryagatirīḍitaveṇuḥ

10350171 vrajati tena vayaṁ savilāsa vīkṣaṇārpitamanobhavavegāḥ

10350173 kujagatiṁ gamitā na vidāmaḥ kaśmalena kavaraṁ vasanaṁ vā

10350181 maṇidharaḥ kvacidāgaṇayangā mālayā dayitagandhatulasyāḥ

10350183 praṇayino'nucarasya kadāṁse prakṣipanbhujamagāyata yatra

10350191 kvaṇitaveṇuravavañcitacittāḥ kṛṣṇamanvasata kṛṣṇagṛhiṇyaḥ

10350193 guṇagaṇārṇamanugatya hariṇyo gopikā iva vimuktagṛhāśāḥ

10350201 kundadāmakṛtakautukaveṣo gopagodhanavṛto yamunāyām

10350203 nandasūnuranaghe tava vatso narmadaḥ praṇayiṇāṁ vijahāra

10350211 mandavāyurupavātyanakūlaṁ mānayanmalayajasparśena

10350213 vandinastamupadevagaṇā ye vādyagītabalibhiḥ parivavruḥ

10350221 vatsalo vrajagavāṁ yadagadhro vandyamānacaraṇaḥ pathi vṛddhaiḥ

10350223 kṛtsnagodhanamupohya dinānte gītaveṇuranugeḍitakīrtiḥ

10350231 utsavaṁ śramarucāpi dṛśīnāmunnayankhurarajaśchuritasrak

10350233 ditsayaiti suhṛdāsiṣa eṣa devakījaṭharabhūruḍurājaḥ

10350241 madavighūrṇitalocana īṣatmānadaḥ svasuhṛdāṁ vanamālī

10350243 badarapāṇḍuvadano mṛdugaṇḍaṁ maṇḍayankanakakuṇḍalalakṣmyā

10350251 yadupatirdviradarājavihāro yāminīpatirivaiṣa dinānte

10350253 muditavaktra upayāti durantaṁ mocayanvrajagavāṁ dinatāpam

10350260 śrīśuka uvāca

10350261 evaṁ vrajastriyo rājankṛṣṇalīlānugāyatīḥ

10350263 remire'haḥsu taccittāstanmanaskā mahodayāḥ

10360010 śrī bādarāyaṇiruvāca

10360011 atha tarhyāgato goṣṭhamariṣṭo vṛṣabhāsuraḥ

10360013 mahīmmahākakutkāyaḥ kampayankhuravikṣatām

10360021 rambhamāṇaḥ kharataraṁ padā ca vilikhanmahīm

10360023 udyamya pucchaṁ vaprāṇi viṣāṇāgreṇa coddharan

10360025 kiñcitkiñcicchakṛnmuñcanmūtrayanstabdhalocanaḥ

10360031 yasya nirhrāditenāṅga niṣṭhureṇa gavāṁ nṛṇām

10360033 patantyakālato garbhāḥ sravanti sma bhayena vai

10360041 nirviśanti ghanā yasya kakudyacalaśaṅkayā

10360043 taṁ tīkṣṇaśṛṅgamudvīkṣya gopyo gopāśca tatrasuḥ

10360051 paśavo dudruvurbhītā rājansantyajya gokulam

10360053 kṛṣṇa kṛṣṇeti te sarve govindaṁ śaraṇaṁ yayuḥ

10360061 bhagavānapi tadvīkṣya gokulaṁ bhayavidrutam

10360063 mā bhaiṣṭeti girāśvāsya vṛṣāsuramupāhvayat

10360071 gopālaiḥ paśubhirmanda trāsitaiḥ kimasattama

10360073 mayi śāstari duṣṭānāṁ tvadvidhānāṁ durātmanām

10360081 ityāsphotyācyuto'riṣṭaṁ talaśabdena kopayan

10360083 sakhyuraṁse bhujābhogaṁ prasāryāvasthito hariḥ

10360091 so'pyevaṁ kopito'riṣṭaḥ khureṇāvanimullikhan

10360093 udyatpucchabhramanmeghaḥ kruddhaḥ kṛṣṇamupādravat

10360101 agranyastaviṣāṇāgraḥ stabdhāsṛglocano'cyutam

10360103 kaṭākṣipyādravattūrṇamindramukto'śaniryathā

10360111 gṛhītvā śṛṅgayostaṁ vā aṣṭādaśa padāni saḥ

10360113 pratyapovāha bhagavāngajaḥ pratigajaṁ yathā

10360121 so'paviddho bhagavatā punarutthāya satvaram

10360123 āpatatsvinnasarvāṅgo niḥśvasankrodhamūrcchitaḥ

10360131 tamāpatantaṁ sa nigṛhya śṛṅgayoḥ padā samākramya nipātya bhūtale

10360133 niṣpīḍayāmāsa yathārdramambaraṁ kṛtvā viṣāṇena jaghāna so'patat

10360141 asṛgvamanmūtraśakṛtsamutsṛjankṣipaṁśca pādānanavasthitekṣaṇaḥ

10360143 jagāma kṛcchraṁ nirṛteratha kṣayaṁ puṣpaiḥ kiranto harimīḍire surāḥ

10360151 evaṁ kukudminaṁ hatvā stūyamānaḥ dvijātibhiḥ

10360153 viveśa goṣṭhaṁ sabalo gopīnāṁ nayanotsavaḥ

10360161 ariṣṭe nihate daitye kṛṣṇenādbhutakarmaṇā

10360163 kaṁsāyāthāha bhagavānnārado devadarśanaḥ

10360171 yaśodāyāḥ sutāṁ kanyāṁ devakyāḥ kṛṣṇameva ca

10360173 rāmaṁ ca rohiṇīputraṁ vasudevena bibhyatā

10360175 nyastau svamitre nande vai yābhyāṁ te puruṣā hatāḥ

10360181 niśamya tadbhojapatiḥ kopātpracalitendriyaḥ

10360183 niśātamasimādatta vasudevajighāṁsayā

10360191 nivārito nāradena tatsutau mṛtyumātmanaḥ

10360193 jñātvā lohamayaiḥ pāśairbabandha saha bhāryayā

10360201 pratiyāte tu devarṣau kaṁsa ābhāṣya keśinam

10360203 preṣayāmāsa hanyetāṁ bhavatā rāmakeśavau

10360211 tato muṣṭikacāṇūra śalatośalakādikān

10360213 amātyānhastipāṁścaiva samāhūyāha bhojarāṭ

10360221 bho bho niśamyatāmetadvīracāṇūramuṣṭikau

10360223 nandavraje kilāsāte sutāvānakadundubheḥ

10360231 rāmakṛṣṇau tato mahyaṁ mṛtyuḥ kila nidarśitaḥ

10360233 bhavadbhyāmiha samprāptau hanyetāṁ mallalīlayā

10360241 mañcāḥ kriyantāṁ vividhā mallaraṅgapariśritāḥ

10360243 paurā jānapadāḥ sarve paśyantu svairasaṁyugam

10360251 mahāmātra tvayā bhadra raṅgadvāryupanīyatām

10360253 dvipaḥ kuvalayāpīḍo jahi tena mamāhitau

10360261 ārabhyatāṁ dhanuryāgaścaturdaśyāṁ yathāvidhi

10360263 viśasantu paśūnmedhyānbhūtarājāya mīḍhuṣe

10360271 ityājñāpyārthatantrajña āhūya yadupuṅgavam

10360273 gṛhītvā pāṇinā pāṇiṁ tato'krūramuvāca ha

10360281 bho bho dānapate mahyaṁ kriyatāṁ maitramādṛtaḥ

10360283 nānyastvatto hitatamo vidyate bhojavṛṣṇiṣu

10360291 atastvāmāśritaḥ saumya kāryagauravasādhanam

10360293 yathendro viṣṇumāśritya svārthamadhyagamadvibhuḥ

10360301 gaccha nandavrajaṁ tatra sutāvānakadundubheḥ

10360303 āsāte tāvihānena rathenānaya mā ciram

10360311 nisṛṣṭaḥ kila me mṛtyurdevairvaikuṇṭhasaṁśrayaiḥ

10360313 tāvānaya samaṁ gopairnandādyaiḥ sābhyupāyanaiḥ

10360321 ghātayiṣya ihānītau kālakalpena hastinā

10360323 yadi muktau tato mallairghātaye vaidyutopamaiḥ

10360331 tayornihatayostaptānvasudevapurogamān

10360333 tadbandhūnnihaniṣyāmi vṛṣṇibhojadaśārhakān

10360341 ugrasenaṁ ca pitaraṁ sthaviraṁ rājyakāmukaṁ

10360343 tadbhrātaraṁ devakaṁ ca ye cānye vidviṣo mama

10360351 tataścaiṣā mahī mitra

10360352 bhavitrī naṣṭakaṇṭakā

10360361 jarāsandho mama gururdvivido dayitaḥ sakhā

10360363 śambaro narako bāṇo mayyeva kṛtasauhṛdāḥ

10360365 tairahaṁ surapakṣīyānhatvā bhokṣye mahīṁ nṛpān

10360371 etajjñātvānaya kṣipraṁ rāmakṛṣṇāvihārbhakau

10360373 dhanurmakhanirīkṣārthaṁ draṣṭuṁ yadupuraśriyam

10360380 śrīakrūra uvāca

10360381 rājanmanīṣitaṁ sadhryaktava svāvadyamārjanam

10360383 siddhyasiddhyoḥ samaṁ kuryāddaivaṁ hi phalasādhanam

10360391 manorathānkarotyuccairjano daivahatānapi

10360393 yujyate harṣaśokābhyāṁ tathāpyājñāṁ karomi te

10360400 śrīśuka uvāca

10360401 evamādiśya cākrūraṁ mantriṇaśca viṣṛjya saḥ

10360403 praviveśa gṛhaṁ kaṁsastathākrūraḥ svamālayam

10370010 śrīśuka uvāca

10370011 keśī tu kaṁsaprahitaḥ khurairmahīṁ

10370012 mahāhayo nirjarayanmanojavaḥ

10370013 saṭāvadhūtābhravimānasaṅkulaṁ

10370014 kurvannabho heṣitabhīṣitākhilaḥ

10370021 taṁ trāsayantaṁ bhagavānsvagokulaṁ

10370022 taddheṣitairvālavighūrṇitāmbudam

10370023 ātmānamājau mṛgayantamagraṇīr

10370024 upāhvayatsa vyanadanmṛgendravat

10370031 sa taṁ niśāmyābhimukho makhena khaṁ

10370032 pibannivābhyadravadatyamarṣaṇaḥ

10370033 jaghāna padbhyāmaravindalocanaṁ

10370034 durāsadaścaṇḍajavo duratyayaḥ

10370041 tadvañcayitvā tamadhokṣajo ruṣā pragṛhya dorbhyāṁ parividhya pādayoḥ

10370043 sāvajñamutsṛjya dhanuḥśatāntare yathoragaṁ tārkṣyasuto vyavasthitaḥ

10370051 saḥ labdhasaṁjñaḥ punarutthito ruṣā

10370052 vyādāya keśī tarasāpataddharim

10370053 so'pyasya vaktre bhujamuttaraṁ smayan

10370054 praveśayāmāsa yathoragaṁ bile

10370061 dantā nipeturbhagavadbhujaspṛśas

10370062 te keśinastaptamayaspṛśo yathā

10370063 bāhuśca taddehagato mahātmano

10370064 yathāmayaḥ saṁvavṛdhe upekṣitaḥ

10370071 samedhamānena sa kṛṣṇabāhunā niruddhavāyuścaraṇāṁśca vikṣipan

10370073 prasvinnagātraḥ parivṛttalocanaḥ papāta laṇḍaṁ visṛjankṣitau vyasuḥ

10370081 taddehataḥ karkaṭikāphalopamādvyasorapākṛṣya bhujaṁ mahābhujaḥ

10370083 avismito'yatnahatārikaḥ suraiḥ prasūnavarṣairvarṣadbhirīḍitaḥ

10370091 devarṣirupasaṅgamya bhāgavatapravaro nṛpa

10370093 kṛṣṇamakliṣṭakarmāṇaṁ rahasyetadabhāṣata

10370101 kṛṣṇa kṛṣṇāprameyātmanyogeśa jagadīśvara

10370103 vāsudevākhilāvāsa sātvatāṁ pravara prabho

10370111 tvamātmā sarvabhūtānāmeko jyotirivaidhasām

10370113 gūḍho guhāśayaḥ sākṣī mahāpuruṣa īśvaraḥ

10370121 ātmanātmāśrayaḥ pūrvaṁ māyayā sasṛje guṇān

10370123 tairidaṁ satyasaṅkalpaḥ sṛjasyatsyavasīśvaraḥ

10370131 sa tvaṁ bhūdharabhūtānāṁ daityapramatharakṣasām

10370133 avatīrṇo vināśāya sādhunāṁ rakṣaṇāya ca

10370141 diṣṭyā te nihato daityo līlayāyaṁ hayākṛtiḥ

10370143 yasya heṣitasantrastāstyajantyanimiṣā divam

10370151 cāṇūraṁ muṣṭikaṁ caiva mallānanyāṁśca hastinam

10370153 kaṁsaṁ ca nihataṁ drakṣye paraśvo'hani te vibho

10370161 tasyānu śaṅkhayavana murāṇāṁ narakasya ca

10370163 pārijātāpaharaṇamindrasya ca parājayam

10370171 udvāhaṁ vīrakanyānāṁ vīryaśulkādilakṣaṇam

10370173 nṛgasya mokṣaṇaṁ śāpāddvārakāyāṁ jagatpate

10370181 syamantakasya ca maṇerādānaṁ saha bhāryayā

10370183 mṛtaputrapradānaṁ ca brāhmaṇasya svadhāmataḥ

10370191 pauṇḍrakasya vadhaṁ paścātkāśipuryāśca dīpanam

10370193 dantavakrasya nidhanaṁ caidyasya ca mahākratau

10370201 yāni cānyāni vīryāṇi dvārakāmāvasanbhavān

10370203 kartā drakṣyāmyahaṁ tāni geyāni kavibhirbhuvi

10370211 atha te kālarūpasya kṣapayiṣṇoramuṣya vai

10370213 akṣauhiṇīnāṁ nidhanaṁ drakṣyāmyarjunasāratheḥ

10370221 viśuddhavijñānaghanaṁ svasaṁsthayā

10370222 samāptasarvārthamamoghavāñchitam

10370223 svatejasā nityanivṛttamāyā

10370224 guṇapravāhaṁ bhagavantamīmahi

10370231 tvāmīśvaraṁ svāśrayamātmamāyayā vinirmitāśeṣaviśeṣakalpanam

10370233 krīḍārthamadyāttamanuṣyavigrahaṁ nato'smi dhuryaṁ yaduvṛṣṇisātvatām

10370240 śrīśuka uvāca

10370241 evaṁ yadupatiṁ kṛṣṇaṁ bhāgavatapravaro muniḥ

10370243 praṇipatyābhyanujñāto yayau taddarśanotsavaḥ

10370251 bhagavānapi govindo hatvā keśinamāhave

10370253 paśūnapālayatpālaiḥ prītairvrajasukhāvahaḥ

10370261 ekadā te paśūnpālāścārayanto'drisānuṣu

10370263 cakrurnilāyanakrīḍāścorapālāpadeśataḥ

10370271 tatrāsankaticiccorāḥ pālāśca katicinnṛpa

10370273 meṣāyitāśca tatraike vijahrurakutobhayāḥ

10370281 mayaputro mahāmāyo vyomo gopālaveṣadhṛk

10370283 meṣāyitānapovāha prāyaścorāyito bahūn

10370291 giridaryāṁ vinikṣipya nītaṁ nītaṁ mahāsuraḥ

10370293 śilayā pidadhe dvāraṁ catuḥpañcāvaśeṣitāḥ

10370301 tasya tatkarma vijñāya kṛṣṇaḥ śaraṇadaḥ satām

10370303 gopānnayantaṁ jagrāha vṛkaṁ haririvaujasā

10370311 sa nijaṁ rūpamāsthāya girīndrasadṛśaṁ balī

10370313 icchanvimoktumātmānaṁ nāśaknodgrahaṇāturaḥ

10370321 taṁ nigṛhyācyuto dorbhyāṁ pātayitvā mahītale

10370323 paśyatāṁ divi devānāṁ paśumāramamārayat

10370331 guhāpidhānaṁ nirbhidya gopānniḥsārya kṛcchrataḥ

10370333 stūyamānaḥ surairgopaiḥ praviveśa svagokulam

10380010 śrīśuka uvāca

10380011 akrūro'pi ca tāṁ rātriṁ madhupuryāṁ mahāmatiḥ

10380013 uṣitvā rathamāsthāya prayayau nandagokulam

10380021 gacchanpathi mahābhāgo bhagavatyambujekṣaṇe

10380023 bhaktiṁ parāmupagata evametadacintayat

10380031 kiṁ mayācaritaṁ bhadraṁ kiṁ taptaṁ paramaṁ tapaḥ

10380033 kiṁ vāthāpyarhate dattaṁ yaddrakṣyāmyadya keśavam

10380041 mamaitaddurlabhaṁ manya uttamaḥślokadarśanam

10380043 viṣayātmano yathā brahma kīrtanaṁ śūdrajanmanaḥ

10380051 maivaṁ mamādhamasyāpi syādevācyutadarśanam

10380053 hriyamāṇaḥ kalanadyā kvacittarati kaścana

10380061 mamādyāmaṅgalaṁ naṣṭaṁ phalavāṁścaiva me bhavaḥ

10380063 yannamasye bhagavato yogidhyeyānghripaṅkajam

10380071 kaṁso batādyākṛta me'tyanugrahaṁ drakṣye'ṅghripadmaṁ prahito'munā hareḥ

10380073 kṛtāvatārasya duratyayaṁ tamaḥ pūrve'taranyannakhamaṇḍalatviṣā

10380081 yadarcitaṁ brahmabhavādibhiḥ suraiḥ

10380082 śriyā ca devyā munibhiḥ sasātvataiḥ

10380083 gocāraṇāyānucaraiścaradvane

10380084 yadgopikānāṁ kucakuṅkumāṅkitam

10380091 drakṣyāmi nūnaṁ sukapolanāsikaṁ smitāvalokāruṇakañjalocanam

10380093 mukhaṁ mukundasya guḍālakāvṛtaṁ pradakṣiṇaṁ me pracaranti vai mṛgāḥ

10380101 apyadya viṣṇormanujatvamīyuṣo bhārāvatārāya bhuvo nijecchayā

10380103 lāvaṇyadhāmno bhavitopalambhanaṁ mahyaṁ na na syātphalamañjasā dṛśaḥ

10380111 ya īkṣitāhaṁrahito'pyasatsatoḥ svatejasāpāstatamobhidābhramaḥ

10380113 svamāyayātmanracitaistadīkṣayā prāṇākṣadhībhiḥ sadaneṣvabhīyate

10380121 yasyākhilāmīvahabhiḥ sumaṅgalaiḥ vāco vimiśrā guṇakarmajanmabhiḥ

10380123 prāṇanti śumbhanti punanti vai jagatyāstadviraktāḥ śavaśobhanā matāḥ

10380131 sa cāvatīrṇaḥ kila satvatānvaye svasetupālāmaravaryaśarmakṛt

10380133 yaśo vitanvanvraja āsta īśvaro gāyanti devā yadaśeṣamaṅgalam

10380141 taṁ tvadya nūnaṁ mahatāṁ gatiṁ guruṁ

10380142 trailokyakāntaṁ dṛśimanmahotsavam

10380143 rūpaṁ dadhānaṁ śriya īpsitāspadaṁ

10380144 drakṣye mamāsannuṣasaḥ sudarśanāḥ

10380151 athāvarūḍhaḥ sapadīśayo rathātpradhānapuṁsoścaraṇaṁ svalabdhaye

10380153 dhiyā dhṛtaṁ yogibhirapyahaṁ dhruvaṁ namasya ābhyāṁ ca sakhīnvanaukasaḥ

10380161 apyaṅghrimūle patitasya me vibhuḥ

10380162 śirasyadhāsyannijahastapaṅkajam

10380163 dattābhayaṁ kālabhujāṅgaraṁhasā

10380164 prodvejitānāṁ śaraṇaiṣiṇāṁ ṇṛnām

10380171 samarhaṇaṁ yatra nidhāya kauśikastathā baliścāpa jagattrayendratām

10380173 yadvā vihāre vrajayoṣitāṁ śramaṁ sparśena saugandhikagandhyapānudat

10380181 na mayyupaiṣyatyaribuddhimacyutaḥ

10380182 kaṁsasya dūtaḥ prahito'pi viśvadṛk

10380183 yo'ntarbahiścetasa etadīhitaṁ

10380184 kṣetrajña īkṣatyamalena cakṣuṣā

10380191 apyaṅghrimūle'vahitaṁ kṛtāñjaliṁ

10380192 māmīkṣitā sasmitamārdrayā dṛśā

10380193 sapadyapadhvastasamastakilbiṣo

10380194 voḍhā mudaṁ vītaviśaṅka ūrjitām

10380201 suhṛttamaṁ jñātimananyadaivataṁ dorbhyāṁ bṛhadbhyāṁ parirapsyate'tha mām

10380203 ātmā hi tīrthīkriyate tadaiva me bandhaśca karmātmaka ucchvasityataḥ

10380211 labdhvāṅgasaṅgampraṇatamkṛtāñjaliṁ

10380212 māṁ vakṣyate'krūra tatetyuruśravāḥ

10380213 tadā vayaṁ janmabhṛto mahīyasā

10380214 naivādṛto yo dhigamuṣya janma tat

10380221 na tasya kaściddayitaḥ suhṛttamo na cāpriyo dveṣya upekṣya eva vā

10380223 tathāpi bhaktānbhajate yathā tathā suradrumo yadvadupāśrito'rthadaḥ

10380231 kiṁ cāgrajo māvanataṁ yadūttamaḥ smayanpariṣvajya gṛhītamañjalau

10380233 gṛhaṁ praveṣyāptasamastasatkṛtaṁ samprakṣyate kaṁsakṛtaṁ svabandhuṣu

10380240 śrīśuka uvāca

10380241 iti sañcintayankṛṣṇaṁ śvaphalkatanayo'dhvani

10380243 rathena gokulaṁ prāptaḥ sūryaścāstagiriṁ nṛpa

10380251 padāni tasyākhilalokapāla kirīṭajuṣṭāmalapādareṇoḥ

10380253 dadarśa goṣṭhe kṣitikautukāni vilakṣitānyabjayavāṅkuśādyaiḥ

10380261 taddarśanāhlādavivṛddhasambhramaḥ

10380262 premṇordhvaromāśrukalākulekṣaṇaḥ

10380263 rathādavaskandya sa teṣvaceṣṭata

10380264 prabhoramūnyaṅghrirajāṁsyaho iti

10380271 dehaṁbhṛtāmiyānartho hitvā dambhaṁ bhiyaṁ śucam

10380273 sandeśādyo harerliṅga darśanaśravaṇādibhiḥ

10380281 dadarśa kṛṣṇaṁ rāmaṁ ca vraje godohanaṁ gatau

10380282 pītanīlāmbaradharau śaradamburahekṣaṇau

10380291 kiśorau śyāmalaśvetau śrīniketau bṛhadbhujau

10380293 sumukhau sundaravarau baladviradavikramau

10380301 dhvajavajrāṅkuśāmbhojaiścihnitairaṅghribhirvrajam

10380303 śobhayantau mahātmānau sānukrośasmitekṣaṇau

10380311 udārarucirakrīḍau sragviṇau vanamālinau

10380313 puṇyagandhānuliptāṅgau snātau virajavāsasau

10380321 pradhānapuruṣāvādyau jagaddhetū jagatpatī

10380323 avatīrṇau jagatyarthe svāṁśena balakeśavau

10380331 diśo vitimirā rājankurvāṇau prabhayā svayā

10380333 yathā mārakataḥ śailo raupyaśca kanakācitau

10380341 rathāttūrṇamavaplutya so'krūraḥ snehavihvalaḥ

10380343 papāta caraṇopānte daṇḍavadrāmakṛṣṇayoḥ

10380351 bhagavaddarśanāhlāda bāṣpaparyākulekṣaṇaḥ

10380353 pulakacitāṅga autkaṇṭhyātsvākhyāne nāśakannṛpa

10380361 bhagavāṁstamabhipretya rathāṅgāṅkitapāṇinā

10380363 parirebhe'bhyupākṛṣya prītaḥ praṇatavatsalaḥ

10380371 saṅkarṣaṇaśca praṇatamupaguhya mahāmanāḥ

10380373 gṛhītvā pāṇinā pāṇī anayatsānujo gṛham

10380381 pṛṣṭvātha svāgataṁ tasmai nivedya ca varāsanam

10380383 prakṣālya vidhivatpādau madhuparkārhaṇamāharat

10380391 nivedya gāṁ cātithaye saṁvāhya śrāntamāḍṛtaḥ

10380393 annaṁ bahuguṇaṁ medhyaṁ śraddhayopāharadvibhuḥ

10380401 tasmai bhuktavate prītyā rāmaḥ paramadharmavit

10380403 makhavāsairgandhamālyaiḥ parāṁ prītiṁ vyadhātpunaḥ

10380411 papraccha satkṛtaṁ nandaḥ kathaṁ stha niranugrahe

10380413 kaṁse jīvati dāśārha saunapālā ivāvayaḥ

10380421 yo'vadhītsvasvasustokānkrośantyā asutṛpkhalaḥ

10380423 kiṁ nu svittatprajānāṁ vaḥ kuśalaṁ vimṛśāmahe

10380431 itthaṁ sūnṛtayā vācā nandena susabhājitaḥ

10380433 akrūraḥ paripṛṣṭena jahāvadhvapariśramam

10390010 śrīśuka uvāca

10390011 sukhopaviṣṭaḥ paryaṅke ramakṛṣṇorumānitaḥ

10390013 lebhe manorathānsarvānpathi yānsa cakāra ha

10390021 kimalabhyaṁ bhagavati prasanne śrīniketane

10390023 tathāpi tatparā rājanna hi vāñchanti kiñcana

10390031 sāyantanāśanaṁ kṛtvā bhagavāndevakīsutaḥ

10390033 suhṛtsu vṛttaṁ kaṁsasya papracchānyaccikīrṣitam

10390040 śrībhagavānuvāca

10390041 tāta saumyāgataḥ kaccitsvāgataṁ bhadramastu vaḥ

10390043 api svajñātibandhūnāmanamīvamanāmayam

10390051 kiṁ nu naḥ kuśalaṁ pṛcche edhamāne kulāmaye

10390053 kaṁse mātulanāmnāṅga svānāṁ nastatprajāsu ca

10390061 aho asmadabhūdbhūri pitrorvṛjinamāryayoḥ

10390063 yaddhetoḥ putramaraṇaṁ yaddhetorbandhanaṁ tayoḥ

10390071 diṣṭyādya darśanaṁ svānāṁ mahyaṁ vaḥ saumya kāṅkṣitam

10390073 sañjātaṁ varṇyatāṁ tāta tavāgamanakāraṇam

10390080 śrīśuka uvāca

10390081 pṛṣṭo bhagavatā sarvaṁ varṇayāmāsa mādhavaḥ

10390083 vairānubandhaṁ yaduṣu vasudevavadhodyamam

10390091 yatsandeśo yadarthaṁ vā dūtaḥ sampreṣitaḥ svayam

10390093 yaduktaṁ nāradenāsya svajanmānakadundubheḥ

10390101 śrutvākrūravacaḥ kṛṣṇo balaśca paravīrahā

10390103 prahasya nandaṁ pitaraṁ rājñā diṣṭaṁ vijajñatuḥ

10390111 gopānsamādiśatso'pi gṛhyatāṁ sarvagorasaḥ

10390113 upāyanāni gṛhṇīdhvaṁ yujyantāṁ śakaṭāni ca

10390121 yāsyāmaḥ śvo madhupurīṁ dāsyāmo nṛpate rasān

10390123 drakṣyāmaḥ sumahatparva yānti jānapadāḥ kila

10390125 evamāghoṣayatkṣatrā nandagopaḥ svagokule

10390131 gopyastāstadupaśrutya babhūvurvyathitā bhṛśam

10390133 rāmakṛṣṇau purīṁ netumakrūraṁ vrajamāgatam

10390141 kāścittatkṛtahṛttāpa śvāsamlānamukhaśriyaḥ

10390143 sraṁsaddukūlavalaya keśagranthyaśca kāścana

10390151 anyāśca tadanudhyāna nivṛttāśeṣavṛttayaḥ

10390153 nābhyajānannimaṁ lokamātmalokaṁ gatā iva

10390161 smarantyaścāparāḥ śaureranurāgasmiteritāḥ

10390163 hṛdispṛśaścitrapadā giraḥ sammumuhuḥ striyaḥ

10390171 gatiṁ sulalitāṁ ceṣṭāṁ snigdhahāsāvalokanam

10390173 śokāpahāni narmāṇi proddāmacaritāni ca

10390181 cintayantyo mukundasya bhītā virahakātarāḥ

10390183 sametāḥ saṅghaśaḥ procuraśrumukhyo'cyutāśayāḥ

10390190 śrīgopya ūcuḥ

10390191 aho vidhātastava na kvaciddayā saṁyojya maitryā praṇayena dehinaḥ

10390193 tāṁścākṛtārthānviyunaṅkṣyapārthakaṁ vikrīḍitaṁ te'rbhakaceṣṭitaṁ yathā

10390201 yastvaṁ pradarśyāsitakuntalāvṛtaṁ

10390202 mukundavaktraṁ sukapolamunnasam

10390203 śokāpanodasmitaleśasundaraṁ

10390204 karoṣi pārokṣyamasādhu te kṛtam

10390211 krūrastvamakrūrasamākhyayā sma naś

10390212 cakṣurhi dattaṁ harase batājñavat

10390213 yenaikadeśe'khilasargasauṣṭhavaṁ

10390214 tvadīyamadrākṣma vayaṁ madhudviṣaḥ

10390221 na nandasūnuḥ kṣaṇabhaṅgasauhṛdaḥ

10390222 samīkṣate naḥ svakṛtāturā bata

10390223 vihāya gehānsvajanānsutānpatīṁs

10390224 taddāsyamaddhopagatā navapriyaḥ

10390231 sukhaṁ prabhātā rajanīyamāśiṣaḥ satyā babhūvuḥ purayoṣitāṁ dhruvam

10390233 yāḥ sampraviṣṭasya mukhaṁ vrajaspateḥ pāsyantyapāṅgotkalitasmitāsavam

10390241 tāsāṁ mukundo madhumañjubhāṣitair

10390242 gṛhītacittaḥ paravānmanasvyapi

10390243 kathaṁ punarnaḥ pratiyāsyate'balā

10390244 grāmyāḥ salajjasmitavibhramairbhraman

10390251 adya dhruvaṁ tatra dṛśo bhaviṣyate dāśārhabhojāndhakavṛṣṇisātvatām

10390253 mahotsavaḥ śrīramaṇaṁ guṇāspadaṁ drakṣyanti ye cādhvani devakīsutam

10390261 maitadvidhasyākaruṇasya nāma bhūdakrūra ityetadatīva dāruṇaḥ

10390263 yo'sāvanāśvāsya suduḥkhitamjanaṁ priyātpriyaṁ neṣyati pāramadhvanaḥ

10390271 anārdradhīreṣa samāsthito rathaṁ tamanvamī ca tvarayanti durmadāḥ

10390273 gopā anobhiḥ sthavirairupekṣitaṁ daivaṁ ca no'dya pratikūlamīhate

10390281 nivārayāmaḥ samupetya mādhavaṁ kiṁ no'kariṣyankulavṛddhabāndhavāḥ

10390283 mukundasaṅgānnimiṣārdhadustyajāddaivena vidhvaṁsitadīnacetasām

10390291 yasyānurāgalalitasmitavalgumantra

10390292 līlāvalokaparirambhaṇarāsagoṣṭhām

10390293 nītāḥ sma naḥ kṣaṇamiva kṣaṇadā vinā taṁ

10390294 gopyaḥ kathaṁ nvatitarema tamo durantam

10390301 yo'hnaḥ kṣaye vrajamanantasakhaḥ parīto

10390302 gopairviśankhurarajaśchuritālakasrak

10390303 veṇuṁ kvaṇansmitakatākṣanirīkṣaṇena

10390304 cittaṁ kṣiṇotyamumṛte nu kathaṁ bhavema

10390310 śrīśuka uvāca

10390311 evaṁ bruvāṇā virahāturā bhṛśaṁ vrajastriyaḥ kṛṣṇaviṣaktamānasāḥ

10390313 visṛjya lajjāṁ ruruduḥ sma susvaraṁ govinda dāmodara mādhaveti

10390321 strīṇāmevaṁ rudantīnāmudite savitaryatha

10390323 akrūraścodayāmāsa kṛtamaitrādiko ratham

10390331 gopāstamanvasajjanta nandādyāḥ śakaṭaistataḥ

10390333 ādāyopāyanaṁ bhūri kumbhāngorasasambhṛtān

10390341 gopyaśca dayitaṁ kṛṣṇamanuvrajyānurañjitāḥ

10390343 pratyādeśaṁ bhagavataḥ kāṅkṣantyaścāvatasthire

10390351 tāstathā tapyatīrvīkṣya svaprasthāṇe yadūttamaḥ

10390353 sāntvayāmasa sapremairāyāsya iti dautyakaiḥ

10390361 yāvadālakṣyate keturyāvadreṇū rathasya ca

10390363 anuprasthāpitātmāno lekhyānīvopalakṣitāḥ

10390371 tā nirāśā nivavṛturgovindavinivartane

10390373 viśokā ahanī ninyurgāyantyaḥ priyaceṣṭitam

10390381 bhagavānapi samprāpto rāmākrūrayuto nṛpa

10390383 rathena vāyuvegena kālindīmaghanāśinīm

10390391 tatropaspṛśya pānīyaṁ pītvā mṛṣṭaṁ maṇiprabham

10390393 vṛkṣaṣaṇḍamupavrajya sarāmo rathamāviśat

10390401 akrūrastāvupāmantrya niveśya ca rathopari

10390403 kālindyā hradamāgatya snānaṁ vidhivadācarat

10390411 nimajjya tasminsalile japanbrahma sanātanam

10390413 tāveva dadṛśe'krūro rāmakṛṣṇau samanvitau

10390421 tau rathasthau kathamiha sutāvānakadundubheḥ

10390423 tarhi svitsyandane na sta ityunmajjya vyacaṣṭa saḥ

10390431 tatrāpi ca yathāpūrvamāsīnau punareva saḥ

10390433 nyamajjaddarśanaṁ yanme mṛṣā kiṁ salile tayoḥ

10390441 bhūyastatrāpi so'drākṣītstūyamānamahīśvaram

10390443 siddhacāraṇagandharvairasurairnatakandharaiḥ

10390451 sahasraśirasaṁ devaṁ sahasraphaṇamaulinam

10390453 nīlāmbaraṁ visaśvetaṁ śṛṅgaiḥ śvetamiva sthitam

10390461 tasyotsaṅge ghanasyāmaṁ pītakauśeyavāsasam

10390463 puruṣaṁ caturbhujaṁ śāntampadmapatrāruṇekṣaṇam

10390471 cāruprasannavadanaṁ cāruhāsanirīkṣaṇam

10390473 subhrūnnasaṁ carukarṇaṁ sukapolāruṇādharam

10390481 pralambapīvarabhujaṁ tuṅgāṁsoraḥsthalaśriyam

10390483 kambukaṇṭhaṁ nimnanābhiṁ valimatpallavodaram

10390491 bṛhatkatitataśroṇi karabhorudvayānvitam

10390493 cārujānuyugaṁ cāru jaṅghāyugalasaṁyutam

10390501 tuṅgagulphāruṇanakha vrātadīdhitibhirvṛtam

10390503 navāṅgulyaṅguṣṭhadalairvilasatpādapaṅkajam

10390511 sumahārhamaṇivrāta kirīṭakaṭakāṅgadaiḥ

10390513 kaṭisūtrabrahmasūtra hāranūpurakuṇḍalaiḥ

10390521 bhrājamānaṁ padmakaraṁ śaṅkhacakragadādharam

10390523 śrīvatsavakṣasaṁ bhrājatkaustubhaṁ vanamālinam

10390531 sunandanandapramukhaiḥ parṣadaiḥ sanakādibhiḥ

10390533 sureśairbrahmarudrādyairnavabhiśca dvijottamaiḥ

10390541 prahrādanāradavasu pramukhairbhāgavatottamaiḥ

10390543 stūyamānaṁ pṛthagbhāvairvacobhiramalātmabhiḥ

10390551 śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayorjayā

10390553 vidyayāvidyayā śaktyā māyayā ca niṣevitam

10390561 vilokya subhṛśaṁ prīto bhaktyā paramayā yutaḥ

10390563 hṛṣyattanūruho bhāva pariklinnātmalocanaḥ

10390571 girā gadgadayāstauṣītsattvamālambya sātvataḥ

10390573 praṇamya mūrdhnāvahitaḥ kṛtāñjalipuṭaḥ śanaiḥ

10400010 śrīakrūra uvāca

10400011 nato'smyahaṁ tvākhilahetuhetuṁ nārāyaṇaṁ pūruṣamādyamavyayam

10400013 yannābhijātādaravindakoṣādbrahmāvirāsīdyata eṣa lokaḥ

10400021 bhūstoyamagniḥ pavanaṁ khamādirmahānajādirmana indriyāṇi

10400023 sarvendriyārthā vibudhāśca sarve ye hetavaste jagato'ṅgabhūtāḥ

10400031 naite svarūpaṁ vidurātmanaste hyajādayo'nātmatayā gṛhītaḥ

10400033 ajo'nubaddhaḥ sa guṇairajāyā guṇātparaṁ veda na te svarūpam

10400041 tvāṁ yogino yajantyaddhā mahāpuruṣamīśvaram

10400043 sādhyātmaṁ sādhibhūtaṁ ca sādhidaivaṁ ca sādhavaḥ

10400051 trayyā ca vidyayā kecittvāṁ vai vaitānikā dvijāḥ

10400053 yajante vitatairyajñairnānārūpāmarākhyayā

10400061 eke tvākhilakarmāṇi sannyasyopaśamaṁ gatāḥ

10400063 jñānino jñānayajñena yajanti jñānavigraham

10400071 anye ca saṁskṛtātmāno vidhinābhihitena te

10400073 yajanti tvanmayāstvāṁ vai bahumūrtyekamūrtikam

10400081 tvāmevānye śivoktena mārgeṇa śivarūpiṇam

10400083 bahvācāryavibhedena bhagavantarnupāsate

10400091 sarva eva yajanti tvāṁ sarvadevamayeśvaram

10400093 ye'pyanyadevatābhaktā yadyapyanyadhiyaḥ prabho

10400101 yathādriprabhavā nadyaḥ parjanyāpūritāḥ prabho

10400103 viśanti sarvataḥ sindhuṁ tadvattvāṁ gatayo'ntataḥ

10400111 sattvaṁ rajastama iti bhavataḥ prakṛterguṇāḥ

10400113 teṣu hi prākṛtāḥ protā ābrahmasthāvarādayaḥ

10400121 tubhyaṁ namaste tvaviṣaktadṛṣṭaye

10400122 sarvātmane sarvadhiyāṁ ca sākṣiṇe

10400123 guṇapravāho'yamavidyayā kṛtaḥ

10400124 pravartate devanṛtiryagātmasu

10400131 agnirmukhaṁ te'vaniraṅghrirīkṣaṇaṁ

10400132 sūryo nabho nābhiratho diśaḥ śrutiḥ

10400133 dyauḥ kaṁ surendrāstava bāhavo'rṇavāḥ

10400134 kukṣirmarutprāṇabalaṁ prakalpitam

10400141 romāṇi vṛkṣauṣadhayaḥ śiroruhā

10400142 meghāḥ parasyāsthinakhāni te'drayaḥ

10400143 nimeṣaṇaṁ rātryahanī prajāpatir

10400144 meḍhrastu vṛṣṭistava vīryamiṣyate

10400151 tvayyavyayātmanpuruṣe prakalpitā lokāḥ sapālā bahujīvasaṅkulāḥ

10400153 yathā jale sañjihate jalaukaso'pyudumbare vā maśakā manomaye

10400161 yāni yānīha rūpāṇi krīḍanārthaṁ bibharṣi hi

10400163 tairāmṛṣṭaśuco lokā mudā gāyanti te yaśaḥ

10400171 namaḥ kāraṇamatsyāya pralayābdhicarāya ca

10400173 hayaśīrṣṇe namastubhyaṁ madhukaiṭabhamṛtyave

10400181 akūpārāya bṛhate namo mandaradhāriṇe

10400183 kṣityuddhāravihārāya namaḥ śūkaramūrtaye

10400191 namaste'dbhutasiṁhāya sādhulokabhayāpaha

10400193 vāmanāya namastubhyaṁ krāntatribhuvanāya ca

10400201 namo bhṛguṇāṁ pataye dṛptakṣatravanacchide

10400203 namaste raghuvaryāya rāvaṇāntakarāya ca

10400211 namaste vāsudevāya namaḥ saṅkarṣaṇāya ca

10400213 pradyumnāyaniruddhāya sātvatāṁ pataye namaḥ

10400221 namo buddhāya śuddhāya daityadānavamohine

10400223 mlecchaprāyakṣatrahantre namaste kalkirūpiṇe

10400231 bhagavanjīvaloko'yaṁ mohitastava māyayā

10400233 ahaṁ mametyasadgrāho bhrāmyate karmavartmasu

10400241 ahaṁ cātmātmajāgāra dārārthasvajanādiṣu

10400243 bhramāmi svapnakalpeṣu mūḍhaḥ satyadhiyā vibho

10400251 anityānātmaduḥkheṣu viparyayamatirhyaham

10400253 dvandvārāmastamoviṣṭo na jāne tvātmanaḥ priyam

10400261 yathābudho jalaṁ hitvā praticchannaṁ tadudbhavaiḥ

10400263 abhyeti mṛgatṛṣṇāṁ vai tadvattvāhaṁ parāṅmukhaḥ

10400271 notsahe'haṁ kṛpaṇadhīḥ kāmakarmahataṁ manaḥ

10400273 roddhuṁ pramāthibhiścākṣairhriyamāṇamitastataḥ

10400281 so'haṁ tavāṅghryupagato'smyasatāṁ durāpaṁ

10400282 taccāpyahaṁ bhavadanugraha īśa manye

10400283 puṁso bhavedyarhi saṁsaraṇāpavargas

10400284 tvayyabjanābha sadupāsanayā matiḥ syāt

10400291 namo vijñānamātrāya sarvapratyayahetave

10400293 puruṣeśapradhānāya brahmaṇe'nantaśaktaye

10400301 namaste vāsudevāya sarvabhūtakṣayāya ca

10400303 hṛṣīkeśa namastubhyaṁ prapannaṁ pāhi māṁ prabho

10410010 śrīśuka uvāca

10410011 stuvatastasya bhagavāndarśayitvā jale vapuḥ

10410013 bhūyaḥ samāharatkṛṣṇo naṭo nāṭyamivātmanaḥ

10410021 so'pi cāntarhitaṁ vīkṣya jalādunmajya satvaraḥ

10410023 kṛtvā cāvaśyakaṁ sarvaṁ vismito rathamāgamat

10410031 tamapṛcchaddhṛṣīkeśaḥ kiṁ te dṛṣṭamivādbhutam

10410033 bhūmau viyati toye vā tathā tvāṁ lakṣayāmahe

10410040 śrīakrūra uvāca

10410041 adbhutānīha yāvanti bhūmau viyati vā jale

10410043 tvayi viśvātmake tāni kiṁ me'dṛṣṭaṁ vipaśyataḥ

10410051 yatrādbhutāni sarvāṇi bhūmau viyati vā jale

10410053 taṁ tvānupaśyato brahmankiṁ me dṛṣṭamihādbhutam

10410061 ityuktvā codayāmāsa syandanaṁ gāndinīsutaḥ

10410063 mathurāmanayadrāmaṁ kṛṣṇaṁ caiva dinātyaye

10410071 mārge grāmajanā rājaṁstatra tatropasaṅgatāḥ

10410073 vasudevasutau vīkṣya prītā dṛṣṭiṁ na cādaduḥ

10410081 tāvadvrajaukasastatra nandagopādayo'grataḥ

10410083 puropavanamāsādya pratīkṣanto'vatasthire

10410091 tānsametyāha bhagavānakrūraṁ jagadīśvaraḥ

10410093 gṛhītvā pāṇinā pāṇiṁ praśritaṁ prahasanniva

10410101 bhavānpraviśatāmagre sahayānaḥ purīṁ gṛham

10410103 vayaṁ tvihāvamucyātha tato drakṣyāmahe purīm

10410110 śrīakrūra uvāca

10410111 nāhaṁ bhavadbhyāṁ rahitaḥ pravekṣye mathurāṁ prabho

10410113 tyaktuṁ nārhasi māṁ nātha bhaktaṁ te bhaktavatsala

10410121 āgaccha yāma gehānnaḥ sanāthānkurvadhokṣaja

10410123 sahāgrajaḥ sagopālaiḥ suhṛdbhiśca suhṛttama

10410131 punīhi pādarajasā gṛhānno gṛhamedhinām

10410133 yacchaucenānutṛpyanti pitaraḥ sāgnayaḥ surāḥ

10410141 avanijyāṅghriyugalamāsītślokyo balirmahān

10410143 aiśvaryamatulaṁ lebhe gatiṁ caikāntināṁ tu yā

10410151 āpaste'ṅghryavanejanyastrīṁllokānśucayo'punan

10410153 śirasādhatta yāḥ śarvaḥ svaryātāḥ sagarātmajāḥ

10410161 devadeva jagannātha puṇyaśravaṇakīrtana

10410163 yadūttamottamaḥśloka nārāyaṇa namo'stu te

10410170 śrībhagavanuvāca

10410171 āyāsye bhavato gehamahamaryasamanvitaḥ

10410173 yaducakradruhaṁ hatvā vitariṣye suhṛtpriyam

10410180 śrīśuka uvāca

10410181 evamukto bhagavatā so'krūro vimanā iva

10410183 purīṁ praviṣṭaḥ kaṁsāya karmāvedya gṛhaṁ yayau

10410191 athāparāhne bhagavānkṛṣṇaḥ saṅkarṣaṇānvitaḥ

10410193 mathurāṁ prāviśadgopairdidṛkṣuḥ parivāritaḥ

10410201 dadarśa tāṁ sphāṭikatuṇgagopura dvārāṁ bṛhaddhemakapāṭatoraṇām

10410203 tāmrārakoṣṭhāṁ parikhādurāsadāmudyānaramyopavanopaśobhitām

10410211 sauvarṇaśṛṅgāṭakaharmyaniṣkuṭaiḥ śreṇīsabhābhirbhavanairupaskṛtām

10410213 vaidūryavajrāmalanīlavidrumairmuktāharidbhirvalabhīṣu vediṣu

10410221 juṣṭeṣu jālāmukharandhrakuṭṭimeṣvāviṣṭapārāvatabarhināditām

10410223 saṁsiktarathyāpaṇamārgacatvarāṁ prakīrṇamālyāṅkuralājataṇḍulām

10410231 āpūrṇakumbhairdadhicandanokṣitaiḥ prasūnadīpāvalibhiḥ sapallavaiḥ

10410233 savṛndarambhākramukaiḥ saketubhiḥ svalaṅkṛtadvāragṛhāṁ sapaṭṭikaiḥ

10410241 tāṁ sampraviṣṭau vasudevanandanau vṛtau vayasyairnaradevavartmanā

10410243 draṣṭuṁ samīyustvaritāḥ purastriyo harmyāṇi caivāruruhurnṛpotsukāḥ

10410251 kāścidviparyagdhṛtavastrabhūṣaṇā

10410252 vismṛtya caikaṁ yugaleṣvathāparāḥ

10410253 kṛtaikapatraśravanaikanūpurā

10410254 nāṅktvā dvitīyaṁ tvaparāśca locanam

10410261 aśnantya ekāstadapāsya sotsavā abhyajyamānā akṛtopamajjanāḥ

10410263 svapantya utthāya niśamya niḥsvanaṁ prapāyayantyo'rbhamapohya mātaraḥ

10410271 manāṁsi tāsāmaravindalocanaḥ pragalbhalīlāhasitāvalokaiḥ

10410273 jahāra mattadviradendravikramo dṛśāṁ dadacchrīramaṇātmanotsavam

10410281 dṛṣṭvā muhuḥ śrutamanudrutacetasastaṁ

10410282 tatprekṣaṇotsmitasudhokṣaṇalabdhamānāḥ

10410283 ānandamūrtimupaguhya dṛśātmalabdhaṁ

10410284 hṛṣyattvaco jahuranantamarindamādhim

10410291 prāsādaśikharārūḍhāḥ prītyutphullamukhāmbujāḥ

10410293 abhyavarṣansaumanasyaiḥ pramadā balakeśavau

10410301 dadhyakṣataiḥ sodapātraiḥ sraggandhairabhyupāyanaiḥ

10410303 tāvānarcuḥ pramuditāstatra tatra dvijātayaḥ

10410311 ūcuḥ paurā aho gopyastapaḥ kimacaranmahat

10410313 yā hyetāvanupaśyanti naralokamahotsavau

10410321 rajakaṁ kañcidāyāntaṁ raṅgakāraṁ gadāgrajaḥ

10410323 dṛṣṭvāyācata vāsāṁsi dhautānyatyuttamāni ca

10410331 dehyāvayoḥ samucitānyaṅga vāsāṁsi cārhatoḥ

10410333 bhaviṣyati paraṁ śreyo dātuste nātra saṁśayaḥ

10410341 sa yācito bhagavatā paripūrṇena sarvataḥ

10410343 sākṣepaṁ ruṣitaḥ prāha bhṛtyo rājñaḥ sudurmadaḥ

10410351 īdṛśānyeva vāsāṁsī nityaṁ girivanecaraḥ

10410353 paridhatta kimudvṛttā rājadravyāṇyabhīpsatha

10410361 yātāśu bāliśā maivaṁ prārthyaṁ yadi jijīvīṣā

10410363 badhnanti ghnanti lumpanti dṛptaṁ rājakulāni vai

10410371 evaṁ vikatthamānasya kupito devakīsutaḥ

10410373 rajakasya karāgreṇa śiraḥ kāyādapātayat

10410381 tasyānujīvinaḥ sarve vāsaḥkośānvisṛjya vai

10410383 dudruvuḥ sarvato mārgaṁ vāsāṁsi jagṛhe'cyutaḥ

10410391 vasitvātmapriye vastre kṛṣṇaḥ saṅkarṣaṇastathā

10410393 śeṣāṇyādatta gopebhyo visṛjya bhuvi kānicit

10410401 tatastu vāyakaḥ prītastayorveṣamakalpayat

10410403 vicitravarṇaiścaileyairākalpairanurūpataḥ

10410411 nānālakṣaṇaveṣābhyāṁ kṛṣṇarāmau virejatuḥ

10410413 svalaṅkṛtau bālagajau parvaṇīva sitetarau

10410421 tasya prasanno bhagavānprādātsārūpyamātmanaḥ

10410423 śriyaṁ ca paramāṁ loke balaiśvaryasmṛtīndriyam

10410431 tataḥ sudāmno bhavanaṁ mālākārasya jagmatuḥ

10410433 tau dṛṣṭvā sa samutthāya nanāma śirasā bhuvi

10410441 tayorāsanamānīya pādyaṁ cārghyārhaṇādibhiḥ

10410443 pūjāṁ sānugayoścakre sraktāmbūlānulepanaiḥ

10410451 prāha naḥ sārthakaṁ janma pāvitaṁ ca kulaṁ prabho

10410453 pitṛdevarṣayo mahyaṁ tuṣṭā hyāgamanena vām

10410461 bhavantau kila viśvasya jagataḥ kāraṇaṁ param

10410463 avatīrṇāvihāṁśena kṣemāya ca bhavāya ca

10410471 na hi vāṁ viṣamā dṛṣṭiḥ suhṛdorjagadātmanoḥ

10410473 samayoḥ sarvabhūteṣu bhajantaṁ bhajatorapi

10410481 tāvajñāpayataṁ bhṛtyaṁ kimahaṁ karavāṇi vām

10410483 puṁso'tyanugraho hyeṣa bhavadbhiryanniyujyate

10410491 ityabhipretya rājendra sudāmā prītamānasaḥ

10410493 śastaiḥ sugandhaiḥ kusumairmālā viracitā dadau

10410501 tābhiḥ svalaṅkṛtau prītau kṛṣṇarāmau sahānugau

10410503 praṇatāya prapannāya dadaturvaradau varān

10410511 so'pi vavre'calāṁ bhaktiṁ tasminnevākhilātmani

10410513 tadbhakteṣu ca sauhārdaṁ bhūteṣu ca dayāṁ parām

10410521 iti tasmai varaṁ dattvā śriyaṁ cānvayavardhinīm

10410523 balamāyuryaśaḥ kāntiṁ nirjagāma sahāgrajaḥ

10420010 śrīśuka uvāca

10420011 atha vrajanrājapathena mādhavaḥ striyaṁ gṛhītāṅgavilepabhājanām

10420013 vilokya kubjāṁ yuvatīṁ varānanāṁ papraccha yāntīṁ prahasanrasapradaḥ

10420021 kā tvaṁ varorvetadu hānulepanaṁ kasyāṅgane vā kathayasva sādhu naḥ

10420023 dehyāvayoraṅgavilepamuttamaṁ śreyastataste na cirādbhaviṣyati

10420030 sairandhryuvāca

10420031 dāsyasmyahaṁ sundara kaṁsasammatā

10420032 trivakranāmā hyanulepakarmaṇi

10420033 madbhāvitaṁ bhojapateratipriyaṁ

10420034 vinā yuvāṁ ko'nyatamastadarhati

10420041 rūpapeśalamādhurya hasitālāpavīkṣitaiḥ

10420043 dharṣitātmā dadau sāndramubhayoranulepanam

10420051 tatastāvaṅgarāgeṇa svavarṇetaraśobhinā

10420053 samprāptaparabhāgena śuśubhāte'nurañjitau

10420061 prasanno bhagavānkubjāṁ trivakrāṁ rucirānanām

10420063 ṛjvīṁ kartuṁ manaścakre darśayandarśane phalam

10420071 padbhyāmākramya prapade dryaṅgulyuttānapāṇinā

10420073 pragṛhya cibuke'dhyātmamudanīnamadacyutaḥ

10420081 sā tadarjusamānāṅgī bṛhacchroṇipayodharā

10420083 mukundasparśanātsadyo babhūva pramadottamā

10420091 tato rūpaguṇaudārya sampannā prāha keśavam

10420093 uttarīyāntamakṛṣya smayantī jātahṛcchayā

10420101 ehi vīra gṛhaṁ yāmo na tvāṁ tyaktumihotsahe

10420103 tvayonmathitacittāyāḥ prasīda puruṣarṣabha

10420111 evaṁ striyā yācyamānaḥ kṛṣṇo rāmasya paśyataḥ

10420113 mukhaṁ vīkṣyānu gopānāṁ prahasaṁstāmuvāca ha

10420121 eṣyāmi te gṛhaṁ subhru puṁsāmādhivikarśanam

10420123 sādhitārtho'gṛhāṇāṁ naḥ pānthānāṁ tvaṁ parāyaṇam

10420131 visṛjya mādhvyā vāṇyā tāmvrajanmārge vaṇikpathaiḥ

10420133 nānopāyanatāmbūla sraggandhaiḥ sāgrajo'rcitaḥ

10420141 taddarśanasmarakṣobhādātmānaṁ nāvidanstriyaḥ

10420143 visrastavāsaḥkavara valayā lekhyamūrtayaḥ

10420151 tataḥ paurānpṛcchamāno dhanuṣaḥ sthānamacyutaḥ

10420153 tasminpraviṣṭo dadṛśe dhanuraindramivādbhutam

10420161 puruṣairbahubhirguptamarcitaṁ paramarddhimat

10420163 vāryamāṇo nṛbhiḥ kṛṣṇaḥ prasahya dhanurādade

10420171 kareṇa vāmena salīlamuddhṛtaṁ sajyaṁ ca kṛtvā nimiṣeṇa paśyatām

10420173 nṛṇāṁ vikṛṣya prababhañja madhyato yathekṣudaṇḍaṁ madakaryurukramaḥ

10420181 dhanuṣo bhajyamānasya śabdaḥ khaṁ rodasī diśaḥ

10420183 pūrayāmāsa yaṁ śrutvā kaṁsastrāsamupāgamat

10420191 tadrakṣiṇaḥ sānucaraṁ kupitā ātatāyinaḥ

10420193 gṛhītukāmā āvavrurgṛhyatāṁ vadhyatāmiti

10420201 atha tāndurabhiprāyānvilokya balakeśavau

10420203 kruddhau dhanvana ādāya śakale tāṁśca jaghnatuḥ

10420211 balaṁ ca kaṁsaprahitaṁ hatvā śālāmukhāttataḥ

10420213 niṣkramya ceraturhṛṣṭau nirīkṣya purasampadaḥ

10420221 tayostadadbhutaṁ vīryaṁ niśāmya puravāsinaḥ

10420223 tejaḥ prāgalbhyaṁ rūpaṁ ca menire vibudhottamau

10420231 tayorvicaratoḥ svairamādityo'stamupeyivān

10420233 kṛṣṇarāmau vṛtau gopaiḥ purācchakaṭamīyatuḥ

10420241 gopyo mukundavigame virahāturā yā āśāsatāśiṣa ṛtā madhupuryabhūvan

10420243 sampaśyatāṁ puruṣabhūṣaṇagātralakṣmīṁ hitvetarānnu bhajataścakame'yanaṁ śrīḥ

10420251 avaniktāṅghriyugalau bhuktvā kṣīropasecanam

10420253 ūṣatustāṁ sukhaṁ rātriṁ jñātvā kaṁsacikīrṣitam

10420261 kaṁsastu dhanuṣo bhaṅgaṁ rakṣiṇāṁ svabalasya ca

10420263 vadhaṁ niśamya govinda rāmavikrīḍitaṁ param

10420271 dīrghaprajāgaro bhīto durnimittāni durmatiḥ

10420273 bahūnyacaṣṭobhayathā mṛtyordautyakarāṇi ca

10420281 adarśanaṁ svaśirasaḥ pratirūpe ca satyapi

10420283 asatyapi dvitīye ca dvairūpyaṁ jyotiṣāṁ tathā

10420291 chidrapratītiśchāyāyāṁ prāṇaghoṣānupaśrutiḥ

10420293 svarṇapratītirvṛkṣeṣu svapadānāmadarśanam

10420301 svapne pretapariṣvaṅgaḥ kharayānaṁ viṣādanam

10420303 yāyānnaladamālyekastailābhyakto digambaraḥ

10420311 anyāni cetthaṁbhūtāni svapnajāgaritāni ca

10420313 paśyanmaraṇasantrasto nidrāṁ lebhe na cintayā

10420321 vyuṣṭāyāṁ niśi kauravya sūrye cādbhyaḥ samutthite

10420323 kārayāmāsa vai kaṁso mallakrīḍāmahotsavam

10420331 ānarcuḥ puruṣā raṅgaṁ tūryabheryaśca jaghnire

10420333 mañcāścālaṅkṛtāḥ sragbhiḥ patākācailatoraṇaiḥ

10420341 teṣu paurā jānapadā brahmakṣatrapurogamāḥ

10420343 yathopajoṣaṁ viviśū rājānaśca kṛtāsanāḥ

10420351 kaṁsaḥ parivṛto'mātyai rājamañca upāviśat

10420353 maṇḍaleśvaramadhyastho hṛdayena vidūyatā

10420361 vādyamānesu tūryeṣu mallatālottareṣu ca

10420363 mallāḥ svalaṅkṛtāḥ dṛptāḥ sopādhyāyāḥ samāsata

10420371 cāṇūro muṣṭikaḥ kūtaḥ śalastośala eva ca

10420373 ta āsedurupasthānaṁ valguvādyapraharṣitāḥ

10420381 nandagopādayo gopā bhojarājasamāhutāḥ

10420383 niveditopāyanāsta ekasminmañca āviśan

10430010 śrīśuka uvāca

10430011 atha kṛṣṇaśca rāmaśca kṛtaśaucau parantapa

10430013 malladundubhinirghoṣaṁ śrutvā draṣṭumupeyatuḥ

10430021 raṅgadvāraṁ samāsādya tasminnāgamavasthitam

10430023 apaśyatkuvalayāpīḍaṁ kṛṣṇo'mbaṣṭhapracoditam

10430031 baddhvā parikaraṁ śauriḥ samuhya kuṭilālakān

10430033 uvāca hastipaṁ vācā meghanādagabhīrayā

10430041 ambaṣṭhāmbaṣṭha mārgaṁ nau dehyapakrama mā ciram

10430043 no cetsakuñjaraṁ tvādya nayāmi yamasādanam

10430051 evaṁ nirbhartsito'mbaṣṭhaḥ kupitaḥ kopitaṁ gajam

10430053 codayāmāsa kṛṣṇāya kālāntakayamopamam

10430061 karīndrastamabhidrutya kareṇa tarasāgrahīt

10430063 karādvigalitaḥ so'muṁ nihatyāṅghriṣvalīyata

10430071 saṅkruddhastamacakṣāṇo ghrāṇadṛṣṭiḥ sa keśavam

10430073 parāmṛśatpuṣkareṇa sa prasahya vinirgataḥ

10430081 pucche pragṛhyātibalaṁ dhanuṣaḥ pañcaviṁśatim

10430083 vicakarṣa yathā nāgaṁ suparṇa iva līlayā

10430091 sa paryāvartamānena savyadakṣiṇato'cyutaḥ

10430093 babhrāma bhrāmyamāṇena govatseneva bālakaḥ

10430101 tato'bhimakhamabhyetya pāṇināhatya vāraṇam

10430103 prādravanpātayāmāsa spṛśyamānaḥ pade pade

10430111 sa dhāvankṛīdayā bhūmau patitvā sahasotthitaḥ

10430113 tammatvā patitaṁ kruddho dantābhyāṁ so'hanatkṣitim

10430121 svavikrame pratihate kuñjarendro'tyamarṣitaḥ

10430123 codyamāno mahāmātraiḥ kṛṣṇamabhyadravadruṣā

10430131 tamāpatantamāsādya bhagavānmadhusūdanaḥ

10430133 nigṛhya pāṇinā hastaṁ pātayāmāsa bhūtale

10430141 patitasya padākramya mṛgendra iva līlayā

10430143 dantamutpāṭya tenebhaṁ hastipāṁścāhanaddhariḥ

10430151 mṛtakaṁ dvipamutsṛjya dantapāṇiḥ samāviśat

10430153 aṁsanyastaviṣāṇo'sṛṅ madabindubhiraṅkitaḥ

10430155 virūḍhasvedakaṇikā vadanāmburuho babhau

10430161 vṛtau gopaiḥ katipayairbaladevajanārdanau

10430163 raṅgaṁ viviśatū rājangajadantavarāyudhau

10430171 mallānāmaśanirnṛṇāṁ naravaraḥ strīṇāṁ smaro mūrtimān

10430172 gopānāṁ svajano'satāṁ kṣitibhujāṁ śāstā svapitroḥ śiśuḥ

10430173 mṛtyurbhojapatervirāḍaviduṣāṁ tattvaṁ paraṁ yogināṁ

10430174 vṛṣṇīnāṁ paradevateti vidito raṅgaṁ gataḥ sāgrajaḥ

10430181 hataṁ kuvalayāpīḍaṁ dṛṣṭvā tāvapi durjayau

10430183 kaṁso manasyapi tadā bhṛśamudvivije nṛpa

10430191 tau rejatū raṅgagatau mahābhujau vicitraveṣābharaṇasragambarau

10430193 yathā naṭāvuttamaveṣadhāriṇau manaḥ kṣipantau prabhayā nirīkṣatām

10430201 nirīkṣya tāvuttamapūruṣau janā mañcasthitā nāgararāṣṭrakā nṛpa

10430203 praharṣavegotkalitekṣaṇānanāḥ papurna tṛptā nayanaistadānanam

10430211 pibanta iva cakṣurbhyāṁ lihanta iva jihvayā

10430213 jighranta iva nāsābhyāṁ śliṣyanta iva bāhubhiḥ

10430221 ūcuḥ parasparaṁ te vai yathādṛṣṭaṁ yathāśrutam

10430223 tadrūpaguṇamādhurya prāgalbhyasmāritā iva

10430231 etau bhagavataḥ sākṣāddharernārāyaṇasya hi

10430233 avatīrṇāvihāṁśena vasudevasya veśmani

10430241 eṣa vai kila devakyāṁ jāto nītaśca gokulam

10430243 kālametaṁ vasangūḍho vavṛdhe nandaveśmani

10430251 pūtanānena nītāntaṁ cakravātaśca dānavaḥ

10430253 arjunau guhyakaḥ keśī dhenuko'nye ca tadvidhāḥ

10430261 gāvaḥ sapālā etena dāvāgneḥ parimocitāḥ

10430263 kāliyo damitaḥ sarpa indraśca vimadaḥ kṛtaḥ

10430271 saptāhamekahastena dhṛto'dripravaro'munā

10430273 varṣavātāśanibhyaśca paritrātaṁ ca gokulam

10430281 gopyo'sya nityamudita hasitaprekṣaṇaṁ mukham

10430283 paśyantyo vividhāṁstāpāṁstaranti smāśramaṁ mudā

10430291 vadantyanena vaṁśo'yaṁ yadoḥ subahuviśrutaḥ

10430293 śriyaṁ yaśo mahatvaṁ ca lapsyate parirakṣitaḥ

10430301 ayaṁ cāsyāgrajaḥ śrīmānrāmaḥ kamalalocanaḥ

10430303 pralambo nihato yena vatsako ye bakādayaḥ

10430311 janeṣvevaṁ bruvāṇeṣu tūryeṣu ninadatsu ca

10430313 kṛṣṇarāmau samābhāṣya cāṇūro vākyamabravīt

10430321 he nandasūno he rāma bhavantau vīrasammatau

10430323 niyuddhakuśalau śrutvā rājñāhūtau didṛkṣuṇā

10430331 priyaṁ rājñaḥ prakurvatyaḥ śreyo vindanti vai prajāḥ

10430333 manasā karmaṇā vācā viparītamato'nyathā

10430341 nityaṁ pramuditā gopā vatsapālā yathāsphuṭam

10430343 vaneṣu mallayuddhena krīḍantaścārayanti gāḥ

10430351 tasmādrājñaḥ priyaṁ yūyaṁ vayaṁ ca karavāma he

10430353 bhūtāni naḥ prasīdanti sarvabhūtamayo nṛpaḥ

10430361 tanniśamyābravītkṛṣṇo deśakālocitaṁ vacaḥ

10430363 niyuddhamātmano'bhīṣṭaṁ manyamāno'bhinandya ca

10430371 prajā bhojapaterasya vayaṁ cāpi vanecarāḥ

10430373 karavāma priyaṁ nityaṁ tannaḥ paramanugrahaḥ

10430381 bālā vayaṁ tulyabalaiḥ krīḍiṣyāmo yathocitam

10430383 bhavenniyuddhaṁ mādharmaḥ spṛśenmallasabhāsadaḥ

10430390 cāṇūra uvāca

10430391 na bālo na kiśorastvaṁ balaśca balināṁ varaḥ

10430393 līlayebho hato yena sahasradvipasattvabhṛt

10430401 tasmādbhavadbhyāṁ balibhiryoddhavyaṁ nānayo'tra vai

10430403 mayi vikrama vārṣṇeya balena saha muṣṭikaḥ

10440010 śrīśuka uvāca

10440011 evaṁ carcitasaṅkalpo bhagavānmadhusūdanaḥ

10440013 āsasādātha caṇūraṁ muṣṭtikaṁ rohiṇīsutaḥ

10440021 hastābhyāṁ hastayorbaddhvā padbhyāmeva ca pādayoḥ

10440023 vicakarṣaturanyonyaṁ prasahya vijigīṣayā

10440031 aratnī dve aratnibhyāṁ jānubhyāṁ caiva jānunī

10440033 śiraḥ śīrṣṇorasorastāvanyonyamabhijaghnatuḥ

10440041 paribhrāmaṇavikṣepa parirambhāvapātanaiḥ

10440043 utsarpaṇāpasarpaṇaiścānyonyaṁ pratyarundhatām

10440051 utthāpanairunnayanaiścālanaiḥ sthāpanairapi

10440053 parasparaṁ jigīṣantāvapacakraturātmanaḥ

10440061 tadbalābalavadyuddhaṁ sametāḥ sarvayoṣitaḥ

10440063 ūcuḥ parasparaṁ rājansānukampā varūthaśaḥ

10440071 mahānayaṁ batādharma eṣāṁ rājasabhāsadām

10440073 ye balābalavadyuddhaṁ rājño'nvicchanti paśyataḥ

10440081 kva vajrasārasarvāṅgau mallau śailendrasannibhau

10440083 kva cātisukumārāṅgau kiśorau nāptayauvanau

10440091 dharmavyatikramo hyasya samājasya dhruvaṁ bhavet

10440093 yatrādharmaḥ samuttiṣṭhenna stheyaṁ tatra karhicit

10440101 na sabhāṁ praviśetprājñaḥ sabhyadoṣānanusmaran

10440103 abruvanvibruvannajño naraḥ kilbiṣamaśnute

10440111 valgataḥ śatrumabhitaḥ kṛṣṇasya vadanāmbujam

10440113 vīkṣyatāṁ śramavāryuptaṁ padmakośamivāmbubhiḥ

10440121 kiṁ na paśyata rāmasya mukhamātāmralocanam

10440123 muṣṭikaṁ prati sāmarṣaṁ hāsasaṁrambhaśobhitam

10440131 puṇyā bata vrajabhuvo yadayaṁ nṛliṅga

10440132 gūḍhaḥ purāṇapuruṣo vanacitramālyaḥ

10440133 gāḥ pālayansahabalaḥ kvaṇayaṁśca veṇuṁ

10440134 vikrīdayāñcati giritraramārcitāṅghriḥ

10440141 gopyastapaḥ kimacaranyadamuṣya rūpaṁ

10440142 lāvaṇyasāramasamordhvamananyasiddham

10440143 dṛgbhiḥ pibantyanusavābhinavaṁ durāpam

10440144 ekāntadhāma yaśasaḥ śrīya aiśvarasya

10440151 yā dohane'vahanane mathanopalepa preṅkheṅkhanārbharuditokṣaṇamārjanādau

10440153 gāyanti cainamanuraktadhiyo'śrukaṇṭhyo dhanyā vrajastriya urukramacittayānāḥ

10440161 prātarvrajādvrajata āviśataśca sāyaṁ

10440162 gobhiḥ samaṁ kvaṇayato'sya niśamya veṇum

10440163 nirgamya tūrṇamabalāḥ pathi bhūripuṇyāḥ

10440164 paśyanti sasmitamukhaṁ sadayāvalokam

10440171 evaṁ prabhāṣamāṇāsu strīṣu yogeśvaro hariḥ

10440173 śatruṁ hantuṁ manaścakre bhagavānbharatarṣabha

10440181 sabhayāḥ strīgiraḥ śrutvā putrasnehaśucāturau

10440183 pitarāvanvatapyetāṁ putrayorabudhau balam

10440191 taistairniyuddhavidhibhirvividhairacyutetarau

10440193 yuyudhāte yathānyonyaṁ tathaiva balamuṣṭikau

10440201 bhagavadgātraniṣpātairvajranīṣpeṣaniṣṭhuraiḥ

10440203 cāṇūro bhajyamānāṅgo muhurglānimavāpa ha

10440211 sa śyenavega utpatya muṣṭīkṛtya karāvubhau

10440213 bhagavantaṁ vāsudevaṁ kruddho vakṣasyabādhata

10440221 nācalattatprahāreṇa mālāhata iva dvipaḥ

10440223 bāhvornigṛhya cāṇūraṁ bahuśo bhrāmayanhariḥ

10440231 bhūpṛṣṭhe pothayāmāsa tarasā kṣīṇa jīvitam

10440233 visrastākalpakeśasragindradhvaja ivāpatat

10440241 tathaiva muṣṭikaḥ pūrvaṁ svamuṣṭyābhihatena vai

10440243 balabhadreṇa balinā talenābhihato bhṛśam

10440251 pravepitaḥ sa rudhiramudvamanmukhato'rditaḥ

10440253 vyasuḥ papātorvyupasthe vātāhata ivāṅghripaḥ

10440261 tataḥ kūṭamanuprāptaṁ rāmaḥ praharatāṁ varaḥ

10440263 avadhīllīlayā rājansāvajñaṁ vāmamuṣṭinā

10440271 tarhyeva hi śalaḥ kṛṣṇa prapadāhataśīrṣakaḥ

10440273 dvidhā vidīrṇastośalaka ubhāvapi nipetatuḥ

10440281 cāṇūre muṣṭike kūṭe śale tośalake hate

10440283 śeṣāḥ pradudruvurmallāḥ sarve prāṇaparīpsavaḥ

10440291 gopānvayasyānākṛṣya taiḥ saṁsṛjya vijahratuḥ

10440293 vādyamāneṣu tūryeṣu valgantau rutanūpurau

10440301 janāḥ prajahṛṣuḥ sarve karmaṇā rāmakṛṣṇayoḥ

10440303 ṛte kaṁsaṁ vipramukhyāḥ sādhavaḥ sādhu sādhviti

10440311 hateṣu mallavaryeṣu vidruteṣu ca bhojarāṭ

10440313 nyavārayatsvatūryāṇi vākyaṁ cedamuvāca ha

10440321 niḥsārayata durvṛttau vasudevātmajau purāt

10440323 dhanaṁ harata gopānāṁ nandaṁ badhnīta durmatim

10440331 vasudevastu durmedhā hanyatāmāśvasattamaḥ

10440333 ugrasenaḥ pitā cāpi sānugaḥ parapakṣagaḥ

10440341 evaṁ vikatthamāne vai kaṁse prakupito'vyayaḥ

10440343 laghimnotpatya tarasā mañcamuttuṅgamāruhat

10440351 tamāviśantamālokya mṛtyumātmana āsanāt

10440353 manasvī sahasotthāya jagṛhe so'sicarmaṇī

10440361 taṁ khaḍgapāṇiṁ vicarantamāśu śyenaṁ yathā dakṣiṇasavyamambare

10440363 samagrahīddurviṣahogratejā yathoragaṁ tārkṣyasutaḥ prasahya

10440371 pragṛhya keśeṣu calatkirītaṁ nipātya raṅgopari tuṅgamañcāt

10440373 tasyopariṣṭātsvayamabjanābhaḥ papāta viśvāśraya ātmatantraḥ

10440381 taṁ samparetaṁ vicakarṣa bhūmau hariryathebhaṁ jagato vipaśyataḥ

10440383 hā heti śabdaḥ sumahāṁstadābhūdudīritaḥ sarvajanairnarendra

10440391 sa nityadodvignadhiyā tamīśvaraṁ pibannadanvā vicaransvapanśvasan

10440393 dadarśa cakrāyudhamagrato yatastadeva rūpaṁ duravāpamāpa

10440401 tasyānujā bhrātaro'ṣṭau kaṅkanyagrodhakādayaḥ

10440403 abhyadhāvannatikruddhā bhrāturnirveśakāriṇaḥ

10440411 tathātirabhasāṁstāṁstu saṁyattānrohiṇīsutaḥ

10440413 ahanparighamudyamya paśūniva mṛgādhipaḥ

10440421 nedurdundubhayo vyomni brahmeśādyā vibhūtayaḥ

10440423 puṣpaiḥ kirantastaṁ prītāḥ śaśaṁsurnanṛtuḥ striyaḥ

10440431 teṣāṁ striyo mahārāja suhṛnmaraṇaduḥkhitāḥ

10440433 tatrābhīyurvinighnantyaḥ śīrṣāṇyaśruvilocanāḥ

10440441 śayānānvīraśayāyāṁ patīnāliṅgya śocatīḥ

10440443 vilepuḥ susvaraṁ nāryo visṛjantyo muhuḥ śucaḥ

10440451 hā nātha priya dharmajña karuṇānāthavatsala

10440453 tvayā hatena nihatā vayaṁ te sagṛhaprajāḥ

10440461 tvayā virahitā patyā purīyaṁ puruṣarṣabha

10440463 na śobhate vayamiva nivṛttotsavamaṅgalā

10440471 anāgasāṁ tvaṁ bhūtānāṁ kṛtavāndrohamulbaṇam

10440473 tenemāṁ bho daśāṁ nīto bhūtadhrukko labheta śam

10440481 sarveṣāmiha bhūtānāmeṣa hi prabhavāpyayaḥ

10440483 goptā ca tadavadhyāyī na kvacitsukhamedhate

10440490 śrīśuka uvāca

10440491 rājayoṣita āśvāsya bhagavāṁllokabhāvanaḥ

10440493 yāmāhurlaukikīṁ saṁsthāṁ hatānāṁ samakārayat

10440501 mātaraṁ pitaraṁ caiva mocayitvātha bandhanāt

10440503 kṛṣṇarāmau vavandāte śirasā spṛśya pādayoḥ

10440511 devakī vasudevaśca vijñāya jagadīśvarau

10440513 kṛtasaṁvandanau putrau sasvajāte na śaṅkitau

10450010 śrīśuka uvāca

10450011 pitarāvupalabdhārthau viditvā puruṣottamaḥ

10450013 mā bhūditi nijāṁ māyāṁ tatāna janamohinīm

10450021 uvāca pitarāvetya sāgrajaḥ sātvanarṣabhaḥ

10450023 praśrayāvanataḥ prīṇannamba tāteti sādaram

10450031 nāsmatto yuvayostāta nityotkaṇṭhitayorapi

10450033 bālyapaugaṇḍakaiśorāḥ putrābhyāmabhavankvacit

10450041 na labdho daivahatayorvāso nau bhavadantike

10450043 yāṁ bālāḥ pitṛgehasthā vindante lālitā mudam

10450051 sarvārthasambhavo deho janitaḥ poṣito yataḥ

10450053 na tayoryāti nirveśaṁ pitrormartyaḥ śatāyuṣā

10450061 yastayorātmajaḥ kalpa ātmanā ca dhanena ca

10450063 vṛttiṁ na dadyāttaṁ pretya svamāṁsaṁ khādayanti hi

10450071 mātaraṁ pitaraṁ vṛddhaṁ bhāryāṁ sādhvīṁ sutamśiśum

10450073 guruṁ vipraṁ prapannaṁ ca kalpo'bibhracchvasanmṛtaḥ

10450081 tannāvakalpayoḥ kaṁsānnityamudvignacetasoḥ

10450083 moghamete vyatikrāntā divasā vāmanarcatoḥ

10450091 tatkṣantumarhathastāta mātarnau paratantrayoḥ

10450093 akurvatorvāṁ śuśrūṣāṁ kliṣṭayordurhṛdā bhṛśam

10450100 śrīśuka uvāca

10450101 iti māyāmanuṣyasya harerviśvātmano girā

10450103 mohitāvaṅkamāropya pariṣvajyāpaturmudam

10450111 siñcantāvaśrudhārābhiḥ snehapāśena cāvṛtau

10450113 na kiñcidūcatū rājanbāṣpakaṇṭhau vimohitau

10450121 evamāśvāsya pitarau bhagavāndevakīsutaḥ

10450123 mātāmahaṁ tūgrasenaṁ yadūnāmakaronṇṛpam

10450131 āha cāsmānmahārāja prajāścājñaptumarhasi

10450133 yayātiśāpādyadubhirnāsitavyaṁ nṛpāsane

10450141 mayi bhṛtya upāsīne bhavato vibudhādayaḥ

10450143 baliṁ harantyavanatāḥ kimutānye narādhipāḥ

10450151 sarvānsvānjñatisambandhāndigbhyaḥ kaṁsabhayākulān

10450153 yaduvṛṣṇyandhakamadhu dāśārhakukurādikān

10450161 sabhājitānsamāśvāsya videśāvāsakarśitān

10450163 nyavāsayatsvageheṣu vittaiḥ santarpya viśvakṛt

10450171 kṛṣṇasaṅkarṣaṇabhujairguptā labdhamanorathāḥ

10450173 gṛheṣu remire siddhāḥ kṛṣṇarāmagatajvarāḥ

10450181 vīkṣanto'harahaḥ prītā mukundavadanāmbujam

10450183 nityaṁ pramuditaṁ śrīmatsadayasmitavīkṣaṇam

10450191 tatra pravayaso'pyāsanyuvāno'tibalaujasaḥ

10450193 pibanto'kṣairmukundasya mukhāmbujasudhāṁ muhuḥ

10450201 atha nandaṁ samasādya bhagavāndevakīsutaḥ

10450203 saṅkarṣaṇaśca rājendra pariṣvajyedamūcatuḥ

10450211 pitaryuvābhyāṁ snigdhābhyāṁ poṣitau lālitau bhṛśam

10450213 pitrorabhyadhikā prītirātmajeṣvātmano'pi hi

10450221 sa pitā sā ca jananī yau puṣṇītāṁ svaputravat

10450223 śiśūnbandhubhirutsṛṣṭānakalpaiḥ poṣarakṣaṇe

10450231 yāta yūyaṁ vrajaṁntāta vayaṁ ca snehaduḥkhitān

10450233 jñātīnvo draṣṭumeṣyāmo vidhāya suhṛdāṁ sukham

10450241 evaṁ sāntvayya bhagavānnandaṁ savrajamacyutaḥ

10450243 vāso'laṅkārakupyādyairarhayāmāsa sādaram

10450251 ityuktastau pariṣvajya nandaḥ praṇayavihvalaḥ

10450253 pūrayannaśrubhirnetre saha gopairvrajaṁ yayau

10450261 atha śūrasuto rājanputrayoḥ samakārayat

10450263 purodhasā brāhmaṇaiśca yathāvaddvijasaṁskṛtim

10450271 tebhyo'dāddakṣiṇā gāvo rukmamālāḥ svalaṅkṛtāḥ

10450273 svalaṅkṛtebhyaḥ sampūjya savatsāḥ kṣaumamālinīḥ

10450281 yāḥ kṛṣṇarāmajanmarkṣe manodattā mahāmatiḥ

10450283 tāścādadādanusmṛtya kaṁsenādharmato hṛtāḥ

10450291 tataśca labdhasaṁskārau dvijatvaṁ prāpya suvratau

10450293 gargādyadukulācāryādgāyatraṁ vratamāsthitau

10450301 prabhavau sarvavidyānāṁ sarvajñau jagadīśvarau

10450303 nānyasiddhāmalaṁ jñānaṁ gūhamānau narehitaiḥ

10450311 atho gurukule vāsamicchantāvupajagmatuḥ

10450313 kāśyaṁ sāndīpaniṁ nāma hyavantipuravāsinam

10450321 yathopasādya tau dāntau gurau vṛttimaninditām

10450323 grāhayantāvupetau sma bhaktyā devamivādṛtau

10450331 tayordvijavarastuṣṭaḥ śuddhabhāvānuvṛttibhiḥ

10450333 provāca vedānakhilānsaṅgopaniṣado guruḥ

10450341 sarahasyaṁ dhanurvedaṁ dharmānnyāyapathāṁstathā

10450343 tathā cānvīkṣikīṁ vidyāṁ rājanītiṁ ca ṣaḍvidhām

10450351 sarvaṁ naravaraśreṣṭhau sarvavidyāpravartakau

10450353 sakṛnnigadamātreṇa tau sañjagṛhaturnṛpa

10450361 ahorātraiścatuḥṣaṣṭyā saṁyattau tāvatīḥ kalāḥ

10450363 gurudakṣiṇayācāryaṁ chandayāmāsaturnṛpa

10450371 dvijastayostaṁ mahimānamadbhutaṁ

10450372 saṁlokṣya rājannatimānusīṁ matim

10450373 sammantrya patnyā sa mahārṇave mṛtaṁ

10450374 bālaṁ prabhāse varayāṁ babhūva ha

10450381 tethetyathāruhya mahārathau rathaṁ

10450382 prabhāsamāsādya durantavikramau

10450383 velāmupavrajya niṣīdatuḥ kṣanaṁ

10450384 sindhurviditvārhanamāharattayoḥ

10450391 tamāha bhagavānāśu guruputraḥ pradīyatām

10450393 yo'sāviha tvayā grasto bālako mahatormiṇā

10450400 śrīsamudra uvāca

10450401 na cāhārṣamahaṁ deva daityaḥ pañcajano mahān

10450403 antarjalacaraḥ kṛṣṇa śaṅkharūpadharo'suraḥ

10450411 āste tenāhṛto nūnaṁ tacchrutvā satvaraṁ prabhuḥ

10450413 jalamāviśya taṁ hatvā nāpaśyadudare'rbhakam

10450421 tadaṅgaprabhavaṁ śaṅkhamādāya rathamāgamat

10450423 tataḥ saṁyamanīṁ nāma yamasya dayitāṁ purīm

10450431 gatvā janārdanaḥ śaṅkhaṁ pradadhmau sahalāyudhaḥ

10450432 śaṅkhanirhrādamākarṇya prajāsaṁyamano yamaḥ

10450441 tayoḥ saparyāṁ mahatīṁ cakre bhaktyupabṛṁhitām

10450443 uvācāvanataḥ kṛṣṇaṁ sarvabhūtāśayālayam

10450445 līlāmanuṣyayorviṣṇo yuvayoḥ karavāma kim

10450450 śrībhagavānuvāca

10450451 guruputramihānītaṁ nijakarmanibandhanam

10450453 ānayasva mahārāja macchāsanapuraskṛtaḥ

10450461 tatheti tenopānītaṁ guruputraṁ yadūttamau

10450463 dattvā svagurave bhūyo vṛṇīṣveti tamūcatuḥ

10450470 śrīgururuvāca

10450471 samyaksampādito vatsa bhavadbhyāṁ guruniṣkrayaḥ

10450473 ko nu yuṣmadvidhaguroḥ kāmānāmavaśiṣyate

10450481 gacchataṁ svagṛhaṁ vīrau kīrtirvāmastu pāvanī

10450483 chandāṁsyayātayāmāni bhavantviha paratra ca

10450491 guruṇaivamanujñātau rathenānilaraṁhasā

10450493 āyātau svapuraṁ tāta parjanyaninadena vai

10450501 samanandanprajāḥ sarvā dṛṣṭvā rāmajanārdanau

10450503 apaśyantyo bahvahāni naṣṭalabdhadhanā iva

10460010 śrīśuka uvāca

10460011 vṛṣṇīnāṁ pravaro mantrī kṛṣṇasya dayitaḥ sakhā

10460013 śiṣyo bṛhaspateḥ sākṣāduddhavo buddhisattamaḥ

10460021 tamāha bhagavānpreṣṭhaṁ bhaktamekāntinaṁ kvacit

10460023 gṛhītvā pāṇinā pāṇiṁ prapannārtiharo hariḥ

10460031 gacchoddhava vrajaṁ saumya pitrornau prītimāvaha

10460033 gopīnāṁ madviyogādhiṁ matsandeśairvimocaya

10460041 tā manmanaskā tṛṣṭprāṇā madarthe tyaktadaihikāḥ

10460043 māmeva dayitaṁ preṣṭhamātmānaṁ manasā gatāḥ

10460045 ye tyaktalokadharmāśca madarthe tānbibharmyaham

10460051 mayi tāḥ preyasāṁ preṣṭhe dūrasthe gokulastriyaḥ

10460053 smarantyo'ṅga vimuhyanti virahautkaṇṭhyavihvalāḥ

10460061 dhārayantyatikṛcchreṇa prāyaḥ prāṇānkathañcana

10460063 pratyāgamanasandeśairballavyo me madātmikāḥ

10460070 śrīśuka uvāca

10460071 ityukta uddhavo rājansandeśaṁ bharturādṛtaḥ

10460073 ādāya rathamāruhya prayayau nandagokulam

10460081 prāpto nandavrajaṁ śrīmānnimlocati vibhāvasau

10460083 channayānaḥ praviśatāṁ paśūnāṁ khurareṇubhiḥ

10460091 vāsitārthe'bhiyudhyadbhirnāditaṁ śuśmibhirvṛṣaiḥ

10460093 dhāvantībhiśca vāsrābhirudhobhāraiḥ svavatsakān

10460101 itastato vilaṅghadbhirgovatsairmaṇḍitaṁ sitaiḥ

10460103 godohaśabdābhiravaṁ veṇūnāṁ niḥsvanena ca

10460111 gāyantībhiśca karmāṇi śubhāni balakṛṣṇayoḥ

10460113 svalaṅkṛtābhirgopībhirgopaiśca suvirājitam

10460121 agnyarkātithigovipra pitṛdevārcanānvitaiḥ

10460123 dhūpadīpaiśca mālyaiśca gopāvāsairmanoramam

10460131 sarvataḥ puṣpitavanaṁ dvijālikulanāditam

10460133 haṁsakāraṇḍavākīrṇaiḥ padmaṣaṇḍaiśca maṇḍitam

10460141 tamāgataṁ samāgamya kṛṣṇasyānucaraṁ priyam

10460143 nandaḥ prītaḥ pariṣvajya vāsudevadhiyārcayat

10460151 bhojitaṁ paramānnena saṁviṣṭaṁ kaśipau sukham

10460153 gataśramaṁ paryapṛcchatpādasaṁvāhanādibhiḥ

10460161 kaccidaṅga mahābhāga sakhā naḥ śūranandanaḥ

10460163 āste kuśalyapatyādyairyukto muktaḥ suhṛdvrataḥ

10460171 diṣṭyā kaṁso hataḥ pāpaḥ sānugaḥ svena pāpmanā

10460173 sādhūnāṁ dharmaśīlānāṁ yadūnāṁ dveṣṭi yaḥ sadā

10460181 api smarati naḥ kṛṣṇo mātaraṁ suhṛdaḥ sakhīn

10460183 gopānvrajaṁ cātmanāthaṁ gāvo vṛndāvanaṁ girim

10460191 apyāyāsyati govindaḥ svajanānsakṛdīkṣitum

10460193 tarhi drakṣyāma tadvaktraṁ sunasaṁ susmitekṣaṇam

10460201 dāvāgnervātavarṣācca vṛṣasarpācca rakṣitāḥ

10460203 duratyayebhyo mṛtyubhyaḥ kṛṣṇena sumahātmanā

10460211 smaratāṁ kṛṣṇavīryāṇi līlāpāṅganirīkṣitam

10460213 hasitaṁ bhāṣitaṁ cāṅga sarvā naḥ śithilāḥ kriyāḥ

10460221 saricchailavanoddeśānmukundapadabhūṣitān

10460223 ākrīḍānīkṣyamāṇānāṁ mano yāti tadātmatām

10460231 manye kṛṣṇaṁ ca rāmaṁ ca prāptāviha surottamau

10460233 surāṇāṁ mahadarthāya gargasya vacanaṁ yathā

10460241 kaṁsaṁ nāgāyutaprāṇaṁ mallau gajapatiṁ yathā

10460243 avadhiṣṭāṁ līlayaiva paśūniva mṛgādhipaḥ

10460251 tālatrayaṁ mahāsāraṁ dhanuryaṣṭimivebharāṭ

10460253 babhañjaikena hastena saptāhamadadhādgirim

10460261 pralambo dhenuko'riṣṭastṛṇāvarto bakādayaḥ

10460263 daityāḥ surāsurajito hatā yeneha līlayā

10460270 śrīśuka uvāca

10460271 iti saṁsmṛtya saṁsmṛtya nandaḥ kṛṣṇānuraktadhīḥ

10460273 atyutkaṇṭho'bhavattūṣṇīṁ premaprasaravihvalaḥ

10460281 yaśodā varṇyamānāni putrasya caritāni ca

10460283 śṛṇvantyaśrūṇyavāsrākṣītsnehasnutapayodharā

10460291 tayoritthaṁ bhagavati kṛṣṇe nandayaśodayoḥ

10460293 vīkṣyānurāgaṁ paramaṁ nandamāhoddhavo mudā

10460300 śrīuddhava uvāca

10460301 yuvāṁ ślāghyatamau nūnaṁ dehināmiha mānada

10460303 nārāyaṇe'khilagurau yatkṛtā matirīdṛśī

10460311 etau hi viśvasya ca bījayonī rāmo mukundaḥ puruṣaḥ pradhānam

10460313 anvīya bhūteṣu vilakṣaṇasya jñānasya ceśāta imau purāṇau

10460321 yasminjanaḥ prāṇaviyogakāle kṣanaṁ samāveśya mano'viśuddham

10460323 nirhṛtya karmāśayamāśu yāti parāṁ gatiṁ brahmamayo'rkavarṇaḥ

10460331 tasminbhavantāvakhilātmahetau nārāyaṇe kāraṇamartyamūrtau

10460333 bhāvaṁ vidhattāṁ nitarāṁ mahātmankiṁ vāvaśiṣṭaṁ yuvayoḥ sukṛtyam

10460341 āgamiṣyatyadīrgheṇa kālena vrajamacyutaḥ

10460343 priyaṁ vidhāsyate pitrorbhagavānsātvatāṁ patiḥ

10460351 hatvā kaṁsaṁ raṅgamadhye pratīpaṁ sarvasātvatām

10460353 yadāha vaḥ samāgatya kṛṣṇaḥ satyaṁ karoti tat

10460361 mā khidyataṁ mahābhāgau drakṣyathaḥ kṛṣṇamantike

10460363 antarhṛdi sa bhūtānāmāste jyotirivaidhasi

10460371 na hyasyāsti priyaḥ kaścinnāpriyo vāstyamāninaḥ

10460373 nottamo nādhamo vāpi samānasyāsamo'pi vā

10460381 na mātā na pitā tasya na bhāryā na sutādayaḥ

10460383 nātmīyo na paraścāpi na deho janma eva ca

10460391 na cāsya karma vā loke sadasanmiśrayoniṣu

10460393 krīḍārthaṁ so'pi sādhūnāṁ paritrāṇāya kalpate

10460401 sattvaṁ rajastama iti bhajate nirguṇo guṇān

10460403 krīḍannatīto'pi guṇaiḥ sṛjatyavanhantyajaḥ

10460411 yathā bhramarikādṛṣṭyā bhrāmyatīva mahīyate

10460413 citte kartari tatrātmā kartevāhaṁdhiyā smṛtaḥ

10460421 yuvayoreva naivāyamātmajo bhagavānhariḥ

10460423 sarveṣāmātmajo hyātmā pitā mātā sa īśvaraḥ

10460431 dṛṣṭaṁ śrutaṁ bhūtabhavadbhaviṣyat

10460432 sthāsnuścariṣṇurmahadalpakaṁ ca

10460433 vinācyutādvastu tarāṁ na vācyaṁ

10460434 sa eva sarvaṁ paramātmabhūtaḥ

10460441 evaṁ niśā sā bruvatorvyatītā nandasya kṛṣṇānucarasya rājan

10460443 gopyaḥ samutthāya nirūpya dīpānvāstūnsamabhyarcya daudhīnyamanthun

10460451 tā dīpadīptairmaṇibhirvirejū rajjūrvikarṣadbhujakaṅkaṇasrajaḥ

10460453 calannitambastanahārakuṇḍala tviṣatkapolāruṇakuṅkumānanāḥ

10460461 udgāyatīnāmaravindalocanaṁ vrajāṅganānāṁ divamaspṛśaddhvaniḥ

10460463 dadhnaśca nirmanthanaśabdamiśrito nirasyate yena diśāmamaṅgalam

10460471 bhagavatyudite sūrye nandadvāri vrajaukasaḥ

10460473 dṛṣṭvā rathaṁ śātakaumbhaṁ kasyāyamiti cābruvan

10460481 akrūra āgataḥ kiṁ vā yaḥ kaṁsasyārthasādhakaḥ

10460483 yena nīto madhupurīṁ kṛṣṇaḥ kamalalocanaḥ

10460491 kiṁ sādhayiṣyatyasmābhirbhartuḥ prītasya niṣkṛtim

10460493 tataḥ strīṇāṁ vadantīnāmuddhavo'gātkṛtāhnikaḥ

10470010 śrīśuka uvāca

10470011 taṁ vīkṣya kṛṣānucaraṁ vrajastriyaḥ

10470012 pralambabāhuṁ navakañjalocanam

10470013 pītāmbaraṁ puṣkaramālinaṁ lasan

10470014 mukhāravindaṁ parimṛṣṭakuṇḍalam

10470021 suvismitāḥ ko'yamapīvyadarśanaḥ

10470022 kutaśca kasyācyutaveṣabhūṣaṇaḥ

10470023 iti sma sarvāḥ parivavrurutsukās

10470024 tamuttamaḥślokapadāmbujāśrayam

10470031 taṁ praśrayeṇāvanatāḥ susatkṛtaṁ savrīḍahāsekṣaṇasūnṛtādibhiḥ

10470033 rahasyapṛcchannupaviṣṭamāsane vijñāya sandeśaharaṁ ramāpateḥ

10470041 jānīmastvāṁ yadupateḥ pārṣadaṁ samupāgatam

10470043 bhartreha preṣitaḥ pitrorbhavānpriyacikīrṣayā

10470051 anyathā govraje tasya smaraṇīyaṁ na cakṣmahe

10470053 snehānubandho bandhūnāṁ munerapi sudustyajaḥ

10470061 anyeṣvarthakṛtā maitrī yāvadarthaviḍambanam

10470063 pumbhiḥ strīṣu kṛtā yadvatsumanaḥsviva ṣaṭpadaiḥ

10470071 niḥsvaṁ tyajanti gaṇikā akalpaṁ nṛpatiṁ prajāḥ

10470073 adhītavidyā ācāryamṛtvijo dattadakṣiṇam

10470081 khagā vītaphalaṁ vṛkṣaṁ bhuktvā cātithayo gṛham

10470083 dagdhaṁ mṛgāstathāraṇyaṁ jārā bhuktvā ratāṁ striyam

10470091 iti gopyo hi govinde gatavākkāyamānasāḥ

10470093 kṛṣṇadūte samāyāte uddhave tyaktalaukikāḥ

10470101 gāyantyaḥ prīyakarmāṇi rudantyaśca gatahriyaḥ

10470103 tasya saṁsmṛtya saṁsmṛtya yāni kaiśorabālyayoḥ

10470111 kācinmadhukaraṁ dṛṣṭvā dhyāyantī kṛṣṇasaṅgamam

10470113 priyaprasthāpitaṁ dūtaṁ kalpayitvedamabravīt

10470120 gopyuvāca

10470121 madhupa kitavabandho mā spṛśaṅghriṁ sapatnyāḥ

10470122 kucavilulitamālākuṅkumaśmaśrubhirnaḥ

10470123 vahatu madhupatistanmāninīnāṁ prasādaṁ

10470124 yadusadasi viḍambyaṁ yasya dūtastvamīdṛk

10470131 sakṛdadharasudhāṁ svāṁ mohinīṁ pāyayitvā

10470132 sumanasa iva sadyastatyaje'smānbhavādṛk

10470133 paricarati kathaṁ tatpādapadmaṁ nu padmā

10470134 hyapi bata hṛtacetā hyuttamaḥślokajalpaiḥ

10470141 kimiha bahu ṣaḍaṅghre gāyasi tvaṁ yadūnām

10470142 adhipatimagṛhāṇāmagrato naḥ purāṇam

10470143 vijayasakhasakhīnāṁ gīyatāṁ tatprasaṅgaḥ

10470144 kṣapitakucarujaste kalpayantīṣṭamiṣṭāḥ

10470151 divi bhuvi ca rasāyāṁ kāḥ striyastaddurāpāḥ

10470152 kapaṭarucirahāsabhrūvijṛmbhasya yāḥ syuḥ

10470153 caraṇaraja upāste yasya bhūtirvayaṁ kā

10470154 api ca kṛpaṇapakṣe hyuttamaḥślokaśabdaḥ

10470161 visṛja śirasi pādaṁ vedmyahaṁ cātukārair

10470162 anunayaviduṣaste'bhyetya dautyairmukundāt

10470163 svakṛta iha viṣṛṣṭāpatyapatyanyalokā

10470164 vyasṛjadakṛtacetāḥ kiṁ nu sandheyamasmin

10470171 mṛgayuriva kapīndraṁ vivyadhe lubdhadharmā

10470172 striyamakṛta virūpāṁ strījitaḥ kāmayānām

10470173 balimapi balimattvāveṣṭayaddhvāṅkṣavadyas

10470174 tadalamasitasakhyairdustyajastatkathārthaḥ

10470181 yadanucaritalīlākarṇapīyūṣavipruṭ

10470182 sakṛdadanavidhūtadvandvadharmā vinaṣṭāḥ

10470183 sapadi gṛhakuṭumbaṁ dīnamutsṛjya dīnā

10470184 bahava iha vihaṅgā bhikṣucaryāṁ caranti

10470191 vayamṛtamiva jihmavyāhṛtaṁ śraddadhānāḥ

10470192 kulikarutamivājñāḥ kṛṣṇavadhvo hariṇyaḥ

10470193 dadṛśurasakṛdetattannakhasparśatīvra

10470194 smararuja upamantrinbhaṇyatāmanyavārtā

10470201 priyasakha punarāgāḥ preyasā preṣitaḥ kiṁ

10470202 varaya kimanurundhe mānanīyo'si me'ṅga

10470203 nayasi kathamihāsmāndustyajadvandvapārśvaṁ

10470204 satatamurasi saumya śrīrvadhūḥ sākamāste

10470211 api bata madhupuryāmāryaputro'dhunāste

10470212 smarati sa pitṛgehānsaumya bandhūṁśca gopān

10470213 kvacidapi sa kathā naḥ kiṅkarīṇāṁ gṛṇīte

10470214 bhujamagurusugandhaṁ mūrdhnyadhāsyatkadā nu

10470220 śrīśuka uvāca

10470221 athoddhavo niśamyaivaṁ kṛṣṇadarśanalālasāḥ

10470223 sāntvayanpriyasandeśairgopīridamabhāṣata

10470230 śrīuddhava uvāca

10470231 aho yūyaṁ sma pūrṇārthā bhavatyo lokapūjitāḥ

10470233 vāsudeve bhagavati yāsāmityarpitaṁ manaḥ

10470241 dānavratatapohoma japasvādhyāyasaṁyamaiḥ

10470243 śreyobhirvividhaiścānyaiḥ kṛṣṇe bhaktirhi sādhyate

10470251 bhagavatyuttamaḥśloke bhavatībhiranuttamā

10470253 bhaktiḥ pravartitā diṣṭyā munīnāmapi durlabhā

10470261 diṣṭyā putrānpatīndehānsvajanānbhavanāni ca

10470263 hitvāvṛnīta yūyaṁ yatkṛṣṇākhyaṁ puruṣaṁ param

10470271 sarvātmabhāvo'dhikṛto bhavatīnāmadhokṣaje

10470273 viraheṇa mahābhāgā mahānme'nugrahaḥ kṛtaḥ

10470281 śrūyatāṁ priyasandeśo bhavatīnāṁ sukhāvahaḥ

10470283 yamādāyāgato bhadrā ahaṁ bhartū rahaskaraḥ

10470290 śrībhagavānuvāca

10470291 bhavatīnāṁ viyogo me na hi sarvātmanā kvacit

10470293 yathā bhūtāni bhūteṣu khaṁ vāyvagnirjalaṁ mahī

10470295 tathāhaṁ ca manaḥprāṇa bhūtendriyaguṇāśrayaḥ

10470301 ātmanyevātmanātmānaṁ sṛje hanmyanupālaye

10470303 ātmamāyānubhāvena bhūtendriyaguṇātmanā

10470311 ātmā jñānamayaḥ śuddho vyatirikto'guṇānvayaḥ

10470313 suṣuptisvapnajāgradbhirmāyāvṛttibhirīyate

10470321 yenendriyārthāndhyāyeta mṛṣā svapnavadutthitaḥ

10470323 tannirundhyādindriyāṇi vinidraḥ pratyapadyata

10470331 etadantaḥ samāmnāyo yogaḥ sāṅkhyaṁ manīṣiṇām

10470333 tyāgastapo damaḥ satyaṁ samudrāntā ivāpagāḥ

10470341 yattvahaṁ bhavatīnāṁ vai dūre varte priyo dṛśām

10470343 manasaḥ sannikarṣārthaṁ madanudhyānakāmyayā

10470351 yathā dūracare preṣṭhe mana āviśya vartate

10470353 strīṇāṁ ca na tathā cetaḥ sannikṛṣṭe'kṣigocare

10470361 mayyāveśya manaḥ kṛtsnaṁ vimuktāśeṣavṛtti yat

10470363 anusmarantyo māṁ nityamacirānmāmupaiṣyatha

10470371 yā mayā krīḍatā rātryāṁ vane'sminvraja āsthitāḥ

10470373 alabdharāsāḥ kalyāṇyo māpurmadvīryacintayā

10470380 śrīśuka uvāca

10470381 evaṁ priyatamādiṣṭamākarṇya vrajayoṣitaḥ

10470383 tā ūcuruddhavaṁ prītāstatsandeśāgatasmṛtīḥ

10470390 gopya ūcuḥ

10470391 diṣṭyāhito hataḥ kaṁso yadūnāṁ sānugo'ghakṛt

10470393 diṣṭyāptairlabdhasarvārthaiḥ kuśalyāste'cyuto'dhunā

10470401 kaccidgadāgrajaḥ saumya karoti purayoṣitām

10470403 prītiṁ naḥ snigdhasavrīḍa hāsodārekṣaṇārcitaḥ

10470411 kathaṁ rativiśeṣajñaḥ priyaśca purayoṣitām

10470413 nānubadhyeta tadvākyairvibhramaiścānubhājitaḥ

10470421 api smarati naḥ sādho govindaḥ prastute kvacit

10470423 goṣṭhimadhye purastrīṇāmgrāmyāḥ svairakathāntare

10470431 tāḥ kiṁ niśāḥ smarati yāsu tadā priyābhir

10470432 vṛndāvane kumudakundaśaśāṅkaramye

10470433 reme kvaṇaccaraṇanūpurarāsagoṣṭhyām

10470434 asmābhirīḍitamanojñakathaḥ kadācit

10470441 apyeṣyatīha dāśārhastaptāḥ svakṛtayā śucā

10470443 sañjīvayannu no gātrairyathendro vanamambudaiḥ

10470451 kasmātkṛṣṇa ihāyāti prāptarājyo hatāhitaḥ

10470453 narendrakanyā udvāhya prītaḥ sarvasuhṛdvṛtaḥ

10470461 kimasmābhirvanaukobhiranyābhirvā mahātmanaḥ

10470463 śrīpaterāptakāmasya kriyetārthaḥ kṛtātmanaḥ

10470471 paraṁ saukhyaṁ hi nairāśyaṁ svairiṇyapyāha piṅgalā

10470473 tajjānatīnāṁ naḥ kṛṣṇe tathāpyāśā duratyayā

10470481 ka utsaheta santyaktumuttamaḥślokasaṁvidam

10470483 anicchato'pi yasya śrīraṅgānna cyavate kvacit

10470491 saricchailavanoddeśā gāvo veṇuravā ime

10470493 saṅkarṣaṇasahāyena kṛṣṇenācaritāḥ prabho

10470501 punaḥ punaḥ smārayanti nandagopasutaṁ bata

10470503 śrīniketaistatpadakairvismartuṁ naiva śaknumaḥ

10470511 gatyā lalitayodāra hāsalīlāvalokanaiḥ

10470513 mādhvyā girā hṛtadhiyaḥ kathaṁ taṁ vismarāma he

10470521 he nātha he ramānātha vrajanāthārtināśana

10470523 magnamuddhara govinda gokulaṁ vṛjinārṇavāt

10470530 śrīśuka uvāca

10470531 tatastāḥ kṛṣṇasandeśairvyapetavirahajvarāḥ

10470533 uddhavaṁ pūjayāṁ cakrurjñātvātmānamadhokṣajam

10470541 uvāsa katicinmāsāngopīnāṁ vinudanśucaḥ

10470543 kṛṣṇalīlākathāṁ gāyanramayāmāsa gokulam

10470551 yāvantyahāni nandasya vraje'vātsītsa uddhavaḥ

10470553 vrajaukasāṁ kṣaṇaprāyāṇyāsankṛṣṇasya vārtayā

10470561 saridvanagiridroṇīrvīkṣankusumitāndrumān

10470563 kṛṣṇaṁ saṁsmārayanreme haridāso vrajaukasām

10470571 dṛṣṭvaivamādi gopīnāṁ kṛṣṇāveśātmaviklavam

10470573 uddhavaḥ paramaprītastā namasyannidaṁ jagau

10470581 etāḥ paraṁ tanubhṛto bhuvi gopavadhvo

10470582 govinda eva nikhilātmani rūḍhabhāvāḥ

10470583 vāñchanti yadbhavabhiyo munayo vayaṁ ca

10470584 kiṁ brahmajanmabhiranantakathārasasya

10470591 kvemāḥ striyo vanacarīrvyabhicāraduṣṭāḥ

10470592 kṛṣṇe kva caiṣa paramātmani rūḍhabhāvaḥ

10470593 nanvīśvaro'nubhajato'viduṣo'pi sākṣāc

10470594 chreyastanotyagadarāja ivopayuktaḥ

10470601 nāyaṁ śriyo'ṅga u nitāntarateḥ prasādaḥ

10470602 svaryoṣitāṁ nalinagandharucāṁ kuto'nyāḥ

10470603 rāsotsave'sya bhujadaṇḍagṛhītakaṇṭha

10470604 labdhāśiṣāṁ ya udagādvrajavallabhīnām

10470611 āsāmaho caraṇareṇujuṣāmahaṁ syāṁ

10470612 vṛndāvane kimapi gulmalatauṣadhīnām

10470613 yā dustyajaṁ svajanamāryapathaṁ ca hitvā

10470614 bhejurmukundapadavīṁ śrutibhirvimṛgyām

10470621 yā vai śriyārcitamajādibhirāptakāmair

10470622 yogeśvarairapi yadātmani rāsagoṣṭhyām

10470623 kṛṣṇasya tadbhagavataḥ caraṇāravindaṁ

10470624 nyastaṁ staneṣu vijahuḥ parirabhya tāpam

10470631 vande nandavrajastrīṇāṁ pādareṇumabhīkṣṇaśaḥ

10470633 yāsāṁ harikathodgītaṁ punāti bhuvanatrayam

10470640 śrīśuka uvāca

10470641 atha gopīranujñāpya yaśodāṁ nandameva ca

10470643 gopānāmantrya dāśārho yāsyannāruruhe ratham

10470651 taṁ nirgataṁ samāsādya nānopāyanapāṇayaḥ

10470653 nandādayo'nurāgeṇa prāvocannaśrulocanāḥ

10470661 manaso vṛttayo naḥ syuḥ kṛṣṇa pādāmbujāśrayāḥ

10470663 vāco'bhidhāyinīrnāmnāṁ kāyastatprahvaṇādiṣu

10470671 karmabhirbhrāmyamāṇānāṁ yatra kvāpīśvarecchayā

10470673 maṅgalācaritairdānai ratirnaḥ kṛṣṇa īśvare

10470681 evaṁ sabhājito gopaiḥ kṛṣṇabhaktyā narādhipa

10470683 uddhavaḥ punarāgacchanmathurāṁ kṛṣṇapālitām

10470691 kṛṣṇāya praṇipatyāha bhaktyudrekaṁ vrajaukasām

10470693 vasudevāya rāmāya rājñe copāyanānyadāt

10480010 śrīśuka uvāca

10480011 atha vijñāya bhagavānsarvātmā sarvadarśanaḥ

10480013 sairandhryāḥ kāmataptāyāḥ priyamicchangṛhaṁ yayau

10480021 mahārhopaskarairāḍhyaṁ kāmopāyopabṛṁhitam

10480023 muktādāmapatākābhirvitānaśayanāsanaiḥ

10480025 dhūpaiḥ surabhibhirdīpaiḥ sraggandhairapi maṇḍitam

10480031 gṛhaṁ tamāyāntamavekṣya sāsanātsadyaḥ samutthāya hi jātasambhramā

10480033 yathopasaṅgamya sakhībhiracyutaṁ sabhājayāmāsa sadāsanādibhiḥ

10480041 tathoddhavaḥ sādhutayābhipūjito nyaṣīdadurvyāmabhimṛśya cāsanam

10480043 kṛṣṇo'pi tūrṇaṁ śayanaṁ mahādhanaṁ viveśa lokācaritānyanuvrataḥ

10480051 sā majjanālepadukūlabhūṣaṇa sraggandhatāmbūlasudhāsavādibhiḥ

10480053 prasādhitātmopasasāra mādhavaṁ savrīḍalīlotsmitavibhramekṣitaiḥ

10480061 āhūya kāntāṁ navasaṅgamahriyā viśaṅkitāṁ kaṅkaṇabhūṣite kare

10480063 pragṛhya śayyāmadhiveśya rāmayā reme'nulepārpaṇapuṇyaleśayā

10480071 sānaṅgataptakucayorurasastathākṣṇor

10480072 jighrantyanantacaraṇena rujo mṛjantī

10480073 dorbhyāṁ stanāntaragataṁ parirabhya kāntam

10480074 ānandamūrtimajahādatidīrghatāpam

10480081 saivaṁ kaivalyanāthaṁ taṁ prāpya duṣprāpyamīśvaram

10480083 aṅgarāgārpaṇenāho durbhagedamayācata

10480091 sahoṣyatāmiha preṣṭha dināni katicinmayā

10480093 ramasva notsahe tyaktuṁ saṅgaṁ te'mburuhekṣaṇa

10480101 tasyai kāmavaraṁ dattvā mānayitvā ca mānadaḥ

10480103 sahoddhavena sarveśaḥ svadhāmāgamadṛddhimat

10480111 durārdhyaṁ samārādhya viṣṇuṁ sarveśvareśvaram

10480113 yo vṛṇīte manogrāhyamasattvātkumanīṣyasau

10480121 akrūrabhavanaṁ kṛṣṇaḥ saharāmoddhavaḥ prabhuḥ

10480123 kiñciccikīrṣayanprāgādakrūraprīyakāmyayā

10480131 sa tānnaravaraśreṣṭhānārādvīkṣya svabāndhavān

10480133 pratyutthāya pramuditaḥ pariṣvajyābhinandya ca

10480141 nanāma kṛṣṇaṁ rāmaṁ ca sa tairapyabhivāditaḥ

10480143 pūjayāmāsa vidhivatkṛtāsanaparigrahān

10480151 pādāvanejanīrāpo dhārayanśirasā nṛpa

10480153 arhaṇenāmbarairdivyairgandhasragbhūṣaṇottamaiḥ

10480161 arcitvā śirasānamya pādāvaṅkagatau mṛjan

10480163 praśrayāvanato'krūraḥ kṛṣṇarāmāvabhāṣata

10480171 diṣṭyā pāpo hataḥ kaṁsaḥ sānugo vāmidaṁ kulam

10480173 bhavadbhyāmuddhṛtaṁ kṛcchrāddurantācca samedhitam

10480181 yuvāṁ pradhānapuruṣau jagaddhetū jaganmayau

10480183 bhavadbhyāṁ na vinā kiñcitparamasti na cāparam

10480191 ātmasṛṣṭamidaṁ viśvamanvāviśya svaśaktibhiḥ

10480193 īyate bahudhā brahmanśru tapratyakṣagocaram

10480201 yathā hi bhūteṣu carācareṣu mahyādayo yoniṣu bhānti nānā

10480203 evaṁ bhavānkevala ātmayoniṣvātmātmatantro bahudhā vibhāti

10480211 sṛjasyatho lumpasi pāsi viśvaṁ rajastamaḥsattvaguṇaiḥ svaśaktibhiḥ

10480213 na badhyase tadguṇakarmabhirvā jñānātmanaste kva ca bandhahetuḥ

10480221 dehādyupādheranirūpitatvādbhavo na sākṣānna bhidātmanaḥ syāt

10480223 ato na bandhastava naiva mokṣaḥ syātāmnikāmastvayi no'vivekaḥ

10480231 tvayodito'yaṁ jagato hitāya yadā yadā vedapathaḥ purāṇaḥ

10480233 bādhyeta pāṣaṇḍapathairasadbhistadā bhavānsattvaguṇaṁ bibharti

10480241 sa tvamprabho'dya vasudevagṛhe'vatīrṇaḥ

10480242 svāṁśena bhāramapanetumihāsi bhūmeḥ

10480243 akṣauhiṇīśatavadhena suretarāṁśa

10480244 rājñāmamuṣya ca kulasya yaśo vitanvan

10480251 adyeśa no vasatayaḥ khalu bhūribhāgā

10480252 yaḥ sarvadevapitṛbhūtanṛdevamūrtiḥ

10480253 yatpādaśaucasalilaṁ trijagatpunāti

10480254 sa tvaṁ jagadgururadhokṣaja yāḥ praviṣṭaḥ

10480261 kaḥ paṇḍitastvadaparaṁ śaraṇaṁ samīyād

10480262 bhaktapriyādṛtagiraḥ suhṛdaḥ kṛtajñāt

10480263 sarvāndadāti suhṛdo bhajato'bhikāmān

10480264 ātmānamapyupacayāpacayau na yasya

10480271 diṣṭyā janārdana bhavāniha naḥ pratīto

10480272 yogeśvarairapi durāpagatiḥ sureśaiḥ

10480273 chindhyāśu naḥ sutakalatradhanāptageha

10480274 dehādimoharaśanāṁ bhavadīyamāyām

10480281 ityarcitaḥ saṁstutaśca bhaktena bhagavānhariḥ

10480283 akrūraṁ sasmitaṁ prāha gīrbhiḥ sammohayanniva

10480290 śrībhagavānuvāca

10480291 tvaṁ no guruḥ pitṛvyaśca ślāghyo bandhuśca nityadā

10480293 vayaṁ tu rakṣyāḥ poṣyāśca anukampyāḥ prajā hi vaḥ

10480301 bhavadvidhā mahābhāgā niṣevyā arhasattamāḥ

10480303 śreyaskāmairnṛbhirnityaṁ devāḥ svārthā na sādhavaḥ

10480311 na hyammayāni tīrthāni na devā mṛcchilāmayāḥ

10480313 te punantyurukālena darśanādeva sādhavaḥ

10480321 sa bhavānsuhṛdāṁ vai naḥ śreyānśreyaścikīrṣayā

10480323 jijñāsārthaṁ pāṇḍavānāṁ gacchasva tvaṁ gajāhvayam

10480331 pitaryuparate bālāḥ saha mātrā suduḥkhitāḥ

10480333 ānītāḥ svapuraṁ rājñā vasanta iti śuśruma

10480341 teṣu rājāmbikāputro bhrātṛputreṣu dīnadhīḥ

10480343 samo na vartate nūnaṁ duṣputravaśago'ndhadṛk

10480351 gaccha jānīhi tadvṛttamadhunā sādhvasādhu vā

10480353 vijñāya tadvidhāsyāmo yathā śaṁ suhṛdāṁ bhavet

10480361 ityakrūraṁ samādiśya bhagavānharirīśvaraḥ

10480363 saṅkarṣaṇoddhavābhyāṁ vai tataḥ svabhavanaṁ yayau

10490010 śrīśuka uvāca

10490011 sa gatvā hāstinapuraṁ pauravendrayaśo'ṅkitam

10490013 dadarśa tatrāmbikeyaṁ sabhīṣmaṁ viduraṁ pṛthām

10490021 sahaputraṁ ca bāhlīkaṁ bhāradvājaṁ sagautamam

10490023 karnaṁ suyodhanaṁ drauṇiṁ pāṇḍavānsuhṛdo'parān

10490031 yathāvadupasaṅgamya bandhubhirgāndinīsutaḥ

10490033 sampṛṣṭastaiḥ suhṛdvārtāṁ svayaṁ cāpṛcchadavyayam

10490041 uvāsa katicinmāsānrājño vṛttavivitsayā

10490043 duṣprajasyālpasārasya khalacchandānuvartinaḥ

10490051 teja ojo balaṁ vīryaṁ praśrayādīṁśca sadguṇān

10490053 prajānurāgaṁ pārtheṣu na sahadbhiścikīṛṣitam

10490061 kṛtaṁ ca dhārtarāṣṭrairyadgaradānādyapeśalam

10490063 ācakhyau sarvamevāsmai pṛthā vidura eva ca

10490071 pṛthā tu bhrātaraṁ prāptamakrūramupasṛtya tam

10490073 uvāca janmanilayaṁ smarantyaśrukalekṣaṇā

10490081 api smaranti naḥ saumya pitarau bhrātaraśca me

10490083 bhaginyau bhrātṛputrāśca jāmayaḥ sakhya eva ca

10490091 bhrātreyo bhagavānkṛṣṇaḥ śaraṇyo bhaktavatsalaḥ

10490093 paitṛṣvasreyānsmarati rāmaścāmburuhekṣaṇaḥ

10490101 sapatnamadhye śocantīṁ vṛkānāṁ hariṇīmiva

10490103 sāntvayiṣyati māṁ vākyaiḥ pitṛhīnāṁśca bālakān

10490111 kṛṣṇa kṛṣṇa mahāyoginviśvātmanviśvabhāvana

10490113 prapannāṁ pāhi govinda śiśubhiścāvasīdatīm

10490121 nānyattava padāmbhojātpaśyāmi śaraṇaṁ nṛṇām

10490123 bibhyatāṁ mṛtyusaṁsārādīsvarasyāpavargikāt

10490131 namaḥ kṛṣṇāya śuddhāya brahmaṇe paramātmane

10490133 yogeśvarāya yogāya tvāmahaṁ śaraṇaṁ gatā

10490140 śrīśuka uvāca

10490141 ityanusmṛtya svajanaṁ kṛṣṇaṁ ca jagadīśvaram

10490143 prārudadduḥkhitā rājanbhavatāṁ prapitāmahī

10490151 samaduḥkhasukho'krūro viduraśca mahāyaśāḥ

10490153 sāntvayāmāsatuḥ kuntīṁ tatputrotpattihetubhiḥ

10490161 yāsyanrājānamabhyetya viṣamaṁ putralālasam

10490163 avadatsuhṛdāṁ madhye bandhubhiḥ sauhṛdoditam

10490170 akrūra uvāca

10490171 bho bho vaicitravīrya tvaṁ kurūṇāṁ kīrtivardhana

10490173 bhrātaryuparate pāṇḍāvadhunāsanamāsthitaḥ

10490181 dharmeṇa pālayannurvīṁ prajāḥ śīlena rañjayan

10490183 vartamānaḥ samaḥ sveṣu śreyaḥ kīrtimavāpsyasi

10490191 anyathā tvācaraṁlloke garhito yāsyase tamaḥ

10490193 tasmātsamatve vartasva pāṇḍaveṣvātmajeṣu ca

10490201 neha cātyantasaṁvāsaḥ kasyacitkenacitsaha

10490203 rājansvenāpi dehena kimu jāyātmajādibhiḥ

10490211 ekaḥ prasūyate jantureka eva pralīyate

10490213 eko'nubhuṅkte sukṛtameka eva ca duṣkṛtam

10490221 adharmopacitaṁ vittaṁ harantyanye'lpamedhasaḥ

10490223 sambhojanīyāpadeśairjalānīva jalaukasaḥ

10490231 puṣṇāti yānadharmeṇa svabuddhyā tamapaṇḍitam

10490233 te'kṛtārthaṁ prahiṇvanti prāṇā rāyaḥ sutādayaḥ

10490241 svayaṁ kilbiṣamādāya taistyakto nārthakovidaḥ

10490243 asiddhārtho viśatyandhaṁ svadharmavimukhastamaḥ

10490251 tasmāllokamimaṁ rājansvapnamāyāmanoratham

10490253 vīkṣyāyamyātmanātmānaṁ samaḥ śānto bhava prabho

10490260 dhṛtarāṣṭra uvāca

10490261 yathā vadati kalyāṇīṁ vācaṁ dānapate bhavān

10490263 tathānayā na tṛpyāmi martyaḥ prāpya yathāmṛtam

10490271 tathāpi sūnṛtā saumya hṛdi na sthīyate cale

10490273 putrānurāgaviṣame vidyutsaudāmanī yathā

10490281 īśvarasya vidhiṁ ko nu vidhunotyanyathā pumān

10490283 bhūmerbhārāvatārāya yo'vatīrṇo yadoḥ kule

10490291 yo durvimarśapathayā nijamāyayedaṁ

10490292 sṛṣṭvā guṇānvibhajate tadanupraviṣṭaḥ

10490293 tasmai namo duravabodhavihāratantra

10490294 saṁsāracakragataye parameśvarāya

10490300 śrīśuka uvāca

10490301 ityabhipretya nṛpaterabhiprāyaṁ sa yādavaḥ

10490303 suhṛdbhiḥ samanujñātaḥ punaryadupurīmagāt

10490311 śaśaṁsa rāmakṛṣṇābhyāṁ dhṛtarāṣṭraviceṣṭitam

10490313 pāṇdavānprati kauravya yadarthaṁ preṣitaḥ svayam

10500010 śrīśuka uvāca

10500011 astiḥ prāptiśca kaṁsasya mahiṣyau bharatarṣabha

10500013 mṛte bhartari duḥkhārte īyatuḥ sma piturgṛhān

10500021 pitre magadharājāya jarāsandhāya duḥkhite

10500023 vedayāṁ cakratuḥ sarvamātmavaidhavyakāraṇam

10500031 sa tadapriyamākarṇya śokāmarṣayuto nṛpa

10500033 ayādavīṁ mahīṁ kartuṁ cakre paramamudyamam

10500041 akṣauhiṇībhirviṁśatyā tisṛbhiścāpi saṁvṛtaḥ

10500043 yadurājadhānīṁ mathurāṁ nyarudhatsarvato diśam

10500051 nirīkṣya tadbalaṁ kṛṣṇa udvelamiva sāgaram

10500053 svapuraṁ tena saṁruddhaṁ svajanaṁ ca bhayākulam

10500061 cintayāmāsa bhagavānhariḥ kāraṇamānuṣaḥ

10500063 taddeśakālānuguṇaṁ svāvatāraprayojanam

10500071 haniṣyāmi balaṁ hyetadbhuvi bhāraṁ samāhitam

10500073 māgadhena samānītaṁ vaśyānāṁ sarvabhūbhujām

10500081 akṣauhiṇībhiḥ saṅkhyātaṁ bhaṭāśvarathakuñjaraiḥ

10500083 māgadhastu na hantavyo bhūyaḥ kartā balodyamam

10500091 etadartho'vatāro'yaṁ bhūbhāraharaṇāya me

10500093 saṁrakṣaṇāya sādhūnāṁ kṛto'nyeṣāṁ vadhāya ca

10500101 anyo'pi dharmarakṣāyai dehaḥ saṁbhriyate mayā

10500103 virāmāyāpyadharmasya kāle prabhavataḥ kvacit

10500111 evaṁ dhyāyati govinda ākāśātsūryavarcasau

10500113 rathāvupasthitau sadyaḥ sasūtau saparicchadau

10500121 āyudhāni ca divyāni purāṇāni yadṛcchayā

10500123 dṛṣṭvā tāni hṛṣīkeśaḥ saṅkarṣaṇamathābravīt

10500131 paśyārya vyasanaṁ prāptaṁ yadūnāṁ tvāvatāṁ prabho

10500133 eṣa te ratha āyāto dayitānyāyudhāni ca

10500141 etadarthaṁ hi nau janma sādhūnāmīśa śarmakṛt

10500143 trayoviṁśatyanīkākhyaṁ bhūmerbhāramapākuru

10500151 evaṁ sammantrya dāśārhau daṁśitau rathinau purāt

10500153 nirjagmatuḥ svāyudhāḍhyau balenālpīyasā vṛtau

10500161 śaṅkhaṁ dadhmau vinirgatya harirdārukasārathiḥ

10500163 tato'bhūtparasainyānāṁ hṛdi vitrāsavepathuḥ

10500171 tāvāha māgadho vīkṣya he kṛṣṇa puruṣādhama

10500173 na tvayā yoddhumicchāmi bālenaikena lajjayā

10500175 guptena hi tvayā manda na yotsye yāhi bandhuhan

10500181 tava rāma yadi śraddhā yudhyasva dhairyamudvaha

10500183 hitvā vā maccharaiśchinnaṁ dehaṁ svaryāhi māṁ jahi

10500190 śrībhagavānuvāca

10500191 na vai śūrā vikatthante darśayantyeva pauruṣam

10500193 na gṛhṇīmo vaco rājannāturasya mumūrṣataḥ

10500200 śrīśuka uvāca

10500201 jarāsutastāvabhisṛtya mādhavau mahābalaughena balīyasāvṛnot

10500203 sasainyayānadhvajavājisārathī sūryānalau vāyurivābhrareṇubhiḥ

10500211 suparṇatāladhvajacihitnau rathāv

10500212 alakṣayantyo harirāmayormṛdhe

10500213 striyaḥ purāṭṭālakaharmyagopuraṁ

10500214 samāśritāḥ sammumuhuḥ śucārditaḥ

10500221 hariḥ parānīkapayomucāṁ muhuḥ śilīmukhātyulbaṇavarṣapīḍitam

10500223 svasainyamālokya surāsurārcitaṁ vyasphūrjayacchārṅgaśarāsanottamam

10500231 gṛhṇanniśaṅgādatha sandadhaccharān

10500232 vikṛṣya muñcanśitabāṇapūgān

10500233 nighnanrathānkuñjaravājipattīn

10500234 nirantaraṁ yadvadalātacakram

10500241 nirbhinnakumbhāḥ kariṇo nipeturanekaśo'śvāḥ śaravṛkṇakandharāḥ

10500243 rathā hatāśvadhvajasūtanāyakāḥ padāyataśchinnabhujorukandharāḥ

10500251 sañchidyamānadvipadebhavājināmaṅgaprasūtāḥ śataśo'sṛgāpagāḥ

10500253 bhujāhayaḥ pūruṣaśīrṣakacchapā hatadvipadvīpahaya grahākulāḥ

10500261 karorumīnā narakeśaśaivalā dhanustaraṅgāyudhagulmasaṅkulāḥ

10500263 acchūrikāvartabhayānakā mahā maṇipravekābharaṇāśmaśarkarāḥ

10500271 pravartitā bhīrubhayāvahā mṛdhe manasvināṁ harṣakarīḥ parasparam

10500273 vinighnatārīnmuṣalena durmadānsaṅkarṣaṇenāparīmeyatejasā

10500281 balaṁ tadaṅgārṇavadurgabhairavaṁ durantapāraṁ magadhendrapālitam

10500283 kṣayaṁ praṇītaṁ vasudevaputrayorvikrīḍitaṁ tajjagadīśayoḥ param

10500291 sthityudbhavāntaṁ bhuvanatrayasya yaḥ

10500292 samīhite'nantaguṇaḥ svalīlayā

10500293 na tasya citraṁ parapakṣanigrahas

10500294 tathāpi martyānuvidhasya varṇyate

10500301 jagrāha virathaṁ rāmo jarāsandhaṁ mahābalam

10500303 hatānīkāvaśiṣṭāsuṁ siṁhaḥ siṁhamivaujasā

10500311 badhyamānaṁ hatārātiṁ pāśairvāruṇamānuṣaiḥ

10500313 vārayāmāsa govindastena kāryacikīrṣayā

10500321 sā mukto lokanāthābhyāṁ vrīḍito vīrasammataḥ

10500323 tapase kṛtasaṅkalpo vāritaḥ pathi rājabhiḥ

10500331 vākyaiḥ pavitrārthapadairnayanaiḥ prākṛtairapi

10500333 svakarmabandhaprāpto'yaṁ yadubhiste parābhavaḥ

10500341 hateṣu sarvānīkeṣu nṛpo bārhadrathastadā

10500343 upekṣito bhagavatā magadhāndurmanā yayau

10500351 mukundo'pyakṣatabalo nistīrṇāribalārṇavaḥ

10500353 vikīryamāṇaḥ kusumaistrīdaśairanumoditaḥ

10500361 māthurairupasaṅgamya vijvarairmuditātmabhiḥ

10500363 upagīyamānavijayaḥ sūtamāgadhavandibhiḥ

10500371 śaṅkhadundubhayo nedurbherītūryāṇyanekaśaḥ

10500373 vīṇāveṇumṛdaṅgāni puraṁ praviśati prabhau

10500381 siktamārgāṁ hṛṣṭajanāṁ patākābhirabhyalaṅkṛtām

10500383 nirghuṣṭāṁ brahmaghoṣeṇa kautukābaddhatoraṇām

10500391 nicīyamāno nārībhirmālyadadhyakṣatāṅkuraiḥ

10500393 nirīkṣyamāṇaḥ sasnehaṁ prītyutkalitalocanaiḥ

10500401 āyodhanagataṁ vittamanantaṁ vīrabhūṣaṇam

10500403 yadurājāya tatsarvamāhṛtaṁ prādiśatprabhuḥ

10500411 evaṁ saptadaśakṛtvastāvatyakṣauhiṇībalaḥ

10500413 yuyudhe māgadho rājā yadubhiḥ kṛṣṇapālitaiḥ

10500421 akṣiṇvaṁstadbalaṁ sarvaṁ vṛṣṇayaḥ kṛṣṇatejasā

10500423 hateṣu sveṣvanīkeṣu tyakto'gādaribhirnṛpaḥ

10500431 aṣṭādaśama saṅgrāma āgāmini tadantarā

10500433 nāradapreṣito vīro yavanaḥ pratyadṛśyata

10500441 rurodha mathurāmetya tisṛbhirmlecchakoṭibhiḥ

10500443 nṛloke cāpratidvandvo vṛṣṇīnśrutvātmasammitān

10500451 taṁ dṛṣṭvācintayatkṛṣṇaḥ saṅkarṣaṇa sahāyavān

10500453 aho yadūnāṁ vṛjinaṁ prāptaṁ hyubhayato mahat

10500461 yavano'yaṁ nirundhe'smānadya tāvanmahābalaḥ

10500463 māgadho'pyadya vā śvo vā paraśvo vāgamiṣyati

10500471 āvayoḥ yudhyatorasya yadyāgantā jarāsutaḥ

10500473 bandhūnhaniṣyatyatha vā neṣyate svapuraṁ balī

10500481 tasmādadya vidhāsyāmo durgaṁ dvipadadurgamam

10500483 tatra jñātīnsamādhāya yavanaṁ ghātayāmahe

10500491 iti sammantrya bhagavāndurgaṁ dvādaśayojanam

10500493 antaḥsamudre nagaraṁ kṛtsnādbhutamacīkarat

10500501 dṛśyate yatra hi tvāṣṭraṁ vijñānaṁ śilpanaipuṇam

10500503 rathyācatvaravīthībhiryathāvāstu vinirmitam

10500511 suradrumalatodyāna vicitropavanānvitam

10500513 hemaśṛṅgairdivispṛgbhiḥ sphaṭikāṭṭālagopuraiḥ

10500521 rājatārakuṭaiḥ koṣṭhairhemakumbhairalaṅkṛtaiḥ

10500523 ratnakūtairgṛhairhemairmahāmārakatasthalaiḥ

10500531 vāstoṣpatīnāṁ ca gṛhairvallabhībhiśca nirmitam

10500533 cāturvarṇyajanākīrṇaṁ yadudevagṛhollasat

10500541 sudharmāṁ pārijātaṁ ca mahendraḥ prāhiṇoddhareḥ

10500543 yatra cāvasthito martyo martyadharmairna yujyate

10500551 śyāmaikavarṇānvaruṇo hayānśuklānmanojavān

10500553 aṣṭau nidhipatiḥ kośānlokapālo nijodayān

10500561 yadyadbhagavatā dattamādhipatyaṁ svasiddhaye

10500563 sarvaṁ pratyarpayāmāsurharau bhūmigate nṛpa

10500571 tatra yogaprabhāvena nītvā sarvajanaṁ hariḥ

10500573 prajāpālena rāmeṇa kṛṣṇaḥ samanumantritaḥ

10500575 nirjagāma puradvārātpadmamālī nirāyudhaḥ

10510010 śrīśuka uvāca

10510011 taṁ vilokya viniṣkrāntamujjihānamivoḍupam

10510013 darśanīyatamaṁ śyāmaṁ pītakauśeyavāsasam

10510021 śrīvatsavakṣasaṁ bhrājatkaustubhāmuktakandharam

10510023 pṛthudīrghacaturbāhuṁ navakañjāruṇekṣaṇam

10510031 nityapramuditaṁ śrīmatsukapolaṁ śucismitam

10510033 mukhāravindaṁ bibhrāṇaṁ sphuranmakarakuṇḍalam

10510041 vāsudevo hyayamiti pumānśrīvatsalāñchanaḥ

10510043 caturbhujo'ravindākṣo vanamālyatisundaraḥ

10510051 lakṣaṇairnāradaproktairnānyo bhavitumarhati

10510053 nirāyudhaścalanpadbhyāṁ yotsye'nena nirāyudhaḥ

10510061 iti niścitya yavanaḥ prādravadtaṁ parāṅmukham

10510063 anvadhāvajjighṛkṣustaṁ durāpamapi yoginām

10510071 hastaprāptamivātmānaṁ harīṇā sa pade pade

10510073 nīto darśayatā dūraṁ yavaneśo'drikandaram

10510081 palāyanaṁ yadukule jātasya tava nocitam

10510083 iti kṣipannanugato nainaṁ prāpāhatāśubhaḥ

10510091 evaṁ kṣipto'pi bhagavānprāviśadgirikandaram

10510093 so'pi praviṣṭastatrānyaṁ śayānaṁ dadṛśe naram

10510101 nanvasau dūramānīya śete māmiha sādhuvat

10510103 iti matvācyutaṁ mūḍhastaṁ padā samatāḍayat

10510111 sa utthāya ciraṁ suptaḥ śanairunmīlya locane

10510113 diśo vilokayanpārśve tamadrākṣīdavasthitam

10510121 sa tāvattasya ruṣṭasya dṛṣṭipātena bhārata

10510123 dehajenāgninā dagdho bhasmasādabhavatkṣaṇāt

10510130 śrīrājovāca

10510131 ko nāma sa pumānbrahmankasya kiṁvīrya eva ca

10510133 kasmādguhāṁ gataḥ śiṣye kiṁtejo yavanārdanaḥ

10510140 śrīśuka uvāca

10510141 sa ikṣvākukule jāto māndhātṛtanayo mahān

10510143 mucukunda iti khyāto brahmaṇyaḥ satyasaṅgaraḥ

10510151 sa yācitaḥ suragaṇairindrādyairātmarakṣaṇe

10510153 asurebhyaḥ paritrastaistadrakṣāṁ so'karocciram

10510161 labdhvā guhaṁ te svaḥpālaṁ mucukundamathābruvan

10510163 rājanviramatāṁ kṛcchrādbhavānnaḥ paripālanāt

10510171 naralokaṁ parityajya rājyaṁ nihatakaṇṭakam

10510173 asmānpālayato vīra kāmāste sarva ujjhitāḥ

10510181 sutā mahiṣyo bhavato jñātayo'mātyamantrinaḥ

10510183 prajāśca tulyakālīnā nādhunā santi kālitāḥ

10510191 kālo balīyānbalināṁ bhagavānīśvaro'vyayaḥ

10510193 prajāḥ kālayate krīḍanpaśupālo yathā paśūn

10510201 varaṁ vṛṇīṣva bhadraṁ te ṛte kaivalyamadya naḥ

10510203 eka eveśvarastasya bhagavānviṣṇuravyayaḥ

10510211 evamuktaḥ sa vai devānabhivandya mahāyaśāḥ

10510213 aśayiṣṭa guhāviṣṭo nidrayā devadattayā

10510221 yavane bhasmasānnīte bhagavānsātvatarṣabhaḥ

10510223 ātmānaṁ darśayāmāsa mucukundāya dhīmate

10510231 tamālokya ghanaśyāmaṁ pītakauśeyavāsasam

10510233 śrīvatsavakṣasaṁ bhrājatkaustubhena virājitam

10510241 caturbhujaṁ rocamānaṁ vaijayantyā ca mālayā

10510243 cāruprasannavadanaṁ sphuranmakarakuṇḍalam

10510251 prekṣaṇīyaṁ nṛlokasya sānurāgasmitekṣaṇam

10510253 apīvyavayasaṁ matta mṛgendrodāravikramam

10510261 paryapṛcchanmahābuddhistejasā tasya dharṣitaḥ

10510263 śaṅkitaḥ śanakai rājā durdharṣamiva tejasā

10510270 śrīmucukunda uvāca

10510271 ko bhavāniha samprāpto vipine girigahvare

10510273 padbhyāṁ padmapalāśābhyāṁ vicarasyurukaṇṭake

10510281 kiṁ svittejasvināṁ tejo bhagavānvā vibhāvasuḥ

10510283 sūryaḥ somo mahendro vā lokapālo paro'pi vā

10510291 manye tvāṁ devadevānāṁ trayāṇāṁ puruṣarṣabham

10510293 yadbādhase guhādhvāntaṁ pradīpaḥ prabhayā yathā

10510301 śuśrūṣatāmavyalīkamasmākaṁ narapuṅgava

10510303 svajanma karma gotraṁ vā kathyatāṁ yadi rocate

10510311 vayaṁ tu puruṣavyāghra aikṣvākāḥ kṣatrabandhavaḥ

10510313 mucukunda iti prokto yauvanāśvātmajaḥ prabho

10510321 ciraprajāgaraśrānto nidrayāpahatendriyaḥ

10510323 śaye'sminvijane kāmaṁ kenāpyutthāpito'dhunā

10510331 so'pi bhasmīkṛto nūnamātmīyenaiva pāpmanā

10510333 anantaraṁ bhavānśrīmāṁllakṣito'mitraśāsanaḥ

10510341 tejasā te'viṣahyeṇa bhūri draṣṭuṁ na śaknumaḥ

10510343 hataujasā mahābhāga mānanīyo'si dehinām

10510351 evaṁ sambhāṣito rājñā bhagavānbhūtabhāvanaḥ

10510353 pratyāha prahasanvāṇyā meghanādagabhīrayā

10510360 śrībhagavānuvāca

10510361 janmakarmābhidhānāni santi me'ṅga sahasraśaḥ

10510363 na śakyante'nusaṅkhyātumanantatvānmayāpi hi

10510371 kvacidrajāṁsi vimame pārthivānyurujanmabhiḥ

10510373 guṇakarmābhidhānāni na me janmāni karhicit

10510381 kālatrayopapannāni janmakarmāṇi me nṛpa

10510383 anukramanto naivāntaṁ gacchanti paramarṣayaḥ

10510391 tathāpyadyatanānyaṅga śṛnuṣva gadato mama

10510393 vijñāpito viriñcena purāhaṁ dharmaguptaye

10510401 bhūmerbhārāyamāṇānāmasurāṇāṁ kṣayāya ca

10510403 avatīrṇo yadukule gṛha ānakadundubheḥ

10510405 vadanti vāsudeveti vasudevasutaṁ hi mām

10510411 kālanemirhataḥ kaṁsaḥ pralambādyāśca saddviṣaḥ

10510413 ayaṁ ca yavano dagdho rājaṁste tigmacakṣuṣā

10510421 so'haṁ tavānugrahārthaṁ guhāmetāmupāgataḥ

10510423 prārthitaḥ pracuraṁ pūrvaṁ tvayāhaṁ bhaktavatsalaḥ

10510431 varānvṛṇīṣva rājarṣe sarvānkāmāndadāmi te

10510433 māṁ prasanno janaḥ kaścinna bhūyo'rhati śocitum

10510440 śrīśuka uvāca

10510441 ityuktastaṁ praṇamyāha mucukundo mudānvitaḥ

10510443 jñātvā nārāyaṇaṁ devaṁ gargavākyamanusmaran

10510450 śrīmucukunda uvāca

10510451 vimohito'yaṁ jana īśa māyayā tvadīyayā tvāṁ na bhajatyanarthadṛk

10510453 sukhāya duḥkhaprabhaveṣu sajjate gṛheṣu yoṣitpuruṣaśca vañcitaḥ

10510461 labdhvā jano durlabhamatra mānuṣaṁ

10510462 kathañcidavyaṅgamayatnato'nagha

10510463 pādāravindaṁ na bhajatyasanmatir

10510464 gṛhāndhakūpe patito yathā paśuḥ

10510471 mamaiṣa kālo'jita niṣphalo gato rājyaśriyonnaddhamadasya bhūpateḥ

10510473 martyātmabuddheḥ sutadārakośabhūṣvāsajjamānasya durantacintayā

10510481 kalevare'sminghaṭakuḍyasannibhe

10510482 nirūḍhamāno naradeva ityaham

10510483 vṛto rathebhāśvapadātyanīkapair

10510484 gāṁ paryaṭaṁstvāgaṇayansudurmadaḥ

10510491 pramattamuccairitikṛtyacintayā pravṛddhalobhaṁ viṣayeṣu lālasam

10510493 tvamapramattaḥ sahasābhipadyase kṣullelihāno'hirivākhumantakaḥ

10510501 purā rathairhemapariṣkṛtaiścaran

10510502 mataṁgajairvā naradevasaṁjñitaḥ

10510503 sa eva kālena duratyayena te

10510504 kalevaro viṭkṛmibhasmasaṁjñitaḥ

10510511 nirjitya dikcakramabhūtavigraho varāsanasthaḥ samarājavanditaḥ

10510513 gṛheṣu maithunyasukheṣu yoṣitāṁ krīḍāmṛgaḥ pūruṣa īśa nīyate

10510521 karoti karmāṇi tapaḥsuniṣṭhito nivṛttabhogastadapekṣayādadat

10510523 punaśca bhūyāsamahaṁ svarāḍiti pravṛddhatarṣo na sukhāya kalpate

10510531 bhavāpavargo bhramato yadā bhavejjanasya tarhyacyuta satsamāgamaḥ

10510533 satsaṅgamo yarhi tadaiva sadgatau parāvareśe tvayi jāyate matiḥ

10510541 manye mamānugraha īśa te kṛto rājyānubandhāpagamo yadṛcchayā

10510543 yaḥ prārthyate sādhubhirekacaryayā vanaṁ vivikṣadbhirakhaṇḍabhūmipaiḥ

10510551 na kāmaye'nyaṁ tava pādasevanādakiñcanaprārthyatamādvaraṁ vibho

10510553 ārādhya kastvāṁ hyapavargadaṁ hare vṛṇīta āryo varamātmabandhanam

10510561 tasmādvisṛjyāśiṣa īśa sarvato rajastamaḥsattvaguṇānubandhanāḥ

10510563 nirañjanaṁ nirguṇamadvayaṁ paraṁ tvāṁ jñāptimātraṁ puruṣaṁ vrajāmyaham

10510571 ciramiha vṛjinārtastapyamāno'nutāpair

10510572 avitṛṣaṣaḍamitro'labdhaśāntiḥ kathañcit

10510573 śaraṇada samupetastvatpadābjaṁ parātman

10510574 abhayamṛtamaśokaṁ pāhi māpannamīśa

10510580 śrībhagavānuvāca

10510581 sārvabhauma mahārāja matiste vimalorjitā

10510583 varaiḥ pralobhitasyāpi na kāmairvihatā yataḥ

10510591 pralobhito varairyattvamapramādāya viddhi tat

10510593 na dhīrekāntabhaktānāmāśīrbhirbhidyate kvacit

10510601 yuñjānānāmabhaktānāṁ prāṇāyāmādibhirmanaḥ

10510603 akṣīṇavāsanaṁ rājandṛśyate punarutthitam

10510611 vicarasva mahīṁ kāmaṁ mayyāveśitamānasaḥ

10510613 astvevaṁ nityadā tubhyaṁ bhaktirmayyanapāyinī

10510621 kṣātradharmasthito jantūnnyavadhīrmṛgayādibhiḥ

10510623 samāhitastattapasā jahyaghaṁ madupāśritaḥ

10510631 janmanyanantare rājansarvabhūtasuhṛttamaḥ

10510633 bhūtvā dvijavarastvaṁ vai māmupaiṣyasi kevalam

10520010 śrīśuka uvāca

10520011 itthaṁ so'nagrahīto'nga kṛṣṇenekṣvāku nandanaḥ

10520013 taṁ parikramya sannamya niścakrāma guhāmukhāt

10520021 saṁvīkṣya kṣullakānmartyānpaśūnvīrudvanaspatīn

10520023 matvā kaliyugaṁ prāptaṁ jagāma diśamuttarām

10520031 tapaḥśraddhāyuto dhīro niḥsaṅgo muktasaṁśayaḥ

10520033 samādhāya manaḥ kṛṣṇe prāviśadgandhamādanam

10520041 badaryāśramamāsādya naranārāyaṇālayam

10520043 sarvadvandvasahaḥ śāntastapasārādhayaddharim

10520051 bhagavānpunarāvrajya purīṁ yavanaveṣṭitām

10520053 hatvā mlecchabalaṁ ninye tadīyaṁ dvārakāṁ dhanam

10520061 nīyamāne dhane gobhirnṛbhiścācyutacoditaiḥ

10520063 ājagāma jarāsandhastrayoviṁśatyanīkapaḥ

10520071 vilokya vegarabhasaṁ ripusainyasya mādhavau

10520073 manuṣyaceṣṭāmāpannau rājandudruvaturdrutam

10520081 vihāya vittaṁ pracuramabhītau bhīrubhītavat

10520083 padbhyāṁ palāśābhyāṁ celaturbahuyojanam

10520091 palāyamānau tau dṛṣṭvā māgadhaḥ prahasanbalī

10520093 anvadhāvadrathānīkairīśayorapramāṇavit

10520101 pradrutya dūraṁ saṁśrāntau tuṅgamāruhatāṁ girim

10520103 pravarṣaṇākhyaṁ bhagavānnityadā yatra varṣati

10520111 girau nilīnāvājñāya nādhigamya padaṁ nṛpa

10520113 dadāha girimedhobhiḥ samantādagnimutsṛjan

10520121 tata utpatya tarasā dahyamānataṭādubhau

10520123 daśaikayojanāttuṅgānnipetaturadho bhuvi

10520131 alakṣyamāṇau ripuṇā sānugena yadūttamau

10520133 svapuraṁ punarāyātau samudraparikhāṁ nṛpa

10520141 so'pi dagdhāviti mṛṣā manvāno balakeśavau

10520143 balamākṛṣya sumahanmagadhānmāgadho yayau

10520151 ānartādhipatiḥ śrīmānraivato raivatīṁ sutām

10520153 brahmaṇā coditaḥ prādādbalāyeti puroditam

10520161 bhagavānapi govinda upayeme kurūdvaha

10520163 vaidarbhīṁ bhīṣmakasutāṁ śriyo mātrāṁ svayaṁvare

10520171 pramathya tarasā rājñaḥ śālvādīṁścaidyapakṣagān

10520173 paśyatāṁ sarvalokānāṁ tārkṣyaputraḥ sudhāmiva

10520180 śrīrājovāca

10520181 bhagavānbhīṣmakasutāṁ rukmiṇīṁ rucirānanām

10520183 rākṣasena vidhānena upayema iti śrutam

10520191 bhagavanśrotumicchāmi kṛṣṇasyāmitatejasaḥ

10520193 yathā māgadhaśālvādīnjitvā kanyāmupāharat

10520201 brahmankṛṣṇakathāḥ puṇyā mādhvīrlokamalāpahāḥ

10520203 ko nu tṛpyeta śṛṇvānaḥ śrutajño nityanūtanāḥ

10520210 śrībādarāyaṇiruvāca

10520211 rājāsīdbhīṣmako nāma vidarbhādhipatirmahān

10520213 tasya pancābhavanputrāḥ kanyaikā ca varānanā

10520221 rukmyagrajo rukmaratho rukmabāhuranantaraḥ

10520223 rukmakeśo rukmamālī rukmiṇyeṣā svasā satī

10520231 sopaśrutya mukundasya rūpavīryaguṇaśriyaḥ

10520233 gṛhāgatairgīyamānāstaṁ mene sadṛśaṁ patim

10520241 tāṁ buddhilakṣaṇaudārya rūpaśīlaguṇāśrayām

10520243 kṛṣṇaśca sadṛśīṁ bhāryāṁ samudvoḍhuṁ mano dadhe

10520251 bandhūnāmicchatāṁ dātuṁ kṛṣṇāya bhaginīṁ nṛpa

10520253 tato nivārya kṛṣṇadviḍrukmī caidyamamanyata

10520261 tadavetyāsitāpāṅgī vaidarbhī durmanā bhṛśam

10520263 vicintyāptaṁ dvijaṁ kañcitkṛṣṇāya prāhiṇoddrutam

10520271 dvārakāṁ sa samabhyetya pratīhāraiḥ praveśitaḥ

10520273 apaśyadādyaṁ puruṣamāsīnaṁ kāñcanāsane

10520281 dṛṣṭvā brahmaṇyadevastamavaruhya nijāsanāt

10520283 upaveśyārhayāṁ cakre yathātmānaṁ divaukasaḥ

10520291 taṁ bhuktavantaṁ viśrāntamupagamya satāṁ gatiḥ

10520293 pāṇinābhimṛśanpādāvavyagrastamapṛcchata

10520301 kacciddvijavaraśreṣṭha dharmaste vṛddhasammataḥ

10520303 vartate nātikṛcchreṇa santuṣṭamanasaḥ sadā

10520311 santuṣṭo yarhi varteta brāhmaṇo yena kenacit

10520313 ahīyamānaḥ svaddharmātsa hyasyākhilakāmadhuk

10520321 asantuṣṭo'sakṛllokānāpnotyapi sureśvaraḥ

10520323 akiñcano'pi santuṣṭaḥ śete sarvāṅgavijvaraḥ

10520331 viprānsvalābhasantuṣṭānsādhūnbhūtasuhṛttamān

10520333 nirahaṅkāriṇaḥ śāntānnamasye śirasāsakṛt

10520341 kaccidvaḥ kuśalaṁ brahmanrājato yasya hi prajāḥ

10520343 sukhaṁ vasanti viṣaye pālyamānāḥ sa me priyaḥ

10520351 yatastvamāgato durgaṁ nistīryeha yadicchayā

10520353 sarvaṁ no brūhyaguhyaṁ cetkiṁ kāryaṁ karavāma te

10520361 evaṁ sampṛṣṭasampraśno brāhmaṇaḥ parameṣṭhinā

10520363 līlāgṛhītadehena tasmai sarvamavarṇayat

10520370 śrīrukmiṇyuvāca

10520371 śrutvā guṇānbhuvanasundara śṛṇvatāṁ te

10520372 nirviśya karṇavivarairharato'ṅgatāpam

10520373 rūpaṁ dṛśāṁ dṛśimatāmakhilārthalābhaṁ

10520374 tvayyacyutāviśati cittamapatrapaṁ me

10520381 kā tvā mukunda mahatī kulaśīlarūpa

10520382 vidyāvayodraviṇadhāmabhirātmatulyam

10520383 dhīrā patiṁ kulavatī na vṛṇīta kanyā

10520384 kāle nṛsiṁha naralokamano'bhirāmam

10520391 tanme bhavānkhalu vṛtaḥ patiraṅga jāyām

10520392 ātmārpitaśca bhavato'tra vibho vidhehi

10520393 mā vīrabhāgamabhimarśatu caidya ārād

10520394 gomāyuvanmṛgapaterbalimambujākṣa

10520401 pūrteṣṭadattaniyamavratadevavipra

10520402 gurvarcanādibhiralaṁ bhagavānpareśaḥ

10520403 ārādhito yadi gadāgraja etya pāṇiṁ

10520404 gṛhṇātu me na damaghoṣasutādayo'nye

10520411 śvo bhāvini tvamajitodvahane vidarbhān

10520412 guptaḥ sametya pṛtanāpatibhiḥ parītaḥ

10520413 nirmathya caidyamagadhendrabalaṁ prasahya

10520414 māṁ rākṣasena vidhinodvaha vīryaśulkām

10520421 antaḥpurāntaracarīmanihatya bandhūn

10520422 tvāmudvahe kathamiti pravadāmyupāyam

10520423 pūrvedyurasti mahatī kuladevayātrā

10520424 yasyāṁ bahirnavavadhūrgirijāmupeyāt

10520431 yasyāṅghripaṅkajarajaḥsnapanaṁ mahānto

10520432 vāñchantyumāpatirivātmatamo'pahatyai

10520433 yarhyambujākṣa na labheya bhavatprasādaṁ

10520434 jahyāmasūnvratakṛśānśatajanmabhiḥ syāt

10520440 brāhmaṇa uvāca

10520441 ityete guhyasandeśā yadudeva mayāhṛtāḥ

10520443 vimṛśya kartuṁ yaccātra kriyatāṁ tadanantaram

10530010 śrīśuka uvāca

10530011 vaidarbhyāḥ sa tu sandeśaṁ niśamya yadunandanaḥ

10530013 pragṛhya pāṇinā pāṇiṁ prahasannidamabravīt

10530020 śrībhagavānuvāca

10530021 tathāhamapi taccitto nidrāṁ ca na labhe niśi

10530023 vedāhamrukmiṇā dveṣānmamodvāho nivāritaḥ

10530031 tāmānayiṣya unmathya rājanyāpasadānmṛdhe

10530033 matparāmanavadyāṅgīmedhaso'gniśikhāmiva

10530040 śrīśuka uvāca

10530041 udvāharkṣaṁ ca vijñāya rukmiṇyā madhusūdanaḥ

10530043 rathaḥ saṁyujyatāmāśu dāruketyāha sārathim

10530051 sa cāśvaiḥ śaibyasugrīva meghapuṣpabalāhakaiḥ

10530053 yuktaṁ rathamupānīya tasthau prāñjaliragrataḥ

10530061 āruhya syandanaṁ śaurirdvijamāropya tūrṇagaiḥ

10530063 ānartādekarātreṇa vidarbhānagamaddhayaiḥ

10530071 rājā sa kuṇḍinapatiḥ putrasnehavaśānugaḥ

10530073 śiśupālāya svāṁ kanyāṁ dāsyankarmāṇyakārayat

10530081 puraṁ sammṛṣṭasaṁsikta mārgarathyācatuṣpatham

10530083 citradhvajapatākābhistoraṇaiḥ samalaṅkṛtam

10530091 sraggandhamālyābharaṇairvirajo'mbarabhūṣitaiḥ

10530093 juṣṭaṁ strīpuruṣaiḥ śrīmad gṛhairagurudhūpitaiḥ

10530101 pitṝndevānsamabhyarcya viprāṁśca vidhivannṛpa

10530103 bhojayitvā yathānyāyaṁ vācayāmāsa maṅgalam

10530111 susnātāṁ sudatīṁ kanyāṁ kṛtakautukamaṅgalām

10530113 āhatāṁśukayugmena bhūṣitāṁ bhūṣaṇottamaiḥ

10530121 cakruḥ sāmargyajurmantrairvadhvā rakṣāṁ dvijottamāḥ

10530123 purohito'tharvavidvai juhāva grahaśāntaye

10530131 hiraṇyarūpya vāsāṁsi tilāṁśca guḍamiśritān

10530133 prādāddhenūśca viprebhyo rājā vidhividāṁ varaḥ

10530141 evaṁ cedipatī rājā damaghoṣaḥ sutāya vai

10530143 kārayāmāsa mantrajñaiḥ sarvamabhyudayocitam

10530151 madacyudbhirgajānīkaiḥ syandanairhemamālibhiḥ

10530153 pattyaśvasaṅkulaiḥ sainyaiḥ parītaḥ kuṇdīnaṁ yayau

10530161 taṁ vai vidarbhādhipatiḥ samabhyetyābhipūjya ca

10530163 niveśayāmāsa mudā kalpitānyaniveśane

10530171 tatra śālvo jarāsandho dantavakro vidūrathaḥ

10530173 ājagmuścaidyapakṣīyāḥ pauṇḍrakādyāḥ sahasraśaḥ

10530181 kṛṣṇarāmadviṣo yattāḥ kanyāṁ caidyāya sādhitum

10530183 yadyāgatya haretkṛṣno rāmādyairyadubhirvṛtaḥ

10530191 yotsyāmaḥ saṁhatāstena iti niścitamānasāḥ

10530193 ājagmurbhūbhujaḥ sarve samagrabalavāhanāḥ

10530201 śrutvaitadbhagavānrāmo vipakṣīya nṛpodyamam

10530203 kṛṣṇaṁ caikaṁ gataṁ hartuṁ kanyāṁ kalahaśaṅkitaḥ

10530211 balena mahatā sārdhaṁ bhrātṛsnehapariplutaḥ

10530213 tvaritaḥ kuṇḍinaṁ prāgādgajāśvarathapattibhiḥ

10530221 bhīṣmakanyā varārohā kāṅkṣantyāgamanaṁ hareḥ

10530223 pratyāpattimapaśyantī dvijasyācintayattadā

10530231 aho triyāmāntarita udvāho me'lparādhasaḥ

10530233 nāgacchatyaravindākṣo nāhaṁ vedmyatra kāraṇam

10530235 so'pi nāvartate'dyāpi matsandeśaharo dvijaḥ

10530241 api mayyanavadyātmā dṛṣṭvā kiñcijjugupsitam

10530243 matpāṇigrahaṇe nūnaṁ nāyāti hi kṛtodyamaḥ

10530251 durbhagāyā na me dhātā nānukūlo maheśvaraḥ

10530253 devī vā vimukhī gaurī rudrāṇī girijā satī

10530261 evaṁ cintayatī bālā govindahṛtamānasā

10530263 nyamīlayata kālajñā netre cāśrukalākule

10530271 evaṁ vadhvāḥ pratīkṣantyā govindāgamanaṁ nṛpa

10530273 vāma ūrurbhujo netramasphuranpriyabhāṣiṇaḥ

10530281 atha kṛṣṇavinirdiṣṭaḥ sa eva dvijasattamaḥ

10530283 antaḥpuracarīṁ devīṁ rājaputrīmdadarśa ha

10530291 sā taṁ prahṛṣṭavadanamavyagrātmagatiṁ satī

10530293 ālakṣya lakṣaṇābhijñā samapṛcchacchucismitā

10530301 tasyā āvedayatprāptaṁ śaśaṁsa yadunandanam

10530303 uktaṁ ca satyavacanamātmopanayanaṁ prati

10530311 tamāgataṁ samājñāya vaidarbhī hṛṣṭamānasā

10530313 na paśyantī brāhmaṇāya priyamanyannanāma sā

10530321 prāptau śrutvā svaduhiturudvāhaprekṣaṇotsukau

10530323 abhyayāttūryaghoṣeṇa rāmakṛṣṇau samarhaṇaiḥ

10530331 madhuparkamupānīya vāsāṁsi virajāṁsi saḥ

10530333 upāyanānyabhīṣṭāni vidhivatsamapūjayat

10530341 tayorniveśanaṁ śrīmadupākalpya mahāmatiḥ

10530343 sasainyayoḥ sānugayorātithyaṁ vidadhe yathā

10530351 evaṁ rājñāṁ sametānāṁ yathāvīryaṁ yathāvayaḥ

10530353 yathābalaṁ yathāvittaṁ sarvaiḥ kāmaiḥ samarhayat

10530361 kṛṣṇamāgatamākarṇya vidarbhapuravāsinaḥ

10530363 āgatya netrāñjalibhiḥ papustanmukhapaṅkajam

10530371 asyaiva bhāryā bhavituṁ rukmiṇyarhati nāparā

10530373 asāvapyanavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ

10530381 kiñcitsucaritaṁ yannastena tuṣṭastrilokakṛt

10530383 anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇimacyutaḥ

10530391 evaṁ premakalābaddhā vadanti sma puraukasaḥ

10530393 kanyā cāntaḥpurātprāgādbhaṭairguptāmbikālayam

10530401 padbhyāṁ viniryayau draṣṭuṁ bhavānyāḥ pādapallavam

10530403 sā cānudhyāyatī samyaṅmukundacaraṇāmbujam

10530411 yatavāṅmātṛbhiḥ sārdhaṁ sakhībhiḥ parivāritā

10530413 guptā rājabhaṭaiḥ śūraiḥ sannaddhairudyatāyudhaiḥ

10530415 mṛḍaṅgaśaṅkhapaṇavāstūryabheryaśca jaghnire

10530421 nānopahāra balibhirvāramukhyāḥ sahasraśaḥ

10530423 sraggandhavastrābharaṇairdvijapatnyaḥ svalaṅkṛtāḥ

10530431 gāyantyaśca stuvantaśca gāyakā vādyavādakāḥ

10530433 parivārya vadhūṁ jagmuḥ sūtamāgadhavandinaḥ

10530441 āsādya devīsadanaṁ dhautapādakarāmbujā

10530443 upaspṛśya śuciḥ śāntā praviveśāmbikāntikam

10530451 tāṁ vai pravayaso bālāṁ vidhijñā viprayoṣitaḥ

10530453 bhavānīṁ vandayāṁ cakrurbhavapatnīṁ bhavānvitām

10530461 namasye tvāmbike'bhīkṣṇaṁ svasantānayutāṁ śivām

10530463 bhūyātpatirme bhagavānkṛṣṇastadanumodatām

10530471 adbhirgandhākṣatairdhūpairvāsaḥsraṅmālya bhūṣaṇaiḥ

10530473 nānopahārabalibhiḥ pradīpāvalibhiḥ pṛthak

10530481 viprastriyaḥ patimatīstathā taiḥ samapūjayat

10530483 lavaṇāpūpatāmbūla kaṇṭhasūtraphalekṣubhiḥ

10530491 tasyai striyastāḥ pradaduḥ śeṣāṁ yuyujurāśiṣaḥ

10530493 tābhyo devyai namaścakre śeṣāṁ ca jagṛhe vadhūḥ

10530501 munivratamatha tyaktvā niścakrāmāmbikāgṛhāt

10530503 pragṛhya pāṇinā bhṛtyāṁ ratnamudropaśobhinā

10530511 tāṁ devamāyāmiva dhīramohinīṁ sumadhyamāṁ kuṇḍalamaṇḍitānanām

10530513 śyāmāṁ nitambārpitaratnamekhalāṁ vyañjatstanīṁ kuntalaśaṅkitekṣaṇām

10530521 śucismitāṁ bimbaphalādharadyuti śoṇāyamānadvijakundakuḍmalām

10530523 padā calantīṁ kalahaṁsagāminīṁ siñjatkalānūpuradhāmaśobhinā

10530531 vilokya vīrā mumuhuḥ samāgatā yaśasvinastatkṛtahṛcchayārditāḥ

10530533 yāṁ vīkṣya te nṛpatayastadudārahāsa vrīdāvalokahṛtacetasa ujjhitāstrāḥ

10530541 petuḥ kṣitau gajarathāśvagatā vimūḍhā yātrācchalena haraye'rpayatīṁ svaśobhām

10530543 saivaṁ śanaiścalayatī calapadmakośau prāptiṁ tadā bhagavataḥ prasamīkṣamāṇā

10530551 utsārya vāmakarajairalakānapaṅgaiḥ prāptānhriyaikṣata nṛpāndadṛśe'cyutaṁ ca

10530553 tāṁ rājakanyāṁ rathamārurakṣatīṁ jahāra kṛṣṇo dviṣatāṁ samīkṣatām

10530561 rathaṁ samāropya suparṇalakṣaṇaṁ rājanyacakraṁ paribhūya mādhavaḥ

10530563 tato yayau rāmapurogamaḥ śanaiḥ śṛgālamadhyādiva bhāgahṛddhariḥ

10530571 taṁ māninaḥ svābhibhavaṁ yaśaḥkṣayaṁ

10530572 pare jarāsandhamukhā na sehire

10530573 aho dhigasmānyaśa āttadhanvanāṁ

10530574 gopairhṛtaṁ keśariṇāṁ mṛgairiva

10540010 śrīśuka uvāca

10540011 iti sarve susaṁrabdhā vāhānāruhya daṁśitāḥ

10540013 svaiḥ svairbalaiḥ parikrāntā anvīyurdhṛtakārmukāḥ

10540021 tānāpatata ālokya yādavānīkayūthapāḥ

10540023 tasthustatsammukhā rājanvisphūrjya svadhanūṁṣi te

10540031 aśvapṛṣṭhe gajaskandhe rathopasthe'stra kovidāḥ

10540033 mumucuḥ śaravarṣāṇi meghā adriṣvapo yathā

10540041 patyurbalaṁ śarāsāraiśchannaṁ vīkṣya sumadhyamā

10540043 savrīḍmaikṣattadvaktraṁ bhayavihvalalocanā

10540051 prahasya bhagavānāha mā sma bhairvāmalocane

10540053 vinaṅkṣyatyadhunaivaitattāvakaiḥ śātravaṁ balam

10540061 teṣāṁ tadvikramaṁ vīrā gadasaṅkarṣanādayaḥ

10540063 amṛṣyamāṇā nārācairjaghnurhayagajānrathān

10540071 petuḥ śirāṁsi rathināmaśvināṁ gajināṁ bhuvi

10540073 sakuṇḍalakirīṭāni soṣṇīṣāṇi ca koṭiśaḥ

10540081 hastāḥ sāsigadeṣvāsāḥ karabhā ūravo'ṅghrayaḥ

10540083 aśvāśvataranāgoṣṭra kharamartyaśirāṁsi ca

10540091 hanyamānabalānīkā vṛṣṇibhirjayakāṅkṣibhiḥ

10540093 rājāno vimukhā jagmurjarāsandhapuraḥsarāḥ

10540101 śiśupālaṁ samabhyetya hṛtadāramivāturam

10540103 naṣṭatviṣaṁ gatotsāhaṁ śuṣyadvadanamabruvan

10540111 bho bhoḥ puruṣaśārdūla daurmanasyamidaṁ tyaja

10540113 na priyāpriyayo rājanniṣṭhā dehiṣu dṛśyate

10540121 yathā dārumayī yoṣitnṛtyate kuhakecchayā

10540123 evamīśvaratantro'yamīhate sukhaduḥkhayoḥ

10540131 śaureḥ saptadaśāhaṁ vai saṁyugāni parājitaḥ

10540133 trayoviṁśatibhiḥ sainyairjigye ekamahaṁ param

10540141 tathāpyahaṁ na śocāmi na prahṛṣyāmi karhicit

10540143 kālena daivayuktena jānanvidrāvitaṁ jagat

10540151 adhunāpi vayaṁ sarve vīrayūthapayūthapāḥ

10540153 parājitāḥ phalgutantrairyadubhiḥ kṛṣṇapālitaiḥ

10540161 ripavo jigyuradhunā kāla ātmānusāriṇi

10540163 tadā vayaṁ vijeṣyāmo yadā kālaḥ pradakṣiṇaḥ

10540170 śrīśuka uvāca

10540171 evaṁ prabodhito mitraiścaidyo'gātsānugaḥ puram

10540173 hataśeṣāḥ punaste'pi yayuḥ svaṁ svaṁ puraṁ nṛpāḥ

10540181 rukmī tu rākṣasodvāhaṁ kṛṣṇadviḍasahansvasuḥ

10540183 pṛṣṭhato'nvagamatkṛṣṇamakṣauhiṇyā vṛto balī

10540191 rukmyamarṣī susaṁrabdhaḥ śṛṇvatāṁ sarvabhūbhujām

10540193 pratijajñe mahābāhurdaṁśitaḥ saśarāsanaḥ

10540201 ahatvā samare kṛṣṇamapratyūhya ca rukmiṇīm

10540203 kuṇḍinaṁ na pravekṣyāmi satyametadbravīmi vaḥ

10540211 ityuktvā rathamāruhya sārathiṁ prāha satvaraḥ

10540213 codayāśvānyataḥ kṛṣṇaḥ tasya me saṁyugaṁ bhavet

10540221 adyāhaṁ niśitairbāṇairgopālasya sudurmateḥ

10540223 neṣye vīryamadaṁ yena svasā me prasabhaṁ hṛtā

10540231 vikatthamānaḥ kumatirīśvarasyāpramāṇavit

10540233 rathenaikena govindaṁ tiṣṭha tiṣṭhetyathāhvayat

10540241 dhanurvikṛṣya sudṛḍhaṁ jaghne kṛṣṇaṁ tribhiḥ śaraiḥ

10540243 āha cātra kṣaṇaṁ tiṣṭha yadūnāṁ kulapāṁsana

10540251 yatra yāsi svasāraṁ me muṣitvā dhvāṅkṣavaddhaviḥ

10540253 hariṣye'dya madaṁ manda māyinaḥ kūṭayodhinaḥ

10540261 yāvanna me hato bāṇaiḥ śayīthā muñca dārīkām

10540263 smayankṛṣṇo dhanuśchittvā ṣaḍbhirvivyādha rukmiṇam

10540271 aṣṭabhiścaturo vāhāndvābhyāṁ sūtaṁ dhvajaṁ tribhiḥ

10540273 sa cānyaddhanurādhāya kṛṣṇaṁ vivyādha pañcabhiḥ

10540281 taistāditaḥ śaraughaistu ciccheda dhanuracyutaḥ

10540283 punaranyadupādatta tadapyacchinadavyayaḥ

10540291 parighaṁ paṭṭiśaṁ śūlaṁ carmāsī śaktitomarau

10540293 yadyadāyudhamādatta tatsarvaṁ so'cchinaddhariḥ

10540301 tato rathādavaplutya khaḍgapāṇirjighāṁsayā

10540303 kṛṣṇamabhyadravatkruddhaḥ pataṅga iva pāvakam

10540311 tasya cāpatataḥ khaḍgaṁ tilaśaścarma ceṣubhiḥ

10540313 chittvāsimādade tigmaṁ rukmiṇaṁ hantumudyataḥ

10540321 dṛṣṭvā bhrātṛvadhodyogaṁ rukmiṇī bhayavihvalā

10540323 patitvā pādayorbharturuvāca karuṇaṁ satī

10540330 śrīrukmiṇyuvāca

10540331 yogeśvarāprameyātmandevadeva jagatpate

10540333 hantuṁ nārhasi kalyāṇa bhrātaraṁ me mahābhuja

10540340 śrīśuka uvāca

10540341 tayā paritrāsavikampitāṅgayā śucāvaśuṣyanmukharuddhakaṇṭhayā

10540343 kātaryavisraṁsitahemamālayā gṛhītapādaḥ karuṇo nyavartata

10540351 cailena baddhvā tamasādhukārīṇaṁ saśmaśrukeśaṁ pravapanvyarūpayat

10540353 tāvanmamarduḥ parasainyamadbhutaṁ yadupravīrā nalinīṁ yathā gajāḥ

10540361 kṛṣṇāntikamupavrajya dadṛśustatra rukmiṇam

10540363 tathābhūtaṁ hataprāyaṁ dṛṣṭvā saṅkarṣaṇo vibhuḥ

10540365 vimucya baddhaṁ karuṇo bhagavānkṛṣṇamabravīt

10540371 asādhvidaṁ tvayā kṛṣṇa kṛtamasmajjugupsitam

10540373 vapanaṁ śmaśrukeśānāṁ vairūpyaṁ suhṛdo vadhaḥ

10540381 maivāsmānsādhvyasūyethā bhrāturvairūpyacintayā

10540383 sukhaduḥkhado na cānyo'sti yataḥ svakṛtabhukpumān

10540391 bandhurvadhārhadoṣo'pi na bandhorvadhamarhati

10540393 tyājyaḥ svenaiva doṣeṇa hataḥ kiṁ hanyate punaḥ

10540401 kṣatriyāṇāmayaṁ dharmaḥ prajāpativinirmitaḥ

10540403 bhrātāpi bhrātaraṁ hanyādyena ghoratamastataḥ

10540411 rājyasya bhūmervittasya striyo mānasya tejasaḥ

10540413 mānino'nyasya vā hetoḥ śrīmadāndhāḥ kṣipanti hi

10540421 taveyaṁ viṣamā buddhiḥ sarvabhūteṣu durhṛdām

10540423 yanmanyase sadābhadraṁ suhṛdāṁ bhadramajñavat

10540431 ātmamoho nṛṇāmeva kalpate devamāyayā

10540433 suhṛddurhṛdudāsīna iti dehātmamāninām

10540441 eka eva paro hyātmā sarveṣāmapi dehinām

10540443 nāneva gṛhyate mūḍhairyathā jyotiryathā nabhaḥ

10540451 deha ādyantavāneṣa dravyaprāṇaguṇātmakaḥ

10540453 ātmanyavidyayā kḷptaḥ saṁsārayati dehinam

10540461 nātmano'nyena saṁyogo viyogaścasataḥ sati

10540463 taddhetutvāttatprasiddherdṛgrūpābhyāṁ yathā raveḥ

10540471 janmādayastu dehasya vikriyā nātmanaḥ kvacit

10540473 kalānāmiva naivendormṛtirhyasya kuhūriva

10540481 yathā śayāna ātmānaṁ viṣayānphalameva ca

10540483 anubhuṅkte'pyasatyarthe tathāpnotyabudho bhavam

10540491 tasmādajñānajaṁ śokamātmaśoṣavimohanam

10540493 tattvajñānena nirhṛtya svasthā bhava śucismite

10540500 śrīśuka uvāca

10540501 evaṁ bhagavatā tanvī rāmeṇa pratibodhitā

10540503 vaimanasyaṁ parityajya mano buddhyā samādadhe

10540511 prāṇāvaśeṣa utsṛṣṭo dviḍbhirhatabalaprabhaḥ

10540513 smaranvirūpakaraṇaṁ vitathātmamanorathaḥ

10540515 cakre bhojakaṭaṁ nāma nivāsāya mahatpuram

10540521 ahatvā durmatiṁ kṛṣṇamapratyūhya yavīyasīm

10540523 kuṇḍinaṁ na pravekṣyāmītyuktvā tatrāvasadruṣā

10540531 bhagavānbhīṣmakasutāmevaṁ nirjitya bhūmipān

10540533 puramānīya vidhivadupayeme kurūdvaha

10540541 tadā mahotsavo nṝṇāṁ yadupuryāṁ gṛhe gṛhe

10540543 abhūdananyabhāvānāṁ kṛṣṇe yadupatau nṛpa

10540551 narā nāryaśca muditāḥ pramṛṣṭamaṇikuṇḍalāḥ

10540553 pāribarhamupājahrurvarayościtravāsasoḥ

10540561 sā vṛṣṇipuryuttambhitendraketubhir

10540562 vicitramālyāmbararatnatoraṇaiḥ

10540563 babhau pratidvāryupakḷptamaṅgalair

10540564 āpūrṇakumbhāgurudhūpadīpakaiḥ

10540571 siktamārgā madacyudbhirāhūtapreṣṭhabhūbhujām

10540573 gajairdvāḥsu parāmṛṣṭa rambhāpūgopaśobhitā

10540581 kurusṛñjayakaikeya vidarbhayadukuntayaḥ

10540583 mitho mumudire tasminsambhramātparidhāvatām

10540591 rukmiṇyā haraṇaṁ śrutvā gīyamānaṁ tatastataḥ

10540593 rājāno rājakanyāśca babhūvurbhṛśavismitāḥ

10540601 dvārakāyāmabhūdrājanmahāmodaḥ puraukasām

10540603 rukmiṇyā ramayopetaṁ dṛṣṭvā kṛṣṇaṁ śriyaḥ patim

10550010 śrīśuka uvāca

10550011 kāmastu vāsudevāṁśo dagdhaḥ prāgrudramanyunā

10550013 dehopapattaye bhūyastameva pratyapadyata

10550021 sa eva jāto vaidarbhyāṁ kṛṣṇavīryasamudbhavaḥ

10550023 pradyumna iti vikhyātaḥ sarvato'navamaḥ pituḥ

10550031 taṁ śambaraḥ kāmarūpī hṛtvā tokamanirdaśam

10550033 sa viditvātmanaḥ śatruṁ prāsyodanvatyagādgṛham

10550041 taṁ nirjagāra balavānmīnaḥ so'pyaparaiḥ saha

10550043 vṛto jālena mahatā gṛhīto matsyajīvibhiḥ

10550051 taṁ śambarāya kaivartā upājahrurupāyanam

10550053 sūdā mahānasaṁ nītvā vadyansudhitinādbhutam

10550061 dṛṣṭvā tadudare bālammāyāvatyai nyavedayan

10550063 nārado'kathayatsarvaṁ tasyāḥ śaṅkitacetasaḥ

10550065 bālasya tattvamutpattiṁ matsyodaraniveśanam

10550071 sā ca kāmasya vai patnī ratirnāma yaśasvinī

10550073 patyurnirdagdhadehasya dehotpattimpratīkṣatī

10550081 nirūpitā śambareṇa sā sūdaudanasādhane

10550083 kāmadevaṁ śiśuṁ buddhvā cakre snehaṁ tadārbhake

10550091 nātidīrgheṇa kālena sa kārṣṇi rūḍhayauvanaḥ

10550093 janayāmāsa nārīṇāṁ vīkṣantīnāṁ ca vibhramam

10550101 sā tampatiṁ padmadalāyatekṣaṇaṁ pralambabāhuṁ naralokasundaram

10550103 savrīḍahāsottabhitabhruvekṣatī prītyopatasthe ratiraṅga saurataiḥ

10550111 tāmaha bhagavānkārṣṇirmātaste matiranyathā

10550113 mātṛbhāvamatikramya vartase kāminī yathā

10550120 ratiruvāca

10550121 bhavānnārāyaṇasutaḥ śambareṇa hṛto gṛhāt

10550123 ahaṁ te'dhikṛtā patnī ratiḥ kāmo bhavānprabho

10550131 eṣa tvānirdaśaṁ sindhāvakṣipacchambaro'suraḥ

10550133 matsyo'grasīttadudarāditaḥ prāpto bhavānprabho

10550141 tamimaṁ jahi durdharṣaṁ durjayaṁ śatrumātmanaḥ

10550143 māyāśatavidaṁ taṁ ca māyābhirmohanādibhiḥ

10550151 parīśocati te mātā kurarīva gataprajā

10550153 putrasnehākulā dīnā vivatsā gaurivāturā

10550161 prabhāṣyaivaṁ dadau vidyāṁ pradyumnāya mahātmane

10550163 māyāvatī mahāmāyāṁ sarvamāyāvināśinīm

10550171 sa ca śambaramabhyetya saṁyugāya samāhvayat

10550173 aviṣahyaistamākṣepaiḥ kṣipansañjanayankalim

10550181 so'dhikṣipto durvācobhiḥ padāhata ivoragaḥ

10550183 niścakrāma gadāpāṇiramarṣāttāmralocanaḥ

10550191 gadāmāvidhya tarasā pradyumnāya mahātmane

10550193 prakṣipya vyanadannādaṁ vajraniṣpeṣaniṣṭhuram

10550201 tāmāpatantīṁ bhagavānpradyumno gadayā gadām

10550203 apāsya śatrave kruddhaḥ prāhiṇotsvagadāṁ nṛpa

10550211 sa ca māyāṁ samāśritya daiteyīṁ mayadarśitam

10550213 mumuce'stramayaṁ varṣaṁ kārṣṇau vaihāyaso'suraḥ

10550221 bādhyamāno'stravarṣeṇa raukmiṇeyo mahārathaḥ

10550223 sattvātmikāṁ mahāvidyāṁ sarvamāyopamardinīm

10550231 tato gauhyakagāndharva paiśācoragarākṣasīḥ

10550233 prāyuṅkta śataśo daityaḥ kārṣṇirvyadhamayatsa tāḥ

10550241 niśātamasimudyamya sakirīṭaṁ sakuṇḍalam

10550243 śambarasya śiraḥ kāyāttāmraśmaśrvojasāharat

10550251 ākīryamāṇo divijaiḥ stuvadbhiḥ kusumotkaraiḥ

10550253 bhāryayāmbaracāriṇyā puraṁ nīto vihāyasā

10550261 antaḥpuravaraṁ rājanlalanāśatasaṅkulam

10550263 viveśa patnyā gaganādvidyuteva balāhakaḥ

10550271 taṁ dṛṣṭvā jaladaśyāmaṁ pītakauśeyavāsasam

10550273 pralambabāhuṁ tāmrākṣaṁ susmitaṁ rucirānanam

10550281 svalaṅkṛtamukhāmbhojaṁ nīlavakrālakālibhiḥ

10550283 kṛṣṇaṁ matvā striyo hrītā nililyustatra tatra ha

10550291 avadhārya śanairīṣadvailakṣaṇyena yoṣitaḥ

10550293 upajagmuḥ pramuditāḥ sastrī ratnaṁ suvismitāḥ

10550301 atha tatrāsitāpāṅgī vaidarbhī valgubhāṣiṇī

10550303 asmaratsvasutaṁ naṣṭaṁ snehasnutapayodharā

10550311 ko nvayamnaravaidūryaḥ kasya vā kamalekṣaṇaḥ

10550313 dhṛtaḥ kayā vā jaṭhare keyaṁ labdhā tvanena vā

10550321 mama cāpyātmajo naṣṭo nīto yaḥ sūtikāgṛhāt

10550323 etattulyavayorūpo yadi jīvati kutracit

10550331 kathaṁ tvanena samprāptaṁ sārūpyaṁ śārṅgadhanvanaḥ

10550333 ākṛtyāvayavairgatyā svarahāsāvalokanaiḥ

10550341 sa eva vā bhavennūnaṁ yo me garbhe dhṛto'rbhakaḥ

10550343 amuṣminprītiradhikā vāmaḥ sphurati me bhujaḥ

10550351 evaṁ mīmāṁsamaṇāyāṁ vaidarbhyāṁ devakīsutaḥ

10550353 devakyānakadundubhyāmuttamaḥśloka āgamat

10550361 vijñātārtho'pi bhagavāṁstūṣṇīmāsa janārdanaḥ

10550363 nārado'kathayatsarvaṁ śambarāharaṇādikam

10550371 tacchrutvā mahadāścaryaṁ kṛṣṇāntaḥpurayoṣitaḥ

10550373 abhyanandanbahūnabdānnaṣṭaṁ mṛtamivāgatam

10550381 devakī vasudevaśca kṛṣṇarāmau tathā striyaḥ

10550383 dampatī tau pariṣvajya rukmiṇī ca yayurmudam

10550391 naṣṭaṁ pradyumnamāyātamākarṇya dvārakaukasaḥ

10550393 aho mṛta ivāyāto bālo diṣṭyeti hābruvan

10550401 yaṁ vai muhuḥ pitṛsarūpanijeśabhāvās

10550402 tanmātaro yadabhajanraharūḍhabhāvāḥ

10550403 citraṁ na tatkhalu ramāspadabimbabimbe

10550404 kāme smare'kṣaviṣaye kimutānyanāryaḥ

10560010 śrīśuka uvāca

10560011 satrājitaḥ svatanayāṁ kṛṣṇāya kṛtakilbiṣaḥ

10560013 syamantakena maṇinā svayamudyamya dattavān

10560020 śrīrājovāca

10560021 satrājitaḥ kimakarodbrahmankṛṣṇasya kilbiṣaḥ

10560023 syamantakaḥ kutastasya kasmāddattā sutā hareḥ

10560030 śrīśuka uvāca

10560031 āsītsatrājitaḥ sūryo bhaktasya paramaḥ sakhā

10560033 prītastasmai maṇiṁ prādātsa ca tuṣṭaḥ syamantakam

10560041 sa taṁ bibhranmaṇiṁ kaṇṭhe bhrājamāno yathā raviḥ

10560043 praviṣṭo dvārakāṁ rājantejasā nopalakṣitaḥ

10560051 taṁ vilokya janā dūrāttejasā muṣṭadṛṣṭayaḥ

10560053 dīvyate'kṣairbhagavate śaśaṁsuḥ sūryaśaṅkitāḥ

10560061 nārāyaṇa namaste'stu śaṅkhacakragadādhara

10560063 dāmodarāravindākṣa govinda yadunandana

10560071 eṣa āyāti savitā tvāṁ didṛkṣurjagatpate

10560073 muṣṇangabhasticakreṇa nṛṇāṁ cakṣūṁṣi tigmaguḥ

10560081 nanvanvicchanti te mārgaṁ trīlokyāṁ vibudharṣabhāḥ

10560083 jñātvādya gūḍhaṁ yaduṣu draṣṭuṁ tvāṁ yātyajaḥ prabho

10560090 śrīśuka uvāca

10560091 niśamya bālavacanaṁ prahasyāmbujalocanaḥ

10560093 prāha nāsau ravirdevaḥ satrājinmaṇinā jvalan

10560101 satrājitsvagṛhaṁ śrīmatkṛtakautukamaṅgalam

10560103 praviśya devasadane maṇiṁ viprairnyaveśayat

10560111 dine dine svarṇabhārānaṣṭau sa sṛjati prabho

10560113 durbhikṣamāryariṣṭāni sarpādhivyādhayo'śubhāḥ

10560115 na santi māyinastatra yatrāste'bhyarcito maṇiḥ

10560121 sa yācito maṇiṁ kvāpi yadurājāya śauriṇā

10560123 naivārthakāmukaḥ prādādyācñābhaṅgamatarkayan

10560131 tamekadā maṇiṁ kaṇṭhe pratimucya mahāprabham

10560133 praseno hayamāruhya mṛgāyāṁ vyacaradvane

10560141 prasenaṁ sahayaṁ hatvā maṇimācchidya keśarī

10560143 giriṁ viśanjāmbavatā nihato maṇimicchatā

10560151 so'pi cakre kumārasya maṇiṁ krīḍanakaṁ bile

10560153 apaśyanbhrātaraṁ bhrātā satrājitparyatapyata

10560161 prāyaḥ kṛṣṇena nihato maṇigrīvo vanaṁ gataḥ

10560163 bhrātā mameti tacchrutvā karṇe karṇe'japanjanāḥ

10560171 bhagavāṁstadupaśrutya duryaśo liptamātmani

10560173 mārṣṭuṁ prasenapadavīmanvapadyata nāgaraiḥ

10560181 hataṁ prasenaṁ aśvaṁ ca vīkṣya keśariṇā vane

10560183 taṁ cādripṛṣṭhe nihatamṛkṣeṇa dadṛśurjanāḥ

10560191 ṛkṣarājabilaṁ bhīmamandhena tamasāvṛtam

10560193 eko viveśa bhagavānavasthāpya bahiḥ prajāḥ

10560201 tatra dṛṣṭvā maṇipreṣṭhaṁ bālakrīḍanakaṁ kṛtam

10560203 hartuṁ kṛtamatistasminnavatasthe'rbhakāntike

10560211 tamapūrvaṁ naraṁ dṛṣṭvā dhātrī cukrośa bhītavat

10560213 tacchrutvābhyadravatkruddho jāmbavānbalināṁ varaḥ

10560221 sa vai bhagavatā tena yuyudhe svāmīnātmanaḥ

10560223 puruṣamprākṛtaṁ matvā kupito nānubhāvavit

10560231 dvandvayuddhaṁ sutumulamubhayorvijigīṣatoḥ

10560233 āyudhāśmadrumairdorbhiḥ kravyārthe śyenayoriva

10560241 āsīttadaṣṭāvimśāhamitaretaramuṣṭibhiḥ

10560243 vajraniṣpeṣaparuṣairaviśramamaharniśam

10560251 kṛṣṇamuṣṭiviniṣpāta niṣpiṣṭāṅgoru bandhanaḥ

10560253 kṣīṇasattvaḥ svinnagātrastamāhātīva vismitaḥ

10560261 jāne tvāṁ saṛvabhūtānāṁ prāṇa ojaḥ saho balam

10560263 viṣṇuṁ purāṇapuruṣaṁ prabhaviṣṇumadhīśvaram

10560271 tvaṁ hi viśvasṛjāmsraṣṭā sṛṣṭānāmapi yacca sat

10560273 kālaḥ kalayatāmīśaḥ para ātmā tathātmanām

10560281 yasyeṣadutkalitaroṣakaṭākṣamokṣair

10560282 vartmādiśatkṣubhitanakratimiṅgalo'bdhiḥ

10560283 setuḥ kṛtaḥ svayaśa ujjvalitā ca laṅkā

10560284 rakṣaḥśirāṁsi bhuvi peturiṣukṣatāni

10560291 iti vijñātavījñānamṛkṣarājānamacyutaḥ

10560293 vyājahāra mahārāja bhagavāndevakīsutaḥ

10560301 abhimṛśyāravindākṣaḥ pāṇinā śaṁkareṇa tam

10560303 kṛpayā parayā bhaktaṁ meghagambhīrayā girā

10560311 maṇihetoriha prāptā vayamṛkṣapate bilam

10560313 mithyābhiśāpaṁ pramṛjannātmano maṇināmunā

10560321 ityuktaḥ svāṁ duhitaraṁ kanyāṁ jāmbavatīṁ mudā

10560323 arhaṇārthamsa maṇinā kṛṣṇāyopajahāra ha

10560331 adṛṣṭvā nirgamaṁ śaureḥ praviṣṭasya bilaṁ janāḥ

10560333 pratīkṣya dvādaśāhāni duḥkhitāḥ svapuraṁ yayuḥ

10560341 niśamya devakī devī rakmiṇyānakadundubhiḥ

10560343 suhṛdo jñātayo'śocanbilātkṛṣṇamanirgatam

10560351 satrājitaṁ śapantaste duḥkhitā dvārakaukasaḥ

10560353 upatasthuścandrabhāgāṁ durgāṁ kṛṣṇopalabdhaye

10560361 teṣāṁ tu devyupasthānātpratyādiṣṭāśiṣā sa ca

10560363 prādurbabhūva siddhārthaḥ sadāro harṣayanhariḥ

10560371 upalabhya hṛṣīkeśaṁ mṛtaṁ punarivāgatam

10560373 saha patnyā maṇigrīvaṁ sarve jātamahotsavāḥ

10560381 satrājitaṁ samāhūya sabhāyāṁ rājasannidhau

10560383 prāptiṁ cākhyāya bhagavānmaṇiṁ tasmai nyavedayat

10560391 sa cātivrīḍito ratnaṁ gṛhītvāvāṅmukhastataḥ

10560393 anutapyamāno bhavanamagamatsvena pāpmanā

10560401 so'nudhyāyaṁstadevāghaṁ balavadvigrahākulaḥ

10560403 kathaṁ mṛjāmyātmarajaḥ prasīdedvācyutaḥ katham

10560411 kimkṛtvā sādhu mahyaṁ syānna śapedvā jano yathā

10560413 adīrghadarśanaṁ kṣudraṁ mūḍhaṁ draviṇalolupam

10560421 dāsye duhitaraṁ tasmai strīratnaṁ ratnameva ca

10560423 upāyo'yaṁ samīcīnastasya śāntirna cānyathā

10560431 evaṁ vyavasito buddhyā satrājitsvasutāṁ śubhām

10560433 maṇiṁ ca svayamudyamya kṛṣṇāyopajahāra ha

10560441 tāṁ satyabhāmāṁ bhagavānupayeme yathāvidhi

10560443 bahubhiryācitāṁ śīla rūpaudāryaguṇānvitām

10560451 bhagavānāha na maṇiṁ pratīcchāmo vayaṁ nṛpa

10560453 tavāstāṁ devabhaktasya vayaṁ ca phalabhāginaḥ

10570010 śrībādarāyaṇiruvāca

10570011 vijñātārtho'pi govindo dagdhānākarṇya pāṇḍavān

10570013 kuntīṁ ca kulyakaraṇe saharāmo yayau kurūn

10570021 bhīṣmaṁ kṛpaṁ sa viduraṁ gāndhārīṁ droṇameva ca

10570023 tulyaduḥkhau ca saṅgamya hā kaṣṭamiti hocatuḥ

10570031 labdhvaitadantaraṁ rājanśatadhanvānamūcatuḥ

10570033 akrūrakṛtavarmāṇau maniḥ kasmānna gṛhyate

10570041 yo'smabhyaṁ sampratiśrutya kanyāratnaṁ vigarhya naḥ

10570043 kṛṣṇāyādānna satrājitkasmādbhrātaramanviyāt

10570051 evaṁ bhinnamatistābhyāṁ satrājitamasattamaḥ

10570053 śayānamavadhīllobhātsa pāpaḥ kṣīṇa jīvitaḥ

10570061 strīṇāṁ vikrośamānānāṁ krandantīnāmanāthavat

10570063 hatvā paśūnsaunikavanmaṇimādāya jagmivān

10570071 satyabhāmā ca pitaraṁ hataṁ vīkṣya śucārpitā

10570073 vyalapattāta tāteti hā hatāsmīti muhyatī

10570081 tailadroṇyāṁ mṛtaṁ prāsya jagāma gajasāhvayam

10570083 kṛṣṇāya viditārthāya taptācakhyau piturvadham

10570091 tadākarṇyeśvarau rājannanusṛtya nṛlokatām

10570093 aho naḥ paramaṁ kaṣṭamityasrākṣau vilepatuḥ

10570101 āgatya bhagavāṁstasmātsabhāryaḥ sāgrajaḥ puram

10570103 śatadhanvānamārebhe hantuṁ hartuṁ maṇiṁ tataḥ

10570111 so'pi kṛtodyamaṁ jñātvā bhītaḥ prāṇaparīpsayā

10570113 sāhāyye kṛtavarmāṇamayācata sa cābravīt

10570121 nāhamīsvarayoḥ kuryāṁ helanaṁ rāmakṛṣṇayoḥ

10570123 ko nu kṣemāya kalpeta tayorvṛjinamācaran

10570131 kaṁsaḥ sahānugo'pīto yaddveṣāttyājitaḥ śriyā

10570133 jarāsandhaḥ saptadaśa saṁyugādviratho gataḥ

10570141 pratyākhyātaḥ sa cākrūraṁ pārṣṇigrāhamayācata

10570143 so'pyāha ko virudhyeta vidvānīśvarayorbalam

10570151 ya idaṁ līlayā viśvaṁ sṛjatyavati hanti ca

10570153 ceṣṭāṁ viśvasṛjo yasya na vidurmohitājayā

10570161 yaḥ saptahāyanaḥ śailamutpāṭyaikena pāṇinā

10570163 dadhāra līlayā bāla ucchilīndhramivārbhakaḥ

10570171 namastasmai bhagavate kṛṣṇāyādbhutakarmaṇe

10570173 anantāyādibhūtāya kūṭasthāyātmane namaḥ

10570181 pratyākhyātaḥ sa tenāpi śatadhanvā mahāmaṇim

10570183 tasminnyasyāśvamāruhya śatayojanagaṁ yayau

10570191 garuḍadhvajamāruhya rathaṁ rāmajanārdanau

10570193 anvayātāṁ mahāvegairaśvai rājangurudruham

10570201 mithilāyāmupavane visṛjya patitaṁ hayam

10570203 padbhyāmadhāvatsantrastaḥ kṛṣṇo'pyanvadravadruṣā

10570211 padāterbhagavāṁstasya padātistigmaneminā

10570213 cakreṇa śira utkṛtya vāsasorvyacinonmaṇim

10570221 alabdhamaṇirāgatya kṛṣṇa āhāgrajāntikam

10570223 vṛthā hataḥ śatadhanurmaṇistatra na vidyate

10570231 tata āha balo nūnaṁ sa maṇiḥ śatadhanvanā

10570233 kasmiṁścitpuruṣe nyastastamanveṣa puraṁ vraja

10570241 ahaṁ vaidehamicchāmi draṣṭuṁ priyatamaṁ mama

10570243 ityuktvā mithilāṁ rājanviveśa yadanandanaḥ

10570251 taṁ dṛṣṭvā sahasotthāya maithilaḥ prītamānasaḥ

10570253 arhayāṁ āsa vidhivadarhaṇīyaṁ samarhaṇaiḥ

10570261 uvāsa tasyāṁ katicinmithilāyāṁ samā vibhuḥ

10570263 mānitaḥ prītiyuktena janakena mahātmanā

10570265 tato'śikṣadgadāṁ kāle dhārtarāṣṭraḥ suyodhanaḥ

10570271 keśavo dvārakāmetya nidhanaṁ śatadhanvanaḥ

10570273 aprāptiṁ ca maṇeḥ prāha priyāyāḥ priyakṛdvibhuḥ

10570281 tataḥ sa kārayāmāsa kriyā bandhorhatasya vai

10570283 sākaṁ suhṛdbhirbhagavānyā yāḥ syuḥ sāmparāyikīḥ

10570291 akrūraḥ kṛtavarmā ca śrutvā śatadhanorvadham

10570293 vyūṣaturbhayavitrastau dvārakāyāḥ prayojakau

10570301 akrūre proṣite'riṣṭānyāsanvai dvārakaukasām

10570303 śārīrā mānasāstāpā muhurdaivikabhautikāḥ

10570311 ityaṅgopadiśantyeke vismṛtya prāgudāhṛtam

10570313 munivāsanivāse kiṁ ghaṭetāriṣṭadarśanam

10570321 deve'varṣati kāśīśaḥ śvaphalkāyāgatāya vai

10570323 svasutāṁ gāṇdinīṁ prādāttato'varṣatsma kāśiṣu

10570331 tatsutastatprabhāvo'sāvakrūro yatra yatra ha

10570333 devo'bhivarṣate tatra nopatāpā na mārīkāḥ

10570341 iti vṛddhavacaḥ śrutvā naitāvadiha kāraṇam

10570343 iti matvā samānāyya prāhākrūraṁ janārdanaḥ

10570351 pūjayitvābhibhāṣyainaṁ kathayitvā priyāḥ kathāḥ

10570353 vijñatākhilacitta jñaḥ smayamāna uvāca ha

10570361 nanu dānapate nyastastvayyāste śatadhanvanā

10570363 syamantako maniḥ śrīmānviditaḥ pūrvameva naḥ

10570371 satrājito'napatyatvādgṛhṇīyurduhituḥ sutāḥ

10570373 dāyaṁ ninīyāpaḥ piṇḍānvimucyarṇaṁ ca śeṣitam

10570381 tathāpi durdharastvanyaistvayyāstāṁ suvrate maṇiḥ

10570383 kintu māmagrajaḥ samyaṅna pratyeti maṇiṁ prati

10570391 darśayasva mahābhāga bandhūnāṁ śāntimāvaha

10570393 avyucchinnā makhāste'dya vartante rukmavedayaḥ

10570401 evaṁ sāmabhirālabdhaḥ śvaphalkatanayo maṇim

10570403 ādāya vāsasācchannaḥ dadau sūryasamaprabham

10570411 syamantakaṁ darśayitvā jñātibhyo raja ātmanaḥ

10570413 vimṛjya maṇinā bhūyastasmai pratyarpayatprabhuḥ

10570421 yastvetadbhagavata īśvarasya viṣṇor

10570422 vīryāḍhyaṁ vṛjinaharaṁ sumaṅgalaṁ ca

10570423 ākhyānaṁ paṭhati śṛṇotyanusmaredvā

10570424 duṣkīrtiṁ duritamapohya yāti śāntim

10580010 śrīśuka uvāca

10580011 ekadā pāṇḍavāndraṣṭuṁ pratītānpuruṣottamaḥ

10580013 indraprasthaṁ gataḥ śṛīmānyuyudhānādibhirvṛtaḥ

10580021 dṛṣṭvā tamāgataṁ pārthā mukundamakhileśvaram

10580023 uttasthuryugapadvīrāḥ prāṇā mukhyamivāgatam

10580031 pariṣvajyācyutaṁ vīrā aṅgasaṅgahatainasaḥ

10580033 sānurāgasmitaṁ vaktraṁ vīkṣya tasya mudaṁ yayuḥ

10580041 yudhiṣṭhirasya bhīmasya kṛtvā pādābhivandanam

10580043 phālgunaṁ parirabhyātha yamābhyāṁ cābhivanditaḥ

10580051 paramāsana āsīnaṁ kṛṣṇā kṛṣṇamaninditā

10580053 navoḍhā vrīḍitā kiñcicchanairetyābhyavandata

10580061 tathaiva sātyakiḥ pārthaiḥ pūjitaścābhivanditaḥ

10580063 niṣasādāsane'nye ca pūjitāḥ paryupāsata

10580071 pṛthāmsamāgatya kṛtābhivādanastayātihārdārdradṛśābhirambhitaḥ

10580073 āpṛṣṭavāṁstāṁ kuśalaṁ sahasnuṣāṁ pitṛṣvasāramparipṛṣṭabāndhavaḥ

10580081 tamāha premavaiklavya ruddhakaṇṭhāśrulocanā

10580083 smarantī tānbahūnkleśānkleśāpāyātmadarśanam

10580091 tadaiva kuśalaṁ no'bhūtsanāthāste kṛtā vayam

10580093 jñatīnnaḥ smaratā kṛṣṇa bhrātā me preṣitastvayā

10580101 na te'sti svaparabhrāntirviśvasya suhṛdātmanaḥ

10580103 tathāpi smaratāṁ śaśvatkleśānhaṁsi hṛdi sthitaḥ

10580110 yudhiṣṭhira uvāca

10580111 kiṁ na ācaritaṁ śreyo na vedāhamadhīśvara

10580113 yogeśvarāṇāṁ durdarśo yanno dṛṣṭaḥ kumedhasām

10580121 iti vai vārṣikānmāsānrājñā so'bhyarthitaḥ sukham

10580123 janayannayanānandamindraprasthaukasāṁ vibhuḥ

10580131 ekadā rathamāruhya vijayo vānaradhvajam

10580133 gāṇḍīvaṁ dhanurādāya tūṇau cākṣayasāyakau

10580141 sākaṁ kṛṣṇena sannaddho vihartuṁ vipinaṁ mahat

10580143 bahuvyālamṛgākīrṇaṁ prāviśatparavīrahā

10580151 tatrāvidhyaccharairvyāghrānśūkarānmahiṣānrurūn

10580153 śarabhāngavayānkhaḍgānhariṇānśaśaśallakān

10580161 tānninyuḥ kiṅkarā rājñe medhyānparvaṇyupāgate

10580163 tṛṭparītaḥ pariśrānto bibhatsuryamunāmagāt

10580171 tatropaspṛśya viśadaṁ pītvā vāri mahārathau

10580173 kṛṣṇau dadṛśatuḥ kanyāṁ carantīṁ cārudarśanām

10580181 tāmāsādya varārohāṁ sudvijāṁ rucirānanām

10580183 papraccha preṣitaḥ sakhyā phālgunaḥ pramadottamām

10580191 kā tvaṁ kasyāsi suśroṇi kuto vā kiṁ cikīrṣasi

10580193 manye tvāṁ patimicchantīṁ sarvaṁ kathaya śobhane

10580200 śrīkālindyuvāca

10580201 ahaṁ devasya saviturduhitā patimicchatī

10580203 viṣṇuṁ vareṇyaṁ varadaṁ tapaḥ paramamāsthitaḥ

10580211 nānyaṁ patiṁ vṛṇe vīra tamṛte śrīniketanam

10580213 tuṣyatāṁ me sa bhagavānmukundo'nāthasaṁśrayaḥ

10580221 kālindīti samākhyātā vasāmi yamunājale

10580223 nirmite bhavane pitrā yāvadacyutadarśanam

10580231 tathāvadadguḍākeśo vāsudevāya so'pi tām

10580233 rathamāropya tadvidvāndharmarājamupāgamat

10580241 yadaiva kṛṣṇaḥ sandiṣṭaḥ pārthānāṁ paramādbutam

10580243 kārayāmāsa nagaraṁ vicitraṁ viśvakarmaṇā

10580251 bhagavāṁstatra nivasansvānāṁ priyacikīrṣayā

10580253 agnaye khāṇḍavaṁ dātumarjunasyāsa sārathiḥ

10580261 so'gnistuṣṭo dhanuradāddhayānśvetānrathaṁ nṛpa

10580263 arjunāyākṣayau tūṇau varma cābhedyamastribhiḥ

10580271 mayaśca mocito vahneḥ sabhāṁ sakhya upāharat

10580273 yasminduryodhanasyāsījjalasthaladṛśibhramaḥ

10580281 sa tena samanujñātaḥ suhṛdbhiścānumoditaḥ

10580283 āyayau dvārakāṁ bhūyaḥ sātyakipramakhairvṛtaḥ

10580291 athopayeme kālindīṁ supuṇyartvṛkṣa ūrjite

10580293 vitanvanparamānandaṁ svānāṁ paramamaṅgalaḥ

10580301 vindyānuvindyāvāvantyau duryodhanavaśānugau

10580303 svayaṁvare svabhaginīṁ kṛṣṇe saktāṁ nyaṣedhatām

10580311 rājādhidevyāstanayāṁ mitravindāṁ pitṛṣvasuḥ

10580313 prasahya hṛtavānkṛṣṇo rājanrājñāṁ prapaśyatām

10580321 nagnajinnāma kauśalya āsīdrājātidhārmikaḥ

10580323 tasya satyābhavatkanyā devī nāgnajitī nṛpa

10580331 na tāṁ śekurnṛpā voḍhumajitvā saptagovṛṣān

10580333 tīkṣṇaśṛṅgānsudurdharṣānvīryagandhāsahānkhalān

10580341 tāṁ śrutvā vṛṣajillabhyāṁ bhagavānsātvatāṁ patiḥ

10580343 jagāma kauśalyapuraṁ sainyena mahatā vṛtaḥ

10580351 sa kośalapatiḥ prītaḥ pratyutthānāsanādibhiḥ

10580353 arhaṇenāpi guruṇā pūjayanpratinanditaḥ

10580361 varaṁ vilokyābhimataṁ samāgataṁ narendrakanyā cakame ramāpatim

10580363 bhūyādayaṁ me patirāśiṣo'nalaḥ karotu satyā yadi me dhṛto vrataḥ

10580371 yatpādapaṅkajarajaḥ śirasā bibharti

10580372 śṛīrabyajaḥ sagiriśaḥ saha lokapālaiḥ

10580373 līlātanuḥ svakṛtasetuparīpsayā yaḥ

10580374 kāle'dadhatsa bhagavānmama kena tuṣyet

10580381 arcitaṁ punarityāha nārāyaṇa jagatpate

10580383 ātmānandena pūrṇasya karavāṇi kimalpakaḥ

10580390 śrīśuka uvāca

10580391 tamāha bhagavānhṛṣṭaḥ kṛtāsanaparigrahaḥ

10580393 meghagambhīrayā vācā sasmitaṁ kurunandana

10580400 śrībhagavānuvāca

10580401 narendra yācñā kavibhirvigarhitā rājanyabandhornijadharmavartinaḥ

10580403 tathāpi yāce tava sauhṛdecchayā kanyāṁ tvadīyāṁ na hi śulkadā vayam

10580410 śrīrājovāca

10580411 ko'nyaste'bhyadhiko nātha kanyāvara ihepsitaḥ

10580413 guṇaikadhāmno yasyāṅge śrīrvasatyanapāyinī

10580421 kintvasmābhiḥ kṛtaḥ pūrvaṁ samayaḥ sātvatarṣabha

10580423 puṁsāṁ vīryaparīkṣārthaṁ kanyāvaraparīpsayā

10580431 saptaite govṛṣā vīra durdāntā duravagrahāḥ

10580433 etairbhagnāḥ subahavo bhinnagātrā nṛpātmajāḥ

10580441 yadime nigṛhītāḥ syustvayaiva yadunandana

10580443 varo bhavānabhimato duhiturme śriyaḥpate

10580451 evaṁ samayamākarṇya baddhvā parikaraṁ prabhuḥ

10580453 ātmānaṁ saptadhā kṛtvā nyagṛhṇāllīlayaiva tān

10580461 baddhvā tāndāmabhiḥ śaurirbhagnadarpānhataujasaḥ

10580463 vyakarsallīlayā baddhānbālo dārumayānyathā

10580471 tataḥ prītaḥ sutāṁ rājā dadau kṛṣṇāya vismitaḥ

10580473 tāṁ pratyagṛhṇādbhagavānvidhivatsadṛśīṁ prabhuḥ

10580481 rājapatnyaśca duhituḥ kṛṣṇaṁ labdhvā priyaṁ patim

10580483 lebhire paramānandaṁ jātaśca paramotsavaḥ

10580491 śaṅkhabheryānakā nedurgītavādyadvijāśiṣaḥ

10580493 narā nāryaḥ pramuditāḥ suvāsaḥsragalaṅkṛtāḥ

10580501 daśadhenusahasrāṇi pāribarhamadādvibhuḥ

10580503 yuvatīnāṁ trisāhasraṁ niṣkagrīvasuvāsasam

10580511 navanāgasahasrāṇi nāgācchataguṇānrathān

10580513 rathācchataguṇānaśvānaśvācchataguṇānnarān

10580521 dampatī rathamāropya mahatyā senayā vṛtau

10580523 snehapraklinnahṛdayo yāpayāmāsa kośalaḥ

10580531 śrutvaitadrurudhurbhūpā nayantaṁ pathi kanyakām

10580533 bhagnavīryāḥ sudurmarṣā yadubhirgovṛṣaiḥ purā

10580541 tānasyataḥ śaravrātānbandhupriyakṛdarjunaḥ

10580543 gāṇḍīvī kālayāmāsa siṁhaḥ kṣudramṛgāniva

10580551 pāribarhamupāgṛhya dvārakāmetya satyayā

10580553 reme yadūnāmṛṣabho bhagavāndevakīsutaḥ

10580561 śrutakīrteḥ sutāṁ bhadrāṁ upayeme pitṛṣvasuḥ

10580563 kaikeyīṁ bhrātṛbhirdattāṁ kṛṣṇaḥ santardanādibhiḥ

10580571 sutāṁ ca madrādhipaterlakṣmaṇāṁ lakṣaṇairyatām

10580573 svayaṁvare jahāraikaḥ sa suparṇaḥ sudhāmiva

10580581 anyāścaivaṁvidhā bhāryāḥ kṛṣṇasyāsansahasraśaḥ

10580583 bhaumaṁ hatvā tannirodhādāhṛtāścārudarśanāḥ

10590011 śrīrājovāca yathā hato bhagavatā bhaumo yene ca tāḥ striyaḥ

10590013 niruddhā etadācakṣva vikramaṁ śārṅgadhanvanaḥ

10590020 śrīśuka uvāca

10590021 indreṇa hṛtachatreṇa hṛtakuṇḍalabandhunā

10590023 hṛtāmarādristhānena jñāpito bhaumaceṣṭitam

10590031 sabhāryo garuḍārūḍhaḥ prāgjyotiṣapuraṁ yayau

10590033 giridurgaiḥ śastradurgairjalāgnyaniladurgamam

10590035 murapāśāyutairghorairdṛḍhaiḥ sarvata āvṛtam

10590041 gadayā nirbibhedādrīnśastradurgāṇi sāyakaiḥ

10590043 cakreṇāgniṁ jalaṁ vāyuṁ murapāśāṁstathāsinā

10590051 śaṅkhanādena yantrāṇi hṛdayāni manasvinām

10590053 prākāraṁ gadayā gurvyā nirbibheda gadādharaḥ

10590061 pāñcajanyadhvaniṁ śrutvā yugāntaśanibhīṣaṇam

10590063 muraḥ śayāna uttasthau daityaḥ pañcaśirā jalāt

10590071 triśūlamudyamya sudurnirīkṣaṇo yugāntasūryānalarocirulbaṇaḥ

10590073 grasaṁstrilokīmiva pañcabhirmukhairabhyadravattārkṣyasutaṁ yathoragaḥ

10590081 āvidhya śūlaṁ tarasā garutmate nirasya vaktrairvyanadatsa pañcabhiḥ

10590083 sa rodasī sarvadiśo'mbaraṁ mahānāpūrayannaṇḍakaṭāhamāvṛṇot

10590091 tadāpatadvai triśikhaṁ garutmate hariḥ śarābhyāmabhinattridhojasā

10590093 mukheṣu taṁ cāpi śarairatāḍayattasmai gadāṁ so'pi ruṣā vyamuñcata

10590101 tāmāpatantīṁ gadayā gadāṁ mṛdhe gadāgrajo nirbibhide sahasradhā

10590103 udyamya bāhūnabhidhāvato'jitaḥ śirāṁsi cakreṇa jahāra līlayā

10590111 vyasuḥ papātāmbhasi kṛttaśīrṣo nikṛttaśṛṅgo'dririvendratejasā

10590113 tasyātmajāḥ sapta piturvadhāturāḥ pratikriyāmarṣajuṣaḥ samudyatāḥ

10590121 tāmro'ntarikṣaḥ śravaṇo vibhāvasur

10590122 vasurnabhasvānaruṇaśca saptamaḥ

10590123 pīṭhaṁ puraskṛtya camūpatiṁ mṛdhe

10590124 bhaumaprayuktā niragandhṛtāyudhāḥ

10590131 prāyuñjatāsādya śarānasīngadāḥ śaktyṛṣṭiśūlānyajite ruṣolbaṇāḥ

10590133 tacchastrakūṭaṁ bhagavānsvamārgaṇairamoghavīryastilaśaścakarta ha

10590141 tānpīṭhamukhyānanayadyamakṣayaṁ

10590142 nikṛttaśīrṣorubhujāṅghrivarmaṇaḥ

10590143 svānīkapānacyutacakrasāyakais

10590144 tathā nirastānnarako dharāsutaḥ

10590145 nirīkṣya durmarṣaṇa āsravanmadair

10590146 gajaiḥ payodhiprabhavairnirākramāt

10590151 dṛṣṭvā sabhāryaṁ garuḍopari sthitaṁ

10590152 sūryopariṣṭātsataḍidghanaṁ yathā

10590153 kṛṣṇaṁ sa tasmai vyasṛjacchataghnīṁ

10590154 yodhāśca sarve yugapacca vivyadhuḥ

10590161 tadbhaumasainyaṁ bhagavāngadāgrajo

10590162 vicitravājairniśitaiḥ śilīmukhaiḥ

10590163 nikṛttabāhūruśirodhravigrahaṁ

10590164 cakāra tarhyeva hatāśvakuñjaram

10590171 yāni yodhaiḥ prayuktāni śastrāstrāṇi kurūdvaha

10590173 haristānyacchinattīkṣṇaiḥ śarairekaikaśastrībhiḥ

10590181 uhyamānaḥ suparṇena pakṣābhyāṁ nighnatā gajān

10590183 gurutmatā hanyamānāstuṇḍapakṣanakhergajāḥ

10590191 puramevāviśannārtā narako yudhyayudhyata

10590201 dṛṣṭvā vidrāvitaṁ sainyaṁ garuḍenārditaṁ svakaṁ

10590203 taṁ bhaumaḥ prāharacchaktyā vajraḥ pratihato yataḥ

10590205 nākampata tayā viddho mālāhata iva dvipaḥ

10590211 śūlaṁ bhaumo'cyutaṁ hantumādade vitathodyamaḥ

10590213 tadvisargātpūrvameva narakasya śiro hariḥ

10590215 apāharadgajasthasya cakreṇa kṣuraneminā

10590221 sakuṇḍalaṁ cārukirīṭabhūṣaṇaṁ babhau pṛthivyāṁ patitamsamujjvalam

10590223 ha heti sādhvityṛṣayaḥ sureśvarā mālyairmukundaṁ vikiranta īdire

10590231 tataśca bhūḥ kṛṣṇamupetya kuṇḍale

10590232 prataptajāmbūnadaratnabhāsvare

10590233 savaijayantyā vanamālayārpayat

10590234 prācetasaṁ chatramatho mahāmaṇim

10590241 astauṣīdatha viśveśaṁ devī devavarārcitam

10590243 prāñjaliḥ praṇatā rājanbhaktipravaṇayā dhiyā

10590250 bhūmiruvāca

10590251 namaste devadeveśa śaṅkhacakragadādhara

10590253 bhaktecchopāttarūpāya paramātmannamo'stu te

10590261 namaḥ paṅkajanābhāya namaḥ paṅkajamāline

10590263 namaḥ paṅkajanetrāya namastepaṅkajāṅghraye

10590271 namo bhagavate tubhyaṁ vāsudevāya viṣṇave

10590273 puruṣāyādibījāya pūrṇabodhāya te namaḥ

10590281 ajāya janayitre'sya brahmaṇe'nantaśaktaye

10590283 parāvarātmanbhūtātmanparamātmannamo'stu te

10590291 tvaṁ vai sisṛkṣuraja utkaṭaṁ prabho

10590292 tamo nirodhāya bibharṣyasaṁvṛtaḥ

10590293 sthānāya sattvaṁ jagato jagatpate

10590294 kālaḥ pradhānaṁ puruṣo bhavānparaḥ

10590301 ahaṁ payo jyotirathānilo nabho mātrāṇi devā mana indriyāṇi

10590303 kartā mahānityakhilaṁ carācaraṁ tvayyadvitīye bhagavanayaṁ bhramaḥ

10590311 tasyātmajo'yaṁ tava pādapaṅkajaṁ bhītaḥ prapannārtiharopasāditaḥ

10590313 tatpālayainaṁ kuru hastapaṅkajaṁ śirasyamuṣyākhilakalmaṣāpaham

10590320 śrīśuka uvāca

10590321 iti bhūmyarthito vāgbhirbhagavānbhaktinamrayā

10590323 dattvābhayaṁ bhaumagṛhamprāviśatsakalarddhimat

10590331 tatra rājanyakanyānāṁ ṣaṭsahasrādhikāyutam

10590333 bhaumāhṛtānāṁ vikramya rājabhyo dadṛśe hariḥ

10590341 tampraviṣṭaṁ striyo vīkṣya naravaryaṁ vimohitāḥ

10590343 manasā vavrire'bhīṣṭaṁ patiṁ daivopasāditam

10590351 bhūyātpatirayaṁ mahyaṁ dhātā tadanumodatām

10590353 iti sarvāḥ pṛthakkṛṣṇe bhāvena hṛdayaṁ dadhuḥ

10590361 tāḥ prāhiṇoddvāravatīṁ sumṛṣṭavirajo'mbarāḥ

10590363 narayānairmahākośānrathāśvāndraviṇaṁ mahāt

10590371 airāvatakulebhāṁśca caturdantāṁstarasvinaḥ

10590373 pāṇḍurāṁśca catuḥṣaṣṭiṁ prerayāmāsa keśavaḥ

10590381 gatvā surendrabhavanaṁ dattvādityai ca kuṇḍale

10590383 pūjitastridaśendreṇa mahendryāṇyā ca sapriyaḥ

10590391 codito bhāryayotpāṭya pārījātaṁ garutmati

10590393 āropya sendrānvibudhānnirjityopānayatpuram

10590401 sthāpitaḥ satyabhāmāyā gṛhodyānopaśobhanaḥ

10590403 anvagurbhramarāḥ svargāttadgandhāsavalampaṭāḥ

10590411 yayāca ānamya kirīṭakoṭibhiḥ pādau spṛśannacyutamarthasādhanam

10590413 siddhārtha etena vigṛhyate mahānaho surāṇāṁ ca tamo dhigāḍhyatām

10590421 atho muhūrta ekasminnānāgāreṣu tāḥ striyaḥ

10590423 yathopayeme bhagavāntāvadrūpadharo'vyayaḥ

10590431 gṛheṣu tāsāmanapāyyatarkakṛnnirastasāmyātiśayeṣvavasthitaḥ

10590433 reme ramābhirnijakāmasampluto yathetaro gārhakamedhikāṁścaran

10590441 itthaṁ ramāpatimavāpya patiṁ striyastā

10590442 brahmādayo'pi na viduḥ padavīṁ yadīyām

10590443 bhejurmudāviratamedhitayānurāga

10590444 hāsāvalokanavasaṅgamajalpalajjāḥ

10590451 pratyudgamāsanavarārhaṇapadaśauca

10590452 tāmbūlaviśramaṇavījanagandhamālyaiḥ

10590453 keśaprasāraśayanasnapanopahāryaiḥ

10590454 dāsīśatā api vibhorvidadhuḥ sma dāsyam

10600010 śrībādarāyaṇiruvāca

10600011 karhicitsukhamāsīnaṁ svatalpasthaṁ jagadgurum

10600013 patiṁ paryacaradbhaiṣmī vyajanena sakhījanaiḥ

10600021 yastvetallīlayā viśvaṁ sṛjatyattyavatīśvaraḥ

10600023 sa hi jātaḥ svasetūnāṁ gopīthāya yaduṣvajaḥ

10600031 tasminantargṛhe bhrājan muktādāmavilambinā

10600033 virājite vitānena dīpairmaṇimayairapi

10600041 mallikādāmabhiḥ puṣpairdvirephakulanādite

10600043 jālarandhrapraviṣṭaiśca gobhiścandramaso'malaiḥ

10600051 pārijātavanāmoda vāyunodyānaśālinā

10600053 dhūpairagurujai rājanjālarandhravinirgataiḥ

10600061 payaḥphenanibhe śubhre paryaṅke kaśipūttame

10600063 upatasthe sukhāsīnaṁ jagatāmīśvaraṁ patim

10600071 vālavyajanamādāya ratnadaṇḍaṁ sakhīkarāt

10600073 tena vījayatī devī upāsāṁ cakra īśvaram

10600081 sopācyutaṁ kvaṇayatī maṇinūpurābhyāṁ

10600082 reje'ṅgulīyavalayavyajanāgrahastā

10600083 vastrāntagūḍhakucakuṅkumaśoṇahāra

10600084 bhāsā nitambadhṛtayā ca parārdhyakāñcyā

10600091 tāṁ rūpiṇīṁ śrīyamananyagatiṁ nirīkṣya

10600092 yā līlayā dhṛtatanoranurūparūpā

10600093 prītaḥ smayannalakakuṇḍalaniṣkakaṇṭha

10600094 vaktrollasatsmitasudhāṁ harirābabhāṣe

10600100 śrībhagavānuvāca

10600101 rājaputrīpsitā bhūpairlokapālavibhūtibhiḥ

10600103 mahānubhāvaiḥ śrīmadbhī rūpaudāryabalorjitaiḥ

10600111 tānprāptānarthino hitvā caidyādīnsmaradurmadān

10600113 dattā bhrātrā svapitrā ca kasmānno vavṛṣe'samān

10600121 rājabhyo bibhyataḥ subhru samudraṁ śaraṇaṁ gatān

10600123 balavadbhiḥ kṛtadveṣānprāyastyaktanṛpāsanān

10600131 aspaṣṭavartmanāmpuṁsāmalokapathamīyuṣām

10600133 āsthitāḥ padavīṁ subhru prāyaḥ sīdanti yoṣitaḥ

10600141 niṣkiñcanā vayaṁ śaśvanniṣkiñcanajanapriyāḥ

10600143 tasmā tprāyeṇa na hyāḍhyā māṁ bhajanti sumadhyame

10600151 yayorātmasamaṁ vittaṁ janmaiśvaryākṛtirbhavaḥ

10600153 tayorvivāho maitrī ca nottamādhamayoḥ kvacit

10600161 vaidarbhyetadavijñāya tvayādīrghasamīkṣayā

10600163 vṛtā vayaṁ guṇairhīnā bhikṣubhiḥ ślāghitā mudhā

10600171 athātmano'nurūpaṁ vai bhajasva kṣatriyarṣabham

10600173 yena tvamāśiṣaḥ satyā ihāmutra ca lapsyase

10600181 caidyaśālvajarāsandha dantavakrādayo nṛpāḥ

10600183 mama dviṣanti vāmoru rukmī cāpi tavāgrajaḥ

10600191 teṣāṁ vīryamadāndhānāṁ dṛptānāṁ smayanuttaye

10600193 ānitāsi mayā bhadre tejopaharatāsatām

10600201 udāsīnā vayaṁ nūnaṁ na stryapatyārthakāmukāḥ

10600203 ātmalabdhyāsmahe pūrṇā gehayorjyotirakriyāḥ

10600210 śrīśuka uvāca

10600211 etāvaduktvā bhagavānātmānaṁ vallabhāmiva

10600213 manyamānāmaviśleṣāttaddarpaghna upāramat

10600221 iti trilokeśapatestadātmanaḥ priyasya devyaśrutapūrvamapriyam

10600223 āśrutya bhītā hṛdi jātavepathuścintāṁ durantāṁ rudatī jagāma ha

10600231 padā sujātena nakhāruṇaśrīyā bhuvaṁ likhantyaśrubhirañjanāsitaiḥ

10600233 āsiñcatī kuṅkumarūṣitau stanau tasthāvadhomukhyatiduḥkharuddhavāk

10600241 tasyāḥ suduḥkhabhayaśokavinaṣṭabuddher

10600242 hastācchlathadvalayato vyajanaṁ papāta

10600243 dehaśca viklavadhiyaḥ sahasaiva muhyan

10600244 rambheva vāyuvihato pravikīrya keśān

10600251 taddṛṣṭvā bhagavānkṛṣṇaḥ priyāyāḥ premabandhanam

10600253 hāsyaprauḍhimajānantyāḥ karuṇaḥ so'nvakampata

10600261 paryaṅkādavaruhyāśu tāmutthāpya caturbhujaḥ

10600263 keśānsamuhya tadvaktraṁ prāmṛjatpadmapāṇinā

10600271 pramṛjyāśrukale netre stanau copahatau śucā

10600273 āśliṣya bāhunā rājanananyaviṣayāṁ satīm

10600281 sāntvayāmāsa sāntvajñaḥ kṛpayā kṛpaṇāṁ prabhuḥ

10600283 hāsyaprauḍhibhramaccittāmatadarhāṁ satāṁ gatiḥ

10600290 śrībhagavānuvāca

10600291 mā mā vaidarbhyasūyethā jāne tvāṁ matparāyaṇām

10600293 tvadvacaḥ śrotukāmena kṣvelyācaritamaṅgane

10600301 mukhaṁ ca premasaṁrambha sphuritādharamīkṣitum

10600303 kaṭākṣepāruṇāpāṅgaṁ sundarabhrukuṭītaṭam

10600311 ayaṁ hi paramo lābho gṛheṣu gṛhamedhinām

10600313 yannarmairīyate yāmaḥ priyayā bhīru bhāmini

10600320 śrīśuka uvāca

10600321 saivaṁ bhagavatā rājanvaidarbhī parisāntvitā

10600323 jñātvā tatparihāsoktiṁ priyatyāgabhayaṁ jahau

10600331 babhāṣa ṛṣabhaṁ puṁsāṁ vīkṣantī bhagavanmukham

10600333 savrīḍahāsarucira snigdhāpāṅgena bhārata

10600340 śrīrukmiṇyuvāca

10600341 nanvevametadaravindavilocanāha yadvai bhavānbhagavato'sadṛśī vibhūmnaḥ

10600343 kva sve mahimnyabhirato bhagavāṁstryadhīśaḥ kvāhaṁ guṇaprakṛtirajñagṛhītapādā

10600351 satyaṁ bhayādiva guṇebhya urukramāntaḥ

10600352 śete samudra upalambhanamātra ātmā

10600353 nityaṁ kadindriyagaṇaiḥ kṛtavigrahastvaṁ

10600354 tvatsevakairnṛpapadaṁ vidhutaṁ tamo'ndham

10600361 tvatpādapadmamakarandajuṣāṁ munīnāṁ

10600362 vartmāsphuṭaṁ nrpaśubhirnanu durvibhāvyam

10600363 yasmādalaukikamivehitamīśvarasya

10600364 bhūmaṁstavehitamatho anu ye bhavantam

10600371 niṣkiñcano nanu bhavānna yato'sti kiñcid

10600372 yasmai baliṁ balibhujo'pi harantyajādyāḥ

10600373 na tvā vidantyasutṛpo'ntakamāḍhyatāndhāḥ

10600374 preṣṭho bhavānbalibhujāmapi te'pi tubhyam

10600381 tvaṁ vai samastapuruṣārthamayaḥ phalātmā

10600382 yadvāñchayā sumatayo visṛjanti kṛtsnam

10600383 teṣāṁ vibho samucito bhavataḥ samājaḥ

10600384 puṁsaḥ striyāśca ratayoḥ sukhaduḥkhinorna

10600391 tvaṁ nyastadaṇḍamunibhirgaditānubhāva

10600392 ātmātmadaśca jagatāmiti me vṛto'si

10600393 hitvā bhavadbhruva udīritakālavega

10600394 dhvastāśiṣo'bjabhavanākapatīnkuto'nye

10600401 jāḍyaṁ vacastava gadāgraja yastu bhūpān

10600402 vidrāvya śārṅganinadena jahartha māṁ tvam

10600403 siṁho yathā svabalimīśa paśūnsvabhāgaṁ

10600404 tebhyo bhayādyadudadhiṁ śaraṇaṁ prapannaḥ

10600411 yadvāñchayā nṛpaśikhāmaṇayo'ngavainya

10600412 jāyantanāhuṣagayādaya aikyapatyam

10600413 rājyaṁ visṛjya viviśurvanamambujākṣa

10600414 sīdanti te'nupadavīṁ ta ihāsthitāḥ kim

10600421 kānyaṁ śrayeta tava pādasarojagandham

10600422 āghrāya sanmukharitaṁ janatāpavargam

10600423 lakṣmyālayaṁ tvavigaṇayya guṇālayasya

10600424 martyā sadorubhayamarthavivītadṛṣṭiḥ

10600431 taṁ tvānurūpamabhajaṁ jagatāmadhīśam

10600432 ātmānamatra ca paratra ca kāmapūram

10600433 syānme tavāṅghriraraṇaṁ sṛtibhirbhramantyā

10600434 yo vai bhajantamupayātyanṛtāpavargaḥ

10600441 tasyāḥ syuracyuta nṛpā bhavatopadiṣṭāḥ

10600442 strīṇāṁ gṛheṣu kharagośvaviḍālabhṛtyāḥ

10600443 yatkarṇamūlamankarṣaṇa nopayāyād

10600444 yuṣmatkathā mṛḍaviriñcasabhāsu gītā

10600451 tvakṣmaśruromanakhakeśapinaddhamantar

10600452 māṁsāsthiraktakṛmiviṭkaphapittavātam

10600453 jīvacchavaṁ bhajati kāntamatirvimūḍhā

10600454 yā te padābjamakarandamajighratī strī

10600461 astvambujākṣa mama te caraṇānurāga

10600462 ātmanratasya mayi cānatiriktadṛṣṭeḥ

10600463 yarhyasya vṛddhaya upāttarajo'timātro

10600464 māmīkṣase tadu ha naḥ paramānukampā

10600471 naivālīkamahaṁ manye vacaste madhusūdana

10600473 ambāyā eva hi prāyaḥ kanyāyāḥ syādratiḥ kvacit

10600481 vyūḍhāyāścāpi puṁścalyā mano'bhyeti navaṁ navam

10600483 budho'satīṁ na bibhṛyāttāṁ bibhradubhayacyutaḥ

10600490 śrībhagavānuvāca

10600491 sādhvyetacchrotukāmaistvaṁ rājaputrī pralambhitā

10600493 mayoditaṁ yadanvāttha sarvaṁ tatsatyameva hi

10600501 yānyānkāmayase kāmānmayyakāmāya bhāmini

10600503 santi hyekāntabhaktāyāstava kalyāṇi nityada

10600511 upalabdhaṁ patiprema pātivratyaṁ ca te'naghe

10600513 yadvākyaiścālyamānāyā na dhīrmayyapakarṣitā

10600521 ye māṁ bhajanti dāmpatye tapasā vratacaryayā

10600523 kāmātmāno'pavargeśaṁ mohitā mama māyayā

10600531 māṁ prāpya māninyapavargasampadaṁ

10600532 vāñchanti ye sampada eva tatpatim

10600533 te mandabhāgā niraye'pi ye nṛṇāṁ

10600534 mātrātmakatvātnirayaḥ susaṅgamaḥ

10600541 diṣṭyā gṛheśvaryasakṛnmayi tvayā kṛtānuvṛttirbhavamocanī khalaiḥ

10600543 suduṣkarāsau sutarāṁ durāśiṣo hyasuṁbharāyā nikṛtiṁ juṣaḥ striyāḥ

10600551 na tvādṛśīmpraṇayinīṁ gṛhiṇīṁ gṛheṣu

10600552 paśyāmi mānini yayā svavivāhakāle

10600553 prāptānnṛpānna vigaṇayya rahoharo me

10600554 prasthāpito dvija upaśrutasatkathasya

10600561 bhrāturvirūpakaraṇaṁ yudhi nirjitasya

10600562 prodvāhaparvaṇi ca tadvadhamakṣagoṣṭhyām

10600563 duḥkhaṁ samutthamasaho'smadayogabhītyā

10600564 naivābravīḥ kimapi tena vayaṁ jitāste

10600571 dūtastvayātmalabhane suviviktamantraḥ

10600572 prasthāpito mayi cirāyati śūnyametat

10600573 matvā jihāsa idaṁ aṅgamananyayogyaṁ

10600574 tiṣṭheta tattvayi vayaṁ pratinandayāmaḥ

10600580 śrīśuka uvāca

10600581 evaṁ sauratasaṁlāpairbhagavānjagadīśvaraḥ

10600583 svarato ramayā reme naralokaṁ viḍambayan

10600591 tathānyāsāmapi vibhurgṛhesu gṛhavāniva

10600593 āsthito gṛhamedhīyāndharmānlokagururhariḥ

10610010 śrīśuka uvāca

10610011 ekaikaśastāḥ kṛṣṇasya putrāndaśadaśābaāḥ

10610013 ajījanannanavamānpituḥ sarvātmasampadā

10610021 gṛhādanapagaṁ vīkṣya rājaputryo'cyutaṁ sthitam

10610023 preṣṭhaṁ nyamaṁsata svaṁ svaṁ na tattattvavidaḥ striyaḥ

10610031 cārvabjakośavadanāyatabāhunetra

10610032 sapremahāsarasavīkṣitavalgujalpaiḥ

10610033 sammohitā bhagavato na mano vijetuṁ

10610034 svairvibhramaiḥ samaśakanvanitā vibhūmnaḥ

10610041 smāyāvalokalavadarśitabhāvahāri

10610042 bhrūmaṇḍalaprahitasauratamantraśauṇḍaiḥ

10610043 patnyastu śoḍaśasahasramanaṅgabāṇair

10610044 yasyendriyaṁ vimathitumkaraṇairna śekuḥ

10610051 itthaṁ ramāpatimavāpya patiṁ striyastā

10610052 brahmādayo'pi na viduḥ padavīṁ yadīyām

10610053 bhejurmudāviratamedhitayānurāga

10610054 hāsāvalokanavasaṅgamalālasādyam

10610061 pratyudgamāsanavarārhaṇapādaśauca

10610062 tāmbūlaviśramaṇavījanagandhamālyaiḥ

10610063 keśaprasāraśayanasnapanopahāryaiḥ

10610064 dāsīśatā api vibhorvidadhuḥ sma dāsyam

10610071 tāsāṁ yā daśaputrāṇāṁ kṛṣṇastrīṇāṁ puroditāḥ

10610073 aṣṭau mahiṣyastatputrānpradyumnādīngṛṇāmi te

10610081 cārudeṣṇaḥ sudeṣṇaśca cārudehaśca vīryavān

10610083 sucāruścāruguptaśca bhadracārustathāparaḥ

10610091 cārucandro vicāruśca cāruśca daśamo hareḥ

10610093 pradyumnapramukhā jātā rukmiṇyāṁ nāvamāḥ pituḥ

10610101 bhānuḥ subhānuḥ svarbhānuḥ prabhānurbhānumāṁstathā

10610103 candrabhānurbṛhadbhānuratibhānustathāṣṭamaḥ

10610111 śrībhānuḥ pratibhānuśca satyabhāmātmajā daśa

10610113 sāmbaḥ sumitraḥ purujicchatajicca sahasrajit

10610121 viyayaścitraketuśca vasumāndraviḍaḥ kratuḥ

10610123 jāmbavatyāḥ sutā hyete sāmbādyāḥ pitṛsammatāḥ

10610131 vīraścandro'śvasenaśca citragurvegavānvṛṣaḥ

10610133 āmaḥ śaṅkurvasuḥ śrīmānkuntirnāgnajiteḥ sutāḥ

10610141 śrutaḥ kavirvṛṣo vīraḥ subāhurbhadra ekalaḥ

10610143 śāntirdarśaḥ pūrṇamāsaḥ kālindyāḥ somako'varaḥ

10610151 praghoṣo gātravānsiṁho balaḥ prabala ūrdhagaḥ

10610153 mādryāḥ putrā mahāśaktiḥ saha ojo'parājitaḥ

10610161 vṛko harṣo'nilo gṛdhro vardhanonnāda eva ca

10610163 mahāṁsaḥ pāvano vahnirmitravindātmajāḥ kṣudhiḥ

10610171 saṅgrāmajidbṛhatsenaḥ śūraḥ praharaṇo'rijit

10610173 jayaḥ subhadro bhadrāyā vāma āyuśca satyakaḥ

10610181 dīptimāṁstāmrataptādyā rohiṇyāstanayā hareḥ

10610183 pradyamnāccāniruddho'bhūdrukmavatyāṁ mahābalaḥ

10610185 putryāṁ tu rukmiṇo rājannāmnā bhojakaṭe pure

10610191 eteṣāṁ putrapautrāśca babhūvuḥ koṭiśo nṛpa

10610193 mātaraḥ kṛṣṇajātīnāṁ sahasrāṇi ca ṣoḍaśa

10610200 śrīrājovāca

10610201 kathaṁ rukmyarīputrāya prādādduhitaraṁ yudhi

10610203 kṛṣṇena paribhūtastaṁ hantuṁ randhraṁ pratīkṣate

10610205 etadākhyāhi me vidvandviṣorvaivāhikaṁ mithaḥ

10610211 anāgatamatītaṁ ca vartamānamatīndriyam

10610213 viprakṛṣṭaṁ vyavahitaṁ samyakpaśyanti yoginaḥ

10610220 śrīśuka uvāca

10610221 vṛtaḥ svayaṁvare sākṣādanaṇgo'ṇgayutastayā

10610223 rājñaḥ sametānnirjitya jahāraikaratho yudhi

10610231 yadyapyanusmaranvairaṁ rukmī kṛṣṇāvamānitaḥ

10610233 vyataradbhāgineyāya sutāṁ kurvansvasuḥ priyam

10610241 rukmiṇyāstanayāṁ rājankṛtavarmasuto balī

10610243 upayeme viśālākṣīṁ kanyāṁ cārumatīṁ kila

10610251 dauhitrāyāniruddhāya pautrīṁ rukmyādadāddhareḥ

10610253 rocanāṁ baddhavairo'pi svasuḥ priyacikīrṣayā

10610255 jānannadharmaṁ tadyaunaṁ snehapāśānubandhanaḥ

10610261 tasminnabhyudaye rājanrukmiṇī rāmakeśavau

10610263 puraṁ bhojakaṭaṁ jagmuḥ sāmbapradyumnakādayaḥ

10610271 tasminnivṛtta udvāhe kāliṅgapramukhā nṛpāḥ

10610273 dṛptāste rukmiṇaṁ procurbalamakṣairvinirjaya

10610281 anakṣajño hyayaṁ rājannapi tadvyasanaṁ mahat

10610283 ityukto balamāhūya tenākṣairrukmyadīvyata

10610291 śataṁ sahasramayutaṁ rāmastatrādade paṇam

10610293 taṁ tu rukmyajayattatra kāliṅgaḥ prāhasadbalam

10610295 dantānsandarśayannuccairnāmṛṣyattaddhalāyudhaḥ

10610301 tato lakṣaṁ rukmyagṛhṇādglahaṁ tatrājayadbalaḥ

10610303 jitavānahamityāha rukmī kaitavamāśritaḥ

10610311 manyunā kṣubhitaḥ śrīmānsamudra iva parvaṇi

10610313 jātyāruṇākṣo'tiruṣā nyarbudaṁ glahamādade

10610321 taṁ cāpi jitavānrāmo dharmeṇa chalamāśritaḥ

10610323 rukmī jitaṁ mayātreme vadantu prāśnikā iti

10610331 tadābravīnnabhovāṇī balenaiva jito glahaḥ

10610333 dharmato vacanenaiva rukmī vadati vai mṛṣā

10610341 tāmanādṛtya vaidarbho duṣṭarājanyacoditaḥ

10610343 saṅkarṣaṇaṁ parihasanbabhāṣe kālacoditaḥ

10610351 naivākṣakovidā yūyaṁ gopālā vanagocarāḥ

10610353 akṣairdīvyanti rājāno bāṇaiśca na bhavādṛśāḥ

10610361 rukmiṇaivamadhikṣipto rājabhiścopahāsitaḥ

10610363 kruddhaḥ parighamudyamya jaghne taṁ nṛmṇasaṁsadi

10610371 kaliṅgarājaṁ tarasā gṛhītvā daśame pade

10610373 dantānapātayatkruddho yo'hasadvivṛtairdvijaiḥ

10610381 anye nirbhinnabāhūru śiraso rudhirokṣitāḥ

10610383 rājāno dudravarbhītā balena paṅghārditāḥ

10610391 nihate rukmiṇi śyāle nābravītsādhvasādhu vā

10610393 rakmiṇībalayo rājansnehabhaṅgabhayāddhariḥ

10610401 tato'niruddhaṁ saha sūryayā varaṁ rathaṁ samāropya yayuḥ kuśasthalīm

10610403 rāmādayo bhojakaṭāddaśārhāḥ siddhākhilārthā madhusūdanāśrayāḥ

10620010 śrīrājovāca

10620011 bāṇasya tanayāmūṣāmupayeme yadūttamaḥ

10620013 tatra yuddhamabhūdghoraṁ hariśaṅkarayormahat

10620015 etatsarvaṁ mahāyoginsamākhyātuṁ tvamarhasi

10620020 śrīśuka uvāca

10620021 bāṇaḥ putraśatajyeṣṭho balerāsīnmahātmanaḥ

10620023 yena vāmanarūpāya haraye'dāyi medinī

10620025 tasyaurasaḥ suto bānaḥ śivabhaktirataḥ sadā

10620021 mānyo vadānyo dhīmāṁśca satyasandho dṛḍhavrataḥ

10620023 śoṇitākhye pure ramye sa rājyamakarotpurā

10620025 tasya śambhoḥ prasādena kiṅkarā iva te'marāḥ

10620021 sahasrabāhurvādyena tāṇdave'toṣayanmṛḍam

10620031 bhagavānsarvabhūteśaḥ śaraṇyo bhaktavatsalaḥ

10620033 vareṇa chandayāmāsa sa taṁ vavre purādhipam

10620041 sa ekadāha giriśaṁ pārśvasthaṁ vīryadurmadaḥ

10620043 kirīṭenārkavarṇena saṁspṛśaṁstatpadāmbujam

10620051 namasye tvāṁ mahādeva lokānāṁ gurumīśvaram

10620053 puṁsāmapūrṇakāmānāṁ kāmapūrāmarāṅghripam

10620061 doḥsahasraṁ tvayā dattaṁ paraṁ bhārāya me'bhavat

10620063 trilokyāṁ pratiyoddhāraṁ na labhe tvadṛte samam

10620071 kaṇḍūtyā nibhṛtairdorbhiryuyutsurdiggajānaham

10620073 ādyāyāṁ cūrṇayannadrīnbhītāste'pi pradudruvuḥ

10620081 tacchrutvā bhagavānkruddhaḥ ketuste bhajyate yadā

10620083 tvaddarpaghnaṁ bhavenmūḍha saṁyugaṁ matsamena te

10620091 ityuktaḥ kumatirhṛṣṭaḥ svagṛhaṁ prāviśannṛpa

10620093 pratīkṣangiriśādeśaṁ svavīryanaśanamkudhīḥ

10620101 tasyoṣā nāma duhitā svapne prādyumninā ratim

10620103 kanyālabhata kāntena prāgadṛṣṭaśrutena sā

10620111 sā tatra tamapaśyantī kvāsi kānteti vādinī

10620113 sakhīnāṁ madhya uttasthau vihvalā vrīḍitā bhṛśam

10620121 bāṇasya mantrī kumbhāṇḍaścitralekhā ca tatsutā

10620123 sakhyapṛcchatsakhīmūṣāṁ kautūhalasamanvitā

10620131 kaṁ tvaṁ mṛgayase subhru kīdṛśaste manorathaḥ

10620133 hastagrāhaṁ na te'dyāpi rājaputryupalakṣaye

10620141 dṛṣṭaḥ kaścinnaraḥ svapne śyāmaḥ kamalalocanaḥ

10620143 pītavāsā bṛhadbāhuryoṣitāṁ hṛdayaṁgamaḥ

10620151 tamahaṁ mṛgaye kāntaṁ pāyayitvādharaṁ madhu

10620153 kvāpi yātaḥ spṛhayatīṁ kṣiptvā māṁ vṛjinārṇave

10620160 citralekhovāca

10620161 vyasanaṁ te'pakarṣāmi trilokyāṁ yadi bhāvyate

10620163 tamāneṣye varaṁ yaste manohartā tamādiśa

10620171 ityuktvā devagandharva siddhacāraṇapannagān

10620173 daityavidyādharānyakṣānmanujāṁśca yathālikhat

10620181 manujeṣu ca sā vṛṣnīnśūramānakadundubhim

10620183 vyalikhadrāmakṛṣṇau ca pradyumnaṁ vīkṣya lajjitā

10620191 aniruddhaṁ vilikhitaṁ vīkṣyoṣāvāṅmukhī hriyā

10620193 so'sāvasāviti prāha smayamānā mahīpate

10620201 citralekhā tamājñāya pautraṁ kṛṣṇasya yoginī

10620203 yayau vihāyasā rājandvārakāṁ kṛṣṇapālitām

10620211 tatra suptaṁ suparyaṅke prādyumniṁ yogamāsthitā

10620213 gṛhītvā śoṇitapuraṁ sakhyai priyamadarśayat

10620221 sā ca taṁ sundaravaraṁ vilokya muditānanā

10620223 duṣprekṣye svagṛhe pumbhī reme prādyumninā samam

10620231 parārdhyavāsaḥsraggandha dhūpadīpāsanādibhiḥ

10620233 pānabhojanabhakṣyaiśca vākyaiḥ śuśrūṣaṇārcitaḥ

10620241 gūḍhaḥ kanyāpure śaśvat pravṛddhasnehayā tayā

10620243 nāhargaṇānsa bubudhe ūṣayāpahṛtendriyaḥ

10620251 tāṁ tathā yaduvīreṇa bhujyamānāṁ hatavratām

10620253 hetubhirlakṣayāṁ cakrurāpṛītāṁ duravacchadaiḥ

10620261 bhaṭā āvedayāṁ cakrū rājaṁste duhiturvayam

10620263 viceṣṭitaṁ lakṣayāma kanyāyāḥ kuladūṣaṇam

10620271 anapāyibhirasmābhirguptāyāśca gṛhe prabho

10620273 kanyāyā dūṣaṇaṁ pumbhirduṣprekṣyāyā na vidmahe

10620281 tataḥ pravyathito bāṇo duhituḥ śrutadūṣaṇaḥ

10620283 tvaritaḥ kanyakāgāraṁ prāpto'drākṣīdyadūdvaham

10620291 kāmātmajaṁ taṁ bhuvanaikasundaraṁ śyāmaṁ piśaṅgāmbaramambujekṣaṇam

10620293 bṛhadbhujaṁ kuṇḍalakuntalatviṣā smitāvalokena ca maṇḍitānanam

10620301 dīvyantamakṣaiḥ priyayābhinṛmṇayā tadaṅgasaṅgastanakuṅkumasrajam

10620303 bāhvordadhānaṁ madhumallikāśritāṁ tasyāgra āsīnamavekṣya vismitaḥ

10620311 sa taṁ praviṣṭaṁ vṛtamātatāyibhirbhaṭairanīkairavalokya mādhavaḥ

10620313 udyamya maurvaṁ parighaṁ vyavasthito yathāntako daṇḍadharo jighāṁsayā

10620321 jighṛkṣayā tānparitaḥ prasarpataḥ śuno yathā śūkarayūthapo'hanat

10620323 te hanyamānā bhavanādvinirgatā nirbhinnamūrdhorubhujāḥ pradudruvuḥ

10620331 taṁ nāgapāśairbalinandano balī ghnantaṁ svasainyaṁ kupito babandha ha

10620333 ūṣā bhṛśaṁ śokaviṣādavihvalā baddhaṁ niśamyāśrukalākṣyarautsīt

10630010 śṛīśuka uvāca

10630011 apaśyatāṁ cāniruddhaṁ tadbandhūnāṁ ca bhārata

10630013 catvāro vārṣikā māsā vyatīyuranuśocatām

10630021 nāradāttadupākarṇya vārtāṁ baddhasya karma ca

10630023 prayayuḥ śoṇitapuraṁ vṛṣṇayaḥ kṛṣṇadaivatāḥ

10630031 pradyumno yuyudhānaśca gadaḥ sāmbo'tha sāraṇaḥ

10630033 nandopanandabhadrādyā rāmakṛṣṇānuvartinaḥ

10630041 akṣauhiṇībhirdvādaśabhiḥ sametāḥ sarvato diśam

10630043 rurudhurbāṇanagaraṁ samantātsātvatarṣabhāḥ

10630051 bhajyamānapurodyāna prākārāṭṭālagopuram

10630053 prekṣamāṇo ruṣāviṣṭastulyasainyo'bhiniryayau

10630061 bāṇārthe bhagavānrudraḥ sasutaḥ pramathairvṛtaḥ

10630063 āruhya nandivṛṣabhaṁ yuyudhe rāmakṛṣṇayoḥ

10630071 āsītsutumulaṁ yuddhamadbhutaṁ romaharṣaṇam

10630073 kṛṣṇaśaṅkarayo rājanpradyumnaguhayorapi

10630081 kumbhāṇḍakūpakarṇābhyāṁ balena saha saṁyugaḥ

10630083 sāmbasya bāṇaputreṇa bāṇena saha sātyakeḥ

10630091 brahmādayaḥ surādhīśā munayaḥ siddhacāraṇāḥ

10630093 gandharvāpsaraso yakṣā vimānairdraṣṭumāgaman

10630101 śaṅkarānucarānśaurirbhūtapramathaguhyakān

10630103 ḍākinīryātudhānāṁśca vetālānsavināyakān

10630111 pretamātṛpiśācāṁśca kuṣmāṇḍānbrahmarākṣasān

10630113 drāvayāmāsa tīkṣṇāgraiḥ śaraiḥ śārṅgadhanuścyutaiḥ

10630121 pṛthagvidhāni prāyuṅkta piṇākyastrāṇi śārṅgiṇe

10630123 pratyastraiḥ śamayāmāsa śārṅgapāṇiravismitaḥ

10630131 brahmāstrasya ca brahmāstraṁ vāyavyasya ca pārvatam

10630133 āgneyasya ca pārjanyaṁ naijaṁ pāśupatasya ca

10630141 mohayitvā tu giriśaṁ jṛmbhaṇāstreṇa jṛmbhitam

10630143 bāṇasya pṛtanāṁ śaurirjaghānāsigadeṣubhiḥ

10630151 skandaḥ pradyumnabāṇaughairardyamānaḥ samantataḥ

10630153 asṛgvimuñcangātrebhyaḥ śikhināpakramadraṇāt

10630161 kumbhāṇḍakūpakarṇaśca petaturmuṣalārditau

10630163 dudruvustadanīkani hatanāthāni sarvataḥ

10630171 viśīryamāṇamsvabalaṁ dṛṣṭvā bāṇo'tyamarṣitaḥ

10630173 kṛṣṇamabhyadravatsaṅkhye rathī hitvaiva sātyakim

10630181 dhanūṁṣyākṛṣya yugapadbāṇaḥ pañcaśatāni vai

10630183 ekaikasminśarau dvau dvau sandadhe raṇadurmadaḥ

10630191 tāni ciccheda bhagavāndhanūṁsi yugapaddhariḥ

10630193 sārathiṁ rathamaśvāṁśca hatvā śaṅkhamapūrayat

10630201 tanmātā koṭarā nāma nagnā maktaśiroruhā

10630203 puro'vatasthe kṛṣṇasya putraprāṇarirakṣayā

10630211 tatastiryaṅmukho nagnāmanirīkṣangadāgrajaḥ

10630213 bāṇaśca tāvadvirathaśchinnadhanvāviśatpuram

10630221 vidrāvite bhūtagaṇe jvarastu trīśirāstrīpāt

10630223 abhyadhāvata dāśārhaṁ dahanniva diśo daśa

10630231 atha nārāyaṇaḥ devaḥ taṁ dṛṣṭvā vyasṛjajjvaram

10630233 māheśvaro vaiṣṇavaśca yuyudhāte jvarāvubhau

10630241 māheśvaraḥ samākrandanvaiṣṇavena balārditaḥ

10630243 alabdhvābhayamanyatra bhīto māheśvaro jvaraḥ

10630245 śaraṇārthī hṛṣīkeśaṁ tuṣṭāva prayatāñjaliḥ

10630250 jvara uvāca

10630251 namāmi tvānantaśaktiṁ pareśamsarvātmānaṁ kevalaṁ jñaptimātram

10630253 viśvotpattisthānasaṁrodhahetuṁ yattadbrahma brahmaliṅgampraśāntam

10630261 kālo daivaṁ karma jīvaḥ svabhāvo dravyaṁ kṣetraṁ prāṇa ātmā vikāraḥ

10630263 tatsaṅghāto bījarohapravāhastvanmāyaiṣā tanniṣedhaṁ prapadye

10630271 nānābhāvairlīlayaivopapannairdevānsādhūnlokasetūnbibharṣi

10630273 haṁsyunmārgānhiṁsayā vartamānānjanmaitatte bhārahārāya bhūmeḥ

10630281 tapto'hamte tejasā duḥsahena śāntogreṇātyulbaṇena jvareṇa

10630283 tāvattāpo dehināṁ te'nghrimūlaṁ no severanyāvadāśānubaddhāḥ

10630290 śrībhagavānuvāca

10630291 triśiraste prasanno'smi vyetu te majjvarādbhayam

10630293 yo nau smarati saṁvādaṁ tasya tvanna bhavedbhayam

10630301 ityukto'cyutamānamya gato māheśvaro jvaraḥ

10630303 bāṇastu rathamārūḍhaḥ prāgādyotsyanjanārdanam

10630311 tato bāhusahasreṇa nānāyudhadharo'suraḥ

10630313 mumoca paramakruddho bāṇāṁścakrāyudhe nṛpa

10630321 tasyāsyato'strāṇyasakṛccakreṇa kṣuraneminā

10630323 ciccheda bhagavānbāhūnśākhā iva vanaspateḥ

10630331 bāhuṣu chidyamāneṣu bāṇasya bhagavānbhavaḥ

10630333 bhaktānakampyupavrajya cakrāyudhamabhāṣata

10630340 śrīrudra uvāca

10630341 tvaṁ hi brahma paraṁ jyotirgūḍhaṁ brahmaṇi vāṅmaye

10630343 yaṁ paśyantyamalātmāna ākāśamiva kevalam

10630351 nābhirnabho'gnirmukhamambu reto

10630352 dyauḥ śīrṣamāśāḥ śrutiraṅghrirurvī

10630353 candro mano yasya dṛgarka ātmā

10630354 ahaṁ samudro jaṭharaṁ bhujendraḥ

10630361 romāṇi yasyauṣadhayo'mbuvāhāḥ

10630362 keśā viriñco dhiṣaṇā visargaḥ

10630363 prajāpatirhṛdayaṁ yasya dharmaḥ

10630364 sa vai bhavānpuruṣo lokakalpaḥ

10630371 tavāvatāro'yamakuṇṭhadhāmandharmasya guptyai jagato hitāya

10630373 vayaṁ ca sarve bhavatānubhāvitā vibhāvayāmo bhuvanāni sapta

10630381 tvameka ādyaḥ puruṣo'dvitīyasturyaḥ svadṛgdheturaheturīśaḥ

10630383 pratīyase'thāpi yathāvikāraṁ svamāyayā sarvaguṇaprasiddhyai

10630391 yathaiva sūryaḥ pihitaśchāyayā svayā

10630392 chāyāṁ ca rūpāṇi ca sañcakāsti

10630393 evaṁ guṇenāpihito guṇāṁstvam

10630394 ātmapradīpo guṇinaśca bhūman

10630401 yanmāyāmohitadhiyaḥ putradāragṛhādiṣu

10630403 unmajjanti nimajjanti prasaktā vṛjinārṇave

10630411 devadattamimaṁ labdhvā nṛlokamajitendriyaḥ

10630413 yo nādriyeta tvatpādau sa śocyo hyātmavañcakaḥ

10630421 yastvāṁ visṛjate martya ātmānaṁ priyamīśvaram

10630423 viparyayendriyārthārthaṁ viṣamattyamṛtaṁ tyajan

10630431 ahaṁ brahmātha vibudhā munayaścāmalāśayāḥ

10630433 sarvātmanā prapannāstvāmātmānaṁ preṣṭhamīśvaram

10630441 taṁ tvā jagatsthityudayāntahetuṁ

10630442 samaṁ prasāntaṁ suhṛdātmadaivam

10630443 ananyamekaṁ jagadātmaketaṁ

10630444 bhavāpavargāya bhajāma devam

10630451 ayaṁ mameṣṭo dayito'nuvartī mayābhayaṁ dattamamuṣya deva

10630453 sampādyatāṁ tadbhavataḥ prasādo yathā hi te daityapatau prasādaḥ

10630460 śrībhagavānuvāca

10630461 yadāttha bhagavaṁstvaṁ naḥ karavāma priyaṁ tava

10630463 bhavato yadvyavasitaṁ tanme sādhvanumoditam

10630471 avadhyo'yaṁ mamāpyeṣa vairocanisuto'suraḥ

10630473 prahrādāya varo datto na vadhyo me tavānvayaḥ

10630481 darpopaśamanāyāsya pravṛkṇā bāhavo mayā

10630483 sūditaṁ ca balaṁ bhūri yacca bhārāyitaṁ bhuvaḥ

10630491 catvāro'sya bhujāḥ śiṣṭā bhaviṣyatyajarāmaraḥ

10630493 pārṣadamukhyo bhavato na kutaścidbhayo'suraḥ

10630501 iti labdhvābhayaṁ kṛṣṇaṁ praṇamya śirasāsuraḥ

10630503 prādyumniṁ rathamāropya savadhvo samupānayat

10630511 akṣauhiṇyā parivṛtaṁ suvāsaḥsamalaṅkṛtam

10630513 sapatnīkaṁ puraskṛtya yayau rudrānumoditaḥ

10630521 svarājadhānīṁ samalaṅkṛtāṁ dhvajaiḥ

10630522 satoraṇairukṣitamārgacatvarām

10630523 viveśa śaṅkhānakadundubhisvanair

10630524 abhyudyataḥ paurasuhṛddvijātibhiḥ

10630531 ya evaṁ kṛṣṇavijayaṁ śaṅkareṇa ca saṁyugam

10630533 saṁsmaretprātarutthāya na tasya syātparājayaḥ

10640010 śrībādarāyaṇiruvāca

10640011 ekadopavanaṁ rājanjagmuryadukumārakāḥ

10640013 vihartuṁ sāmbapradyumna cārubhānugadādayaḥ

10640021 krīḍitvā suciraṁ tatra vicinvantaḥ pipāsitāḥ

10640023 jalaṁ nirudake kūpe dadṛśuḥ sattvamadbhutam

10640031 kṛkalāsaṁ girinibhaṁ vīkṣya vismitamānasāḥ

10640033 tasya coddharaṇe yatnaṁ cakruste kṛpayānvitāḥ

10640041 carmajaistāntavaiḥ pāśairbaddhvā patitamarbhakāḥ

10640043 nāśaknuransamuddhartuṁ kṛṣṇāyācakhyurutsukāḥ

10640051 tatrāgatyāravindākṣo bhagavānviśvabhāvanaḥ

10640053 vīkṣyojjahāra vāmena taṁ kareṇa sa līlayā

10640061 sa uttamaḥślokakarābhimṛṣṭo vihāya sadyaḥ kṛkalāsarūpam

10640063 santaptacāmīkaracāruvarṇaḥ svargyadbhutālaṅkaraṇāmbarasrak

10640071 papraccha vidvānapi tannidānaṁ janeṣu vikhyāpayituṁ mukundaḥ

10640073 kastvaṁ mahābhāga vareṇyarūpo devottamaṁ tvāṁ gaṇayāmi nūnam

10640081 daśāmimāṁ vā katamena karmaṇā samprāpito'syatadarhaḥ subhadra

10640083 ātmānamākhyāhi vivitsatāṁ no yanmanyase naḥ kṣamamatra vaktum

10640090 śrīśuka uvāca

10640091 iti sma rājā sampṛṣṭaḥ kṛṣṇenānantamūrtinā

10640093 mādhavaṁ praṇipatyāha kirīṭenārkavarcasā

10640100 nṛga uvāca

10640101 nṛgo nāma narendro'hamikṣvākutanayaḥ prabho

10640103 dāniṣvākhyāyamāneṣu yadi te karṇamaspṛśam

10640111 kiṁ nu te'viditaṁ nātha sarvabhūtātmasākṣiṇaḥ

10640113 kālenāvyāhatadṛśo vakṣye'thāpi tavājñayā

10640121 yāvatyaḥ sikatā bhūmeryāvatyo divi tārakāḥ

10640123 yāvatyo varṣadhārāśca tāvatīradadaṁ sma gāḥ

10640131 payasvinīstaruṇīḥ śīlarūpa guṇopapannāḥ kapilā hemasṛṅgīḥ

10640133 nyāyārjitā rūpyakhurāḥ savatsā dukūlamālābharaṇā dadāvaham

10640141 svalaṅkṛtebhyo guṇaśīlavadbhyaḥ sīdatkuṭumbebhya ṛtavratebhyaḥ

10640143 tapaḥśrutabrahmavadānyasadbhyaḥ prādāṁ yuvabhyo dvijapuṅgavebhyaḥ

10640151 gobhūhiraṇyāyatanāśvahastinaḥ kanyāḥ sadāsīstilarūpyaśayyāḥ

10640153 vāsāṁsi ratnāni paricchadānrathāniṣṭaṁ ca yajñaiścaritaṁ ca pūrtam

10640161 kasyaciddvijamukhyasya bhraṣṭā gaurmama godhane

10640163 sampṛktāviduṣā sā ca mayā dattā dvijātaye

10640171 tāṁ nīyamānāṁ tatsvāmī dṛṣṭrovāca mameti tam

10640173 mameti parigrāhyāha nṛgo me dattavāniti

10640181 viprau vivadamānau māmūcatuḥ svārthasādhakau

10640183 bhavāndātāpaharteti tacchrutvā me'bhavadbhramaḥ

10640191 anunītāvubhau viprau dharmakṛcchragatena vai

10640193 gavāṁ lakṣaṁ prakṛṣṭānāṁ dāsyāmyeṣā pradīyatām

10640201 bhavantāvanugṛhṇītāṁ kiṅkarasyāvijānataḥ

10640203 samuddharataṁ māṁ kṛcchrātpatantaṁ niraye'śucau

10640211 nāhaṁ pratīcche vai rājannityuktvā svāmyapākramat

10640213 nānyadgavāmapyayutamicchāmītyaparo yayau

10640221 etasminnantare yāmairdūtairnīto yamakṣayam

10640223 yamena pṛṣṭastatrāhaṁ devadeva jagatpate

10640231 pūrvaṁ tvamaśubhaṁ bhuṅkṣa utāho nṛpate śubham

10640233 nāntaṁ dānasya dharmasya paśye lokasya bhāsvataḥ

10640241 pūrvaṁ devāśubhaṁ bhuñja iti prāha pateti saḥ

10640243 tāvadadrākṣamātmānaṁ kṛkalāsaṁ patanprabho

10640251 brahmaṇyasya vadānyasya tava dāsasya keśava

10640253 smṛtirnādyāpi vidhvastā bhavatsandarśanārthinaḥ

10640261 sa tvaṁ kathaṁ mama vibho'kṣipathaḥ parātmā

10640262 yogeśvaraḥ śrutidṛśāmalahṛdvibhāvyaḥ

10640263 sākṣādadhokṣaja uruvyasanāndhabuddheḥ

10640264 syānme'nudṛśya iha yasya bhavāpavargaḥ

10640271 devadeva jagannātha govinda puruṣottama

10640273 nārāyaṇa hṛṣīkeśa puṇyaślokācyutāvyaya

10640281 anujānīhi māṁ kṛṣṇa yāntaṁ devagatiṁ prabho

10640283 yatra kvāpi sataśceto bhūyānme tvatpadāspadam

10640291 namaste sarvabhāvāya brahmaṇe'nantaśaktaye

10640293 kṛṣṇāya vāsudevāya yogānāṁ pataye namaḥ

10640301 ityuktvā taṁ parikramya pādau spṛṣṭvā svamaulinā

10640303 anujñāto vimānāgryamāruhatpaśyatāṁ nṛṇām

10640311 kṛṣṇaḥ parijanaṁ prāha bhagavāndevakīsutaḥ

10640313 brahmaṇyadevo dharmātmā rājanyānanuśikṣayan

10640321 durjaraṁ bata brahmasvaṁ bhuktamagnermanāgapi

10640323 tejīyaso'pi kimuta rājñāṁ īśvaramāninām

10640331 nāhaṁ hālāhalaṁ manye viṣaṁ yasya pratikriyā

10640333 brahmasvaṁ hi viṣaṁ proktaṁ nāsya pratividhirbhuvi

10640341 hinasti viṣamattāraṁ vahniradbhiḥ praśāmyati

10640343 kulaṁ samūlaṁ dahati brahmasvāraṇipāvakaḥ

10640351 brahmasvaṁ duranujñātaṁ bhuktaṁ hanti tripūruṣam

10640353 prasahya tu balādbhuktaṁ daśa pūrvāndaśāparān

10640361 rājāno rājalakṣmyāndhā nātmapātaṁ vicakṣate

10640363 nirayaṁ ye'bhimanyante brahmasvaṁ sādhu bāliśāḥ

10640371 gṛhṇanti yāvataḥ pāṁśūnkrandatāmaśrubindavaḥ

10640373 viprāṇāṁ hṛtavṛttīnāmvadānyānāṁ kuṭumbinām

10640381 rājāno rājakulyāśca tāvato'bdānniraṅkuśāḥ

10640383 kumbhīpākeṣu pacyante brahmadāyāpahāriṇaḥ

10640391 svadattāṁ paradattāṁ vā brahmavṛttiṁ harecca yaḥ

10640393 ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṁ jāyate kṛmiḥ

10640401 na me brahmadhanaṁ bhūyādyadgṛdhvālpāyuṣo narāḥ

10640403 parājitāścyutā rājyādbhavantyudvejino'hayaḥ

10640411 vipraṁ kṛtāgasamapi naiva druhyata māmakāḥ

10640413 ghnantaṁ bahu śapantaṁ vā namaskuruta nityaśaḥ

10640421 yathāhaṁ praṇame viprānanukālaṁ samāhitaḥ

10640423 tathā namata yūyaṁ ca yo'nyathā me sa daṇḍabhāk

10640431 brāhmaṇārtho hyapahṛto hartāraṁ pātayatyadhaḥ

10640433 ajānantamapi hyenaṁ nṛgaṁ brāhmaṇagauriva

10640441 evaṁ viśrāvya bhagavānmukundo dvārakaukasaḥ

10640443 pāvanaḥ sarvalokānāṁ viveśa nijamandiram

10650010 śrīśuka uvāca

10650011 balabhadraḥ kuruśreṣṭha bhagavānrathamāsthitaḥ

10650013 suhṛddidṛkṣurutkaṇṭhaḥ prayayau nandagokulam

10650021 pariṣvaktaścirotkaṇṭhairgopairgopībhireva ca

10650023 rāmo'bhivādya pitarāvāśīrbhirabhinanditaḥ

10650031 ciraṁ naḥ pāhi dāśārha sānujo jagadīśvaraḥ

10650033 ityāropyāṅkamāliṅgya netraiḥ siṣicaturjalaiḥ

10650041 gopavṛddhāṁśca vidhivadyaviṣṭhairabhivanditaḥ

10650043 yathāvayo yathāsakhyaṁ yathāsambandhamātmanaḥ

10650051 samupetyātha gopālānhāsyahastagrahādibhiḥ

10650053 viśrāntamsukhamāsīnaṁ papracchuḥ paryupāgatāḥ

10650061 pṛṣṭāścānāmayaṁ sveṣu premagadgadayā girā

10650063 kṛṣṇe kamalapatrākṣe sannyastākhilarādhasaḥ

10650071 kaccinno bāndhavā rāma sarve kuśalamāsate

10650073 kaccitsmaratha no rāma yūyaṁ dārasutānvitāḥ

10650081 diṣṭyā kaṁso hataḥ pāpo diṣṭyā muktāḥ suhṛjjanāḥ

10650083 nihatya nirjitya ripūndiṣṭyā durgaṁ samāśrītāḥ

10650091 gopyo hasantyaḥ papracchū rāmasandarśanādṛtāḥ

10650093 kaccidāste sukhaṁ kṛṣṇaḥ purastrījanavallabhaḥ

10650101 kaccitsmarati vā bandhūnpitaraṁ mātaraṁ ca saḥ

10650103 apyasau mātaraṁ draṣṭuṁ sakṛdapyāgamiṣyati

10650105 api vā smarate'smākamanusevāṁ mahābhujaḥ

10650111 mātaraṁ pitaraṁ bhrātṝnpatīnputrānsvasṝnapi

10650113 yadarthe jahima dāśārha dustyajānsvajanānprabho

10650121 tā naḥ sadyaḥ parityajya gataḥ sañchinnasauhṛdaḥ

10650123 kathaṁ nu tādṛśaṁ strībhirna śraddhīyeta bhāṣitam

10650131 kathaṁ nu gṛhṇantyanavasthitātmano

10650132 vacaḥ kṛtaghnasya budhāḥ purastriyaḥ

10650133 gṛhṇanti vai citrakathasya sundara

10650134 smitāvalokocchvasitasmarāturāḥ

10650141 kiṁ nastatkathayā gopyaḥ kathāḥ kathayatāparāḥ

10650143 yātyasmābhirvinā kālo yadi tasya tathaiva naḥ

10650151 iti prahasitaṁ śaurerjalpitaṁ cāruvīkṣitam

10650153 gatiṁ premapariṣvaṅgaṁ smarantyo ruruduḥ striyaḥ

10650161 saṅkarṣaṇastāḥ kṛṣṇasya sandeśairhṛdayaṁgamaiḥ

10650163 sāntvayāmāsa bhagavānnānānunayakovidaḥ

10650171 dvau māsau tatra cāvātsīnmadhuṁ mādhavaṁ eva ca

10650173 rāmaḥ kṣapāsu bhagavāngopīnāṁ ratimāvahan

10650181 pūrṇacandrakalāmṛṣṭe kaumudīgandhavāyunā

10650183 yamunopavane reme sevite strīgaṇairvṛtaḥ

10650191 varuṇapreṣitā devī vāruṇī vṛkṣakoṭarāt

10650193 patantī tadvanaṁ sarvaṁ svagandhenādhyavāsayat

10650201 taṁ gandhaṁ madhudhārāyā vāyunopahṛtaṁ balaḥ

10650203 āghrāyopagatastatra lalanābhiḥ samaṁ papau

10650211 upagīyamāno gandharvairvanitāśobhimaṇḍale

10650213 reme kareṇuyūtheśo māhendra iva vāraṇaḥ

10650221 nedurdundubhayo vyomni vavṛṣuḥ kusumairmudā

10650223 gandharvā munayo rāmaṁ tadvīryairīḍire tadā

10650231 upagīyamānacarito vanitābhirhalāyudha

10650233 vaneṣu vyacaratkṣīvo madavihvalalocanaḥ

10650241 sragvyekakuṇḍalo matto vaijayantyā ca mālayā

10650243 bibhratsmitamukhāmbhojaṁ svedaprāleyabhūṣitam

10650251 sa ājuhāva yamunāṁ jalakrīḍārthamīśvaraḥ

10650253 nijaṁ vākyamanādṛtya matta ityāpagāṁ balaḥ

10650251 anāgatāṁ halāgreṇa kupito vicakarṣa ha

10650261 pāpe tvaṁ māmavajñāya yannāyāsi mayāhutā

10650263 neṣye tvāṁ lāṅgalāgreṇa śatadhā kāmacāriṇīm

10650271 evaṁ nirbhartsitā bhītā yamunā yadunandanam

10650273 uvāca cakitā vācaṁ patitā pādayornṛpa

10650281 rāma rāma mahābāho na jāne tava vikramam

10650283 yasyaikāṁśena vidhṛtā jagatī jagataḥ pate

10650291 paraṁ bhāvaṁ bhagavato bhagavanmāmajānatīm

10650293 moktumarhasi viśvātmanprapannāṁ bhaktavatsala

10650301 tato vyamuñcadyamunāṁ yācito bhagavānbalaḥ

10650303 vijagāha jalaṁ strībhiḥ kareṇubhirivebharāṭ

10650311 kāmaṁ vihṛtya salilāduttīrṇāyāsītāmbare

10650313 bhūṣaṇāni mahārhāṇi dadau kāntiḥ śubhāṁ srajam

10650321 vasitvā vāsasī nīle mālāṁ āmucya kāñcanīm

10650323 reye svalaṅkṛto lipto māhendra iva vāraṇaḥ

10650331 adyāpi dṛśyate rājanyamunākṛṣṭavartmanā

10650333 balasyānantavīryasya vīryaṁ sūcayatīva hi

10650341 evaṁ sarvā niśā yātā ekeva ramato vraje

10650343 rāmasyākṣiptacittasya mādhuryairvrajayoṣitām

10660010 śrīśuka uvāca

10660011 nandavrajaṁ gate rāme karūṣādhipatirnṛpa

10660013 vāsudevo'hamityajño dūtaṁ kṛṣṇāya prāhiṇot

10660021 tvaṁ vāsudevo bhagavānavatīṛno jagatpatiḥ

10660023 iti prastobhito bālairmena ātmānamacyutam

10660031 dūtaṁ ca prāhiṇonmandaḥ kṛṣṇāyāvyaktavartmane

10660033 dvārakāyāṁ yathā bālo nṛpo bālakṛto'budhaḥ

10660041 dūtastu dvārakāmetya sabhāyāmāsthitaṁ prabhum

10660043 kṛṣṇaṁ kamalapatrākṣaṁ rājasandeśamabravīt

10660051 vāsudevo'vatīrno'hameka eva na cāparaḥ

10660053 bhūtānāmanukampārthaṁ tvaṁ tu mithyābhidhāṁ tyaja

10660061 yāni tvamasmaccihnāni mauḍhyādbibharṣi sātvata

10660063 tyaktvaihi māṁ tvaṁ śaraṇaṁ no ceddehi mamāhavam

10660070 śrīśuka uvāca

10660071 katthanaṁ tadupākarṇya pauṇḍrakasyālpamedhasaḥ

10660073 ugrasenādayaḥ sabhyā uccakairjahasustadā

10660081 uvāca dūtaṁ bhagavānparihāsakathāmanu

10660083 utsrakṣye mūḍha cihnāni yaistvamevaṁ vikatthase

10660091 mukhaṁ tadapidhāyājña kaṅkagṛdhravaṭairvṛtaḥ

10660093 śayiṣyase hatastatra bhavitā śaraṇaṁ śunām

10660101 iti dūtastamākṣepaṁ svāmine sarvamāharat

10660103 kṛṣṇo'pi rathamāsthāya kāśīmupajagāma ha

10660111 pauṇḍrako'pi tadudyogamupalabhya mahārathaḥ

10660113 akṣauhiṇībhyāṁ saṁyukto niścakrāma purāddrutam

10660121 tasya kāśīpatirmitraṁ pārṣṇigrāho'nvayānnṛpa

10660123 akṣauhiṇībhistisṛbhirapaśyatpauṇḍrakaṁ hariḥ

10660131 śaṅkhāryasigadāśārṅga śrīvatsādyupalakṣitam

10660133 bibhrāṇaṁ kaustubhamaṇiṁ vanamālāvibhūṣitam

10660141 kauśeyavāsasī pīte vasānaṁ garuḍadhvajam

10660143 amūlyamaulyābharaṇaṁ sphuranmakarakuṇḍalam

10660151 dṛṣṭvā tamātmanastulyaṁ veṣaṁ kṛtrimamāsthitam

10660153 yathā naṭaṁ raṅgagataṁ vijahāsa bhṛśaṁ harīḥ

10660161 śulairgadābhiḥ parighaiḥ śaktyṛṣṭiprāsatomaraiḥ

10660163 asibhiḥ paṭṭiśairbāṇaiḥ prāharannarayo harim

10660171 kṛṣṇastu tatpauṇḍrakakāśirājayor

10660172 balaṁ gajasyandanavājipattimat

10660173 gadāsicakreṣubhirārdayadbhṛśaṁ

10660174 yathā yugānte hutabhukpṛthakprajāḥ

10660181 āyodhanaṁ tadrathavājikuñjara dvipatkharoṣṭrairariṇāvakhaṇḍitaiḥ

10660183 babhau citaṁ modavahaṁ manasvināmākrīḍanaṁ bhūtapaterivolbaṇam

10660191 athāha pauṇḍrakaṁ śaurirbho bho pauṇḍraka yadbhavān

10660193 dūtavākyena māmāha tānyastraṇyutsṛjāmi te

10660201 tyājayiṣye'bhidhānaṁ me yattvayājña mṛṣā dhṛtam

10660203 vrajāmi śaranaṁ te'dya yadi necchāmi saṁyugam

10660211 iti kṣiptvā śitairbāṇairvirathīkṛtya pauṇḍrakam

10660213 śiro'vṛścadrathāṅgena vajreṇendro yathā gireḥ

10660221 tathā kāśīpateḥ kāyācchira utkṛtya patribhiḥ

10660223 nyapātayatkāśīpuryāṁ padmakośamivānilaḥ

10660231 evaṁ matsariṇamhatvā pauṇḍrakaṁ sasakhaṁ hariḥ

10660233 dvārakāmāviśatsiddhairgīyamānakathāmṛtaḥ

10660241 sa nityaṁ bhagavaddhyāna pradhvastākhilabandhanaḥ

10660243 bibhrāṇaśca hare rājansvarūpaṁ tanmayo'bhavat

10660251 śiraḥ patitamālokya rājadvāre sakuṇḍalam

10660253 kimidaṁ kasya vā vaktramiti saṁśiśire janāḥ

10660261 rājñaḥ kāśīpaterjñātvā mahiṣyaḥ putrabāndhavāḥ

10660263 paurāśca hā hatā rājannātha nātheti prārudan

10660271 sudakṣiṇastasya sutaḥ kṛtvā saṁsthāvidhiṁ pateḥ

10660273 nihatya pitṛhantāraṁ yāsyāmyapacitiṁ pituḥ

10660281 ityātmanābhisandhāya sopādhyāyo maheśvaram

10660283 sudakṣiṇo'rcayāmāsa parameṇa samādhinā

10660291 prīto'vimukte bhagavāṁstasmai varamadādvibhuḥ

10660293 pitṛhantṛvadhopāyaṁ sa vavre varamīpsitam

10660301 dakṣiṇāgniṁ paricara brāhmaṇaiḥ samamṛtvijam

10660303 abhicāravidhānena sa cāgniḥ pramathairvṛtaḥ

10660311 sādhayiṣyati saṅkalpamabrahmaṇye prayojitaḥ

10660313 ityādiṣṭastathā cakre kṛṣṇāyābhicaranvratī

10660321 tato'gnirutthitaḥ kuṇḍānmūrtimānatibhīṣaṇaḥ

10660323 taptatāmraśikhāśmaśruraṅgārodgārilocanaḥ

10660331 daṁṣṭrograbhrukuṭīdaṇḍa kaṭhorāsyaḥ svajihvayā

10660333 ālihansṛkvaṇī nagno vidhunvaṁstriśikhaṁ jvalat

10660341 padbhyāṁ tālapramāṇābhyāṁ kampayannavanītalam

10660343 so'bhyadhāvadvṛto bhūtairdvārakāṁ pradahandiśaḥ

10660351 tamābhicāradahanamāyāntaṁ dvārakaukasaḥ

10660353 vilokya tatrasuḥ sarve vanadāhe mṛgā yathā

10660361 akṣaiḥ sabhāyāṁ krīḍantaṁ bhagavantaṁ bhayāturāḥ

10660363 trāhi trāhi trilokeśa vahneḥ pradahataḥ puram

10660371 śrutvā tajjanavaiklavyaṁ dṛṣṭvā svānāṁ ca sādhvasam

10660373 śaraṇyaḥ samprahasyāha mā bhaiṣṭetyavitāsmyaham

10660381 sarvasyāntarbahiḥsākṣī kṛtyāṁ māheśvarīṁ vibhuḥ

10660383 vijñāya tadvighātārthaṁ pārśvasthaṁ cakramādiśat

10660391 tatsūryakoṭipratimaṁ sudarśanaṁ jājvalyamānaṁ pralayānalaprabham

10660393 svatejasā khaṁ kakubho'tha rodasī cakraṁ mukundāstraṁ athāgnimārdayat

10660401 kṛtyānalaḥ pratihataḥ sa rathāngapāṇer

10660402 astraujasā sa nṛpa bhagnamukho nivṛttaḥ

10660403 vārāṇasīṁ parisametya sudakṣiṇaṁ taṁ

10660404 sartvigjanaṁ samadahatsvakṛto'bhicāraḥ

10660411 cakraṁ ca viṣṇostadanupraviṣṭaṁ vārānasīṁ sāṭṭasabhālayāpaṇām

10660413 sagopurāṭṭālakakoṣṭhasaṅkulāṁ sakośahastyaśvarathānnaśālinīm

10660421 dagdhvā vārāṇasīṁ sarvāṁ viṣṇoścakraṁ sudarśanam

10660423 bhūyaḥ pārśvamupātiṣṭhatkṛṣṇasyākliṣṭakarmaṇaḥ

10660431 ya enaṁ śrāvayenmartya uttamaḥślokavikramam

10660433 samāhito vā śṛṇuyātsarvapāpaiḥ pramucyate

10670010 śrīrājovāca

10670011 bhuyo'haṁ śrotumicchāmi rāmasyādbhutakarmaṇaḥ

10670013 anantasyāprameyasya yadanyatkṛtavānprabhuḥ

10670020 śrīśuka uvāca

10670021 narakasya sakhā kaściddvivido nāma vānaraḥ

10670023 sugrīvasacivaḥ so'tha bhrātā maindasya vīryavān

10670031 sakhyuḥ so'pacitiṁ kurvanvānaro rāṣṭraviplavam

10670033 puragrāmākarānghoṣānadahadvahnimutsṛjan

10670041 kvacitsa śailānutpāṭya tairdeśānsamacūrṇayat

10670043 ānartānsutarāmeva yatrāste mitrahā hariḥ

10670051 kvacitsamudramadhyastho dorbhyāmutkṣipya tajjalam

10670053 deśānnāgāyutaprāṇo velākūle nyamajjayat

10670061 āśramānṛṣimukhyānāṁ kṛtvā bhagnavanaspatīn

10670063 adūṣayacchakṛnmūtrairagnīnvaitānikānkhalaḥ

10670071 puruṣānyoṣito dṛptaḥ kṣmābhṛddronīguhāsu saḥ

10670073 nikṣipya cāpyadhācchailaiḥ peśaṣkārīva kīṭakam

10670081 evaṁ deśānviprakurvandūṣayaṁśca kulastriyaḥ

10670083 śrutvā sulalitaṁ gītaṁ giriṁ raivatakaṁ yayau

10670091 tatrāpaśyadyadupatiṁ rāmaṁ puṣkaramālinam

10670093 sudarśanīyasarvāṅgaṁ lalanāyūthamadhyagam

10670101 gāyantaṁ vāruṇīṁ pītvā madavihvalalocanam

10670103 vibhrājamānaṁ vapuṣā prabhinnamiva vāraṇam

10670111 duṣṭaḥ śākhāmṛgaḥ śākhāmārūḍhaḥ kampayandrumān

10670113 cakre kilakilāśabdamātmānaṁ sampradarśayan

10670121 tasya dhārṣṭyaṁ kapervīkṣya taruṇyo jāticāpalāḥ

10670123 hāsyapriyā vijahasurbaladevaparigrahāḥ

10670131 tā helayāmāsa kapirbhrūkṣepairsammukhādibhiḥ

10670133 darśayansvagudaṁ tāsāṁ rāmasya ca nirīkṣitaḥ

10670141 taṁ grāvṇā prāharatkruddho balaḥ praharatāṁ varaḥ

10670143 sa vañcayitvā grāvāṇaṁ madirākalaśaṁ kapiḥ

10670151 gṛhītvā helayāmāsa dhūrtastaṁ kopayanhasan

10670153 nirbhidya kalaśaṁ duṣṭo vāsāṁsyāsphālayadbalam

10670155 kadarthīkṛtya balavānvipracakre madoddhataḥ

10670161 taṁ tasyāvinayaṁ dṛṣṭvā deśāṁśca tadupadrutān

10670163 kruddho muṣalamādatta halaṁ cārijighāṁsayā

10670171 dvivido'pi mahāvīryaḥ śālamudyamya pāṇinā

10670173 abhyetya tarasā tena balaṁ mūrdhanyatāḍayat

10670181 taṁ tu saṅkarṣaṇo mūrdhni patantamacalo yathā

10670183 pratijagrāha balavānsunandenāhanacca tam

10670191 mūṣalāhatamastiṣko vireje raktadhārayā

10670193 giriryathā gairikayā prahāraṁ nānucintayan

10670201 punaranyaṁ samutkṣipya kṛtvā niṣpatramojasā

10670203 tenāhanatsusaṅkruddhastaṁ balaḥ śatadhācchinat

10670211 tato'nyena ruṣā jaghne taṁ cāpi śatadhācchinat

10670221 evaṁ yudhyanbhagavatā bhagne bhagne punaḥ punaḥ

10670223 ākṛṣya sarvato vṛkṣānnirvṛkṣamakarodvanam

10670231 tato'muñcacchilāvarṣaṁ balasyoparyamarṣitaḥ

10670233 tatsarvaṁ cūrṇayāṁ āsa līlayā muṣalāyudhaḥ

10670241 sa bāhū tālasaṅkāśau muṣṭīkṛtya kapīśvaraḥ

10670243 āsādya rohiṇīputraṁ tābhyāṁ vakṣasyarūrujat

10670251 yādavendro'pi taṁ dorbhyāṁ tyaktvā muṣalalāṅgale

10670253 jatrāvabhyardayatkruddhaḥ so'patadrudhiraṁ vaman

10670261 cakampe tena patatā saṭaṅkaḥ savanaspatiḥ

10670263 parvataḥ kuruśārdūla vāyunā naurivāmbhasi

10670271 jayaśabdo namaḥśabdaḥ sādhu sādhviti cāmbare

10670273 surasiddhamunīndrāṇāmāsītkusumavarṣiṇām

10670281 evaṁ nihatya dvividaṁ jagadvyatikarāvaham

10670283 saṁstūyamāno bhagavānjanaiḥ svapuramāviśat

10680010 śrīśuka uvāca

10680011 duryodhanasutāṁ rājanlakṣmaṇāṁ samitiṁjayaḥ

10680013 svayaṁvarasthāmaharatsāmbo jāmbavatīsutaḥ

10680021 kauravāḥ kupitā ūcurdurvinīto'yamarbhakaḥ

10680023 kadarthīkṛtya naḥ kanyāmakāmāmaharadbalāt

10680031 badhnītemaṁ durvinītaṁ kiṁ kariṣyanti vṛṣṇayaḥ

10680033 ye'smatprasādopacitāṁ dattāṁ no bhuñjate mahīm

10680041 nigṛhītaṁ sutaṁ śrutvā yadyeṣyantīha vṛṣṇayaḥ

10680043 bhagnadarpāḥ śamaṁ yānti prāṇā iva susaṁyatāḥ

10680051 iti karṇaḥ śalo bhūriryajñaketuḥ suyodhanaḥ

10680053 sāmbamārebhire yoddhuṁ kuruvṛddhānumoditāḥ

10680061 dṛṣṭvānudhāvataḥ sāmbo dhārtarāṣṭrānmahārathaḥ

10680063 pragṛhya ruciraṁ cāpaṁ tasthau siṁha ivaikalaḥ

10680071 taṁ te jighṛkṣavaḥ kruddhāstiṣṭha tiṣṭheti bhāṣiṇaḥ

10680073 āsādya dhanvino bāṇaiḥ karṇāgraṇyaḥ samākiran

10680081 so'paviddhaḥ kuruśreṣṭha kurubhiryadunandanaḥ

10680083 nāmṛṣyattadacintyārbhaḥ siṁha kṣudramṛgairiva

10680091 visphūrjya ruciraṁ cāpaṁ sarvānvivyādha sāyakaiḥ

10680093 karṇādīnṣaḍrathānvīrastāvadbhiryugapatpṛthak

10680101 caturbhiścaturo vāhānekaikena ca sārathīn

10680103 rathinaśca maheṣvāsāṁstasya tatte'bhyapūjayan

10680111 taṁ tu te virathaṁ cakruścatvāraścaturo hayān

10680113 ekastu sārathiṁ jaghne cicchedaṇyaḥ śarāsanam

10680121 taṁ baddhvā virathīkṛtya kṛcchreṇa kuravo yudhi

10680123 kumāraṁ svasya kanyāṁ ca svapuraṁ jayino'viśan

10680131 tacchrutvā nāradoktena rājansañjātamanyavaḥ

10680133 kurūnpratyudyamaṁ cakrurugrasenapracoditāḥ

10680141 sāntvayitvā tu tānrāmaḥ sannaddhānvṛṣṇipuṅgavān

10680143 naicchatkurūṇāṁ vṛṣṇīnāṁ kaliṁ kalimalāpahaḥ

10680151 jagāma hāstinapuraṁ rathenādityavarcasā

10680153 brāhmaṇaiḥ kulavṛddhaiśca vṛtaścandra iva grahaiḥ

10680161 gatvā gajāhvayaṁ rāmo bāhyopavanamāsthitaḥ

10680163 uddhavaṁ preṣayāmāsa dhṛtarāṣṭraṁ bubhutsayā

10680171 so'bhivandyāmbikāputraṁ bhīṣmaṁ droṇaṁ ca bāhlikam

10680173 duryodhanaṁ ca vidhivadrāmamāgataṁ abravīt

10680181 te'tiprītāstamākarṇya prāptaṁ rāmaṁ suhṛttamam

10680183 tamarcayitvābhiyayuḥ sarve maṅgalapāṇayaḥ

10680191 taṁ saṅgamya yathānyāyaṁ gāmarghyaṁ ca nyavedayan

10680193 teṣāṁ ye tatprabhāvajñāḥ praṇemuḥ śirasā balam

10680201 bandhūnkuśalinaḥ śrutvā pṛṣṭvā śivamanāmayam

10680203 parasparamatho rāmo babhāṣe'viklavaṁ vacaḥ

10680211 ugrasenaḥ kṣiteśeśo yadva ājñāpayatprabhuḥ

10680213 tadavyagradhiyaḥ śrutvā kurudhvamavilambitam

10680221 yadyūyaṁ bahavastvekaṁ jitvādharmeṇa dhārmikam

10680223 abadhnītātha tanmṛṣye bandhūnāmaikyakāmyayā

10680231 vīryaśauryabalonnaddhamātmaśaktisamaṁ vacaḥ

10680233 kuravo baladevasya niśamyocuḥ prakopitāḥ

10680241 aho mahaccitramidaṁ kālagatyā duratyayā

10680243 ārurukṣatyupānadvai śiro mukuṭasevitam

10680251 ete yaunena sambaddhāḥ sahaśayyāsanāśanāḥ

10680253 vṛṣṇayastulyatāṁ nītā asmaddattanṛpāsanāḥ

10680261 cāmaravyajane śaṅkhamātapatraṁ ca pāṇḍuram

10680263 kirīṭamāsanaṁ śayyāṁ bhuñjate'smadupekṣayā

10680271 alaṁ yadūnāṁ naradevalāñchanairdātuḥ pratīpaiḥ phaṇināmivāmṛtam

10680273 ye'smatprasādopacitā hi yādavā ājñāpayantyadya gatatrapā bata

10680281 kathamindro'pi kurubhirbhīṣmadroṇārjunādibhiḥ

10680283 adattamavarundhīta siṁhagrastamivoraṇaḥ

10680290 śrībādarāyaṇiruvāca

10680291 janmabandhuśrīyonnaddha madāste bharatarṣabha

10680293 āśrāvya rāmaṁ durvācyamasabhyāḥ puramāviśan

10680301 dṛṣṭvā kurūnāṁ dauḥśīlyaṁ śrutvāvācyāni cācyutaḥ

10680303 avocatkopasaṁrabdho duṣprekṣyaḥ prahasanmuhuḥ

10680311 nūnaṁ nānāmadonnaddhāḥ śāntiṁ necchantyasādhavaḥ

10680313 teṣāṁ hi praśamo daṇḍaḥ paśūnāṁ laguḍo yathā

10680321 aho yadūnsusaṁrabdhānkṛṣṇaṁ ca kupitaṁ śanaiḥ

10680323 sāntvayitvāhameteṣāṁ śamamicchannihāgataḥ

10680331 ta ime mandamatayaḥ kalahābhiratāḥ khalāḥ

10680333 taṁ māmavajñāya muhurdurbhāṣānmānino'bruvan

10680341 nograsenaḥ kila vibhurbhojavṛṣṇyandhakeśvaraḥ

10680343 śakrādayo lokapālā yasyādeśānuvartinaḥ

10680351 sudharmākramyate yena pārijāto'marāṅghripaḥ

10680353 ānīya bhujyate so'sau na kilādhyāsanārhaṇaḥ

10680361 yasya pādayugaṁ sākṣācchrīrupāste'khileśvarī

10680363 sa nārhati kila śrīśo naradevaparicchadān

10680371 yasyāṅghripaṅkajarajo'khilalokapālair

10680372 maulyuttamairdhṛtamupāsitatīrthatīrtham

10680373 brahmā bhavo'hamapi yasya kalāḥ kalāyāḥ

10680374 śrīścodvahema ciramasya nṛpāsanaṁ kva

10680381 bhuñjate kurubhirdattaṁ bhūkhaṇḍaṁ vṛṣṇayaḥ kila

10680383 upānahaḥ kila vayaṁ svayaṁ tu kuravaḥ śiraḥ

10680391 aho aiśvaryamattānāṁ mattānāmiva māninām

10680393 asambaddhā giṛo rukṣāḥ kaḥ sahetānuśāsītā

10680401 adya niṣkauravaṁ pṛthvīṁ kariṣyāmītyamarṣitaḥ

10680403 gṛhītvā halamuttasthau dahanniva jagattrayam

10680411 lāṅgalāgreṇa nagaramudvidārya gajāhvayam

10680413 vicakarṣa sa gaṅgāyāṁ prahariṣyannamarṣitaḥ

10680421 jalayānamivāghūrṇaṁ gaṅgāyāṁ nagaraṁ patat

10680423 ākṛṣyamāṇamālokya kauravāḥ jātasambhramāḥ

10680431 tameva śaraṇaṁ jagmuḥ sakuṭumbā jijīviṣavaḥ

10680433 salakṣmaṇaṁ puraskṛtya sāmbaṁ prāñjalayaḥ prabhum

10680441 rāma rāmākhilādhāra prabhāvaṁ na vidāma te

10680443 mūḍhānāṁ naḥ kubuddhīnāṁ kṣantumarhasyatikramam

10680451 sthityutpattyapyayānāṁ tvameko heturnirāśrayaḥ

10680453 lokānkrīḍanakānīśa krīḍataste vadanti hi

10680461 tvameva mūrdhnīdamananta līlayā bhūmaṇḍalaṁ bibharṣi sahasramūrdhan

10680463 ante ca yaḥ svātmaniruddhaviśvaḥ śeṣe'dvitīyaḥ pariśiṣyamāṇaḥ

10680471 kopaste'khilaśikṣārthaṁ na dveṣānna ca matsarāt

10680473 bibhrato bhagavansattvaṁ sthitipālanatatparaḥ

10680481 namaste sarvabhūtātmansarvaśaktidharāvyaya

10680483 viśvakarmannamaste'stu tvāṁ vayaṁ śaraṇaṁ gatāḥ

10680490 śrīśuka uvāca

10680491 evaṁ prapannaiḥ saṁvignairvepamānāyanairbalaḥ

10680493 prasāditaḥ suprasanno mā bhaiṣṭetyabhayaṁ dadau

10680501 duryodhanaḥ pāribarhaṁ kuñjarānṣaṣṭihāyanān

10680503 dadau ca dvādaśaśatānyayutāni turaṅgamān

10680511 rathānāṁ ṣaṭsahasrāṇi raukmāṇāṁ sūryavarcasām

10680513 dāsīnāṁ niṣkakaṇṭhīnāṁ sahasraṁ duhitṛvatsalaḥ

10680521 pratigṛhya tu tatsarvaṁ bhagavānsātvatarṣabhaḥ

10680523 sasutaḥ sasnuṣaḥ prāyātsuhṛdbhirabhinanditaḥ

10680531 tataḥ praviṣṭaḥ svapuraṁ halāyudhaḥ

10680532 sametya bandhūnanuraktacetasaḥ

10680533 śaśaṁsa sarvaṁ yadupuṅgavānāṁ

10680534 madhye sabhāyāṁ kuruṣu svaceṣṭitam

10680541 adyāpi ca puraṁ hyetatsūcayadrāmavikramam

10680543 samunnataṁ dakṣiṇato gaṅgāyāmanudṛśyate

10690010 śrīśuka uvāca

10690011 narakaṁ nihataṁ śrutvā tathodvāhaṁ ca yoṣitām

10690013 kṛṣṇenaikena bahvīnāṁ taddidṛkṣuḥ sma nāradaḥ

10690021 citraṁ bataitadekena vapuṣā yugapatpṛthak

10690023 gṛheṣu dvyaṣṭasāhasraṁ striya eka udāvahat

10690031 ityutsuko dvāravatīṁ devarṣirdraṣṭumāgamat

10690033 puṣpitopavanārāma dvijālikulanāditām

10690041 utphullendīvarāmbhoja kahlārakumudotpalaiḥ

10690043 churiteṣu saraḥsūccaiḥ kūjitāṁ haṁsasārasaiḥ

10690051 prāsādalakṣairnavabhirjuṣṭāṁ sphāṭikarājataiḥ

10690053 mahāmarakataprakhyaiḥ svarṇaratnaparicchadaiḥ

10690061 vibhaktarathyāpathacatvarāpaṇaiḥ śālāsabhābhī rucirāṁ surālayaiḥ

10690063 saṁsiktamārgāṅganavīthidehalīṁ patatpatākadhvajavāritātapām

10690071 tasyāmantaḥpuraṁ śrīmadarcitaṁ sarvadhiṣṇyapaiḥ

10690073 hareḥ svakauśalaṁ yatra tvaṣṭrā kārtsnyena darśitam

10690081 tatra ṣoḍaśabhiḥ sadma sahasraiḥ samalaṅkṛtam

10690083 viveśaikatomaṁ śaureḥ patnīnāṁ bhavanaṁ mahat

10690091 viṣṭabdhaṁ vidrumastambhairvaidūryaphalakottamaiḥ

10690093 indranīlamayaiḥ kuḍyairjagatyā cāhatatviṣā

10690101 vitānairnirmitaistvaṣṭrā muktādāmavilambibhiḥ

10690103 dāntairāsanaparyaṅkairmaṇyuttamapariṣkṛtaiḥ

10690111 dāsībhirniṣkakaṇṭhībhiḥ suvāsobhiralaṅkṛtam

10690113 pumbhiḥ sakañcukoṣṇīṣa suvastramaṇikuṇḍalaiḥ

10690121 ratnapradīpanikaradyutibhirnirasta dhvāntaṁ vicitravalabhīṣu śikhaṇḍino'ṅga

10690123 nṛtyanti yatra vihitāgurudhūpamakṣairniryāntamīkṣya ghanabuddhaya unnadantaḥ

10690131 tasminsamānaguṇarūpavayaḥsuveṣa

10690132 dāsīsahasrayutayānusavaṁ gṛhiṇyā

10690133 vipro dadarśa camaravyajanena rukma

10690134 daṇḍena sātvatapatiṁ parivījayantyā

10690141 taṁ sannirīkṣya bhagavānsahasotthitaśrī

10690142 paryaṅkataḥ sakaladharmabhṛtāṁ variṣṭhaḥ

10690143 ānamya pādayugalaṁ śirasā kirīṭa

10690144 juṣṭena sāñjaliravīviśadāsane sve

10690151 tasyāvanijya caraṇau tadapaḥ svamūrdhnā

10690152 bibhrajjagadgurutamo'pi satāṁ patirhi

10690153 brahmaṇyadeva iti yadguṇanāma yuktaṁ

10690154 tasyaiva yaccaraṇaśaucamaśeṣatīrtham

10690161 sampūjya devaṛṣivaryamṛṣiḥ purāṇo

10690162 nārāyaṇo narasakho vidhinoditena

10690163 vāṇyābhibhāṣya mitayāmṛtamiṣṭayā taṁ

10690164 prāha prabho bhagavate karavāma he kim

10690170 śrīnārada uvāca

10690171 naivādbhutaṁ tvayi vibho'khilalokanāthe

10690172 maitrī janeṣu sakaleṣu damaḥ khalānām

10690173 niḥśreyasāya hi jagatsthitirakṣaṇābhyāṁ

10690174 svairāvatāra urugāya vidāma suṣṭhu

10690181 dṛṣṭaṁ tavāṅghriyugalaṁ janatāpavargaṁ

10690182 brahmādibhirhṛdi vicintyamagādhabodhaiḥ

10690183 saṁsārakūpapatitottaraṇāvalambaṁ

10690184 dhyāyaṁścarāmyanugṛhāṇa yathā smṛtiḥ syāt

10690191 tato'nyadāviśadgehaṁ kṛṣṇapatnyāḥ sa nāradaḥ

10690193 yogeśvareśvarasyāṅga yogamāyāvivitsayā

10690201 dīvyantamakṣaistatrāpi priyayā coddhavena ca

10690203 pūjitaḥ parayā bhaktyā pratyutthānāsanādibhiḥ

10690211 pṛṣṭaścāviduṣevāsau kadāyāto bhavāniti

10690213 kriyate kiṁ nu pūrṇānāmapūrṇairasmadādibhiḥ

10690221 athāpi brūhi no brahmanjanmaitacchobhanaṁ kuru

10690223 sa tu vismita utthāya tūṣṇīmanyadagādgṛham

10690231 tatrāpyacaṣṭa govindaṁ lālayantaṁ sutānśiśūn

10690233 tato'nyasmingṛhe'paśyanmajjanāya kṛtodyamam

10690241 juhvantaṁ ca vitānāgnīnyajantaṁ pañcabhirmakhaiḥ

10690243 bhojayantaṁ dvijānkvāpi bhuñjānamavaśeṣitam

10690251 kvāpi sandhyāmupāsīnaṁ japantaṁ brahma vāgyatam

10690253 ekatra cāsicarmābhyāṁ carantamasivartmasu

10690261 aśvairgajai rathaiḥ kvāpi vicarantaṁ gadāgrajam

10690263 kvacicchayānaṁ paryaṅke stūyamānaṁ ca vandibhiḥ

10690271 mantrayantaṁ ca kasmiṁścinmantribhiścoddhavādibhiḥ

10690273 jalakrīḍārataṁ kvāpi vāramukhyābalāvṛtam

10690281 kutraciddvijamukhyebhyo dadataṁ gāḥ svalaṅkṛtāḥ

10690283 itihāsapurāṇāni śṛṇvantaṁ maṅgalāni ca

10690291 hasantaṁ hāsakathayā kadācitpriyayā gṛhe

10690293 kvāpi dharmaṁ sevamānamarthakāmau ca kutracit

10690301 dhyāyantamekamāsīnaṁ puruṣaṁ prakṛteḥ param

10690303 śuśrūṣantaṁ gurūnkvāpi kāmairbhogaiḥ saparyayā

10690311 kurvantaṁ vigrahaṁ kaiścitsandhiṁ cānyatra keśavam

10690313 kutrāpi saha rāmeṇa cintayantaṁ satāṁ śivam

10690321 putrāṇāṁ duhitṝṇāṁ ca kāle vidhyupayāpanam

10690323 dārairvaraistatsadṛśaiḥ kalpayantaṁ vibhūtibhiḥ

10690331 prasthāpanopanayanairapatyānāṁ mahotsavān

10690333 vīkṣya yogeśvareśasya yeṣāṁ lokā visismire

10690341 yajantaṁ sakalāndevānkvāpi kratubhirūrjitaiḥ

10690343 pūrtayantaṁ kvaciddharmaṁ kūrpārāmamaṭhādibhiḥ

10690351 carantaṁ mṛgayāṁ kvāpi hayamāruhya saindhavam

10690353 ghnantaṁ tatra paśūnmedhyānparītaṁ yadupuṅgavaiḥ

10690361 avyaktalingaṁ prakṛtiṣvantaḥpuragṛhādiṣu

10690363 kvaciccarantaṁ yogeśaṁ tattadbhāvabubhutsayā

10690371 athovāca hṛṣīkeśaṁ nāradaḥ prahasanniva

10690373 yogamāyodayaṁ vīkṣya mānuṣīmīyuṣo gatim

10690381 vidāma yogamāyāste durdarśā api māyinām

10690383 yogeśvarātmannirbhātā bhavatpādaniṣevayā

10690391 anujānīhi māṁ deva lokāṁste yaśasāplutān

10690393 paryaṭāmi tavodgāyanlīlā bhuvanapāvanīḥ

10690400 śrībhagavānuvāca

10690401 brahmandhannasya vaktāhaṁ kartā tadanumoditā

10690403 tacchikṣayanlokamimamāsthitaḥ putra mā khidaḥ

10690410 śrīśuka uvāca

10690411 ityācarantaṁ saddharmānpāvanāngṛhamedhinām

10690413 tameva sarvageheṣu santamekaṁ dadarśa ha

10690421 kṛṣṇasyānantavīryasya yogamāyāmahodayam

10690423 muhurdṛṣṭvā ṛṣirabhūdvismito jātakautukaḥ

10690431 ityarthakāmadharmeṣu kṛṣṇena śraddhitātmanā

10690433 samyaksabhājitaḥ prītastamevānusmaranyayau

10690441 evaṁ manuṣyapadavīmanuvartamāno nārāyaṇo'khilabhavāya gṛhītaśaktiḥ

10690443 reme'ṇga ṣoḍaśasahasravarāṅganānāṁ savrīḍasauhṛdanirīkṣaṇahāsajuṣṭaḥ

10690451 yānīha viśvavilayodbhavavṛttihetuḥ

10690452 karmāṇyananyaviṣayāṇi harīścakāra

10690453 yastvaṅga gāyati śṛṇotyanumodate vā

10690454 bhaktirbhavedbhagavati hyapavargamārge

10700010 śrīśuka uvāca

10700011 athoṣasyupavṛttāyāṁ kukkuṭānkūjato'śapan

10700013 gṛhītakaṇṭhyaḥ patibhirmādhavyo virahāturāḥ

10700021 vayāṁsyaroruvankṛṣṇaṁ bodhayantīva vandinaḥ

10700023 gāyatsvaliṣvanidrāṇi mandāravanavāyubhiḥ

10700031 muhūrtaṁ taṁ tu vaidarbhī nāmṛṣyadatiśobhanam

10700033 parirambhaṇaviśleṣātpriyabāhvantaraṁ gatā

10700041 brāhme muhūrta utthāya vāryupaspṛśya mādhavaḥ

10700043 dadhyau prasannakaraṇa ātmānaṁ tamasaḥ param

10700051 ekaṁ svayaṁjyotirananyamavyayaṁ svasaṁsthayā nityanirastakalmaṣam

10700053 brahmākhyamasyodbhavanāśahetubhiḥ svaśaktibhirlakṣitabhāvanirvṛtim

10700061 athāpluto'mbhasyamale yathāvidhi

10700062 kriyākalāpaṁ paridhāya vāsasī

10700063 cakāra sandhyopagamādi sattamo

10700064 hutānalo brahma jajāpa vāgyataḥ

10700071 upasthāyārkamudyantaṁ tarpayitvātmanaḥ kalāḥ

10700073 devānṛṣīnpitṝnvṛddhānviprānabhyarcya cātmavān

10700081 dhenūnāṁ rukmaśṛṅgīnāṁ sādhvīnāṁ mauktikasrajām

10700083 payasvinīnāṁ gṛṣṭīnāṁ savatsānāṁ suvāsasām

10700091 dadau rūpyakhurāgrāṇāṁ kṣaumājinatilaiḥ saha

10700093 alaṅkṛtebhyo viprebhyo badvaṁ badvaṁ dine dine

10700101 govipradevatāvṛddha gurūnbhūtāni sarvaśaḥ

10700103 namaskṛtyātmasambhūtīrmaṅgalāni samaspṛśat

10700111 ātmānaṁ bhūṣayāmāsa naralokavibhūṣaṇam

10700113 vāsobhirbhūṣaṇaiḥ svīyairdivyasraganulepanaiḥ

10700121 avekṣyājyaṁ tathādarśaṁ govṛṣadvijadevatāḥ

10700123 kāmāṁśca sarvavarṇānāṁ paurāntaḥpuracāriṇām

10700125 pradāpya prakṛtīḥ kāmaiḥ pratoṣya pratyanandata

10700131 saṁvibhajyāgrato viprānsraktāmbūlānulepanaiḥ

10700133 suhṛdaḥ prakṛtīrdārānupāyuṅkta tataḥ svayam

10700141 tāvatsūta upānīya syandanaṁ paramādbhutam

10700143 sugrīvādyairhayairyuktaṁ praṇamyāvasthito'grataḥ

10700151 gṛhītvā pāṇinā pāṇī sārathestamathāruhat

10700153 sātyakyuddhavasaṁyuktaḥ pūrvādrimiva bhāskaraḥ

10700161 īkṣito'ntaḥpurastrīṇāṁ savrīḍapremavīkṣitaiḥ

10700163 kṛcchrādvisṛṣṭo niragājjātahāso haranmanaḥ

10700171 sudharmākhyāṁ sabhāṁ sarvairvṛṣṇibhiḥ parivāritaḥ

10700173 prāviśadyanniviṣṭānāṁ na santyaṅga ṣaḍūrmayaḥ

10700181 tatropavistaḥ paramāsane vibhurbabhau svabhāsā kakubho'vabhāsayan

10700183 vṛto nṛsiṁhairyadubhiryadūttamo yathoḍurājo divi tārakāgaṇaiḥ

10700191 tatropamantriṇo rājannānāhāsyarasairvibhum

10700193 upatasthurnaṭācāryā nartakyastāṇḍavaiḥ pṛthak

10700201 mṛdaṅgavīṇāmuraja veṇutāladarasvanaiḥ

10700203 nanṛturjagustuṣṭuvuśca sūtamāgadhavandinaḥ

10700211 tatrāhurbrāhmaṇāḥ kecidāsīnā brahmavādinaḥ

10700213 pūrveṣāṁ puṇyayaśasāṁ rājñāṁ cākathayankathāḥ

10700221 tatraikaḥ puruṣo rājannāgato'pūrvadarśanaḥ

10700223 vijñāpito bhagavate pratīhāraiḥ praveśitaḥ

10700231 sa namaskṛtya kṛṣṇāya pareśāya kṛtāñjaliḥ

10700233 rājñāmāvedayadduḥkhaṁ jarāsandhanirodhajam

10700241 ye ca digvijaye tasya sannatiṁ na yayurnṛpāḥ

10700243 prasahya ruddhāstenāsannayute dve girivraje

10700250 rājāna ūcuḥ

10700251 kṛṣṇa kṛṣṇāprameyātmanprapannabhayabhañjana

10700253 vayaṁ tvāṁ śaraṇaṁ yāmo bhavabhītāḥ pṛthagdhiyaḥ

10700261 loko vikarmanirataḥ kuśale pramattaḥ

10700262 karmaṇyayaṁ tvadudite bhavadarcane sve

10700263 yastāvadasya balavāniha jīvitāśāṁ

10700264 sadyaśchinattyanimiṣāya namo'stu tasmai

10700271 loke bhavāñjagadinaḥ kalayāvatīrṇaḥ

10700272 sadrakṣaṇāya khalanigrahaṇāya cānyaḥ

10700273 kaścittvadīyamatiyāti nideśamīśa

10700274 kiṁ vā janaḥ svakṛtamṛcchati tanna vidmaḥ

10700281 svapnāyitaṁ nṛpasukhaṁ paratantramīśa

10700282 śaśvadbhayena mṛtakena dhuraṁ vahāmaḥ

10700283 hitvā tadātmani sukhaṁ tvadanīhalabhyaṁ

10700284 kliśyāmahe'tikṛpaṇāstava māyayeha

10700291 tanno bhavānpraṇataśokaharāṅghriyugmo

10700292 baddhānviyuṅkṣva magadhāhvayakarmapāśāt

10700293 yo bhūbhujo'yutamataṅgajavīryameko

10700294 bibhradrurodha bhavane mṛgarāḍivāvīḥ

10700301 yo vai tvayā dvinavakṛtva udāttacakra

10700302 bhagno mṛdhe khalu bhavantamanantavīryam

10700303 jitvā nṛlokanirataṁ sakṛdūḍhadarpo

10700304 yuṣmatprajā rujati no'jita tadvidhehi

10700310 dūta uvāca

10700311 iti māgadhasaṁruddhā bhavaddarśanakaṅkṣiṇaḥ

10700313 prapannāḥ pādamūlaṁ te dīnānāṁ śaṁ vidhīyatām

10700320 śrīśuka uvāca

10700321 rājadūte bruvatyevaṁ devarṣiḥ paramadyutiḥ

10700323 bibhratpiṅgajaṭābhāraṁ prādurāsīdyathā raviḥ

10700331 taṁ dṛṣṭvā bhagavānkṛṣṇaḥ sarvalokeśvareśvaraḥ

10700333 vavanda utthitaḥ śīrṣṇā sasabhyaḥ sānugo mudā

10700341 sabhājayitvā vidhivatkṛtāsanaparigraham

10700343 babhāṣe sunṛtairvākyaiḥ śraddhayā tarpayanmunim

10700351 api svidadya lokānāṁ trayāṇāmakutobhayam

10700353 nanu bhūyānbhagavato lokānparyaṭato guṇaḥ

10700361 na hi te'viditaṁ kiñcillokeṣvīśvarakartṛṣu

10700363 atha pṛcchāmahe yuṣmānpāṇḍavānāṁ cikīrṣitam

10700370 śrīnārada uvāca

10700371 dṛṣṭā māyā te bahuśo duratyayā māyā vibho viśvasṛjaśca māyinaḥ

10700373 bhūteṣu bhūmaṁścarataḥ svaśaktibhirvahneriva cchannaruco na me'dbhutam

10700381 tavehitaṁ ko'rhati sādhu vedituṁ svamāyayedaṁ sṛjato niyacchataḥ

10700383 yadvidyamānātmatayāvabhāsate tasmai namaste svavilakṣaṇātmane

10700391 jīvasya yaḥ saṁsarato vimokṣaṇaṁ na jānato'narthavahāccharīrataḥ

10700393 līlāvatāraiḥ svayaśaḥ pradīpakaṁ prājvālayattvā tamahaṁ prapadye

10700401 athāpyāśrāvaye brahma naralokaviḍambanam

10700403 rājñaḥ paitṛṣvasreyasya bhaktasya ca cikīrṣitam

10700411 yakṣyati tvāṁ makhendreṇa rājasūyena pāṇḍavaḥ

10700413 pārameṣṭhyakāmo nṛpatistadbhavānanumodatām

10700421 tasmindeva kratuvare bhavantaṁ vai surādayaḥ

10700423 didṛkṣavaḥ sameṣyanti rājānaśca yaśasvinaḥ

10700431 śravaṇātkīrtanāddhyānātpūyante'ntevasāyinaḥ

10700433 tava brahmamayasyeśa kimutekṣābhimarśinaḥ

10700441 yasyāmalaṁ divi yaśaḥ prathitaṁ rasāyāṁ

10700442 bhūmau ca te bhuvanamaṅgala digvitānam

10700443 mandākinīti divi bhogavatīti cādho

10700444 gaṅgeti ceha caraṇāmbu punāti viśvam

10700450 śrīśuka uvāca

10700451 tatra teṣvātmapakṣeṣva gṛṇatsu vijigīṣayā

10700453 vācaḥ peśaiḥ smayanbhṛtyamuddhavaṁ prāha keśavaḥ

10700460 śrībhagavānuvāca

10700461 tvaṁ hi naḥ paramaṁ cakṣuḥ suhṛnmantrārthatattvavit

10700463 athātra brūhyanuṣṭheyaṁ śraddadhmaḥ karavāma tat

10700471 ityupāmantrito bhartrā sarvajñenāpi mugdhavat

10700473 nideśaṁ śirasādhāya uddhavaḥ pratyabhāṣata

10710010 śrīśuka uvāca

10710011 ityudīritamākarṇya devaṛṣeruddhavo'bravīt

10710013 sabhyānāṁ matamājñāya kṛṣṇasya ca mahāmatiḥ

10710020 śrīuddhava uvāca

10710021 yaduktamṛṣinā deva sācivyaṁ yakṣyatastvayā

10710023 kāryaṁ paitṛṣvasreyasya rakṣā ca śaraṇaiṣiṇām

10710031 yaṣṭavyamrājasūyena dikcakrajayinā vibho

10710033 ato jarāsutajaya ubhayārtho mato mama

10710041 asmākaṁ ca mahānartho hyetenaiva bhaviṣyati

10710043 yaśaśca tava govinda rājño baddhānvimuñcataḥ

10710051 sa vai durviṣaho rājā nāgāyutasamo bale

10710053 balināmapi cānyeṣāṁ bhīmaṁ samabalaṁ vinā

10710061 dvairathe sa tu jetavyo mā śatākṣauhiṇīyutaḥ

10710063 brāhmaṇyo'bhyarthito viprairna pratyākhyāti karhicit

10710071 brahmaveṣadharo gatvā taṁ bhikṣeta vṛkodaraḥ

10710073 haniṣyati na sandeho dvairathe tava sannidhau

10710081 nimittaṁ paramīśasya viśvasarganirodhayoḥ

10710083 hiraṇyagarbhaḥ śarvaśca kālasyārūpiṇastava

10710091 gāyanti te viśadakarma gṛheṣu devyo

10710092 rājñāṁ svaśatruvadhamātmavimokṣaṇaṁ ca

10710093 gopyaśca kuñjarapaterjanakātmajāyāḥ

10710094 pitrośca labdhaśaraṇā munayo vayaṁ ca

10710101 jarāsandhavadhaḥ kṛṣṇa bhūryarthāyopakalpate

10710103 prāyaḥ pākavipākena tava cābhimataḥ kratuḥ

10710110 śrīśuka uvāca

10710111 ityuddhavavaco rājansarvatobhadramacyutam

10710113 devarṣiryaduvṛddhāśca kṛṣṇaśca pratyapūjayan

10710121 athādiśatprayāṇāya bhagavāndevakīsutaḥ

10710123 bhṛtyāndārukajaitrādīnanujñāpya gurūnvibhuḥ

10710131 nirgamayyāvarodhānsvānsasutānsaparicchadān

10710133 saṅkarṣaṇamanujñāpya yadurājaṁ ca śatruhan

10710135 sūtopanītaṁ svarathamāruhadgaruḍadhvajam

10710141 tato rathadvipabhaṭasādināyakaiḥ

10710142 karālayā parivṛta ātmasenayā

10710143 mṛdaṅgabheryānakaśaṅkhagomukhaiḥ

10710144 praghoṣaghoṣitakakubho nirakramat

10710151 nṛvājikāñcanaśibikābhiracyutaṁ sahātmajāḥ patimanu suvratā yayuḥ

10710153 varāmbarābharaṇavilepanasrajaḥ susaṁvṛtā nṛbhirasicarmapāṇibhiḥ

10710161 naroṣṭragomahiṣakharāśvataryanaḥ

10710162 kareṇubhiḥ parijanavārayoṣitaḥ

10710163 svalaṅkṛtāḥ kaṭakuṭikambalāmbarādy

10710164 upaskarā yayuradhiyujya sarvataḥ

10710171 balaṁ bṛhaddhvajapaṭachatracāmarair

10710172 varāyudhābharaṇakirīṭavarmabhiḥ

10710173 divāṁśubhistumularavaṁ babhau raver

10710174 yathārṇavaḥ kṣubhitatimiṅgilormibhiḥ

10710181 atho muniryadupatinā sabhājitaḥ praṇamya taṁ hṛdi vidadhadvihāyasā

10710183 niśamya tadvyavasitamāhṛtārhaṇo mukundasandaraśananirvṛtendriyaḥ

10710191 rājadūtamuvācedaṁ bhagavānprīṇayangirā

10710193 mā bhaiṣṭa dūta bhadraṁ vo ghātayiṣyāmi māgadham

10710201 ityuktaḥ prasthito dūto yathāvadavadannṛpān

10710203 te'pi sandarśanaṁ śaureḥ pratyaikṣanyanmumukṣavaḥ

10710211 ānartasauvīramarūṁstīrtvā vinaśanaṁ hariḥ

10710213 girīnnadīratīyāya puragrāmavrajākarān

10710221 tato dṛṣadvatīṁ tīrtvā mukundo'tha sarasvatīm

10710223 pañcālānatha matsyāṁśca śakraprasthamathāgamat

10710231 tamupāgatamākarṇya prīto durdarśanaṁ nṛnām

10710233 ajātaśatrurniragātsopadhyāyaḥ suhṛdvṛtaḥ

10710241 gītavāditraghoṣeṇa brahmaghoṣeṇa bhūyasā

10710243 abhyayātsa hṛṣīkeśaṁ prāṇāḥ prāṇamivādṛtaḥ

10710251 dṛṣṭvā viklinnahṛdayaḥ kṛṣṇaṁ snehena pāṇḍavaḥ

10710253 cirāddṛṣṭaṁ priyatamaṁ sasvaje'tha punaḥ punaḥ

10710261 dorbhyāṁ pariṣvajya ramāmalālayaṁ mukundagātraṁ nṛpatirhatāśubhaḥ

10710263 lebhe parāṁ nirvṛtimaśrulocano hṛṣyattanurvismṛtalokavibhramaḥ

10710271 taṁ mātuleyaṁ parirabhya nirvṛto bhīmaḥ smayanpremajalākulendriyaḥ

10710273 yamau kirīṭī ca suhṛttamaṁ mudā pravṛddhabāṣpāḥ parirebhire'cyutam

10710281 arjunena pariṣvakto yamābhyāmabhivāditaḥ

10710283 brāhmaṇebhyo namaskṛtya vṛddhebhyaśca yathārhataḥ

10710285 mānino mānayāmāsa kurusṛñjayakaikayān

10710291 sūtamāgadhagandharvā vandinaścopamantriṇaḥ

10710293 mṛdaṅgaśaṅkhapaṭaha vīṇāpaṇavagomukhaiḥ

10710295 brāhmaṇāścāravindākṣaṁ tuṣṭuvurnanṛturjaguḥ

10710301 evaṁ suhṛdbhiḥ paryastaḥ puṇyaślokaśikhāmaṇiḥ

10710303 saṁstūyamāno bhagavānviveśālaṅkṛtaṁ puram

10710311 saṁsiktavartma kariṇāṁ madagandhatoyaiś

10710312 citradhvajaiḥ kanakatoraṇapūrṇakumbhaiḥ

10710313 mṛṣṭātmabhirnavadukūlavibhūṣaṇasrag

10710314 gandhairnṛbhiryuvatibhiśca virājamānam

10710321 uddīptadīpabalibhiḥ pratisadma jāla

10710322 niryātadhūparuciraṁ vilasatpatākam

10710323 mūrdhanyahemakalaśai rajatoruśṛṅgair

10710324 juṣṭaṁ dadarśa bhavanaiḥ kururājadhāma

10710331 prāptaṁ niśamya naralocanapānapātram

10710332 autsukyaviślathitakeśadukūlabandhāḥ

10710333 sadyo visṛjya gṛhakarma patīṁśca talpe

10710334 draṣṭuṁ yayuryuvatayaḥ sma narendramārge

10710341 tasminsusaṅkula ibhāśvarathadvipadbhiḥ

10710342 kṛṣṇamsabhāryamupalabhya gṛhādhirūḍhāḥ

10710343 nāryo vikīrya kusumairmanasopaguhya

10710344 susvāgataṁ vidadhurutsmayavīkṣitena

10710351 ūcuḥ striyaḥ pathi nirīkṣya mukundapatnīs

10710352 tārā yathoḍupasahāḥ kimakāryamūbhiḥ

10710353 yaccakṣuṣāṁ puruṣamaulirudārahāsa

10710354 līlāvalokakalayotsavamātanoti

10710361 tatra tatropasaṅgamya paurā maṅgalapāṇayaḥ

10710363 cakruḥ saparyāṁ kṛṣṇāya śreṇīmukhyā hatainasaḥ

10710371 antaḥpurajanaiḥ prītyā mukundaḥ phullalocanaiḥ

10710373 sasambhramairabhyupetaḥ prāviśadrājamandiram

10710381 pṛthā vilokya bhrātreyaṁ kṛṣṇaṁ tribhuvaneśvaram

10710383 prītātmotthāya paryaṅkātsasnuṣā pariṣasvaje

10710391 govindaṁ gṛhamānīya devadeveśamādṛtaḥ

10710393 pūjāyāṁ nāvidatkṛtyaṁ pramodopahato nṛpaḥ

10710401 pitṛsvasurgurustrīṇāṁ kṛṣṇaścakre'bhivādanam

10710403 svayaṁ ca kṛṣṇayā rājanbhaginyā cābhivanditaḥ

10710411 śvaśṛvā sañcoditā kṛṣṇā kṛṣṇapatnīśca sarvaśaḥ

10710413 ānarca rukmiṇīṁ satyāṁ bhadrāṁ jāmbavatīṁ tathā

10710421 kālindīṁ mitravindāṁ ca śaibyāṁ nāgnajitīṁ satīm

10710423 anyāścābhyāgatā yāstu vāsaḥsraṅmaṇḍanādibhiḥ

10710431 sukhaṁ nivāsayāmāsa dharmarājo janārdanam

10710433 sasainyaṁ sānugāmatyaṁ sabhāryaṁ ca navaṁ navam

10710441 tarpayitvā khāṇḍavena vahniṁ phālgunasaṁyutaḥ

10710443 mocayitvā mayaṁ yena rājñe divyā sabhā kṛtā

10710451 uvāsa katicinmāsānrājñaḥ priyacikīrṣayā

10710453 viharanrathamāruhya phālgunena bhaṭairvṛtaḥ

10720010 śrīśuka uvāca

10720011 ekadā tu sabhāmadhya āsthito munibhirvṛtaḥ

10720013 brāhmaṇaiḥ kṣatriyairvaiśyairbhrātṛbhiśca yudhiṣṭhiraḥ

10720021 ācāryaiḥ kulavṛddhaiśca jñātisambandhibāndhavaiḥ

10720023 śṛṇvatāmeva caiteṣāmābhāṣyedamuvāca ha

10720030 śrīyudhiṣṭhira uvāca

10720031 kraturājena govinda rājasūyena pāvanīḥ

10720033 yakṣye vibhūtīrbhavatastatsampādaya naḥ prabho

10720041 tvatpāduke avirataṁ pari ye caranti

10720042 dhyāyantyabhadranaśane śucayo gṛṇanti

10720043 vindanti te kamalanābha bhavāpavargam

10720044 āśāsate yadi ta āśiṣa īśa nānye

10720051 taddevadeva bhavataścaraṇāravinda

10720052 sevānubhāvamiha paśyatu loka eṣaḥ

10720053 ye tvāṁ bhajanti na bhajantyuta vobhayeṣāṁ

10720054 niṣṭhāṁ pradarśaya vibho kurusṛñjayānām

10720061 na brahmaṇaḥ svaparabhedamatistava syāt

10720062 sarvātmanaḥ samadṛśaḥ svasukhānubhūteḥ

10720063 saṁsevatāṁ surataroriva te prasādaḥ

10720064 sevānurūpamudayo na viparyayo'tra

10720070 śrībhagavānuvāca

10720071 samyagvyavasitaṁ rājanbhavatā śatrukarśana

10720073 kalyāṇī yena te kīrtirlokānanubhaviṣyati

10720081 ṛṣīṇāṁ pitṛdevānāṁ suhṛdāmapi naḥ prabho

10720083 sarveṣāmapi bhūtānāmīpsitaḥ kraturāḍayam

10720091 vijitya nṛpatīnsarvānkṛtvā ca jagatīṁ vaśe

10720093 sambhṛtya sarvasambhārānāharasva mahākratum

10720101 ete te bhrātaro rājaṁllokapālāṁśasambhavāḥ

10720103 jito'smyātmavatā te'haṁ durjayo yo'kṛtātmabhiḥ

10720111 na kaścinmatparaṁ loke tejasā yaśasā śriyā

10720113 vibhūtibhirvābhibhaveddevo'pi kimu pārthivaḥ

10720120 śrīśuka uvāca

10720121 niśamya bhagavadgītaṁ prītaḥ phullamukhāmbujaḥ

10720123 bhrātṝndigvijaye'yuṅkta viṣṇutejopabṛṁhitān

10720131 sahadevaṁ dakṣiṇasyāmādiśatsaha sṛñjayaiḥ

10720133 diśi pratīcyāṁ nakulamudīcyāṁ savyasācinam

10720135 prācyāṁ vṛkodaraṁ matsyaiḥ kekayaiḥ saha madrakaiḥ

10720141 te vijitya nṛpānvīrā ājahrurdigbhya ojasā

10720143 ajātaśatrave bhūri draviṇaṁ nṛpa yakṣyate

10720151 śrutvājitaṁ jarāsandhaṁ nṛpaterdhyāyato hariḥ

10720153 āhopāyaṁ tamevādya uddhavo yamuvāca ha

10720161 bhīmaseno'rjunaḥ kṛṣṇo brahmalingadharāstrayaḥ

10720163 jagmurgirivrajaṁ tāta bṛhadrathasuto yataḥ

10720171 te gatvātithyavelāyāṁ gṛheṣu gṛhamedhinam

10720173 brahmaṇyaṁ samayāceranrājanyā brahmaliṅginaḥ

10720181 rājanviddhyatithīnprāptānarthino dūramāgatān

10720183 tannaḥ prayaccha bhadraṁ te yadvayaṁ kāmayāmahe

10720191 kiṁ durmarṣaṁ titikṣūṇāṁ kimakāryamasādhubhiḥ

10720193 kiṁ na deyaṁ vadānyānāṁ kaḥ paraḥ samadarśinām

10720201 yo'nityena śarīreṇa satāṁ geyaṁ yaśo dhruvam

10720203 nācinoti svayaṁ kalpaḥ sa vācyaḥ śocya eva saḥ

10720211 hariścandro rantideva uñchavṛttiḥ śibirbaliḥ

10720213 vyādhaḥ kapoto bahavo hyadhruveṇa dhruvaṁ gatāḥ

10720220 śrīśuka uvāca

10720221 svarairākṛtibhistāṁstu prakoṣṭhairjyāhatairapi

10720223 rājanyabandhūnvijñāya dṛṣṭapūrvānacintayat

10720231 rājanyabandhavo hyete brahmaliṅgāni bibhrati

10720233 dadāni bhikṣitaṁ tebhya ātmānamapi dustyajam

10720241 balernu śrūyate kīrtirvitatā dikṣvakalmaṣā

10720243 aiśvaryādbhraṁśitasyāpi vipravyājena viṣṇunā

10720251 śriyaṁ jihīrṣatendrasya viṣṇave dvijarūpiṇe

10720253 jānannapi mahīmprādādvāryamāṇo'pi daityarāṭ

10720261 jīvatā brāhmaṇārthāya ko nvarthaḥ kṣatrabandhunā

10720263 dehena patamānena nehatā vipulaṁ yaśaḥ

10720271 ityudāramatiḥ prāha kṛṣṇārjunavṛkodarān

10720273 he viprā vriyatāṁ kāmo dadāmyātmaśiro'pi vaḥ

10720280 śrībhagavānuvāca

10720281 yuddhaṁ no dehi rājendra dvandvaśo yadi manyase

10720283 yuddhārthino vayaṁ prāptā rājanyā nānyakāṅkṣiṇaḥ

10720291 asau vṛkodaraḥ pārthastasya bhrātārjuno hyayam

10720293 anayormātuleyaṁ māṁ kṛṣṇaṁ jānīhi te ripum

10720301 evamāvedito rājā jahāsoccaiḥ sma māgadhaḥ

10720303 āha cāmarṣito mandā yuddhaṁ tarhi dadāmi vaḥ

10720311 na tvayā bhīruṇā yotsye yudhi viklavatejasā

10720313 mathurāṁ svapurīṁ tyaktvā samudraṁ śaraṇaṁ gataḥ

10720321 ayaṁ tu vayasātulyo nātisattvo na me samaḥ

10720323 arjuno na bhavedyoddhā bhīmastulyabalo mama

10720331 ityuktvā bhīmasenāya prādāya mahatīṁ gadām

10720333 dvitīyāṁ svayamādāya nirjagāma purādbahiḥ

10720341 tataḥ samekhale vīrau saṁyuktāvitaretaram

10720343 jaghnaturvajrakalpābhyāṁ gadābhyāṁ raṇadurmadau

10720351 maṇḍalāni vicitrāṇi savyaṁ dakṣiṇameva ca

10720353 caratoḥ śuśubhe yuddhaṁ naṭayoriva raṅgiṇoḥ

10720361 tataścaṭacaṭāśabdo vajraniṣpesasannibhaḥ

10720363 gadayoḥ kṣiptayo rājandantayoriva dantinoḥ

10720371 te vai gade bhujajavena nipātyamāne

10720372 anyonyato'ṁsakaṭipādakarorujatrum

10720373 cūrṇībabhūvaturupetya yathārkaśākhe

10720374 saṁyudhyatordviradayoriva dīptamanvyoḥ

10720381 itthaṁ tayoḥ prahatayorgadayornṛvīrau

10720382 kruddhau svamuṣṭibhirayaḥsparaśairapiṣṭām

10720383 śabdastayoḥ praharatoribhayorivāsīn

10720384 nirghātavajraparuṣastalatāḍanotthaḥ

10720391 tayorevaṁ praharatoḥ samaśikṣābalaujasoḥ

10720393 nirviśeṣamabhūdyuddhamakṣīṇajavayornṛpa

10720401 śatrorjanmamṛtī vidvāñjīvitaṁ ca jarākṛtam

10720403 pārthamāpyāyayansvena tejasācintayaddhariḥ

10720411 sañcintyārīvadhopāyaṁ bhīmasyāmoghadarśanaḥ

10720413 darśayāmāsa viṭapaṁ pāṭayanniva saṁjñayā

10720421 tadvijñāya mahāsattvo bhīmaḥ praharatāṁ varaḥ

10720423 gṛhītvā pādayoḥ śatruṁ pātayāmāsa bhūtale

10720431 ekampādaṁ padākramya dorbhyāmanyaṁ pragṛhya saḥ

10720433 gudataḥ pāṭayāmāsa śākhamiva mahāgajaḥ

10720441 ekapādoruvṛṣaṇa kaṭipṛṣṭhastanāṁsake

10720443 ekabāhvakṣibhrūkarṇe śakale dadṛśuḥ prajāḥ

10720451 hāhākāro mahānāsīnnihate magadheśvare

10720453 pūjayāmāsaturbhīmaṁ parirabhya jayācyatau

10720461 sahadevaṁ tattanayaṁ bhagavānbhūtabhāvanaḥ

10720463 abhyaṣiñcadameyātmā magadhānāṁ patiṁ prabhuḥ

10720465 mocayāmāsa rājanyānsaṁruddhā māgadhena ye

10730010 śrīśuka uvāca

10730011 ayute dve śatānyaṣṭau niruddhā yudhi nirjitāḥ

10730013 te nirgatā giridroṇyāṁ malinā malavāsasaḥ

10730021 kṣutkṣāmāḥ śuṣkavadanāḥ saṁrodhaparikarśitāḥ

10730023 dadṛśuste ghanaśyāmaṁ pītakauśeyavāsasam

10730031 śrīvatsāṅkaṁ caturbāhuṁ padmagarbhāruṇekṣaṇam

10730033 cāruprasannavadanaṁ sphuranmakarakuṇḍalam

10730041 padmahastaṁ gadāśaṅkha rathāṅgairupalakṣitam

10730043 kirīṭahārakaṭaka kaṭisūtrāṅgadāñcitam

10730051 bhrājadvaramaṇigrīvaṁ nivītaṁ vanamālayā

10730053 pibanta iva cakṣurbhyāṁ lihanta iva jihvayā

10730061 jighranta iva nāsābhyāṁ rambhanta iva bāhubhiḥ

10730063 praṇemurhatapāpmāno mūrdhabhiḥ pādayorhareḥ

10730071 kṛṣṇasandarśanāhlāda dhvastasaṁrodhanaklamāḥ

10730073 praśaśaṁsurhṛṣīkeśaṁ gīrbhiḥ prāñjalayo nṛpāḥ

10730080 rājāna ūcuḥ

10730081 namaste devadeveśa prapannārtiharāvyaya

10730083 prapannānpāhi naḥ kṛṣṇa nirviṇṇānghorasaṁsṛteḥ

10730091 nainaṁ nāthānusūyāmo māgadhaṁ madhusūdana

10730093 anugraho yadbhavato rājñāṁ rājyacyutirvibho

10730101 rājyaiśvaryamadonnaddho na śreyo vindate nṛpaḥ

10730103 tvanmāyāmohito'nityā manyate sampado'calāḥ

10730111 mṛgatṛṣṇāṁ yathā bālā manyanta udakāśayam

10730113 evaṁ vaikārikīṁ māyāmayuktā vastu cakṣate

10730121 vayaṁ purā śrīmadanaṣṭadṛṣṭayo jigīṣayāsyā itaretaraspṛdhaḥ

10730123 ghnantaḥ prajāḥ svā atinirghṛṇāḥ prabho mṛtyuṁ purastvāvigaṇayya durmadāḥ

10730131 ta eva kṛṣṇādya gabhīraraṁhasā durantevīryeṇa vicālitāḥ śriyaḥ

10730133 kālena tanvā bhavato'nukampayā vinaṣṭadarpāścaraṇau smarāma te

10730141 atho na rājyammṛgatṛṣṇirūpitaṁ dehena śaśvatpatatā rujāṁ bhuvā

10730143 upāsitavyaṁ spṛhayāmahe vibho kriyāphalaṁ pretya ca karṇarocanam

10730151 taṁ naḥ samādiśopāyaṁ yena te caraṇābjayoḥ

10730153 smṛtiryathā na viramedapi saṁsaratāmiha

10730161 kṛṣṇāya vāsudevāya haraye paramātmane

10730163 praṇatakleśanāśāya govindāya namo namaḥ

10730170 śrīśuka uvāca

10730171 saṁstūyamāno bhagavānrājabhirmuktabandhanaiḥ

10730173 tānāha karuṇastāta śaraṇyaḥ ślakṣṇayā girā

10730180 śrībhagavānuvāca

10730181 adya prabhṛti vo bhūpā mayyātmanyakhileśvare

10730183 sudṛḍhā jāyate bhaktirbāḍhamāśaṁsitaṁ tathā

10730191 diṣṭyā vyavasitaṁ bhūpā bhavanta ṛtabhāṣiṇaḥ

10730193 śrīyaiśvaryamadonnāhaṁ paśya unmādakaṁ nṛṇām

10730201 haihayo nahuṣo veṇo rāvaṇo narako'pare

10730203 śrīmadādbhraṁśitāḥ sthānāddevadaityanareśvarāḥ

10730211 bhavanta etadvijñāya dehādyutpādyamantavat

10730213 māṁ yajanto'dhvarairyuktāḥ prajā dharmeṇa rakṣyatha

10730221 santanvantaḥ prajātantūnsukhaṁ duḥkhaṁ bhavābhavau

10730223 prāptaṁ prāptaṁ ca sevanto maccittā vicariṣyatha

10730231 udāsīnāśca dehādāvātmārāmā dhṛtavratāḥ

10730233 mayyāveśya manaḥ samyaṅmāmante brahma yāsyatha

10730240 śrīśuka uvāca

10730241 ityādiśya nṛpānkṛṣṇo bhagavānbhuvaneśvaraḥ

10730243 teṣāṁ nyayuṅkta puruṣānstriyo majjanakarmaṇi

10730251 saparyāṁ kārayāmāsa sahadevena bhārata

10730253 naradevocitairvastrairbhūṣaṇaiḥ sragvilepanaiḥ

10730261 bhojayitvā varānnena susnātānsamalaṅkṛtān

10730263 bhogaiśca vividhairyuktāṁstāmbūlādyairnṛpocitaiḥ

10730271 te pūjitā mukundena rājāno mṛṣṭakuṇḍalāḥ

10730273 virejurmocitāḥ kleśātprāvṛḍante yathā grahāḥ

10730281 rathānsadaśvānāropya maṇikāñcanabhūṣitān

10730283 prīṇayya sunṛtairvākyaiḥ svadeśānpratyayāpayat

10730291 ta evaṁ mocitāḥ kṛcchrātkṛṣṇena sumahātmanā

10730293 yayustameva dhyāyantaḥ kṛtāni ca jagatpateḥ

10730301 jagaduḥ prakṛtibhyaste mahāpuruṣaceṣṭitam

10730303 yathānvaśāsadbhagavāṁstathā cakruratandritāḥ

10730311 jarāsandhaṁ ghātayitvā bhīmasenena keśavaḥ

10730313 pārthābhyāṁ saṁyutaḥ prāyātsahadevena pūjitaḥ

10730321 gatvā te khāṇḍavaprasthaṁ śaṅkhāndadhmurjitārayaḥ

10730323 harṣayantaḥ svasuhṛdo durhṛdāṁ cāsukhāvahāḥ

10730331 tacchrutvā prītamanasa indraprasthanivāsinaḥ

10730333 menire māgadhaṁ śāntaṁ rājā cāptamanorathaḥ

10730341 abhivandyātha rājānaṁ bhīmārjunajanārdanāḥ

10730343 sarvamāśrāvayāṁ cakrurātmanā yadanuṣṭhitam

10730351 niśamya dharmarājastatkeśavenānukampitam

10730353 ānandāśrukalāṁ muñcanpremṇā novāca kiñcana

10740010 śrīśuka uvāca

10740011 evaṁ yudhiṣṭhiro rājā jarāsandhavadhaṁ vibhoḥ

10740013 kṛṣṇasya cānubhāvaṁ taṁ śrutvā prītastamabravīt

10740020 śrīyudhiṣṭhira uvāca

10740021 ye syustrailokyaguravaḥ sarve lokā maheśvarāḥ

10740023 vahanti durlabhaṁ labdvā śirasaivānuśāsanam

10740031 sa bhavānaravindākṣo dīnānāmīśamāninām

10740033 dhatte'nuśāsanaṁ bhūmaṁstadatyantaviḍambanam

10740041 na hyekasyādvitīyasya brahmaṇaḥ paramātmanaḥ

10740043 karmabhirvardhate tejo hrasate ca yathā raveḥ

10740051 na vai te'jita bhaktānāṁ mamāhamiti mādhava

10740053 tvaṁ taveti ca nānādhīḥ paśūnāmiva vaikṛtī

10740060 śrīśuka uvāca

10740061 ityuktvā yajñiye kāle vavre yuktānsa ṛtvijaḥ

10740063 kṛṣṇānumoditaḥ pārtho brāhmaṇānbrahmavādinaḥ

10740071 dvaipāyano bharadvājaḥ sumanturgotamo'sitaḥ

10740073 vasiṣṭhaścyavanaḥ kaṇvo maitreyaḥ kavaṣastritaḥ

10740081 viśvāmitro vāmadevaḥ sumatirjaiminiḥ kratuḥ

10740083 pailaḥ parāśaro gargo vaiśampāyana eva ca

10740091 atharvā kaśyapo dhaumyo rāmo bhārgava āsuriḥ

10740093 vītihotro madhucchandā vīraseno'kṛtavraṇaḥ

10740101 upahūtāstathā cānye droṇabhīṣmakṛpādayaḥ

10740103 dhṛtarāṣṭraḥ sahasuto viduraśca mahāmatiḥ

10740111 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā yajñadidṛkṣavaḥ

10740113 tatreyuḥ sarvarājāno rājñāṁ prakṛtayo nṛpa

10740121 tataste devayajanaṁ brāhmaṇāḥ svarṇalāṅgalaiḥ

10740123 kṛṣṭvā tatra yathāmnāyaṁ dīkṣayāṁ cakrire nṛpam

10740131 haimāḥ kilopakaraṇā varuṇasya yathā purā

10740133 indrādayo lokapālā viriñcibhavasaṁyutāḥ

10740141 sagaṇāḥ siddhagandharvā vidyādharamahoragāḥ

10740143 munayo yakṣarakṣāṁsi khagakinnaracāraṇāḥ

10740151 rājānaśca samāhūtā rājapatnyaśca sarvaśaḥ

10740153 rājasūyaṁ samīyuḥ sma rājñaḥ pāṇḍusutasya vai

10740155 menire kṛṣṇabhaktasya sūpapannamavismitāḥ

10740161 ayājayanmahārājaṁ yājakā devavarcasaḥ

10740163 rājasūyena vidhivatpracetasamivāmarāḥ

10740171 sūtye'hanyavanīpālo yājakānsadasaspatīn

10740173 apūjayanmahābhāgānyathāvatsusamāhitaḥ

10740181 sadasyāgryārhaṇārhaṁ vai vimṛśantaḥ sabhāsadaḥ

10740183 nādhyagacchannanaikāntyātsahadevastadābravīt

10740191 arhati hyacyutaḥ śraiṣṭhyaṁ bhagavānsātvatāṁ patiḥ

10740193 eṣa vai devatāḥ sarvā deśakāladhanādayaḥ

10740201 yadātmakamidaṁ viśvaṁ kratavaśca yadātmakāḥ

10740203 agnirāhutayo mantrā sāṅkhyaṁ yogaśca yatparaḥ

10740211 eka evādvitīyo'sāvaitadātmyamidaṁ jagat

10740213 ātmanātmāśrayaḥ sabhyāḥ sṛjatyavati hantyajaḥ

10740221 vividhānīha karmāṇi janayanyadavekṣayā

10740223 īhate yadayaṁ sarvaḥ śreyo dharmādilakṣaṇam

10740231 tasmātkṛṣṇāya mahate dīyatāṁ paramārhaṇam

10740233 evaṁ cetsarvabhūtānāmātmanaścārhaṇaṁ bhavet

10740241 sarvabhūtātmabhūtāya kṛṣṇāyānanyadarśine

10740243 deyaṁ śāntāya pūrṇāya dattasyānantyamicchatā

10740251 ityuktvā sahadevo'bhūttūṣṇīṁ kṛṣṇānubhāvavit

10740253 tacchrutvā tuṣṭuvuḥ sarve sādhu sādhviti sattamāḥ

10740261 śrutvā dvijeritaṁ rājā jñātvā hārdaṁ sabhāsadām

10740263 samarhayaddhṛṣīkeśaṁ prītaḥ praṇayavihvalaḥ

10740271 tatpādāvavanijyāpaḥ śirasā lokapāvanīḥ

10740273 sabhāryaḥ sānujāmātyaḥ sakuṭumbo vahanmudā

10740281 vāsobhiḥ pītakauṣeyairbhūṣaṇaiśca mahādhanaiḥ

10740283 arhayitvāśrupūrṇākṣo nāśakatsamavekṣitum

10740291 itthaṁ sabhājitaṁ vīkṣya sarve prāñjalayo janāḥ

10740293 namo jayeti nemustaṁ nipetuḥ puṣpavṛṣṭayaḥ

10740301 itthaṁ niśamya damaghoṣasutaḥ svapīṭhād

10740302 utthāya kṛṣṇaguṇavarṇanajātamanyuḥ

10740303 utkṣipya bāhumidamāha sadasyamarṣī

10740304 saṁśrāvayanbhagavate paruṣāṇyabhītaḥ

10740311 īśo duratyayaḥ kāla iti satyavatī srutiḥ

10740313 vṛddhānāmapi yadbuddhirbālavākyairvibhidyate

10740321 yūyaṁ pātravidāṁ śreṣṭhā mā mandhvaṁ bālabhāṣītam

10740323 sadasaspatayaḥ sarve kṛṣṇo yatsammato'rhaṇe

10740331 tapovidyāvratadharānjñānavidhvastakalmaṣān

10740333 paramaṛṣīnbrahmaniṣṭhāṁllokapālaiśca pūjitān

10740341 sadaspatīnatikramya gopālaḥ kulapāṁsanaḥ

10740343 yathā kākaḥ puroḍāśaṁ saparyāṁ kathamarhati

10740351 varṇāśramakulāpetaḥ sarvadharmabahiṣkṛtaḥ

10740353 svairavartī guṇairhīnaḥ saparyāṁ kathamarhati

10740361 yayātinaiṣāṁ hi kulaṁ śaptaṁ sadbhirbahiṣkṛtam

10740363 vṛthāpānarataṁ śaśvatsaparyāṁ kathamarhati

10740371 brahmarṣisevitāndeśānhitvaite'brahmavarcasam

10740373 samudraṁ durgamāśritya bādhante dasyavaḥ prajāḥ

10740381 evamādīnyabhadrāṇi babhāṣe naṣṭamaṅgalaḥ

10740383 novāca kiñcidbhagavānyathā siṁhaḥ śivārutam

10740391 bhagavannindanaṁ śrutvā duḥsahaṁ tatsabhāsadaḥ

10740393 karṇau pidhāya nirjagmuḥ śapantaścedipaṁ ruṣā

10740401 nindāṁ bhagavataḥ śṛṇvaṁstatparasya janasya vā

10740403 tato nāpaiti yaḥ so'pi yātyadhaḥ sukṛtāccyutaḥ

10740411 tataḥ pāṇḍusutāḥ kruddhā matsyakaikayasṛñjayāḥ

10740413 udāyudhāḥ samuttasthuḥ śiśupālajighāṁsavaḥ

10740421 tataścaidyastvasambhrānto jagṛhe khaḍgacarmaṇī

10740423 bhartsayankṛṣṇapakṣīyānrājñaḥ sadasi bhārata

10740431 tāvadutthāya bhagavānsvānnivārya svayaṁ ruṣā

10740433 śiraḥ kṣurāntacakreṇa jahāra patato ripoḥ

10740441 śabdaḥ kolāhalo'thāsīcchiśupāle hate mahān

10740443 tasyānuyāyino bhūpā dudruvurjīvitaiṣiṇaḥ

10740451 caidyadehotthitaṁ jyotirvāsudevamupāviśat

10740453 paśyatāṁ sarvabhūtānāmulkeva bhuvi khāccyutā

10740461 janmatrayānuguṇita vairasaṁrabdhayā dhiyā

10740463 dhyāyaṁstanmayatāṁ yāto bhāvo hi bhavakāraṇam

10740471 ṛtvigbhyaḥ sasadasyebhyo dakṣināṁ vipulāmadāt

10740473 sarvānsampūjya vidhivaccakre'vabhṛthamekarāṭ

10740481 sādhayitvā kratuḥ rājñaḥ kṛṣṇo yogeśvareśvaraḥ

10740483 uvāsa katicinmāsānsuhṛdbhirabhiyācitaḥ

10740491 tato'nujñāpya rājānamanicchantamapīśvaraḥ

10740493 yayau sabhāryaḥ sāmātyaḥ svapuraṁ devakīsutaḥ

10740501 varṇitaṁ tadupākhyānaṁ mayā te bahuvistaram

10740503 vaikuṇṭhavāsinorjanma vipraśāpātpunaḥ punaḥ

10740511 rājasūyāvabhṛthyena snāto rājā yudhiṣṭhiraḥ

10740513 brahmakṣatrasabhāmadhye śuśubhe surarāḍiva

10740521 rājñā sabhājitāḥ sarve suramānavakhecarāḥ

10740523 kṛṣṇaṁ kratuṁ ca śaṁsantaḥ svadhāmāni yayurmudā

10740531 duryodhanamṛte pāpaṁ kaliṁ kurukulāmayam

10740533 yo na sehe śrīyaṁ sphītāṁ dṛṣṭvā pāṇḍusutasya tām

10740541 ya idaṁ kīrtayedviṣṇoḥ karma caidyavadhādikam

10740543 rājamokṣaṁ vitānaṁ ca sarvapāpaiḥ pramucyate

10750010 śrīrājovāca

10750011 ajātaśatrostamdṛṣṭvā rājasūyamahodayam

10750013 sarve mumudire brahmannṛdevā ye samāgatāḥ

10750021 duryodhanaṁ varjayitvā rājānaḥ sarṣayaḥ surāḥ

10750023 iti śrutaṁ no bhagavaṁstatra kāraṇamucyatām

10750030 śrībādarāyaṇiruvāca

10750031 pitāmahasya te yajñe rājasūye mahātmanaḥ

10750033 bāndhavāḥ paricaryāyāṁ tasyāsanpremabandhanāḥ

10750041 bhīmo mahānasādhyakṣo dhanādhyakṣaḥ suyodhanaḥ

10750043 sahadevastu pūjāyāṁ nakulo dravyasādhane

10750051 guruśuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane

10750053 pariveṣaṇe drupadajā karṇo dāne mahāmanāḥ

10750061 yuyudhāno vikarṇaśca hārdikyo vidurādayaḥ

10750063 bāhlīkaputrā bhūryādyā ye ca santardanādayaḥ

10750071 nirūpitā mahāyajñe nānākarmasu te tadā

10750073 pravartante sma rājendra rājñaḥ priyacikīrṣavaḥ

10750081 ṛtviksadasyabahuvitsu suhṛttameṣu

10750082 sviṣṭeṣu sūnṛtasamarhaṇadakṣiṇābhiḥ

10750083 caidye ca sātvatapateścaraṇaṁ praviṣṭe

10750084 cakrustatastvavabhṛthasnapanaṁ dyunadyām

10750091 mṛdaṅgaśaṅkhapaṇava dhundhuryānakagomukhāḥ

10750093 vāditrāṇi vicitrāṇi nedurāvabhṛthotsave

10750101 nārtakyo nanṛturhṛṣṭā gāyakā yūthaśo jaguḥ

10750103 vīṇāveṇutalonnādasteṣāṁ sa divamaspṛśat

10750111 citradhvajapatākāgrairibhendrasyandanārvabhiḥ

10750113 svalaṅkṛtairbhaṭairbhūpā niryayū rukmamālinaḥ

10750121 yadusṛñjayakāmboja kurukekayakośalāḥ

10750123 kampayanto bhuvaṁ sainyairyayamānapuraḥsarāḥ

10750131 sadasyartvigdvijaśreṣṭhā brahmaghoṣeṇa bhūyasā

10750133 devarṣipitṛgandharvāstuṣṭuvuḥ puṣpavarṣiṇaḥ

10750141 svalaṇkṛtā narā nāryo gandhasragbhūṣaṇāmbaraiḥ

10750143 vilimpantyo'bhisiñcantyo vijahrurvividhai rasaiḥ

10750151 tailagorasagandhoda haridrāsāndrakuṅkumaiḥ

10750153 pumbhirliptāḥ pralimpantyo vijahrurvārayoṣitaḥ

10750161 guptā nṛbhirniragamannupalabdhumetad

10750162 devyo yathā divi vimānavarairnṛdevyo

10750163 tā mātuleyasakhibhiḥ pariṣicyamānāḥ

10750164 savrīḍahāsavikasadvadanā virejuḥ

10750171 tā devarānuta sakhīnsiṣicurdṛtībhiḥ

10750172 klinnāmbarā vivṛtagātrakucorumadhyāḥ

10750173 autsukyamuktakavarāccyavamānamālyāḥ

10750174 kṣobhaṁ dadhurmaladhiyāṁ rucirairvihāraiḥ

10750181 sa samrāḍrathamāruḍhaḥ sadaśvaṁ rukmamālinam

10750183 vyarocata svapatnībhiḥ kriyābhiḥ kraturāḍiva

10750191 patnīsamyājāvabhṛthyaiścaritvā te tamṛtvijaḥ

10750193 ācāntaṁ snāpayāṁ cakrurgaṅgāyāṁ saha kṛṣṇayā

10750201 devadundubhayo nedurnaradundubhibhiḥ samam

10750203 mumucuḥ puṣpavarṣāṇi devarṣipitṛmānavāḥ

10750211 sasnustatra tataḥ sarve varṇāśramayutā narāḥ

10750213 mahāpātakyapi yataḥ sadyo mucyeta kilbiṣāt

10750221 atha rājāhate kṣaume paridhāya svalaṅkṛtaḥ

10750223 ṛtviksadasyaviprādīnānarcābharaṇāmbaraiḥ

10750231 bandhūñjñātīnnṛpānmitra suhṛdo'nyāṁśca sarvaśaḥ

10750233 abhīkṣnaṁ pūjayāmāsa nārāyaṇaparo nṛpaḥ

10750241 sarve janāḥ suraruco maṇikuṇḍalasrag

10750242 uṣṇīṣakañcukadukūlamahārghyahārāḥ

10750243 nāryaśca kuṇḍalayugālakavṛndajuṣṭa

10750244 vaktraśriyaḥ kanakamekhalayā virejuḥ

10750251 athartvijo mahāśīlāḥ sadasyā brahmavādinaḥ

10750253 brahmakṣatriyaviṭśudrā rājāno ye samāgatāḥ

10750261 devarṣipitṛbhūtāni lokapālāḥ sahānugāḥ

10750263 pūjitāstamanujñāpya svadhāmāni yayurnṛpa

10750271 haridāsasya rājarṣe rājasūyamahodayam

10750273 naivātṛpyanpraśaṁsantaḥ pibanmartyo'mṛtaṁ yathā

10750281 tato yudhiṣṭhiro rājā suhṛtsambandhibāndhavān

10750283 premṇā nivārayāmāsa kṛṣṇaṁ ca tyāgakātaraḥ

10750291 bhagavānapi tatrāṅga nyāvātsīttatpriyaṁkaraḥ

10750293 prasthāpya yaduvīrāṁśca sāmbādīṁśca kuśasthalīm

10750301 itthaṁ rājā dharmasuto manorathamahārṇavam

10750303 sudustaraṁ samuttīrya kṛṣṇenāsīdgatajvaraḥ

10750311 ekadāntaḥpure tasya vīkṣya duryodhanaḥ śriyam

10750313 atapyadrājasūyasya mahitvaṁ cācyutātmanaḥ

10750321 yasmiṁsnarendraditijendrasurendralakṣmīr

10750322 nānā vibhānti kila viśvasṛjopakḷptāḥ

10750323 tābhiḥ patīndrupadarājasutopatasthe

10750324 yasyāṁ viṣaktahṛdayaḥ kururāḍatapyat

10750331 yasmintadā madhupatermahiṣīsahasraṁ

10750332 śroṇībhareṇa śanakaiḥ kvaṇadaṅghriśobham

10750333 madhye sucāru kucakuṅkumaśoṇahāraṁ

10750334 śrīmanmukhaṁ pracalakuṇḍalakuntalāḍhyam

10750341 sabhāyāṁ mayakḷptāyāṁ kvāpi dharmasuto'dhirāṭ

10750343 vṛto'nugairbandhubhiśca kṛṣṇenāpi svacakṣuṣā

10750351 āsīnaḥ kāñcane sākṣādāsane maghavāniva

10750353 pārameṣṭhyaśrīyā juṣṭaḥ stūyamānaśca vandibhiḥ

10750361 tatra duryodhano mānī parīto bhrātṛbhirnṛpa

10750363 kirīṭamālī nyaviśadasihastaḥ kṣipanruṣā

10750371 sthale'bhyagṛhṇādvastrāntaṁ jalaṁ matvā sthale'patat

10750373 jale ca sthalavadbhrāntyā mayamāyāvimohitaḥ

10750381 jahāsa bhīmastaṁ dṛṣṭvā striyo nṛpatayo pare

10750383 nivāryamāṇā apyaṅga rājñā kṛṣṇānumoditāḥ

10750391 sa vrīḍito'vagvadano ruṣā jvalanniṣkramya tūṣṇīṁ prayayau gajāhvayam

10750393 hāheti śabdaḥ sumahānabhūtsatāmajātaśatrurvimanā ivābhavat

10750395 babhūva tūṣṇīṁ bhagavānbhuvo bharaṁ samujjihīrṣurbhramati sma yaddṛśā

10750401 etatte'bhihitaṁ rājanyatpṛṣṭo'hamiha tvayā

10750403 suyodhanasya daurātmyaṁ rājasūye mahākratau

10760010 śrīśuka uvāca

10760011 athānyadapi kṛṣṇasya śṛṇu karmādbhutaṁ nṛpa

10760013 krīḍānaraśarīrasya yathā saubhapatirhataḥ

10760021 śiśupālasakhaḥ śālvo rukmiṇyudvāha āgataḥ

10760023 yadubhirnirjitaḥ saṅkhye jarāsandhādayastathā

10760031 śālvaḥ pratijñāmakarocchṛṇvatāṁ sarvabhūbhujām

10760033 ayādavāṁ kṣmāṁ kariṣye pauruṣaṁ mama paśyata

10760041 iti mūḍhaḥ pratijñāya devaṁ paśupatiṁ prabhum

10760043 ārādhayāmāsa nṛpaḥ pāṁśumuṣṭiṁ sakṛdgrasan

10760051 saṁvatsarānte bhagavānāśutoṣa umāpatiḥ

10760053 vareṇa cchandayāmāsa śālvaṁ śaraṇamāgatam

10760061 devāsuramanuṣyāṇāṁ gandharvoragarakṣasām

10760063 abhedyaṁ kāmagaṁ vavre sa yānaṁ vṛṣṇibhīṣaṇam

10760071 tatheti giriśādiṣṭo mayaḥ parapuraṁjayaḥ

10760073 puraṁ nirmāya śālvāya prādātsaubhamayasmayam

10760081 sa labdhvā kāmagaṁ yānaṁ tamodhāma durāsadam

10760083 yayasdvāravatīṁ śālvo vairaṁ vṛṣṇikṛtaṁ smaran

10760091 nirudhya senayā śālvo mahatyā bharatarṣabha

10760093 purīṁ babhañjopavanānudyānāni ca sarvaśaḥ

10760101 sagopurāṇi dvārāṇi prāsādāṭṭālatolikāḥ

10760103 vihārānsa vimānāgryānnipetuḥ śastravṛṣṭayaḥ

10760111 śilādrumāścāśanayaḥ sarpā āsāraśarkarāḥ

10760113 pracaṇḍaścakravāto'bhūdrajasācchāditā diśaḥ

10760121 ityardyamānā saubhena kṛṣṇasya nagarī bhṛśam

10760123 nābhyapadyata śaṁ rājaṁstripureṇa yathā mahī

10760131 pradyumno bhagavānvīkṣya bādhyamānā nijāḥ prajāḥ

10760133 ma bhaiṣṭetyabhyadhādvīro rathārūḍho mahāyaśāḥ

10760141 sātyakiścārudeṣṇaśca sāmbo'krūraḥ sahānujaḥ

10760143 hārdikyo bhānuvindaśca gadaśca śukasāraṇau

10760151 apare ca maheṣvāsā rathayūthapayūthapāḥ

10760153 niryayurdaṁśitā guptā rathebhāśvapadātibhiḥ

10760161 tataḥ pravavṛte yuddhaṁ śālvānāṁ yadubhiḥ saha

10760163 yathāsurāṇāṁ vibudhaistumulaṁ lomaharṣaṇam

10760171 tāśca saubhapatermāyā divyāstrai rukmiṇīsutaḥ

10760173 kṣaṇena nāśayāmāsa naiśaṁ tama ivoṣṇaguḥ

10760181 vivyādha pañcaviṁśatyā svarṇapuṅkhairayomukhaiḥ

10760183 śālvasya dhvajinīpālaṁ śaraiḥ sannataparvabhiḥ

10760191 śatenātāḍayacchālvamekaikenāsya sainikān

10760193 daśabhirdaśabhirnetṝnvāhanāni tribhistribhiḥ

10760201 tadadbhutaṁ mahatkarma pradyumnasya mahātmanaḥ

10760203 dṛṣṭvā taṁ pūjayāmāsuḥ sarve svaparasainikāḥ

10760211 bahurūpaikarūpaṁ taddṛśyate na ca dṛśyate

10760213 māyāmayaṁ mayakṛtaṁ durvibhāvyaṁ parairabhūt

10760221 kvacidbhūmau kvacidvyomni girimūrdhni jale kvacit

10760223 alātacakravadbhrāmyatsaubhaṁ tadduravasthitam

10760231 yatra yatropalakṣyeta sasaubhaḥ sahasainikaḥ

10760233 śālvastatastato'muñcañcharānsātvatayūthapāḥ

10760241 śarairagnyarkasaṁsparśairāśīviṣadurāsadaiḥ

10760243 pīḍyamānapurānīkaḥ śālvo'muhyatpareritaiḥ

10760251 śālvānīkapaśastraughairvṛṣṇivīrā bhṛśārditāḥ

10760253 na tatyajū raṇaṁ svaṁ svaṁ lokadvayajigīṣavaḥ

10760261 śālvāmātyo dyumānnāma pradyumnaṁ prakprapīḍitaḥ

10760263 āsādya gadayā maurvyā vyāhatya vyanadadbalī

10760271 pradyumnaṁ gadayā sīrṇa vakṣaḥsthalamariṁdamam

10760273 apovāha raṇātsūto dharmaviddārukātmajaḥ

10760281 labdhasamjño muhūrtena kārṣṇiḥ sārathimabravīt

10760283 aho asādhvidaṁ sūta yadraṇānme'pasarpaṇam

10760291 na yadūnāṁ kule jātaḥ śrūyate raṇavicyutaḥ

10760293 vinā matklībacittena sūtena prāptakilbiṣāt

10760301 kiṁ nu vakṣye'bhisaṅgamya pitarau rāmakeśavau

10760303 yuddhātsamyagapakrāntaḥ pṛṣṭastatrātmanaḥ kṣamam

10760311 vyaktaṁ me kathayiṣyanti hasantyo bhrātṛjāmayaḥ

10760313 klaibyaṁ kathaṁ kathaṁ vīra tavānyaiḥ kathyatāṁ mṛdhe

10760320 sārathiruvāca

10760321 dharmaṁ vijānatāyuṣmankṛtametanmayā vibho

10760323 sūtaḥ kṛcchragataṁ rakṣedrathinaṁ sārathiṁ rathī

10760331 etadviditvā tu bhavānmayāpovāhito raṇāt

10760333 upasṛṣṭaḥ pareṇeti mūrcchito gadayā hataḥ

10770010 śrīśuka uvāca

10770011 sa upaspṛśya salilaṁ daṁśito dhṛtakārmukaḥ

10770013 naya māṁ dyumataḥ pārśvaṁ vīrasyetyāha sārathim

10770021 vidhamantaṁ svasainyāni dyumantaṁ rukmiṇīsutaḥ

10770023 pratihatya pratyavidhyānnārācairaṣṭabhiḥ smayan

10770031 caturbhiścaturo vāhānsūtamekena cāhanat

10770033 dvābhyaṁ dhanuśca ketuṁ ca śareṇānyena vai śiraḥ

10770041 gadasātyakisāmbādyā jaghnuḥ saubhapaterbalam

10770043 petuḥ samudre saubheyāḥ sarve sañchinnakandharāḥ

10770051 evaṁ yadūnāṁ śālvānāṁ nighnatāmitaretaram

10770053 yuddhaṁ trinavarātraṁ tadabhūttumulamulbaṇam

10770061 indraprasthaṁ gataḥ kṛṣṇa āhūto dharmasūnunā

10770063 rājasūye'tha nivṛtte śiśupāle ca saṁsthite

10770071 kuruvṛddhānanujñāpya munīṁśca sasutāṁ pṛthām

10770073 nimittānyatighorāṇi paśyandvāravatīṁ yayau

10770081 āha cāhamihāyāta āryamiśrābhisaṅgataḥ

10770083 rājanyāścaidyapakṣīyā nūnaṁ hanyuḥ purīṁ mama

10770091 vīkṣya tatkadanaṁ svānāṁ nirūpya purarakṣaṇam

10770093 saubhaṁ ca śālvarājaṁ ca dārukaṁ prāha keśavaḥ

10770101 rathaṁ prāpaya me sūta śālvasyāntikamāśu vai

10770103 sambhramaste na kartavyo māyāvī saubharāḍayam

10770111 ityuktaścodayāmāsa rathamāsthāya dārukaḥ

10770113 viśantaṁ dadṛśuḥ sarve sve pare cāruṇānujam

10770121 śālvaśca kṛṣṇamālokya hataprāyabaleśvaraḥ

10770123 prāharatkṛṣṇasūtaya śaktiṁ bhīmaravāṁ mṛdhe

10770131 tāmāpatantīṁ nabhasi maholkāmiva raṁhasā

10770133 bhāsayantīṁ diśaḥ śauriḥ sāyakaiḥ śatadhācchinat

10770141 taṁ ca ṣoḍaśabhirviddhvā bānaiḥ saubhaṁ ca khe bhramat

10770143 avidhyaccharasandohaiḥ khaṁ sūrya iva raśmibhiḥ

10770151 śālvaḥ śaurestu doḥ savyaṁ saśārṅgaṁ śārṅgadhanvanaḥ

10770153 bibheda nyapataddhastācchārṅgamāsīttadadbhutam

10770161 hāhākāro mahānāsīdbhūtānāṁ tatra paśyatām

10770163 ninadya saubharāḍuccairidamāha janārdanam

10770171 yattvayā mūḍha naḥ sakhyurbhrāturbhāryā hṛtekṣatām

10770173 pramattaḥ sa sabhāmadhye tvayā vyāpāditaḥ sakhā

10770181 taṁ tvādya niśitairbāṇairaparājitamāninam

10770183 nayāmyapunarāvṛttiṁ yadi tiṣṭhermamāgrataḥ

10770190 śrībhagavānuvāca

10770191 vṛthā tvaṁ katthase manda na paśyasyantike'ntakam

10770193 paurusaṁ darśayanti sma śūrā na bahubhāṣiṇaḥ

10770201 ityuktvā bhagavāñchālvaṁ gadayā bhīmavegayā

10770203 tatāḍa jatrau saṁrabdhaḥ sa cakampe vamannasṛk

10770211 gadāyāṁ sannivṛttāyāṁ śālvastvantaradhīyata

10770213 tato muhūrta āgatya puruṣaḥ śirasācyutam

10770215 devakyā prahito'smīti natvā prāha vaco rudan

10770221 kṛṣṇa kṛṣṇa mahābāho pitā te pitṛvatsala

10770223 baddhvāpanītaḥ śālvena saunikena yathā paśuḥ

10770231 niśamya vipriyaṁ kṛṣṇo mānusīṁ prakṛtiṁ gataḥ

10770233 vimanasko ghṛṇī snehādbabhāṣe prākṛto yathā

10770241 kathaṁ rāmamasambhrāntaṁ jitvājeyaṁ surāsuraiḥ

10770243 śālvenālpīyasā nītaḥ pitā me balavānvidhiḥ

10770251 iti bruvāṇe govinde saubharāṭpratyupasthitaḥ

10770253 vasudevamivānīya kṛṣṇaṁ cedamuvāca saḥ

10770261 eṣa te janitā tāto yadarthamiha jīvasi

10770263 vadhiṣye vīkṣataste'mumīśaścetpāhi bāliśa

10770271 evaṁ nirbhartsya māyāvī khaḍgenānakadundubheḥ

10770273 utkṛtya śira ādāya khasthaṁ saubhaṁ samāviśat

10770281 tato muhūrtaṁ prakṛtāvupaplutaḥ svabodha āste svajanānuṣaṅgataḥ

10770283 mahānubhāvastadabudhyadāsurīṁ māyāṁ sa śālvaprasṛtāṁ mayoditām

10770291 na tatra dūtaṁ na pituḥ kalevaraṁ prabuddha ājau samapaśyadacyutaḥ

10770293 svāpnaṁ yathā cāmbaracāriṇaṁ ripuṁ saubhasthamālokya nihantumudyataḥ

10770301 evaṁ vadanti rājarṣe ṛṣayaḥ ke ca nānvitāḥ

10770303 yatsvavāco virudhyeta nūnaṁ te na smarantyuta

10770311 kva śokamohau sneho vā bhayaṁ vā ye'jñasambhavāḥ

10770313 kva cākhaṇḍitavijñāna jñānaiśvaryastvakhaṇḍitaḥ

10770321 yatpādasevorjitayātmavidyayā hinvantyanādyātmaviparyayagraham

10770323 labhanta ātmīyamanantamaiśvaraṁ kuto nu mohaḥ paramasya sadgateḥ

10770331 taṁ śastrapūgaiḥ praharantamojasā

10770332 śālvaṁ śaraiḥ śauriramoghavikramaḥ

10770333 viddhvācchinadvarma dhanuḥ śiromaṇiṁ

10770334 saubhaṁ ca śatrorgadayā ruroja ha

10770341 tatkṛṣṇahasteritayā vicūrṇitaṁ papāta toye gadayā sahasradhā

10770343 visṛjya tadbhūtalamāsthito gadāmudyamya śālvo'cyutamabhyagāddrutam

10770351 ādhāvataḥ sagadaṁ tasya bāhuṁ bhallena chittvātha rathāṅgamadbhutam

10770353 vadhāya śālvasya layārkasannibhaṁ bibhradbabhau sārka ivodayācalaḥ

10770361 jahāra tenaiva śiraḥ sakuṇḍalaṁ kirīṭayuktaṁ purumāyino hariḥ

10770363 vajreṇa vṛtrasya yathā purandaro babhūva hāheti vacastadā nṛṇām

10770371 tasminnipatite pāpe saubhe ca gadayā hate

10770373 nedurdundubhayo rājandivi devagaṇeritāḥ

10770375 sakhīnāmapacitiṁ kurvandantavakro ruṣābhyagāt

10780010 śrīśuka uvāca

10780011 śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ

10780013 paralokagatānāṁ ca kurvanpārokṣyasauhṛdam

10780021 ekaḥ padātiḥ saṅkruddho gadāpāṇiḥ prakampayan

10780023 padbhyāmimāṁ mahārāja mahāsattvo vyadṛśyata

10780031 taṁ tathāyāntamālokya gadāmādāya satvaraḥ

10780033 avaplutya rathātkṛṣṇaḥ sindhuṁ veleva pratyadhāt

10780041 gadāmudyamya kārūṣo mukundaṁ prāha durmadaḥ

10780043 diṣṭyā diṣṭyā bhavānadya mama dṛṣṭipathaṁ gataḥ

10780051 tvaṁ mātuleyo naḥ kṛṣṇa mitradhruṅmāṁ jighāṁsasi

10780053 atastvāṁ gadayā manda haniṣye vajrakalpayā

10780061 tarhyānṛṇyamupaimyajña mitrāṇāṁ mitravatsalaḥ

10780063 bandhurūpamariṁ hatvā vyādhiṁ dehacaraṁ yathā

10780071 evaṁ rūkṣaistudanvākyaiḥ kṛṣṇaṁ totrairiva dvipam

10780073 gadayātāḍayanmūrdhni siṁhavadvyanadacca saḥ

10780081 gadayābhihato'pyājau na cacāla yadūdvahaḥ

10780083 kṛṣṇo'pi tamahangurvyā kaumodakyā stanāntare

10780091 gadānirbhinnahṛdaya udvamanrudhiraṁ mukhāt

10780093 prasārya keśabāhvaṅghrīndharaṇyāṁ nyapatadvyasuḥ

10780101 tataḥ sūkṣmataraṁ jyotiḥ kṛṣṇamāviśadadbhutam

10780103 paśyatāṁ sarvabhūtānāṁ yathā caidyavadhe nṛpa

10780111 vidūrathastu tadbhrātā bhrātṛśokapariplutaḥ

10780113 āgacchadasicarmābhyāmucchvasaṁstajjighāṁsayā

10780121 tasya cāpatataḥ kṛṣṇaścakreṇa kṣuraneminā

10780123 śiro jahāra rājendra sakirīṭaṁ sakuṇḍalam

10780131 evaṁ saubhaṁ ca śālvaṁ ca dantavakraṁ sahānujam

10780133 hatvā durviṣahānanyairīḍitaḥ suramānavaiḥ

10780141 munibhiḥ siddhagandharvairvidyādharamahoragaiḥ

10780143 apsarobhiḥ pitṛgaṇairyakṣaiḥ kinnaracāraṇaiḥ

10780151 upagīyamānavijayaḥ kusumairabhivarṣitaḥ

10780153 vṛtaśca vṛṣṇipravarairviveśālaṅkṛtāṁ purīm

10780161 evaṁ yogeśvaraḥ kṛṣṇo bhagavānjagadīśvaraḥ

10780163 īyate paśudṛṣṭīnāṁ nirjito jayatīti saḥ

10780171 śrutvā yuddhodyamaṁ rāmaḥ kurūṇāṁ saha pāṇḍavaiḥ

10780173 tīrthābhiṣekavyājena madhyasthaḥ prayayau kila

10780181 snātvā prabhāse santarpya devarṣipitṛmānavān

10780183 sarasvatīṁ pratisrotaṁ yayau brāhmaṇasaṁvṛtaḥ

10780191 pṛthūdakaṁ bindusarastritakūpaṁ sudarśanam

10780193 viśālaṁ brahmatīrthaṁ ca cakraṁ prācīṁ sarasvatīm

10780201 yamunāmanu yānyeva gaṅgāmanu ca bhārata

10780203 jagāma naimiṣaṁ yatra ṛṣayaḥ satramāsate

10780211 tamāgatamabhipretya munayo dīrghasatriṇaḥ

10780213 abhinandya yathānyāyaṁ praṇamyotthāya cārcayan

10780221 so'rcitaḥ saparīvāraḥ kṛtāsanaparigrahaḥ

10780223 romaharṣaṇamāsīnaṁ maharṣeḥ śiṣyamaikṣata

10780231 apratyutthāyinaṁ sūtamakṛtaprahvaṇāñjalim

10780233 adhyāsīnaṁ ca tānviprāṁścukopodvīkṣya mādhavaḥ

10780241 yasmādasāvimānviprānadhyāste pratilomajaḥ

10780243 dharmapālāṁstathaivāsmānvadhamarhati durmatiḥ

10780251 ṛṣerbhagavato bhūtvā śiṣyo'dhītya bahūni ca

10780253 setihāsapurāṇāni dharmaśāstrāṇi sarvaśaḥ

10780261 adāntasyāvinītasya vṛthā paṇḍitamāninaḥ

10780263 na guṇāya bhavanti sma naṭasyevājitātmanaḥ

10780271 etadartho hi loke'sminnavatāro mayā kṛtaḥ

10780273 vadhyā me dharmadhvajinaste hi pātakino'dhikāḥ

10780281 etāvaduktvā bhagavānnivṛtto'sadvadhādapi

10780283 bhāvitvāttaṁ kuśāgreṇa karasthenāhanatprabhuḥ

10780291 hāhetivādinaḥ sarve munayaḥ khinnamānasāḥ

10780293 ūcuḥ saṅkarṣaṇaṁ devamadharmaste kṛtaḥ prabho

10780301 asya brahmāsanaṁ dattamasmābhiryadunandana

10780303 āyuścātmāklamaṁ tāvadyāvatsatraṁ samāpyate

10780311 ajānataivācaritastvayā brahmavadho yathā

10780313 yogeśvarasya bhavato nāmnāyo'pi niyāmakaḥ

10780321 yadyetadbrahmahatyāyāḥ pāvanaṁ lokapāvana

10780323 cariṣyati bhavāṁlloka saṅgraho'nanyacoditaḥ

10780330 śrībhagavānuvāca

10780331 cariṣye vadhanirveśaṁ lokānugrahakāmyayā

10780333 niyamaḥ prathame kalpe yāvānsa tu vidhīyatām

10780341 dīrghamāyurbataitasya sattvamindriyameva ca

10780343 āśāsitaṁ yattadbrūte sādhaye yogamāyayā

10780350 ṛṣaya ūcuḥ

10780351 astrasya tava vīryasya mṛtyorasmākameva ca

10780353 yathā bhavedvacaḥ satyaṁ tathā rāma vidhīyatām

10780360 śrībhagavānuvāca

10780361 ātmā vai putra utpanna iti vedānuśāsanam

10780363 tasmādasya bhavedvaktā āyurindriyasattvavān

10780371 kiṁ vaḥ kāmo muniśreṣṭhā brūtāhaṁ karavāṇyatha

10780373 ajānatastvapacitiṁ yathā me cintyatāṁ budhāḥ

10780380 ṛṣaya ūcuḥ

10780381 ilvalasya suto ghoro balvalo nāma dānavaḥ

10780383 sa dūṣayati naḥ satrametya parvaṇi parvaṇi

10780391 taṁ pāpaṁ jahi dāśārha tannaḥ śuśrūṣaṇaṁ param

10780393 pūyaśoṇitavinmūtra surāmāṁsābhivarṣiṇam

10780401 tataśca bhārataṁ varṣaṁ parītya susamāhitaḥ

10780403 caritvā dvādaśamāsāṁstīrthasnāyī viśudhyasi

10790010 śrīśuka uvāca

10790011 tataḥ parvaṇyupāvṛtte pracaṇḍaḥ pāṁśuvarṣaṇaḥ

10790013 bhīmo vāyurabhūdrājanpūyagandhastu sarvaśaḥ

10790021 tato'medhyamayaṁ varṣaṁ balvalena vinirmitam

10790023 abhavadyajñaśālāyāṁ so'nvadṛśyata śūladhṛk

10790031 taṁ vilokya bṛhatkāyaṁ bhinnāñjanacayopamam

10790033 taptatāmraśikhāśmaśruṁ daṁṣṭrograbhrukuṭīmukham

10790041 sasmāra mūṣalaṁ rāmaḥ parasainyavidāraṇam

10790043 halaṁ ca daityadamanaṁ te tūrṇamupatasthatuḥ

10790051 tamākṛṣya halāgreṇa balvalaṁ gaganecaram

10790053 mūṣalenāhanatkruddho mūrdhni brahmadruhaṁ balaḥ

10790061 so'patadbhuvi nirbhinna lalāṭo'sṛksamutsṛjan

10790063 muñcannārtasvaraṁ śailo yathā vajrahato'ruṇaḥ

10790071 saṁstutya munayo rāmaṁ prayujyāvitathāśiṣaḥ

10790073 abhyaṣiñcanmahābhāgā vṛtraghnaṁ vibudhā yathā

10790081 vaijayantīṁ dadurmālāṁ śrīdhāmāmlānapaṅkajāṁ

10790083 rāmāya vāsasī divye divyānyābharaṇāni ca

10790091 atha tairabhyanujñātaḥ kauśikīmetya brāhmaṇaiḥ

10790093 snātvā sarovaramagādyataḥ sarayūrāsravat

10790101 anusrotena sarayūṁ prayāgamupagamya saḥ

10790103 snātvā santarpya devādīnjagāma pulahāśramam

10790111 gomatīṁ gaṇḍakīṁ snātvā vipāśāṁ śoṇa āplutaḥ

10790113 gayāṁ gatvā pitṝniṣṭvā gaṅgāsāgarasaṅgame

10790121 upaspṛśya mahendrādrau rāmaṁ dṛṣṭvābhivādya ca

10790123 saptagodāvarīṁ veṇāṁ pampāṁ bhīmarathīṁ tataḥ

10790131 skandaṁ dṛṣṭvā yayau rāmaḥ śrīśailaṁ giriśālayam

10790133 draviḍeṣu mahāpuṇyaṁ dṛṣṭvādriṁ veṅkaṭaṁ prabhuḥ

10790141 kāmakoṣṇīṁ purīṁ kāñcīṁ kāverīṁ ca saridvarām

10790143 śrīrangākhyaṁ mahāpuṇyaṁ yatra sannihito hariḥ

10790151 ṛṣabhādriṁ hareḥ kṣetraṁ dakṣiṇāṁ mathurāṁ tathā

10790153 sāmudraṁ setumagamatmahāpātakanāśanam

10790161 tatrāyutamadāddhenūrbrāhmaṇebhyo halāyudhaḥ

10790163 kṛtamālāṁ tāmraparṇīṁ malayaṁ ca kulācalam

10790171 tatrāgastyaṁ samāsīnaṁ namaskṛtyābhivādya ca

10790173 yojitastena cāśīrbhiranujñāto gato'rṇavam

10790175 dakṣiṇaṁ tatra kanyākhyāṁ durgāṁ devīṁ dadarśa saḥ

10790181 tataḥ phālgunamāsādya pañcāpsarasamuttamam

10790183 viṣṇuḥ sannihito yatra snātvāsparśadgavāyutam

10790191 tato'bhivrajya bhagavānkeralāṁstu trigartakān

10790193 gokarṇākhyaṁ śivakṣetraṁ sānnidhyaṁ yatra dhūrjaṭeḥ

10790201 āryāṁ dvaipāyanīṁ dṛṣṭvā śūrpārakamagādbalaḥ

10790203 tāpīṁ payoṣṇīṁ nirvindhyāmupaspṛśyātha daṇḍakam

10790211 praviśya revāmagamadyatra māhiṣmatī purī

10790213 manutīrthamupaspṛśya prabhāsaṁ punarāgamat

10790221 śrutvā dvijaiḥ kathyamānaṁ kurupāṇḍavasaṁyuge

10790223 sarvarājanyanidhanaṁ bhāraṁ mene hṛtaṁ bhuvaḥ

10790231 sa bhīmaduryodhanayorgadābhyāṁ yudhyatormṛdhe

10790233 vārayiṣyanvinaśanaṁ jagāma yadunandanaḥ

10790241 yudhiṣṭhirastu taṁ dṛṣṭvā yamau kṛṣṇārjunāvapi

10790243 abhivādyābhavaṁstuṣṇīṁ kiṁ vivakṣurihāgataḥ

10790251 gadāpāṇī ubhau dṛṣṭvā saṁrabdhau vijayaiṣiṇau

10790253 maṇḍalāni vicitrāṇi carantāvidamabravīt

10790261 yuvāṁ tulyabalau vīrau he rājanhe vṛkodara

10790263 ekaṁ prāṇādhikaṁ manye utaikaṁ śikṣayādhikam

10790271 tasmādekatarasyeha yuvayoḥ samavīryayoḥ

10790273 na lakṣyate jayo'nyo vā viramatvaphalo raṇaḥ

10790281 na tadvākyaṁ jagṛhaturbaddhavairau nṛpārthavat

10790283 anusmarantāvanyonyaṁ duruktaṁ duṣkṛtāni ca

10790291 diṣṭaṁ tadanumanvāno rāmo dvāravatīṁ yayau

10790293 ugrasenādibhiḥ prītairjñātibhiḥ samupāgataḥ

10790301 taṁ punarnaimiṣaṁ prāptamṛṣayo'yājayanmudā

10790303 kratvaṅgaṁ kratubhiḥ sarvairnivṛttākhilavigraham

10790311 tebhyo viśuddhaṁ vijñānaṁ bhagavānvyataradvibhuḥ

10790313 yenaivātmanyado viśvamātmānaṁ viśvagaṁ viduḥ

10790321 svapatyāvabhṛthasnāto jñātibandhusuhṛdvṛtaḥ

10790323 reje svajyotsnayevenduḥ suvāsāḥ suṣṭhvalaṅkṛtaḥ

10790331 īdṛgvidhānyasaṅkhyāni balasya balaśālinaḥ

10790333 anantasyāprameyasya māyāmartyasya santi hi

10790341 yo'nusmareta rāmasya karmāṇyadbhutakarmaṇaḥ

10790343 sāyaṁ prātaranantasya viṣṇoḥ sa dayito bhavet

10800010 śrīrājovāca

10800011 bhagavanyāni cānyāni mukundasya mahātmanaḥ

10800013 vīryāṇyanantavīryasya śrotumicchāmi he prabho

10800021 ko nu śrutvāsakṛdbrahmannuttamaḥślokasatkathāḥ

10800023 virameta viśeṣajño viṣaṇṇaḥ kāmamārgaṇaiḥ

10800031 sā vāgyayā tasya guṇāngṛṇīte karau ca tatkarmakarau manaśca

10800033 smaredvasantaṁ sthirajaṅgameṣu śṛṇoti tatpuṇyakathāḥ sa karṇaḥ

10800041 śirastu tasyobhayaliṅgamānamettadeva yatpaśyati taddhi cakṣuḥ

10800043 aṅgāni viṣṇoratha tajjanānāṁ pādodakaṁ yāni bhajanti nityam

10800050 sūta uvāca

10800051 viṣṇurātena sampṛṣṭo bhagavānbādarāyaṇiḥ

10800053 vāsudeve bhagavati nimagnahṛdayo'bravīt

10800060 śrīśuka uvāca

10800061 kṛṣṇasyāsītsakhā kaścidbrāhmaṇo brahmavittamaḥ

10800063 virakta indriyārtheṣu praśāntātmā jitendriyaḥ

10800071 yadṛcchayopapannena vartamāno gṛhāśramī

10800073 tasya bhāryā kucailasya kṣutkṣāmā ca tathāvidhā

10800081 pativratā patiṁ prāha mlāyatā vadanena sā

10800083 daridraṁ sīdamānā vai vepamānābhigamya ca

10800091 nanu brahmanbhagavataḥ sakhā sākṣācchriyaḥ patiḥ

10800093 brahmaṇyaśca śaraṇyaśca bhagavānsātvatarṣabhaḥ

10800101 tamupaihi mahābhāga sādhūnāṁ ca parāyaṇam

10800103 dāsyati draviṇaṁ bhūri sīdate te kuṭumbine

10800111 āste'dhunā dvāravatyāṁ bhojavṛṣṇyandhakeśvaraḥ

10800113 smarataḥ pādakamalamātmānamapi yacchati

10800115 kiṁ nvarthakāmānbhajato nātyabhīṣṭānjagadguruḥ

10800121 sa evaṁ bhāryayā vipro bahuśaḥ prārthito muhuḥ

10800123 ayaṁ hi paramo lābha uttamaḥślokadarśanam

10800131 iti sañcintya manasā gamanāya matiṁ dadhe

10800133 apyastyupāyanaṁ kiñcidgṛhe kalyāṇi dīyatām

10800141 yācitvā caturo muṣṭīnviprānpṛthukataṇḍulān

10800143 cailakhaṇḍena tānbaddhvā bhartre prādādupāyanam

10800151 sa tānādāya viprāgryaḥ prayayau dvārakāṁ kila

10800153 kṛṣṇasandarśanaṁ mahyaṁ kathaṁ syāditi cintayan

10800161 trīṇi gulmānyatīyāya tisraḥ kakṣāśca sadvijaḥ

10800163 vipro'gamyāndhakavṛṣṇīnāṁ gṛheṣvacyutadharmiṇām

10800171 gṛhaṁ dvyaṣṭasahasrāṇāṁ mahiṣīṇāṁ harerdvijaḥ

10800173 viveśaikatamaṁ śrīmadbrahmānandaṁ gato yathā

10800181 taṁ vilokyācyuto dūrātpriyāparyaṅkamāsthitaḥ

10800183 sahasotthāya cābhyetya dorbhyāṁ paryagrahīnmudā

10800191 sakhyuḥ priyasya viprarṣeraṅgasaṅgātinirvṛtaḥ

10800193 prīto vyamuñcadabbindūnnetrābhyāṁ puṣkarekṣaṇaḥ

10800201 athopaveśya paryaṅke svayamsakhyuḥ samarhaṇam

10800203 upahṛtyāvanijyāsya pādau pādāvanejanīḥ

10800211 agrahīcchirasā rājanbhagavāṁllokapāvanaḥ

10800213 vyalimpaddivyagandhena candanāgurukuṅkamaiḥ

10800221 dhūpaiḥ surabhibhirmitraṁ pradīpāvalibhirmudā

10800223 arcitvāvedya tāmbūlaṁ gāṁ ca svāgatamabravīt

10800231 kucailaṁ malinaṁ kṣāmaṁ dvijaṁ dhamanisantatam

10800233 devī paryacaratsākṣāccāmaravyajanena vai

10800241 antaḥpurajano dṛṣṭvā kṛṣṇenāmalakīrtinā

10800243 vismito'bhūdatiprītyā avadhūtaṁ sabhājitam

10800251 kimanena kṛtaṁ puṇyamavadhūtena bhikṣuṇā

10800253 śriyā hīnena loke'smingarhitenādhamena ca

10800261 yo'sau trilokaguruṇā śrīnivāsena sambhṛtaḥ

10800263 paryaṅkasthāṁ śriyaṁ hitvā pariṣvakto'grajo yathā

10800271 kathayāṁ cakraturgāthāḥ pūrvā gurukule satoḥ

10800273 ātmanorlalitā rājankarau gṛhya parasparam

10800280 śrībhagavānuvāca

10800281 api brahmangurukulādbhavatā labdhadakṣiṇāt

10800283 samāvṛttena dharmajña bhāryoḍhā sadṛśī na vā

10800291 prāyo gṛheṣu te cittamakāmavihitaṁ tathā

10800293 naivātiprīyase vidvandhaneṣu viditaṁ hi me

10800301 kecitkurvanti karmāṇi kāmairahatacetasaḥ

10800303 tyajantaḥ prakṛtīrdaivīryathāhaṁ lokasaṅgraham

10800311 kaccidgurukule vāsaṁ brahmansmarasi nau yataḥ

10800313 dvijo vijñāya vijñeyaṁ tamasaḥ pāramaśnute

10800321 sa vai satkarmaṇāṁ sākṣāddvijāteriha sambhavaḥ

10800323 ādyo'ṅga yatrāśramiṇāṁ yathāhaṁ jñānado guruḥ

10800331 nanvarthakovidā brahmanvarṇāśramavatāmiha

10800333 ye mayā guruṇā vācā tarantyañjo bhavārṇavam

10800341 nāhamijyāprajātibhyāṁ tapasopaśamena vā

10800343 tuṣyeyaṁ sarvabhūtātmā guruśuśrūṣayā yathā

10800351 api naḥ smaryate brahmanvṛttaṁ nivasatāṁ gurau

10800353 gurudāraiścoditānāmindhanānayane kvacit

10800361 praviṣṭānāṁ mahāraṇyamapartau sumahaddvija

10800363 vātavarṣamabhūttīvraṁ niṣṭhurāḥ stanayitnavaḥ

10800371 sūryaścāstaṁ gatastāvattamasā cāvṛtā diśaḥ

10800373 nimnaṁ kūlaṁ jalamayaṁ na prājñāyata kiñcana

10800381 vayaṁ bhṛśamtatra mahānilāmbubhirnihanyamānā mahurambusamplave

10800383 diśo'vidanto'tha parasparaṁ vane gṛhītahastāḥ paribabhrimāturāḥ

10800391 etadviditvā udite ravau sāndīpanirguruḥ

10800393 anveṣamāṇo naḥ śiṣyānācāryo'paśyadāturān

10800401 aho he putrakā yūyamasmadarthe'tiduḥkhitāḥ

10800403 ātmā vai prāṇināmpreṣṭhastamanādṛtya matparāḥ

10800411 etadeva hi sacchiṣyaiḥ kartavyaṁ guruniṣkṛtam

10800413 yadvai viśuddhabhāvena sarvārthātmārpaṇaṁ gurau

10800421 tuṣṭo'haṁ bho dvijaśreṣṭhāḥ satyāḥ santu manorathāḥ

10800423 chandāṁsyayātayāmāni bhavantviha paratra ca

10800431 itthaṁvidhānyanekāni vasatāṁ guruveśmani

10800433 guroranugraheṇaiva pumānpūrṇaḥ praśāntaye

10800440 śrībrāhmaṇa uvāca

10800441 kimasmābhiranirvṛttaṁ devadeva jagadguro

10800443 bhavatā satyakāmena yeṣāṁ vāso gurorabhūt

10800451 yasya cchandomayaṁ brahma deha āvapanaṁ vibho

10800453 śreyasāṁ tasya guruṣu vāso'tyantaviḍambanam

10810010 śrīśuka uvāca

10810011 sa itthaṁ dvijamukhyena saha saṅkathayanhariḥ

10810013 sarvabhūtamano'bhijñaḥ smayamāna uvāca tam

10810021 brahmaṇyo brāhmaṇaṁ kṛṣṇo bhagavānprahasanpriyam

10810023 premṇā nirīkṣaṇenaiva prekṣankhalu satāṁ gatiḥ

10810030 śrībhagavānuvāca

10810031 kimupāyanamānītaṁ brahmanme bhavatā gṛhāt

10810033 aṇvapyupāhṛtaṁ bhaktaiḥ premṇā bhuryeva me bhavet

10810035 bhūryapyabhaktopahṛtaṁ na me toṣāya kalpate

10810041 patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati

10810043 tadahaṁ bhaktyupahṛtamaśnāmi prayatātmanaḥ

10810051 ityukto'pi dviyastasmai vrīḍitaḥ pataye śriyaḥ

10810053 pṛthukaprasṛtiṁ rājanna prāyacchadavāṅmukhaḥ

10810061 sarvabhūtātmadṛksākṣāttasyāgamanakāraṇam

10810063 viṅāyācintayannāyaṁ śrīkāmo mābhajatpurā

10810071 patnyāḥ pativratāyāstu sakhā priyacikīrṣayā

10810073 prāpto māmasya dāsyāmi sampado'martyadurlabhāḥ

10810081 itthaṁ vicintya vasanāccīrabaddhāndvijanmanaḥ

10810083 svayaṁ jahāra kimidamiti pṛthukataṇḍulān

10810091 nanvetadupanītaṁ me paramaprīṇanaṁ sakhe

10810093 tarpayantyaṅga māṁ viśvamete pṛthukataṇḍulāḥ

10810101 iti muṣṭiṁ sakṛjjagdhvā dvitīyāṁ jagdhumādade

10810103 tāvacchrīrjagṛhe hastaṁ tatparā parameṣṭhinaḥ

10810111 etāvatālaṁ viśvātmansarvasampatsamṛddhaye

10810113 asminloke'tha vāmuṣminpuṁsastvattoṣakāraṇam

10810121 brāhmaṇastāṁ tu rajanīmuṣitvācyutamandire

10810123 bhuktvā pītvā sukhaṁ mene ātmānaṁ svargataṁ yathā

10810131 śvobhūte viśvabhāvena svasukhenābhivanditaḥ

10810133 jagāma svālayaṁ tāta pathyanavrajya nanditaḥ

10810141 sa cālabdhvā dhanaṁ kṛṣṇānna tu yācitavānsvayam

10810143 svagṛhānvrīḍito'gacchanmahaddarśananirvṛtaḥ

10810151 aho brahmaṇyadevasya dṛṣṭā brahmaṇyatā mayā

10810153 yaddaridratamo lakṣmīmāśliṣṭo bibhratorasi

10810161 kvāhaṁ daridraḥ pāpīyānkva kṛṣṇaḥ śrīniketanaḥ

10810163 brahmabandhuriti smāhaṁ bāhubhyāṁ parirambhitaḥ

10810171 nivāsitaḥ priyājuṣṭe paryaṅke bhrātaro yathā

10810173 mahiṣyā vījitaḥ śrānto bālavyajanahastayā

10810181 śuśrūṣayā paramayā pādasaṁvāhanādibhiḥ

10810183 pūjito devadevena vipradevena devavat

10810191 svargāpavargayoḥ puṁsāṁ rasāyāṁ bhuvi sampadām

10810193 sarvāsāmapi siddhīnāṁ mūlaṁ taccaraṇārcanam

10810201 adhano'yaṁ dhanaṁ prāpya mādyannuccairna māṁ smaret

10810203 iti kāruṇiko nūnaṁ dhanaṁ me'bhūri nādadāt

10810211 iti taccintayannantaḥ prāpto niyagṛhāntikam

10810213 sūryānalendusaṅkāśairvimānaiḥ sarvato vṛtam

10810221 vicitropavanodyānaiḥ kūjaddvijakulākulaiḥ

10810223 protphullakamudāmbhoja kahlārotpalavāribhiḥ

10810231 juṣṭaṁ svalaṅkṛtaiḥ pumbhiḥ strībhiśca hariṇākṣibhiḥ

10810233 kimidaṁ kasya vā sthānaṁ kathaṁ tadidamityabhūt

10810241 evaṁ mīmāṁsamānaṁ taṁ narā nāryo'maraprabhāḥ

10810243 pratyagṛhṇanmahābhāgaṁ gītavādyena bhūyasā

10810251 patimāgatamākarṇya patnyuddharṣātisambhramā

10810253 niścakrāma gṛhāttūrṇaṁ rūpiṇī śrīrivālayāt

10810261 pativratā patiṁ dṛṣṭvā premotkaṇṭhāśrulocanā

10810263 mīlitākṣyanamadbuddhyā manasā pariṣasvaje

10810271 patnīṁ vīkṣya visphurantīṁ devīṁ vaimānikīmiva

10810273 dāsīnāṁ niṣkakaṇṭhīnāṁ madhye bhāntīṁ sa vismitaḥ

10810281 prītaḥ svayaṁ tayā yuktaḥ praviṣṭo nijamandiram

10810283 maṇistambhaśatopetaṁ mahendrabhavanaṁ yathā

10810291 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ

10810293 paryaṅkā hemadaṇḍāni cāmaravyajanāni ca

10810301 āsanāni ca haimāni mṛdūpastaraṇāni ca

10810303 muktādāmavilambīni vitānāni dyumanti ca

10810311 svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca

10810323 ratnadīpānbhrājamānānlalanā ratnasaṁyutāḥ

10810321 vilokya brāhmaṇastatra samṛddhīḥ sarvasampadām

10810323 tarkayāmāsa nirvyagraḥ svasamṛddhimahaitukīm

10810331 nūnaṁ bataitanmama durbhagasya śaśvaddaridrasya samṛddhihetuḥ

10810333 mahāvibhūteravalokato'nyo naivopapadyeta yadūttamasya

10810341 nanvabruvāṇo diśate samakṣaṁ yāciṣṇave bhūryapi bhūribhojaḥ

10810343 parjanyavattatsvayamīkṣamāṇo dāśārhakāṇāmṛṣabhaḥ sakhā me

10810351 kiñcitkarotyurvapi yatsvadattaṁ

10810352 suhṛtkṛtaṁ phalgvapi bhūrikārī

10810353 mayopaṇītaṁ pṛthukaikamuṣṭiṁ

10810354 pratyagrahītprītiyuto mahātmā

10810361 tasyaiva me sauhṛdasakhyamaitrī dāsyaṁ punarjanmani janmani syāt

10810363 mahānubhāvena guṇālayena viṣajjatastatpuruṣaprasaṅgaḥ

10810371 bhaktāya citrā bhagavānhi sampado rājyaṁ vibhūtīrna samarthayatyajaḥ

10810373 adīrghabodhāya vicakṣaṇaḥ svayaṁ paśyannipātaṁ dhanināṁ madodbhavam

10810381 itthaṁ vyavasito buddhyā bhakto'tīva janārdane

10810383 viṣayānjāyayā tyakṣyanbubhuje nātilampaṭaḥ

10810391 tasya vai devadevasya hareryajñapateḥ prabhoḥ

10810393 brāhmaṇāḥ prabhavo daivaṁ na tebhyo vidyate param

10810401 evaṁ sa vipro bhagavatsuhṛttadā dṛṣṭvā svabhṛtyairajitaṁ parājitam

10810403 taddhyānavegodgrathitātmabandhanastaddhāma lebhe'cirataḥ satāṁ gatim

10810411 etadbrahmaṇyadevasya śrutvā brahmaṇyatāṁ naraḥ

10810413 labdhabhāvo bhagavati karmabandhādvimucyate

10820010 śrīśuka uvāca

10820011 athaikadā dvāravatyāṁ vasato rāmakṛṣṇayoḥ

10820013 sūryoparāgaḥ sumahānāsītkalpakṣaye yathā

10820021 taṁ jñātvā manujā rājanpurastādeva sarvataḥ

10820023 samantapañcakaṁ kṣetraṁ yayuḥ śreyovidhitsayā

10820031 niḥkṣatriyāṁ mahīṁ kurvanrāmaḥ śastrabhṛtāṁ varaḥ

10820033 nṛpāṇāṁ rudhiraugheṇa yatra cakre mahāhradān

10820041 īje ca bhagavānrāmo yatrāspṛṣṭo'pi karmaṇā

10820043 lokaṁ saṅgrāhayannīśo yathānyo'ghāpanuttaye

10820051 mahatyāṁ tīrthayātrāyāṁ tatrāganbhāratīḥ prajāḥ

10820053 vṛṣṇayaśca tathākrūra vasudevāhukādayaḥ

10820061 yayurbhārata tatkṣetraṁ svamaghaṁ kṣapayiṣṇavaḥ

10820063 gadapradyumnasāmbādyāḥ sucandraśukasāraṇaiḥ

10820065 āste'niruddho rakṣāyāṁ kṛtavarmā ca yūthapaḥ

10820071 te rathairdevadhiṣṇyābhairhayaiśca taralaplavaiḥ

10820073 gajairnadadbhirabhrābhairnṛbhirvidyādharadyubhiḥ

10820081 vyarocanta mahātejāḥ pathi kāñcanamālinaḥ

10820083 divyasragvastrasannāhāḥ kalatraiḥ khecarā iva

10820091 tatra snātvā mahābhāgā upoṣya susamāhitāḥ

10820093 brāhmaṇebhyo dadurdhenūrvāsaḥsragrukmamālinīḥ

10820101 rāmahradeṣu vidhivatpunarāplutya vṛṣṇayaḥ

10820103 dadaḥ svannaṁ dvijāgryebhyaḥ kṛṣṇe no bhaktirastviti

10820111 svayaṁ ca tadanujñātā vṛṣṇayaḥ kṛṣṇadevatāḥ

10820113 bhuktvopaviviśuḥ kāmaṁ snigdhacchāyāṅghripāṅghriṣu

10820121 tatrāgatāṁste dadṛśuḥ suhṛtsambandhino nṛpān

10820123 matsyośīnarakauśalya vidarbhakurusṛñjayān

10820131 kāmbojakaikayānmadrānkuntīnānartakeralān

10820133 anyāṁścaivātmapakṣīyānparāṁśca śataśo nṛpa

10820135 nandādīnsuhṛdo gopāngopīścotkaṇṭhitāściram

10820141 anyonyasandarśanaharṣaraṁhasā protphullahṛdvaktrasaroruhaśriyaḥ

10820143 āśliṣya gāḍhaṁ nayanaiḥ sravajjalā hṛṣyattvaco ruddhagiro yayurmudam

10820151 striyaśca saṁvīkṣya mitho'tisauhṛda

10820152 smitāmalāpāṅgadṛśo'bhirebhire

10820153 stanaiḥ stanānkuṅkumapaṅkarūṣitān

10820154 nihatya dorbhiḥ praṇayāśrulocanāḥ

10820161 tato'bhivādya te vṛddhānyaviṣṭhairabhivāditāḥ

10820163 svāgataṁ kuśalaṁ pṛṣṭvā cakruḥ kṛṣṇakathā mithaḥ

10820171 pṛthā bhrātṝnsvasṝrvīkṣya tatputrānpitarāvapi

10820173 bhrātṛpatnīrmukundaṁ ca jahau saṅkathayā śucaḥ

10820180 kuntyuvāca

10820181 ārya bhrātarahaṁ manye ātmānamakṛtāśiṣam

10820183 yadvā āpatsu madvārtāṁ nānusmaratha sattamāḥ

10820191 suhṛdo jñātayaḥ putrā bhrātaraḥ pitarāvapi

10820193 nānusmaranti svajanaṁ yasya daivamadakṣiṇam

10820200 śrīvasudeva uvāca

10820201 amba māsmānasūyethā daivakrīḍanakānnarān

10820203 īśasya hi vaśe lokaḥ kurute kāryate'tha vā

10820211 kaṁsapratāpitāḥ sarve vayaṁ yātā diśaṁ diśam

10820213 etarhyeva punaḥ sthānaṁ daivenāsāditāḥ svasaḥ

10820220 śrīśuka uvāca

10820221 vasudevograsenādyairyadubhiste'rcitā nṛpāḥ

10820223 āsannacyutasandarśa paramānandanirvṛtāḥ

10820231 bhīṣmo droṇo'mbikāputro gāndhārī sasutā tathā

10820233 sadārāḥ pāṇḍavāḥ kuntī sañjayo viduraḥ kṛpaḥ

10820241 kuntībhojo virāṭaśca bhīṣmako nagnajinmahān

10820243 purujiddrupadaḥ śalyo dhṛṣṭaketuḥ sa kāśirāṭ

10820251 damaghoṣo viśālākṣo maithilo madrakekayau

10820253 yudhāmanyuḥ suśarmā ca sasutā bāhlikādayaḥ

10820261 rājāno ye ca rājendra yudhiṣṭhiramanuvratāḥ

10820263 śrīniketaṁ vapuḥ śaureḥ sastrīkaṁ vīkṣya vismitāḥ

10820271 atha te rāmakṛṣṇābhyāṁ samyakprāptasamarhaṇāḥ

10820273 praśaśaṁsurmudā yuktā vṛṣṇīnkṛṣṇaparigrahān

10820281 aho bhojapate yūyaṁ janmabhājo nṛṇāmiha

10820283 yatpaśyathāsakṛtkṛṣṇaṁ durdarśamapi yoginām

10820291 yadviśrutiḥ śrutinutedamalaṁ punāti

10820292 pādāvanejanapayaśca vacaśca śāstram

10820293 bhūḥ kālabharjitabhagāpi yadaṅghripadma

10820294 sparśotthaśaktirabhivarṣati no'khilārthān

10820301 taddarśanasparśanānupathaprajalpa

10820302 śayyāsanāśanasayaunasapiṇḍabandhaḥ

10820303 yeṣāṁ gṛhe nirayavartmani vartatāṁ vaḥ

10820304 svargāpavargaviramaḥ svayamāsa viṣṇuḥ

10820310 śrīśuka uvāca

10820311 nandastatra yadūnprāptānjñātvā kṛṣṇapurogamān

10820313 tatrāgamadvṛto gopairanaḥsthārthairdidṛkṣayā

10820321 taṁ dṛṣṭvā vṛṣṇayo hṛṣṭāstanvaḥ prāṇamivotthitāḥ

10820323 pariṣasvajire gāḍhaṁ ciradarśanakātarāḥ

10820331 vasudevaḥ pariṣvajya samprītaḥ premavihvalaḥ

10820333 smarankaṁsakṛtānkleśānputranyāsaṁ ca gokule

10820341 kṛṣṇarāmau pariṣvajya pitarāvabhivādya ca

10820343 na kiñcanocatuḥ premṇā sāśrukaṇṭhau kurūdvaha

10820351 tāvātmāsanamāropya bāhubhyāṁ parirabhya ca

10820353 yaśodā ca mahābhāgā sutau vijahatuḥ śucaḥ

10820361 rohiṇī devakī cātha pariṣvajya vrajeśvarīm

10820363 smarantyau tatkṛtāṁ maitrīṁ bāṣpakaṇṭhyau samūcatuḥ

10820371 kā vismareta vāṁ maitrīmanivṛttāṁ vrajeśvari

10820373 avāpyāpyaindramaiśvaryaṁ yasyā neha pratikriyā

10820381 etāvadṛṣṭapitarau yuvayoḥ sma pitroḥ

10820382 samprīṇanābhyudayapoṣaṇapālanāni

10820383 prāpyoṣaturbhavati pakṣma ha yadvadakṣṇor

10820384 nyastāvakutra ca bhayau na satāṁ paraḥ svaḥ

10820390 śrīśuka uvāca

10820391 gopyaśca kṛṣṇamupalabhya cirādabhīṣṭaṁ

10820392 yatprekṣaṇe dṛśiṣu pakṣmakṛtaṁ śapanti

10820393 dṛgbhirhṛdīkṛtamalaṁ parirabhya sarvās

10820394 tadbhāvamāpurapi nityayujāṁ durāpam

10820401 bhagavāṁstāstathābhūtā vivikta upasaṅgataḥ

10820403 āśliṣyānāmayaṁ pṛṣṭvā prahasannidamabravīt

10820411 api smaratha naḥ sakhyaḥ svānāmarthacikīrṣayā

10820413 gatāṁścirāyitāñchatru pakṣakṣapaṇacetasaḥ

10820421 apyavadhyāyathāsmānsvidakṛtajñāviśaṅkayā

10820423 nūnaṁ bhūtāni bhagavānyunakti viyunakti ca

10820431 vāyuryathā ghanānīkaṁ tṛṇaṁ tūlaṁ rajāṁsi ca

10820433 saṁyojyākṣipate bhūyastathā bhūtāni bhūtakṛt

10820441 mayi bhaktirhi bhūtānāmamṛtatvāya kalpate

10820443 diṣṭyā yadāsīnmatsneho bhavatīnāṁ madāpanaḥ

10820451 ahaṁ hi sarvabhūtānāmādiranto'ntaraṁ bahiḥ

10820453 bhautikānāṁ yathā khaṁ vārbhūrvāyurjyotiraṅganāḥ

10820461 evaṁ hyetāni bhūtāni bhūteṣvātmātmanā tataḥ

10820463 ubhayaṁ mayyatha pare paśyatābhātamakṣare

10820470 śrīśuka uvāca

10820471 adhyātmaśikṣayā gopya evaṁ kṛṣṇena śikṣitāḥ

10820473 tadanusmaraṇadhvasta jīvakośāstamadhyagan

10820481 āhuśca te nalinanābha padāravindaṁ

10820482 yogeśvarairhṛdi vicintyamagādhabodhaiḥ

10820483 saṁsārakūpapatitottaraṇāvalambaṁ

10820484 gehaṁ juṣāmapi manasyudiyātsadā naḥ

10830010 śrīśuka uvāca

10830011 tathānugṛhya bhagavāngopīnāṁ sa gururgatiḥ

10830013 yudhiṣṭhiramathāpṛcchatsarvāṁśca suhṛdo'vyayam

10830021 ta evaṁ lokanāthena paripṛṣṭāḥ susatkṛtāḥ

10830023 pratyūcurhṛṣṭamanasastatpādekṣāhatāṁhasaḥ

10830031 kuto'śivaṁ tvaccaraṇāmbujāsavaṁ mahanmanasto mukhaniḥsṛtaṁ kvacit

10830033 pibanti ye karṇapuṭairalaṁ prabho dehaṁbhṛtāṁ dehakṛdasmṛticchidam

10830041 hi tvātma dhāmavidhutātmakṛtatryavasthām

10830042 ānandasamplavamakhaṇḍamakuṇṭhabodham

10830043 kālopasṛṣṭanigamāvana āttayoga

10830044 māyākṛtiṁ paramahaṁsagatiṁ natāḥ sma

10830050 śrīṛṣiruvāca

10830051 ityuttamaḥślokaśikhāmaṇiṁ janeṣv

10830052 abhiṣṭuvatsvandhakakauravastriyaḥ

10830053 sametya govindakathā mitho'gṛnaṁs

10830054 trilokagītāḥ śṛṇu varṇayāmi te

10830060 śrīdraupadyuvāca

10830061 he vaidarbhyacyuto bhadre he jāmbavati kauśale

10830063 he satyabhāme kālindi śaibye rohiṇi lakṣmaṇe

10830071 he kṛṣṇapatnya etanno brūte vo bhagavānsvayam

10830073 upayeme yathā lokamanukurvansvamāyayā

10830080 śrīrukmiṇyuvāca

10830081 caidyāya mārpayitumudyatakārmukeṣu

10830082 rājasvajeyabhaṭaśekharitāṅghrireṇuḥ

10830083 ninye mṛgendra iva bhāgamajāviyūthāt

10830084 tacchrīniketacaraṇo'stu mamārcanāya

10830090 śrīsatyabhāmovāca

10830091 yo me sanābhivadhataptahṛdā tatena

10830092 liptābhiśāpamapamārṣṭumupājahāra

10830093 jitvarkṣarājamatha ratnamadātsa tena

10830094 bhītaḥ pitādiśata māṁ prabhave'pi dattām

10830100 śrījāmbavatyuvāca

10830101 prājñāya dehakṛdamuṁ nijanāthadaivaṁ

10830102 sītāpatiṁ trinavahānyamunābhyayudhyat

10830103 jñātvā parīkṣita upāharadarhaṇaṁ māṁ

10830104 pādau pragṛhya maṇināhamamuṣya dāsī

10830110 śrīkālindyuvāca

10830111 tapaścarantīmājñāya svapādasparśanāśayā

10830113 sakhyopetyāgrahītpāṇiṁ yo'haṁ tadgṛhamārjanī

10830120 śrīmitravindovāca

10830121 yo māṁ svayaṁvara upetya vijitya bhūpān

10830122 ninye śvayūthagaṁ ivātmabaliṁ dvipāriḥ

10830123 bhrātṝṁśca me'pakurutaḥ svapuraṁ śriyaukas

10830124 tasyāstu me'nubhavamaṅghryavanejanatvam

10830130 śrīsatyovāca

10830131 saptokṣaṇo'tibalavīryasutīkṣṇaśṛṅgān

10830132 pitrā kṛtānkṣitipavīryaparīkṣaṇāya

10830133 tānvīradurmadahanastarasā nigṛhya

10830134 krīḍanbabandha ha yathā śiśavo'jatokān

10830141 ya itthaṁ vīryaśulkāṁ māṁ

10830142 dāsībhiścaturangiṇīm

10830143 pathi nirjitya rājanyān

10830144 ninye taddāsyamastu me

10830150 śrībhadrovāca10830151 pitā me mātuleyāya svayamāhūya dattavān

10830153 kṛṣṇe kṛṣṇāya taccittāmakṣauhiṇyā sakhījanaiḥ

10830161 asya me pādasaṁsparśo bhavejjanmani janmani

10830163 karmabhirbhrāmyamāṇāyā yena tacchreya ātmanaḥ

10830170 śrīlakṣmaṇovāca

10830171 mamāpi rājñyacyutajanmakarma śrutvā muhurnāradagītamāsa ha

10830173 cittaṁ mukunde kila padmahastayā vṛtaḥ susammṛśya vihāya lokapān

10830181 jñātvā mama mataṁ sādhvi pitā duhitṛvatsalaḥ

10830183 bṛhatsena iti khyātastatropāyamacīkarat

10830191 yathā svayaṁvare rājñi matsyaḥ pārthepsayā kṛtaḥ

10830193 ayaṁ tu bahirācchanno dṛśyate sa jale param

10830201 śrutvaitatsarvato bhūpā āyayurmatpituḥ puram

10830203 sarvāstraśastratattvajñāḥ sopādhyāyāḥ sahasraśaḥ

10830211 pitrā sampūjitāḥ sarve yathāvīryaṁ yathāvayaḥ

10830213 ādaduḥ saśaraṁ cāpaṁ veddhuṁ parṣadi maddhiyaḥ

10830221 ādāya vyasṛjankecitsajyaṁ kartumanīśvarāḥ

10830223 ākoṣṭhaṁ jyāṁ samutkṛṣya petureke'munāhatāḥ

10830231 sajyaṁ kṛtvāpare vīrā māgadhāmbaṣṭhacedipāḥ

10830233 bhīmo duryodhanaḥ karṇo nāvidaṁstadavasthitim

10830241 matsyābhāsaṁ jale vīkṣya jñātvā ca tadavasthitim

10830243 pārtho yatto'sṛjadbāṇaṁ nācchinatpaspṛśe param

10830251 rājanyeṣu nivṛtteṣu bhagnamāneṣu māniṣu

10830253 bhagavāndhanurādāya sajyaṁ kṛtvātha līlayā

10830261 tasminsandhāya viśikhaṁ matsyaṁ vīkṣya sakṛjjale

10830263 chittveṣuṇāpātayattaṁ sūrye cābhijiti sthite

10830271 divi dundubhayo nedurjayaśabdayutā bhuvi

10830273 devāśca kusumāsārānmumucurharṣavihvalāḥ

10830281 tadraṅgamāviśamahaṁ kalanūpurābhyāṁ

10830282 padbhyāṁ pragṛhya kanakoijvalaratnamālām

10830283 nūtne nivīya paridhāya ca kauśikāgrye

10830284 savrīḍahāsavadanā kavarīdhṛtasrak

10830291 unnīya vaktramurukuntalakuṇḍalatviḍ

10830292 gaṇḍasthalaṁ śiśirahāsakaṭākṣamokṣaiḥ

10830293 rājño nirīkṣya paritaḥ śanakairmurārer

10830294 aṁse'nuraktahṛdayā nidadhe svamālām

10830301 tāvanmṛdaṅgapaṭahāḥ śaṅkhabheryānakādayaḥ

10830303 ninedurnaṭanartakyo nanṛturgāyakā jaguḥ

10830311 evaṁ vṛte bhagavati mayeśe nṛpayūthapāḥ

10830313 na sehire yājñaseni spardhanto hṛcchayāturāḥ

10830321 māṁ tāvadrathamāropya hayaratnacatuṣṭayam

10830323 śārṅgamudyamya sannaddhastasthāvājau caturbhujaḥ

10830331 dārukaścodayāmāsa kāñcanopaskaraṁ ratham

10830333 miṣatāṁ bhūbhujāṁ rājñi mṛgāṇāṁ mṛgarāḍiva

10830341 te'nvasajjanta rājanyā niṣeddhuṁ pathi kecana

10830343 saṁyattā uddhṛteṣvāsā grāmasiṁhā yathā harim

10830351 te śārṅgacyutabāṇaughaiḥ kṛttabāhvaṅghrikandharāḥ

10830353 nipetuḥ pradhane kecideke santyajya dudruvuḥ

10830361 tataḥ purīṁ yadupatiratyalaṅkṛtāṁ

10830362 ravicchadadhvajapaṭacitratoraṇām

10830363 kuśasthalīṁ divi bhuvi cābhisaṁstutāṁ

10830364 samāviśattaraṇiriva svaketanam

10830371 pitā me pūjayāmāsa suhṛtsambandhibāndhavān

10830373 mahārhavāso'laṅkāraiḥ śayyāsanaparicchadaiḥ

10830381 dāsībhiḥ sarvasampadbhirbhaṭebharathavājibhiḥ

10830383 āyudhāni mahārhāṇi dadau pūrṇasya bhaktitaḥ

10830391 ātmārāmasya tasyemā vayaṁ vai gṛhadāsikāḥ

10830393 sarvasaṅganivṛttyāddhā tapasā ca babhūvima

10830400 mahiṣya ūcuḥ

10830401 bhaumaṁ nihatya sagaṇaṁ yudhi tena ruddhā

10830402 jñātvātha naḥ kṣitijaye jitarājakanyāḥ

10830403 nirmucya saṁsṛtivimokṣamanusmarantīḥ

10830404 pādāmbujaṁ pariṇināya ya āptakāmaḥ

10830411 na vayaṁ sādhvi sāmrājyaṁ svārājyaṁ bhaujyamapyuta

10830413 vairājyaṁ pārameṣṭhyaṁ ca ānantyaṁ vā hareḥ padam

10830421 kāmayāmaha etasya śrīmatpādarajaḥ śriyaḥ

10830423 kucakuṅkumagandhāḍhyaṁ mūrdhnā voḍhuṁ gadābhṛtaḥ

10830431 vrajastriyo yadvāñchanti pulindyastṛṇavīrudhaḥ

10830433 gāvaścārayato gopāḥ padasparśaṁ mahātmanaḥ

10840010 śrīśuka uvāca

10840011 śrutvā pṛthā subalaputryatha yājñasenī

10840012 mādhavyatha kṣitipapatnya uta svagopyaḥ

10840013 kṛṣṇe'khilātmani harau praṇayānubandhaṁ

10840014 sarvā visismyuralamaśrukalākulākṣyaḥ

10840021 iti sambhāṣamāṇāsu strībhiḥ strīṣu nṛbhirnṛṣu

10840023 āyayurmunayastatra kṛṣṇarāmadidṛkṣayā

10840031 dvaipāyano nāradaśca cyavano devalo'sitaḥ

10840033 viśvāmitraḥ śatānando bharadvājo'tha gautamaḥ

10840041 rāmaḥ saśiṣyo bhagavānvasiṣṭho gālavo bhṛguḥ

10840043 pulastyaḥ kaśyapo'triśca mārkaṇḍeyo bṛhaspatiḥ

10840051 dvitastritaścaikataśca brahmaputrāstathāṅgirāḥ

10840053 agastyo yājñavalkyaśca vāmadevādayo'pare

10840061 tāndṛṣṭvā sahasotthāya prāgāsīnā nṛpādayaḥ

10840063 pāṇḍavāḥ kṛṣṇarāmau ca praṇemurviśvavanditān

10840071 tānānarcuryathā sarve saharāmo'cyuto'rcayat

10840073 svāgatāsanapādyārghya mālyadhūpānulepanaiḥ

10840081 uvāca sukhamāsīnānbhagavāndharmaguptanuḥ

10840083 sadasastasya mahato yatavāco'nuśṛṇvataḥ

10840090 śrībhagavānuvāca

10840091 aho vayaṁ janmabhṛto labdhaṁ kārtsnyena tatphalam

10840093 devānāmapi duṣprāpaṁ yadyogeśvaradarśanam

10840101 kiṁ svalpatapasāṁ nṝṇāmarcāyāṁ devacakṣuṣām

10840103 darśanasparśanapraśna prahvapādārcanādikam

10840111 na hyammayāni tīrthāni na devā mṛcchilāmayāḥ

10840113 te punantyurukālena darśanādeva sādhavaḥ

10840121 nāgnirna sūryo na ca candratārakā

10840122 na bhūrjalaṁ khaṁ śvasano'tha vāṅmanaḥ

10840123 upāsitā bhedakṛto harantyaghaṁ

10840124 vipaścito ghnanti muhūrtasevayā

10840131 yasyātmabuddhiḥ kuṇape tridhātuke

10840132 svadhīḥ kalatrādiṣu bhauma ijyadhīḥ

10840133 yattīrthabuddhiḥ salile na karhicij

10840134 janeṣvabhijñeṣu sa eva gokharaḥ

10840140 śrīśuka uvāca

10840141 niśamyetthaṁ bhagavataḥ kṛṣṇasyākuṇthamedhasaḥ

10840143 vaco duranvayaṁ viprāstūṣṇīmāsanbhramaddhiyaḥ

10840151 ciraṁ vimṛśya munaya īśvarasyeśitavyatām

10840153 janasaṅgraha ityūcuḥ smayantastaṁ jagadgurum

10840160 śrīmunaya ūcuḥ

10840161 yanmāyayā tattvaviduttamā vayaṁ vimohitā viśvasṛjāmadhīśvarāḥ

10840163 yadīśitavyāyati gūḍha īhayā aho vicitrambhagavadviceṣṭitam

10840171 anīha etadbahudhaika ātmanā sṛjatyavatyatti na badhyate yathā

10840173 bhaumairhi bhūmirbahunāmarūpiṇī aho vibhūmnaścaritaṁ viḍambanam

10840181 athāpi kāle svajanābhiguptaye bibharṣi sattvaṁ khalanigrahāya ca

10840183 svalīlayā vedapathaṁ sanātanaṁ varṇāśramātmā puruṣaḥ paro bhavān

10840191 brahma te hṛdayaṁ śuklaṁ tapaḥsvādhyāyasaṁyamaiḥ

10840193 yatropalabdhaṁ sadvyaktamavyaktaṁ ca tataḥ param

10840201 tasmādbrahmakulaṁ brahmanśāstrayonestvamātmanaḥ

10840203 sabhājayasi saddhāma tadbrahmaṇyāgraṇīrbhavān

10840211 adya no janmasāphalyaṁ vidyāyāstapaso dṛśaḥ

10840213 tvayā saṅgamya sadgatyā yadantaḥ śreyasāṁ paraḥ

10840221 namastasmai bhagavate kṛṣṇāyākuṇṭhamedhase

10840223 svayogamāyayācchanna mahimne paramātmane

10840231 na yaṁ vidantyamī bhūpā ekārāmāśca vṛṣṇayaḥ

10840233 māyājavanikācchannamātmānaṁ kālamīśvaram

10840241 yathā śayānaḥ puruṣa ātmānaṁ guṇatattvadṛk

10840243 nāmamātrendriyābhātaṁ na veda rahitaṁ param

10840251 evaṁ tvā nāmamātreṣu viṣayeṣvindriyehayā

10840253 māyayā vibhramaccitto na veda smṛtyupaplavāt

10840261 tasyādya te dadṛśimāṅghrimaghaughamarṣa

10840262 tīrthāspadaṁ hṛdi kṛtaṁ suvipakvayogaiḥ

10840263 utsiktabhaktyupahatāśaya jīvakośā

10840264 āpurbhavadgatimathānugṛhāna bhaktān

10840270 śrīśuka uvāca

10840271 ityanujñāpya dāśārhaṁ dhṛtarāṣṭraṁ yudhiṣṭhiram

10840273 rājarṣe svāśramāngantuṁ munayo dadhire manaḥ

10840281 tadvīkṣya tānupavrajya vasudevo mahāyaśāḥ

10840283 praṇamya copasaṅgṛhya babhāṣedaṁ suyantritaḥ

10840290 śrīvasudeva uvāca

10840291 namo vaḥ sarvadevebhya ṛṣayaḥ śrotumarhatha

10840293 karmaṇā karmanirhāro yathā syānnastaducyatām

10840300 śrīnārada uvāca

10840301 nāticitramidaṁ viprā vasudevo bubhutsayā

10840303 kṛṣṇammatvārbhakaṁ yannaḥ pṛcchati śreya ātmanaḥ

10840311 sannikarṣo'tra martyānāmanādaraṇakāraṇam

10840313 gāṅgaṁ hitvā yathānyāmbhastatratyo yāti śuddhaye

10840321 yasyānubhūtiḥ kālena layotpattyādināsya vai

10840323 svato'nyasmācca guṇato na kutaścana riṣyati

10840331 taṁ kleśakarmaparipākaguṇapravāhairavyāhatānubhavamīśvaramadvitīyam

10840333 prāṇādibhiḥ svavibhavairupagūḍhamanyo manyeta sūryamiva meghahimoparāgaiḥ

10840341 athocurmunayo rājannābhāṣyānalsadundabhim

10840343 sarveṣāṁ śṛṇvatāṁ rājñāṁ tathaivācyutarāmayoḥ

10840351 karmaṇā karmanirhāra eṣa sādhunirūpitaḥ

10840353 yacchraddhayā yajedviṣṇuṁ sarvayajñeśvaraṁ makhaiḥ

10840361 cittasyopaśamo'yaṁ vai kavibhiḥ śāstracakṣusā

10840363 darśitaḥ sugamo yogo dharmaścātmamudāvahaḥ

10840371 ayaṁ svastyayanaḥ panthā dvijātergṛhamedhinaḥ

10840373 yacchraddhayāptavittena śuklenejyeta pūruṣaḥ

10840381 vittaiṣaṇāṁ yajñadānairgṛhairdārasutaiṣaṇām

10840383 ātmalokaiṣaṇāṁ deva kālena visṛjedbudhaḥ

10840385 grāme tyaktaiṣaṇāḥ sarve yayurdhīrāstapovanam

10840391 ṛṇaistribhirdvijo jāto devarṣipitṝṇāṁ prabho

10840393 yajñādhyayanaputraistānyanistīrya tyajanpatet

10840401 tvaṁ tvadya mukto dvābhyāṁ vai ṛṣipitrormahāmate

10840403 yajñairdevarṇamunmucya nirṛṇo'śaraṇo bhava

10840411 vasudeva bhavānnūnaṁ bhaktyā paramayā harim

10840413 jagatāmīśvaraṁ prārcaḥ sa yadvāṁ putratāṁ gataḥ

10840420 śrīśuka uvāca

10840421 iti tadvacanaṁ śrutvā vasudevo mahāmanāḥ

10840423 tānṛṣīnṛtvijo vavre mūrdhnānamya prasādya ca

10840431 ta enamṛṣayo rājanvṛtā dharmeṇa dhārmikam

10840433 tasminnayājayankṣetre makhairuttamakalpakaiḥ

10840441 taddīkṣāyāṁ pravṛttāyāṁ vṛṣṇayaḥ puṣkarasrajaḥ

10840443 snātāḥ suvāsaso rājanrājānaḥ suṣṭhvalaṅkṛtāḥ

10840451 tanmahiṣyaśca muditā niṣkakaṇṭhyaḥ suvāsasaḥ

10840453 dīkṣāśālāmupājagmurāliptā vastupāṇayaḥ

10840461 nedurmṛdaṅgapaṭaha śaṅkhabheryānakādayaḥ

10840463 nanṛturnaṭanartakyastuṣṭuvuḥ sūtamāgadhāḥ

10840465 jaguḥ sukaṇṭhyo gandharvyaḥ saṅgītaṁ sahabhartṛkāḥ

10840471 tamabhyaṣiñcanvidhivadaktamabhyaktamṛtvijaḥ

10840473 patnībhiraṣṭādaśabhiḥ somarājamivoḍubhiḥ

10840481 tābhirdukūlavalayairhāranūpurakuṇḍalaiḥ

10840483 svalaṅkṛtābhirvibabhau dīkṣito'jinasaṁvṛtaḥ

10840491 tasyartvijo mahārāja ratnakauśeyavāsasaḥ

10840493 sasadasyā virejuste yathā vṛtrahaṇo'dhvare

10840501 tadā rāmaśca kṛṣṇaśca svaiḥ svairbandhubhiranvitau

10840503 rejatuḥ svasutairdārairjīveśau svavibhūtibhiḥ

10840511 īje'nuyajñaṁ vidhinā agnihotrādilakṣaṇaiḥ

10840513 prākṛtairvaikṛtairyajñairdravyajñānakriyeśvaram

10840521 athartvigbhyo'dadātkāle yathāmnātaṁ sa dakṣiṇāḥ

10840523 svalaṅkṛtebhyo'laṅkṛtya gobhūkanyā mahādhanāḥ

10840531 patnīsaṁyājāvabhṛthyaiścaritvā te maharṣayaḥ

10840533 sasnū rāmahrade viprā yajamānapuraḥsarāḥ

10840541 snāto'laṅkāravāsāṁsi vandibhyo'dāttathā striyaḥ

10840543 tataḥ svalaṅkṛto varṇānāśvabhyo'nnena pūjayat

10840551 bandhūnsadārānsasutānpāribarheṇa bhūyasā

10840553 vidarbhakośalakurūnkāśikekayasṛñjayān

10840561 sadasyartviksuragaṇānnṛbhūtapitṛcāraṇān

10840563 śrīniketamanujñāpya śaṁsantaḥ prayayuḥ kratum

10840571 dhṛtarāṣṭro'nujaḥ pārthā bhīṣmo droṇaḥ pṛthā yamau

10840573 nārado bhagavānvyāsaḥ suhṛtsambandhibāndhavāḥ

10840581 bandhūnpariṣvajya yadūnsauhṛdāklinnacetasaḥ

10840583 yayurvirahakṛcchreṇa svadeśāṁścāpare janāḥ

10840591 nandastu saha gopālairbṛhatyā pūjayārcitaḥ

10840593 kṛṣṇarāmograsenādyairnyavātsīdbandhuvatsalaḥ

10840601 vasudevo'ñjasottīrya manorathamahārṇavam

10840603 suhṛdvṛtaḥ prītamanā nandamāha kare spṛśan

10840610 śrīvasudeva uvāca

10840611 bhrātarīśakṛtaḥ pāśo nṛnāṁ yaḥ snehasaṁjñitaḥ

10840613 taṁ dustyajamahaṁ manye śūrāṇāmapi yoginām

10840621 asmāsvapratikalpeyaṁ yatkṛtājñeṣu sattamaiḥ

10840623 maitryarpitāphalā cāpi na nivarteta karhicit

10840631 prāgakalpācca kuśalaṁ bhrātarvo nācarāma hi

10840633 adhunā śrīmadāndhākṣā na paśyāmaḥ puraḥ sataḥ

10840641 mā rājyaśrīrabhūtpuṁsaḥ śreyaskāmasya mānada

10840643 svajanānuta bandhūnvā na paśyati yayāndhadṛk

10840650 śrīśuka uvāca

10840651 evaṁ sauhṛdaśaithilya citta ānakadundubhiḥ

10840653 ruroda tatkṛtāṁ maitrīṁ smarannaśruvilocanaḥ

10840661 nandastu sakhyuḥ priyakṛtpremṇā govindarāmayoḥ

10840663 adya śva iti māsāṁstrīnyadubhirmānito'vasat

10840671 tataḥ kāmaiḥ pūryamāṇaḥ savrajaḥ sahabāndhavaḥ

10840673 parārdhyābharaṇakṣauma nānānarghyaparicchadaiḥ

10840681 vasudevograsenābhyāṁ kṛṣṇoddhavabalādibhiḥ

10840683 dattamādāya pāribarhaṁ yāpito yadubhiryayau

10840691 nando gopāśca gopyaśca govindacaraṇāmbuje

10840693 manaḥ kṣiptaṁ punarhartumanīśā mathurāṁ yayuḥ

10840701 bandhuṣu pratiyāteṣu vṛṣṇayaḥ kṛṣṇadevatāḥ

10840703 vīkṣya prāvṛṣamāsannādyayurdvāravatīṁ punaḥ

10840711 janebhyaḥ kathayāṁ cakruryadudevamahotsavam

10840713 yadāsīttīrthayātrāyāṁ suhṛtsandarśanādikam

10850010 śrībādarāyaṇiruvāca

10850011 athaikadātmajau prāptau kṛtapādābhivandanau

10850013 vasudevo'bhinandyāha prītyā saṅkarṣaṇācyutau

10850021 munīnāṁ sa vacaḥ śrutvā putrayordhāmasūcakam

10850023 tadvīryairjātaviśrambhaḥ paribhāṣyābhyabhāṣata

10850031 kṛṣṇa kṛṣṇa mahāyoginsaṅkarṣaṇa sanātana

10850033 jāne vāmasya yatsākṣātpradhānapuruṣau parau

10850041 yatra yena yato yasya yasmai yadyadyathā yadā

10850043 syādidaṁ bhagavānsākṣātpradhānapuruṣeśvaraḥ

10850051 etannānāvidhaṁ viśvamātmasṛṣṭamadhokṣaja

10850053 ātmanānupraviśyātmanprāṇo jīvo bibharṣyaja

10850061 prāṇādīnāṁ viśvasṛjāṁ śaktayo yāḥ parasya tāḥ

10850063 pāratantryādvaisādṛṣyāddvayośceṣṭaiva ceṣṭatām

10850071 kāntistejaḥ prabhā sattā candrāgnyarkarkṣavidyutām

10850073 yatsthairyaṁ bhūbhṛtāṁ bhūmervṛttirgandho'rthato bhavān

10850081 tarpaṇaṁ prāṇanamapāṁ deva tvaṁ tāśca tadrasaḥ

10850083 ojaḥ saho balaṁ ceṣṭā gatirvāyostaveśvara

10850091 diśāṁ tvamavakāśo'si diśaḥ khaṁ sphoṭa āśrayaḥ

10850093 nādo varṇastvamoṁkāra ākṛtīnāṁ pṛthakkṛtiḥ

10850101 indriyaṁ tvindriyāṇāṁ tvaṁ devāśca tadanugrahaḥ

10850103 avabodho bhavānbuddherjīvasyānusmṛtiḥ satī

10850111 bhūtānāmasi bhūtādirindriyāṇāṁ ca taijasaḥ

10850113 vaikāriko vikalpānāṁ pradhānamanuśāyinam

10850121 naśvareṣviha bhāveṣu tadasi tvamanaśvaram

10850123 yathā dravyavikāreṣu dravyamātraṁ nirūpitam

10850131 sattvamrajastama iti guṇāstadvṛttayaśca yāḥ

10850133 tvayyaddhā brahmaṇi pare kalpitā yogamāyayā

10850141 tasmānna santyamī bhāvā yarhi tvayi vikalpitāḥ

10850143 tvaṁ cāmīṣu vikāreṣu hyanyadāvyāvahārikaḥ

10850151 guṇapravāha etasminnabudhāstvakhilātmanaḥ

10850153 gatiṁ sūkṣmāmabodhena saṁsarantīha karmabhiḥ

10850161 yadṛcchayā nṛtāṁ prāpya sukalpāmiha durlabhām

10850163 svārthe pramattasya vayo gataṁ tvanmāyayeśvara

10850171 asāvahammamaivaite dehe cāsyānvayādiṣu

10850173 snehapāśairnibadhnāti bhavānsarvamidaṁ jagat

10850181 yuvāṁ na naḥ sutau sākṣātpradhānapuruṣeśvarau

10850183 bhūbhārakṣatrakṣapaṇa avatīrṇau tathāttha ha

10850191 tatte gato'smyaraṇamadya padāravindam

10850192 āpannasaṁsṛtibhayāpahamārtabandho

10850193 etāvatālamalamindriyalālasena

10850194 martyātmadṛktvayi pare yadapatyabuddhiḥ

10850201 sūtīgṛhe nanu jagāda bhavānajo nau

10850202 sañjajña ityanuyugaṁ nijadharmaguptyai

10850203 nānātanūrgaganavadvidadhajjahāsi

10850204 ko veda bhūmna urugāya vibhūtimāyām

10850210 śrīśuka uvāca

10850211 ākarṇyetthaṁ piturvākyaṁ bhagavānsātvatarṣabhaḥ

10850213 pratyāha praśrayānamraḥ prahasanślakṣṇayā girā

10850220 śrībhagavānuvāca

10850221 vaco vaḥ samavetārthaṁ tātaitadupamanmahe

10850223 yannaḥ putrānsamuddiśya tattvagrāma udāhṛtaḥ

10850231 ahaṁ yūyamasāvārya ime ca dvārakāukasaḥ

10850233 sarve'pyevaṁ yaduśreṣṭha vimṛgyāḥ sacarācaram

10850241 ātmā hyekaḥ svayaṁjyotirnityo'nyo nirguṇo guṇaiḥ

10850243 ātmasṛṣṭaistatkṛteṣu bhūteṣu bahudheyate

10850251 khaṁ vāyurjyotirāpo bhūstatkṛteṣu yathāśayam

10850253 āvistiro'lpabhūryeko nānātvaṁ yātyasāvapi

10850260 śrīśuka uvāca

10850261 evaṁ bhagavatā rājanvasudeva udāhṛtaḥ

10850263 śrutvā vinaṣṭanānādhīstūṣṇīṁ prītamanā abhūt

10850271 atha tatra kuruśreṣṭha devakī sarvadevatā

10850273 śrutvānītaṁ guroḥ putramātmajābhyāṁ suvismitā

10850281 kṛṣṇarāmau samāśrāvya putrānkaṁsavihiṁsitān

10850283 smarantī kṛpaṇaṁ prāha vaiklavyādaśrulocanā

10850290 śrīdevakyuvāca

10850291 rāma rāmāprameyātmankṛṣṇa yogeśvareśvara

10850293 vedāhaṁ vāṁ viśvasṛjāmīśvarāvādipūruṣau

10850301 kalavidhvastasattvānāṁ rājñāmucchāstravartinām

10850303 bhūmerbhārāyamāṇānāmavatīrṇau kilādya me

10850311 yasyāṁśāṁśāṁśabhāgena viśvotpattilayodayāḥ

10850313 bhavanti kila viśvātmaṁstaṁ tvādyāhaṁ gatiṁ gatā

10850321 cirānmṛtasutādāne guruṇā kila coditau

10850323 āninyathuḥ pitṛsthānādgurave gurudakṣiṇām

10850331 tathā me kurutaṁ kāmaṁ yuvāṁ yogeśvareśvarau

10850333 bhojarājahatānputrānkāmaye draṣṭumāhṛtān

10850340 ṛṣiruvāca

10850341 evaṁ sañcoditau mātrā rāmaḥ kṛṣṇaśca bhārata

10850343 sutalaṁ saṁviviśaturyogamāyāmupāśritau

10850351 tasminpraviṣṭāvupalabhya daityarāḍ

10850352 viśvātmadaivaṁ sutarāṁ tathātmanaḥ

10850353 taddarśanāhlādapariplutāśayaḥ

10850354 sadyaḥ samutthāya nanāma sānvayaḥ

10850361 tayoḥ samānīya varāsanaṁ mudā niviṣṭayostatra mahātmanostayoḥ

10850363 dadhāra pādāvavanijya tajjalaṁ savṛnda ābrahma punadyadambu ha

10850371 samarhayāmāsa sa tau vibhūtibhirmahārhavastrābharaṇānulepanaiḥ

10850373 tāmbūladīpāmṛtabhakṣaṇādibhiḥ svagotravittātmasamarpaṇena ca

10850381 sa indraseno bhagavatpadāmbujaṁ bibhranmuhuḥ premavibhinnayā dhiyā

10850383 uvāca hānandajalākulekṣaṇaḥ prahṛṣṭaromā nṛpa gadgadākṣaram

10850390 baliruvāca

10850391 namo'nantāya bṛhate namaḥ kṛṣṇāya vedhase

10850393 sāṅkhyayogavitānāya brahmaṇe paramātmane

10850401 darśanaṁ vāṁ hi bhūtānāṁ duṣprāpaṁ cāpyadurlabham

10850403 rajastamaḥsvabhāvānāṁ yannaḥ prāptau yadṛcchayā

10850411 daityadānavagandharvāḥ siddhavidyādhracāraṇāḥ

10850413 yakṣarakṣaḥpiśācāśca bhūtapramathanāyakāḥ

10850421 viśuddhasattvadhāmnyaddhā tvayi śāstraśarīriṇi

10850423 nityaṁ nibaddhavairāste vayaṁ cānye ca tādṛśāḥ

10850431 kecanodbaddhavaireṇa bhaktyā kecana kāmataḥ

10850433 na tathā sattvasaṁrabdhāḥ sannikṛṣṭāḥ surādayaḥ

10850441 idamitthamiti prāyastava yogeśvareśvara

10850443 na vidantyapi yogeśā yogamāyāṁ kuto vayam

10850451 tannaḥ prasīda nirapekṣavimṛgyayuṣmat

10850452 pādāravindadhiṣaṇānyagṛhāndhakūpāt

10850453 niṣkramya viśvaśaraṇāṅghryupalabdhavṛttiḥ

10850454 śānto yathaika uta sarvasakhaiścarāmi

10850461 śādhyasmānīśitavyeśa niṣpāpānkuru naḥ prabho

10850463 pumānyacchraddhayātiṣṭhaṁścodanāyā vimucyate

10850470 śrībhagavānuvāca

10850471 āsanmarīceḥ ṣaṭputrā ūrṇāyāṁ prathame'ntare

10850473 devāḥ kaṁ jahasurvīkṣya sutaṁ yabhitumudyatam

10850481 tenāsurīmaganyonimadhunāvadyakarmaṇā

10850483 hiraṇyakaśiporjātā nītāste yogamāyayā

10850491 devakyā udare jātā rājankaṁsavihiṁsitāḥ

10850493 sā tānśocatyātmajānsvāṁsta ime'dhyāsate'ntike

10850501 ita etānpraṇeṣyāmo mātṛśokāpanuttaye

10850503 tataḥ śāpādvinirmaktā lokaṁ yāsyanti vijvarāḥ

10850511 smarodgīthaḥ pariṣvaṅgaḥ pataṅgaḥ kṣudrabhṛdghṛṇī

10850513 ṣaḍime matprasādena punaryāsyanti sadgatim

10850521 ityuktvā tānsamādāya indrasenena pūjitau

10850523 punardvāravatīmetya mātuḥ putrānayacchatām

10850531 tāndṛṣṭvā bālakāndevī putrasnehasnutastanī

10850533 pariṣvajyāṅkamāropya mūrdhnyajighradabhīkṣṇaśaḥ

10850541 apāyayatstanaṁ prītā sutasparśaparisnutam

10850543 mohitā māyayā viṣṇoryayā sṛṣṭiḥ pravartate

10850551 pītvāmṛtaṁ payastasyāḥ pītaśeṣaṁ gadābhṛtaḥ

10850553 nārāyaṇāṅgasaṁsparśa pratilabdhātmadarśanāḥ

10850561 te namaskṛtya govindaṁ devakīṁ pitaraṁ balam

10850563 miṣatāṁ sarvabhūtānāṁ yayurdhāma divaukasām

10850571 taṁ dṛṣṭvā devakī devī mṛtāgamananirgamam

10850573 mene suvismitā māyāṁ kṛṣṇasya racitāṁ nṛpa

10850581 evaṁvidhānyadbhutāni kṛṣṇasya paramātmanaḥ

10850583 vīryāṇyanantavīryasya santyanantāni bhārata

10850590 śrīsūta uvāca

10850591 ya idamanuśṛṇoti śrāvayedvā murāreś

10850592 caritamamṛtakīrtervarṇitaṁ vyāsaputraiḥ

10850593 jagadaghabhidalaṁ tadbhaktasatkarṇapūraṁ

10850594 bhagavati kṛtacitto yāti tatkṣemadhāma

10860010 śrīrājovāca

10860011 brahmanveditumicchāmaḥ svasārāṁ rāmakṛṣṇayoḥ

10860013 yathopayeme vijayo yā mamāsītpitāmahī

10860020 śrīśuka uvāca

10860021 arjunastīrthayātrāyāṁ paryaṭannavanīṁ prabhuḥ

10860023 gataḥ prabhāsamaśṛṇonmātuleyīṁ sa ātmanaḥ

10860031 duryodhanāya rāmastāṁ dāsyatīti na cāpare

10860033 tallipsuḥ sa yatirbhūtvā tridaṇḍī dvārakāmagāt

10860041 tatra vai vārṣitānmāsānavātsītsvārthasādhakaḥ

10860043 pauraiḥ sabhājito'bhīkṣṇaṁ rāmeṇājānatā ca saḥ

10860051 ekadā gṛhamānīya ātithyena nimantrya tam

10860053 śraddhayopahṛtaṁ bhaikṣyaṁ balena bubhuje kila

10860061 so'paśyattatra mahatīṁ kanyāṁ vīramanoharām

10860063 prītyutphullekṣaṇastasyāṁ bhāvakṣubdhaṁ mano dadhe

10860071 sāpi taṁ cakame vīkṣya nārīṇāṁ hṛdayaṁgamam

10860073 hasantī vrīḍitāpaṅgī tannyastahṛdayekṣaṇā

10860081 tāṁ paraṁ samanudhyāyannantaraṁ prepsurarjunaḥ

10860083 na lebhe śaṁ bhramaccittaḥ kāmenātibalīyasā

10860091 mahatyāṁ devayātrāyāṁ rathasthāṁ durganirgatāṁ

10860093 jahārānumataḥ pitroḥ kṛṣṇasya ca mahārathaḥ

10860101 rathastho dhanurādāya śūrāṁścārundhato bhaṭān

10860103 vidrāvya krośatāṁ svānāṁ svabhāgaṁ mṛgarāḍiva

10860111 tacchrutvā kṣubhito rāmaḥ parvaṇīva mahārṇavaḥ

10860113 gṛhītapādaḥ kṛṣṇena suhṛdbhiścānusāntvitaḥ

10860121 prāhiṇotpāribarhāṇi varavadhvormudā balaḥ

10860123 mahādhanopaskarebha rathāśvanarayoṣitaḥ

10860130 śrīśuka uvāca

10860131 kṛṣṇasyāsīddvijaśreṣṭhaḥ śrutadeva iti śrutaḥ

10860133 kṛṣṇaikabhaktyā pūrṇārthaḥ śāntaḥ kaviralampataḥ

10860141 sa uvāsa videheṣu mithilāyāṁ gṛhāśramī

10860143 anīhayāgatāhārya nirvartitanijakriyaḥ

10860151 yātrāmātraṁ tvaharahardaivādupanamatyuta

10860153 nādhikaṁ tāvatā tuṣṭaḥ kriyā cakre yathocitāḥ

10860161 tathā tadrāṣṭrapālo'ṅga bahulāśva iti śrutaḥ

10860163 maithilo nirahammāna ubhāvapyacyutapriyau

10860171 tayoḥ prasanno bhagavāndārukeṇāhṛtaṁ ratham

10860173 āruhya sākaṁ munibhirvidehānprayayau prabhuḥ

10860181 nārado vāmadevo'triḥ kṛṣṇo rāmo'sito'ruṇiḥ

10860183 ahaṁ bṛhaspatiḥ kaṇvo maitreyaścyavanādayaḥ

10860191 tatra tatra tamāyāntaṁ paurā jānapadā nṛpa

10860193 upatasthuḥ sārghyahastā grahaiḥ sūryamivoditam

10860201 ānartadhanvakurujāṅgalakaṅkamatsya

10860202 pāñcālakuntimadhukekayakośalārṇāḥ

10860203 anye ca tanmukhasarojamudārahāsa

10860204 snigdhekṣaṇaṁ nṛpa papurdṛśibhirnrnāryaḥ

10860211 tebhyaḥ svavīkṣaṇavinaṣṭatamisradṛgbhyaḥ

10860212 kṣemaṁ trilokagururarthadṛśaṁ ca yacchan

10860213 śṛṇvandigantadhavalaṁ svayaśo'śubhaghnaṁ

10860214 gītaṁ surairnṛbhiragācchanakairvidehān

10860221 te'cyutaṁ prāptamākarṇya paurā jānapadā nṛpa

10860223 abhīyurmuditāstasmai gṛhītārhaṇapāṇayaḥ

10860231 dṛṣṭvā ta uttamaḥślokaṁ prītyutphulānanāśayāḥ

10860233 kairdhṛtāñjalibhirnemuḥ śrutapūrvāṁstathā munīn

10860241 svānugrahāya samprāptaṁ manvānau taṁ jagadgurum

10860243 maithilaḥ śrutadevaśca pādayoḥ petatuḥ prabhoḥ

10860251 nyamantrayetāṁ dāśārhamātithyena saha dvijaiḥ

10860253 maithilaḥ śrutadevaśca yugapatsaṁhatāñjalī

10860261 bhagavāṁstadabhipretya dvayoḥ priyacikīrṣayā

10860263 ubhayorāviśadgehamubhābhyāṁ tadalakṣitaḥ

10860271 śrāntānapyatha tāndūrājjanakaḥ svagṛhāgatān

10860273 ānīteṣvāsanāgryeṣu sukhāsīnānmahāmanāḥ

10860281 pravṛddhabhaktyā uddharṣa hṛdayāsrāvilekṣaṇaḥ

10860283 natvā tadaṅghrīnprakṣālya tadapo lokapāvanīḥ

10860291 sakuṭumbo vahanmūrdhnā pūjayāṁ cakra īśvarān

10860293 gandhamālyāmbarākalpa dhūpadīpārghyagovṛṣaiḥ

10860301 vācā madhurayā prīṇannidamāhānnatarpitān

10860303 pādāvaṅkagatau viṣṇoḥ saṁspṛśañchanakairmudā

10860310 śrībahulāśva uvāca

10860311 bhavānhi sarvabhūtānāmātmā sākṣī svadṛgvibho

10860313 atha nastvatpadāmbhojaṁ smaratāṁ darśanaṁ gataḥ

10860321 svavacastadṛtaṁ kartumasmaddṛggocaro bhavān

10860323 yadātthaikāntabhaktānme nānantaḥ śrīrajaḥ priyaḥ

10860331 ko nu tvaccaraṇāmbhojamevaṁvidvisṛjetpumān

10860333 niṣkiñcanānāṁ śāntānāṁ munīnāṁ yastvamātmadaḥ

10860341 yo'vatīrya yadorvaṁśe nṛṇāṁ saṁsaratāmiha

10860343 yaśo vitene tacchāntyai trailokyavṛjināpaham

10860351 namastubhyaṁ bhagavate kṛṣṇāyākuṇṭhamedhase

10860353 nārāyaṇāya ṛṣaye suśāntaṁ tapa īyuṣe

10860361 dināni katicidbhūmangṛhānno nivasa dvijaiḥ

10860363 sametaḥ pādarajasā punīhīdaṁ nimeḥ kulam

10860371 ityupāmantrito rājñā bhagavāṁllokabhāvanaḥ

10860373 uvāsa kurvankalyāṇaṁ mithilānarayoṣitām

10860381 śrutadevo'cyutaṁ prāptaṁ svagṛhāñjanako yathā

10860383 natvā munīnsusaṁhṛṣṭo dhunvanvāso nanarta ha

10860391 tṛṇapīṭhabṛṣīṣvetānānīteṣūpaveśya saḥ

10860393 svāgatenābhinandyāṅghrīnsabhāryo'vanije mudā

10860401 tadambhasā mahābhāga ātmānaṁ sagṛhānvayam

10860403 snāpayāṁ cakra uddharṣo labdhasarvamanorathaḥ

10860411 phalārhaṇośīraśivāmṛtāmbubhirmṛdā surabhyā tulasīkuśāmbuyaiḥ

10860413 ārādhayāmāsa yathopapannayā saparyayā sattvavivardhanāndhasā

10860421 sa tarkayāmāsa kuto mamānvabhūtgṛhāndhakupe patitasya saṅgamaḥ

10860423 yaḥ sarvatīrthāspadapādareṇubhiḥ kṛṣṇena cāsyātmaniketabhūsuraiḥ

10860431 sūpaviṣṭānkṛtātithyānśrutadeva upasthitaḥ

10860433 sabhāryasvajanāpatya uvācāṅghryabhimarśanaḥ

10860440 śrutadeva uvāca

10860441 nādya no darśanaṁ prāptaḥ paraṁ paramapūruṣaḥ

10860443 yarhīdaṁ śaktibhiḥ sṛṣṭvā praviṣṭo hyātmasattayā

10860451 yathā śayānaḥ puruṣo manasaivātmamāyayā

10860453 sṛṣṭvā lokaṁ paraṁ svāpnamanuviśyāvabhāsate

10860461 śṛṇvatāṁ gadatāṁ śaśvadarcatāṁ tvābhivandatām

10860463 ṇṛṇāṁ saṁvadatāmantarhṛdi bhāsyamalātmanām

10860471 hṛdistho'pyatidūrasthaḥ karmavikṣiptacetasām

10860473 ātmaśaktibhiragrāhyo'pyantyupetaguṇātmanām

10860481 namo'stu te'dhyātmavidāṁ parātmane

10860482 anātmane svātmavibhaktamṛtyave

10860483 sakāraṇākāraṇaliṅgamīyuṣe

10860484 svamāyayāsaṁvṛtaruddhadṛṣṭaye

10860491 sa tvaṁ śādhi svabhṛtyānnaḥ kiṁ deva karavāma he

10860493 etadanto nṛṇāṁ kleśo yadbhavānakṣigocaraḥ

10860500 śrīśuka uvāca

10860501 taduktamityupākarṇya bhagavānpraṇatārtihā

10860503 gṛhītvā pāṇinā pāṇiṁ prahasaṁstamuvāca ha

10860510 śrībhagavānuvāca

10860511 brahmaṁste'nugrahārthāya samprāptānviddhyamūnmunīn

10860513 sañcaranti mayā lokānpunantaḥ pādareṇubhiḥ

10860521 devāḥ kṣetrāṇi tīrthāni darśanasparśanārcanaiḥ

10860523 śanaiḥ punanti kālena tadapyarhattamekṣayā

10860531 brāhmaṇo janmanā śreyānsarveṣāmprāṇināmiha

10860533 tapasā vidyayā tuṣṭyā kimu matkalayā yutaḥ

10860541 na brāhmaṇānme dayitaṁ rūpametaccaturbhujam

10860543 sarvavedamayo vipraḥ sarvadevamayo hyaham

10860551 duṣprajñā aviditvaivamavajānantyasūyavaḥ

10860553 guruṁ māṁ vipramātmānamarcādāvijyadṛṣṭayaḥ

10860561 carācaramidaṁ viśvaṁ bhāvā ye cāsya hetavaḥ

10860563 madrūpāṇīti cetasyādhatte vipro madīkṣayā

10860571 tasmādbrahmaṛṣīnetānbrahmanmacchraddhayārcaya

10860573 evaṁ cedarcito'smyaddhā nānyathā bhūribhūtibhiḥ

10860580 śrīśuka uvāca

10860581 sa itthaṁ prabhunādiṣṭaḥ sahakṛṣṇāndvijottamān

10860583 ārādhyaikātmabhāvena maithilaścāpa sadgatim

10860591 evaṁ svabhaktayo rājanbhagavānbhaktabhaktimān

10860593 uṣitvādiśya sanmārgaṁ punardvāravatīmagāt

10870010 śrīparīkṣiduvāca

10870011 brahmanbrahmaṇyanirdeśye nirguṇe guṇavṛttayaḥ

10870013 kathaṁ caranti śrutayaḥ sākṣātsadasataḥ pare

10870020 śrīśuka uvāca

10870021 buddhīndriyamanaḥprāṇānjanānāmasṛjatprabhuḥ

10870023 mātrārthaṁ ca bhavārthaṁ ca ātmane'kalpanāya ca

10870031 saiṣā hyupaniṣadbrāhmī pūrveśāṁ pūrvajairdhṛtā

10870033 śrraddhayā dhārayedyastāṁ kṣemaṁ gacchedakiñcanaḥ

10870041 atra te varṇayiṣyāmi gāthāṁ nārāyaṇānvitām

10870043 nāradasya ca saṁvādamṛṣernārāyaṇasya ca

10870051 ekadā nārado lokānparyaṭanbhagavatpriyaḥ

10870053 sanātanamṛṣiṁ draṣṭuṁ yayau nārāyaṇāśramam

10870061 yo vai bhāratavarṣe'sminkṣemāya svastaye nṛṇām

10870063 dharmajñānaśamopetamākalpādāsthitastapaḥ

10870071 tatropaviṣṭamṛṣibhiḥ kalāpagrāmavāsibhiḥ

10870073 parītaṁ praṇato'pṛcchadidameva kurūdvaha

10870081 tasmai hyavocadbhagavānṛṣīṇāṁ śṛṇvatāmidam

10870083 yo brahmavādaḥ pūrveṣāṁ janalokanivāsinām

10870090 śrībhagavānuvāca

10870091 svāyambhuva brahmasatraṁ janaloke'bhavatpurā

10870093 tatrasthānāṁ mānasānāṁ munīnāmūrdhvaretasām

10870101 śvetadvīpaṁ gatavati tvayi draṣṭuṁ tadīśvaram

10870103 brahmavādaḥ susaṁvṛttaḥ śrutayo yatra śerate

10870105 tatra hāyamabhūtpraśnastvaṁ māṁ yamanupṛcchasi

10870111 tulyaśrutatapaḥśīlāstulyasvīyārimadhyamāḥ

10870113 api cakruḥ pravacanamekaṁ śuśrūṣavo'pare

10870120 śrīsanandana uvāca

10870121 svasṛṣṭamidamāpīya śayānaṁ saha śaktibhiḥ

10870123 tadante bodhayāṁ cakrustalliṅgaiḥ śrutayaḥ param

10870131 yathā śayānaṁ saṁrājaṁ vandinastatparākramaiḥ

10870133 pratyūṣe'bhetya suślokairbodhayantyanujīvinaḥ

10870140 śrīśrutaya ūcuḥ

10870141 jaya jaya jahyajāmajita doṣagṛbhītaguṇāṁ

10870142 tvamasi yadātmanā samavaruddhasamastabhagaḥ

10870143 agajagadokasāmakhilaśaktyavabodhaka te

10870144 kvacidajayātmanā ca carato'nucarennigamaḥ

10870151 bṛhadupalabdhametadavayantyavaśeṣatayā

10870152 yata udayāstamayau vikṛtermṛdi vāvikṛtāt

10870153 ata ṛṣayo dadhustvayi manovacanācaritaṁ

10870154 kathamayathā bhavanti bhuvi dattapadāni nṛṇām

10870161 iti tava sūrayastryadhipate'khilalokamala

10870162 kṣapaṇakathāmṛtābdhimavagāhya tapāṁsi jahuḥ

10870163 kimuta punaḥ svadhāmavidhutāśayakālaguṇāḥ

10870164 parama bhajanti ye padamajasrasukhānubhavam

10870171 dṛtaya iva śvasantyasubhṛto yadi te'nuvidhā

10870172 mahadahamādayo'ṇḍamasṛjanyadanugrahataḥ

10870173 puruṣavidho'nvayo'tra caramo'nnamayādiṣu yaḥ

10870174 sadasataḥ paraṁ tvamatha yadeṣvavaśeṣamṛtam

10870181 udaramupāsate ya ṛṣivartmasu kūrpadṛśaḥ

10870182 parisarapaddhatiṁ hṛdayamāruṇayo daharam

10870183 tata udagādananta tava dhāma śiraḥ paramaṁ

10870184 punariha yatsametya na patanti kṛtāntamukhe

10870191 svakṛtavicitrayoniṣu viśanniva hetutayā

10870192 taratamataścakāssyanalavatsvakṛtānukṛtiḥ

10870193 atha vitathāsvamūṣvavitathāṁ tava dhāma samaṁ

10870194 virajadhiyo'nuyantyabhivipaṇyava ekarasam

10870201 svakṛtapureṣvamīṣvabahirantarasaṁvaraṇaṁ

10870202 tava puruṣaṁ vadantyakhilaśaktidhṛto'ṁśakṛtam

10870203 iti nṛgatiṁ vivicya kavayo nigamāvapanaṁ

10870204 bhavata upāsate'ṅghrimabhavambhuvi viśvasitāḥ

10870211 duravagamātmatattvanigamāya tavāttatanoś

10870212 caritamahāmṛtābdhiparivartapariśramaṇāḥ

10870213 na parilaṣanti kecidapavargamapīśvara te

10870214 caraṇasarojahaṁsakulasaṅgavisṛṣṭagṛhāḥ

10870221 tvadanupathaṁ kulāyamidamātmasuhṛtpriyavac

10870222 carati tathonmukhe tvayi hite priya ātmani ca

10870223 na bata ramantyaho asadupāsanayātmahano

10870224 yadanuśayā bhramantyurubhaye kuśarīrabhṛtaḥ

10870231 nibhṛtamarunmano'kṣadṛḍhayogayujo hṛdi yan

10870232 munaya upāsate tadarayo'pi yayuḥ smaraṇāt

10870233 striya uragendrabhogabhujadaṇḍaviṣaktadhiyo

10870234 vayamapi te samāḥ samadṛśo'ṅghrisarojasudhāḥ

10870241 ka iha nu veda batāvarajanmalayo'grasaraṁ

10870242 yata udagādṛṣiryamanu devagaṇā ubhaye

10870243 tarhi na sanna cāsadubhayaṁ na ca kālajavaḥ

10870244 kimapi na tatra śāstramavakṛṣya śayīta yadā

10870251 janimasataḥ sato mṛtimutātmani ye ca bhidāṁ

10870252 vipaṇamṛtaṁ smarantyupadiśanti ta ārupitaiḥ

10870253 triguṇamayaḥ pumāniti bhidā yadabodhakṛtā

10870254 tvayi na tataḥ paratra sa bhavedavabodharase

10870261 sadiva manastrivṛttvayi vibhātyasadāmanujāt

10870262 sadabhimṛśantyaśeṣamidamātmatayātmavidaḥ

10870263 na hi vikṛtiṁ tyajanti kanakasya tadātmatayā

10870264 svakṛtamanupraviṣṭamidamātmatayāvasitam

10870271 tava pari ye carantyakhilasattvaniketatayā

10870272 ta uta padākramantyavigaṇayya śiro nirṛteḥ

10870273 parivayase paśūniva girā vibudhānapi tāṁs

10870274 tvayi kṛtasauhṛdāḥ khalu punanti na ye vimukhāḥ

10870281 tvamakaraṇaḥ svarāḍakhilakārakaśaktidharas

10870282 tava balimudvahanti samadantyajayānimiṣāḥ

10870283 varṣabhujo'khilakṣitipateriva viśvasṛjo

10870284 vidadhati yatra ye tvadhikṛtā bhavataścakitāḥ

10870291 sthiracarajātayaḥ syurajayotthanimittayujo

10870292 vihara udīkṣayā yadi parasya vimukta tataḥ

10870293 na hi paramasya kaścidaparo na paraśca bhaved

10870294 viyata ivāpadasya tava śūnyatulāṁ dadhataḥ

10870301 aparimitā dhruvāstanubhṛto yadi sarvagatās

10870302 tarhi na śāsyateti niyamo dhrava netarathā

10870303 ajani ca yanmayaṁ tadavimucya niyantṛ bhavet

10870304 samamanujānatāṁ yadamataṁ mataduṣṭatayā

10870311 na ghaṭata udbhavaḥ prakṛtipūruṣayorajayor

10870312 ubhayayujā bhavantyasubhṛto jalabudbudavat

10870313 tvayi ta ime tato vividhanāmaguṇaiḥ parame

10870314 sarita ivārṇave madhuni lilyuraśeṣarasāḥ

10870321 nṛṣu tava mayayā bhramamamīṣvavagatya bhṛśaṁ

10870322 tvayi sudhiyo'bhave dadhati bhāvamanuprabhavam

10870323 kathamanuvartatāṁ bhavabhayaṁ tava yadbhrukuṭiḥ

10870324 sṛjati muhustrinemirabhavaccharaṇeṣu bhayam

10870331 vijitahṛṣīkavāyubhiradāntamanasturagaṁ

10870332 ya iha yatanti yantumatilolamupāyakhidaḥ

10870333 vyasanaśatānvitāḥ samavahāya guroścaraṇaṁ

10870334 vaṇija ivāja santyakṛtakarṇadharā jaladhau

10870341 svajanasutātmadāradhanadhāmadharāsurathais

10870342 tvayi sati kiṁ nṛṇāmśrayata ātmani sarvarase

10870343 iti sadajānatāṁ mithunato rataye caratāṁ

10870344 sukhayati ko nviha svavihate svanirastabhage

10870351 bhuvi purupuṇyatīrthasadanānyṛṣayo vimadās

10870352 ta uta bhavatpadāmbujahṛdo'ghabhidaṅghrijalāḥ

10870353 dadhati sakṛnmanastvayi ya ātmani nityasukhe

10870354 na punarupāsate puruṣasāraharāvasathān

10870361 sata idaṁ utthitaṁ saditi cennanu tarkahataṁ

10870362 vyabhicarati kva ca kva ca mṛṣā na tathobhayayuk

10870363 vyavahṛtaye vikalpa iṣito'ndhaparamparayā

10870364 bhramayati bhāratī ta uruvṛttibhirukthajaḍān

10870371 na yadidamagra āsa na bhaviṣyadato nidhanād

10870372 anu mitamantarā tvayi vibhāti mṛṣaikarase

10870373 ata upamīyate draviṇajātivikalpapathair

10870374 vitathamanovilāsamṛtamityavayantyabudhāḥ

10870381 sa yadajayā tvajāmanuśayīta guṇāṁśca juṣan

10870382 bhajati sarūpatāṁ tadanu mṛtyumapetabhagaḥ

10870383 tvamuta jahāsi tāmahiriva tvacamāttabhago

10870384 mahasi mahīyase'ṣṭaguṇite'parimeyabhagaḥ

10870391 yadi na samuddharanti yatayo hṛdi kāmajaṭā

10870392 duradhigamo'satāṁ hṛdi gato'smṛtakaṇṭhamaṇiḥ

10870393 asutṛpayogināmubhayato'pyasukhaṁ bhagavann

10870394 anapagatāntakādanadhirūḍhapadādbhavataḥ

10870401 tvadavagamī na vetti bhavadutthaśubhāśubhayor

10870402 guṇaviguṇānvayāṁstarhi dehabhṛtāṁ ca giraḥ

10870403 anuyugamanvahaṁ saguṇa gītaparamparayā

10870404 śravaṇabhṛto yatastvamapavargagatirmanujaiḥ

10870411 dyupataya eva te na yayurantamanantatayā

10870412 tvamapi yadantarāṇḍanicayā nanu sāvaraṇāḥ

10870413 kha iva rajāṁsi vānti vayasā saha yacchrutayas

10870414 tvayi hi phalantyatannirasanena bhavannidhanāḥ

10870420 śrībhagavānuvāca

10870421 ityetadbrahmaṇaḥ putrā āśrutyātmānuśāsanam

10870423 sanandanamathānarcuḥ siddhā jñātvātmano gatim

10870431 ityaśeṣasamāmnāya purāṇopaniṣadrasaḥ

10870433 samuddhṛtaḥ pūrvajātairvyomayānairmahātmabhiḥ

10870441 tvaṁ caitadbrahmadāyāda śraddhayātmānuśāsanam

10870443 dhārayaṁścara gāṁ kāmaṁ kāmānāṁ bharjanaṁ nṛṇām

10870450 śrīśuka uvāca

10870451 evaṁ sa ṛṣiṇādiṣṭaṁ gṛhītvā śraddhayātmavān

10870453 pūrṇaḥ śrutadharo rājannāha vīravrato muniḥ

10870460 śrīnārada uvāca

10870461 namastasmai bhagavate kṛṣṇāyāmalakīrtaye

10870463 yo dhatte sarvabhūtānāmabhavāyośatīḥ kalāḥ

10870471 ityādyamṛṣimānamya tacchiṣyāṁśca mahātmanaḥ

10870473 tato'gādāśramaṁ sākṣātpiturdvaipāyanasya me

10870481 sabhājito bhagavatā kṛtāsanaparigrahaḥ

10870483 tasmai tadvarṇayāmāsa nārāyaṇamukhācchrutam

10870491 ityetadvarṇitaṁ rājanyannaḥ praśnaḥ kṛtastvayā

10870493 yathā brahmaṇyanirdeśye nīṛguṇe'pi manaścaret

10870501 yo'syotprekṣaka ādimadhyanidhane yo'vyaktajīveśvaro

10870502 yaḥ sṛṣṭvedamanupraviśya ṛṣiṇā cakre puraḥ śāsti tāḥ

10870503 yaṁ sampadya jahātyajāmanuśayī suptaḥ kulāyaṁ yathā

10870504 taṁ kaivalyanirastayonimabhayaṁ dhyāyedajasraṁ harim

10880010 śrīrājovāca

10880011 devāsuramanuṣyesu ye bhajantyaśivaṁ śivam

10880013 prāyaste dhanino bhojā na tu lakṣmyāḥ patiṁ harim

10880021 etadveditumicchāmaḥ sandeho'tra mahānhi naḥ

10880023 viruddhaśīlayoḥ prabhvorviruddhā bhajatāṁ gatiḥ

10880030 śrīśuka uvāca

10880031 śivaḥ śaktiyutaḥ śaśvattriliṅgo guṇasaṁvṛtaḥ

10880033 vaikārikastaijasaśca tāmasaścetyahaṁ tridhā

10880041 tato vikārā abhavanṣoḍaśāmīṣu kañcana

10880043 upadhāvanvibhūtīnāṁ sarvāsāmaśnute gatim

10880051 harirhi nirguṇaḥ sākṣātpuruṣaḥ prakṛteḥ paraḥ

10880053 sa sarvadṛgupadraṣṭā taṁ bhajannirguṇo bhavet

10880061 nivṛtteṣvaśvamedheṣu rājā yuṣmatpitāmahaḥ

10880063 śṛṇvanbhagavato dharmānapṛcchadidamacyutam

10880071 sa āha bhagavāṁstasmai prītaḥ śuśrūṣave prabhuḥ

10880073 nṛṇāṁ niḥśreyasārthāya yo'vatīrṇo yadoḥ kule

10880080 śrībhagavānuvāca

10880081 yasyāhamanugṛhṇāmi hariṣye taddhanaṁ śanaiḥ

10880083 tato'dhanaṁ tyajantyasya svajanā duḥkhaduḥkhitam

10880091 sa yadā vitathodyogo nirviṇṇaḥ syāddhanehayā

10880093 matparaiḥ kṛtamaitrasya kariṣye madanugraham

10880101 tadbrahma paramaṁ sūkṣmaṁ cinmātraṁ sadanantakam

10880103 vijñāyātmatayā dhīraḥ saṁsārātparimucyate

10880111 ato māṁ sudurārādhyaṁ hitvānyānbhajate janaḥ

10880113 tatasta āśutoṣebhyo labdharājyaśriyoddhatāḥ

10880115 mattāḥ pramattā varadānvismayantyavajānate

10880120 śrīśuka uvāca

10880121 śāpaprasādayorīśā brahmaviṣṇuśivādayaḥ

10880123 sadyaḥ śāpaprasādo'ṅga śivo brahmā na cācyutaḥ

10880131 atra codāharantīmamitihāsaṁ purātanam

10880133 vṛkāsurāya giriśo varaṁ dattvāpa saṅkaṭam

10880141 vṛko nāmāsuraḥ putraḥ śakuneḥ pathi nāradam

10880143 dṛṣṭvāśutoṣaṁ papraccha deveṣu triṣu durmatiḥ

10880151 sa āha devaṁ giriśamupādhāvāśu siddhyasi

10880153 yo'lpābhyāṁ guṇadoṣābhyāmāśu tuṣyati kupyati

10880161 daśāsyabāṇayostuṣṭaḥ stuvatorvandinoriva

10880163 aiśvaryamatulaṁ dattvā tata āpa susaṅkaṭam

10880171 ityādiṣṭastamasura upādhāvatsvagātrataḥ

10880173 kedāra ātmakravyeṇa juhvāno gnimukhaṁ haram

10880181 devopalabdhimaprāpya nirvedātsaptame'hani

10880183 śiro'vṛścatsudhitinā tattīrthaklinnamūrdhajam

10880191 tadā mahākāruṇiko sa dhūrjaṭiryathā vayaṁ cāgnirivotthito'nalāt

10880193 nigṛhya dorbhyāṁ bhujayornyavārayattatsparśanādbhūya upaskṛtākṛtiḥ

10880201 tamāha cāṅgālamalaṁ vṛṇīṣva me yathābhikāmaṁ vitarāmi te varam

10880203 prīyeya toyena nṛṇāṁ prapadyatāmaho tvayātmā bhṛśamardyate vṛthā

10880211 devaṁ sa vavre pāpīyānvaraṁ bhūtabhayāvaham

10880213 yasya yasya karaṁ śīrṣṇi dhāsye sa mriyatāmiti

10880221 tacchrutvā bhagavānrudro durmanā iva bhārata

10880223 oṁ iti prahasaṁstasmai dade'heramṛtaṁ yathā

10880231 sa tadvaraparīkṣārthaṁ śambhormūrdhni kilāsuraḥ

10880233 svahastaṁ dhātumārebhe so'bibhyatsvakṛtācchivaḥ

10880241 tenopasṛṣṭaḥ santrastaḥ parādhāvansavepathuḥ

10880243 yāvadantaṁ divo bhūmeḥ kaṣṭhānāmudagādudak

10880251 ajānantaḥ pratividhiṁ tūṣṇīmāsansureśvarāḥ

10880253 tato vaikuṇṭhamagamadbhāsvaraṁ tamasaḥ param

10880261 yatra nārāyaṇaḥ sākṣānnyāsināṁ paramo gatiḥ

10880263 śāntānāṁ nyastadaṇḍānāṁ yato nāvartate gataḥ

10880271 taṁ tathā vyasanaṁ dṛṣṭvā bhagavānvṛjinārdanaḥ

10880273 dūrātpratyudiyādbhūtvā baṭuko yogamāyayā

10880281 mekhalājinadaṇḍākṣaistejasāgniriva jvalan

10880283 abhivādayāmāsa ca taṁ kuśapāṇirvinītavat

10880290 śrībhagavānuvāca

10880291 śākuneya bhavānvyaktaṁ śrāntaḥ kiṁ dūramāgataḥ

10880293 kṣaṇaṁ viśramyatāṁ puṁsa ātmāyaṁ sarvakāmadhuk

10880301 yadi naḥ śravaṇāyālaṁ yuṣmadvyavasitaṁ vibho

10880303 bhaṇyatāṁ prāyaśaḥ pumbhirdhṛtaiḥ svārthānsamīhate

10880310 śrīśuka uvāca

10880311 evaṁ bhagavatā pṛṣṭo vacasāmṛtavarṣiṇā

10880313 gataklamo'bravīttasmai yathāpūrvamanuṣṭhitam

10880320 śrībhagavānuvāca

10880321 evaṁ cettarhi tadvākyaṁ na vayaṁ śraddadhīmahi

10880323 yo dakṣaśāpātpaiśācyaṁ prāptaḥ pretapiśācarāṭ

10880331 yadi vastatra viśrambho dānavendra jagadgurau

10880333 tarhyaṅgāśu svaśirasi hastaṁ nyasya pratīyatām

10880341 yadyasatyaṁ vacaḥ śambhoḥ kathañciddānavarṣabha

10880343 tadainaṁ jahyasadvācaṁ na yadvaktānṛtaṁ punaḥ

10880351 itthaṁ bhagavataścitrairvacobhiḥ sa supeśalaiḥ

10880353 bhinnadhīrvismṛtaḥ śīrṣṇi svahastaṁ kumatirnyadhāt

10880361 athāpatadbhinnaśirāḥ vrajāhata iva kṣaṇāt

10880363 jayaśabdo namaḥśabdaḥ sādhuśabdo'bhavaddivi

10880371 mumucuḥ puṣpavarṣāṇi hate pāpe vṛkāsure

10880373 devarṣipitṛgandharvā mocitaḥ saṅkaṭācchivaḥ

10880381 muktaṁ giriśamabhyāha bhagavānpuruṣottamaḥ

10880383 aho deva mahādeva pāpo'yaṁ svena pāpmanā

10880391 hataḥ ko nu mahatsvīśa janturvai kṛtakilbiṣaḥ

10880393 kṣemī syātkimu viśveśe kṛtāgasko jagadgurau

10880401 ya evamavyākṛtaśaktyudanvataḥ parasya sākṣātparamātmano hareḥ

10880403 giritramokṣaṁ kathayecchṛṇoti vā vimucyate saṁsṛtibhistathāribhiḥ

10890010 śrīśuka uvāca

10890011 sarasvatyāstaṭe rājannṛṣayaḥ satramāsata

10890013 vitarkaḥ samabhūtteṣāṁ triṣvadhīśeṣu ko mahān

10890021 tasya jijñāsayā te vai bhṛguṁ brahmasutaṁ nṛpa

10890023 tajjñaptyai preṣayāmāsuḥ so'bhjagādbrahmaṇaḥ sabhām

10890031 na tasmai prahvaṇaṁ stotraṁ cakre sattvaparīkṣayā

10890033 tasmai cukrodha bhagavānprajvalansvena tejasā

10890041 sa ātmanyutthitammanyumātmajāyātmanā prabhuḥ

10890043 aśīśamadyathā vahniṁ svayonyā vāriṇātmabhūḥ

10890051 tataḥ kailāsamagamatsa taṁ devo maheśvaraḥ

10890053 parirabdhuṁ samārebha utthāya bhrātaraṁ mudā

10890061 naicchattvamasyutpathaga iti devaścukopa ha

10890063 śūlamudyamya taṁ hantumārebhe tigmalocanaḥ

10890071 patitvā pādayordevī sāntvayāmāsa taṁ girā

10890073 atho jagāma vaikuṇṭhaṁ yatra devo janārdanaḥ

10890081 śayānaṁ śriya utsaṅge padā vakṣasyatāḍayat

10890083 tata utthāya bhagavānsaha lakṣmyā satāṁ gatiḥ

10890091 svatalpādavaruhyātha nanāma śirasā munim

10890093 āha te svāgataṁ brahmanniṣīdātrāsane kṣaṇam

10890095 ajānatāmāgatānvaḥ kṣantumarhatha naḥ prabho

10890101 punīhi sahalokaṁ māṁ lokapālāṁśca madgatān

10890103 pādodakena bhavatastīrthānāṁ tīrthakāriṇā

10890111 adyāhaṁ bhagavaṁllakṣmyā āsamekāntabhājanam

10890113 vatsyatyurasi me bhūtirbhavatpādahatāṁhasaḥ

10890120 śrīśuka uvāca

10890121 evaṁ bruvāṇe vaikuṇṭhe bhṛgustanmandrayā girā

10890123 nirvṛtastarpitastūṣṇīṁ bhaktyutkaṇṭho'śrulocanaḥ

10890131 punaśca satramāvrajya munīnāṁ brahmavādinām

10890133 svānubhūtamaśeṣeṇa rājanbhṛguravarṇayat

10890141 tanniśamyātha munayo vismitā muktasaṁśayāḥ

10890143 bhūyāṁsaṁ śraddadhurviṣṇuṁ yataḥ śāntiryato'bhayam

10890151 dharmaḥ sākṣādyato jñānaṁ vairāgyaṁ ca tadanvitam

10890153 aiśvaryaṁ cāṣṭadhā yasmādyaśaścātmamalāpaham

10890161 munīnāṁ nyastadaṇḍānāṁ śāntānāṁ samacetasām

10890163 akiñcanānāṁ sādhūnāṁ yamāhuḥ paramāṁ gatim

10890171 sattvaṁ yasya priyā mūrtirbrāhmaṇāstviṣṭadevatāḥ

10890173 bhajantyanāśiṣaḥ śāntā yaṁ vā nipuṇabuddhayaḥ

10890181 trividhākṛtayastasya rākṣasā asurāḥ surāḥ

10890183 guṇinyā māyayā sṛṣṭāḥ sattvaṁ tattīrthasādhanam

10890190 śrīśuka uvāca

10890191 itthaṁ sārasvatā viprā nṛṇāmsaṁśayanuttaye

10890193 puruṣasya padāmbhoja sevayā tadgatiṁ gatāḥ

10890200 śrīsūta uvāca

10890201 ityetanmunitanayāsyapadmagandha

10890202 pīyūṣaṁ bhavabhayabhitparasya puṁsaḥ

10890203 suślokaṁ śravaṇapuṭaiḥ pibatyabhīkṣṇam

10890204 pāntho'dhvabhramaṇapariśramaṁ jahāti

10890210 śrīśuka uvāca

10890211 ekadā dvāravatyāṁ tu viprapatnyāḥ kumārakaḥ

10890213 jātamātro bhuvaṁ spṛṣṭvā mamāra kila bhārata

10890221 vipro gṛhītvā mṛtakaṁ rājadvāryupadhāya saḥ

10890223 idaṁ provāca vilapannāturo dīnamānasaḥ

10890231 brahmadviṣaḥ śaṭhadhiyo lubdhasya viṣayātmanaḥ

10890233 kṣatrabandhoḥ karmadoṣātpañcatvaṁ me gato'rbhakaḥ

10890241 hiṁsāvihāraṁ nṛpatiṁ duḥśīlamajitendriyam

10890243 prajā bhajantyaḥ sīdanti daridrā nityaduḥkhitāḥ

10890251 evaṁ dvitīyaṁ viprarṣistṛtīyaṁ tvevameva ca

10890253 visṛjya sa nṛpadvāri tāṁ gāthāṁ samagāyata

10890261 tāmarjuna upaśrutya karhicitkeśavāntike

10890263 parete navame bāle brāhmaṇaṁ samabhāṣata

10890271 kiṁ svidbrahmaṁstvannivāse iha nāsti dhanurdharaḥ

10890273 rājanyabandhurete vai brāhmaṇāḥ satramāsate

10890281 dhanadārātmajāpṛktā yatra śocanti brāhmaṇāḥ

10890283 te vai rājanyaveṣeṇa naṭā jīvantyasumbharāḥ

10890291 ahaṁ prajāḥ vāṁ bhagavanrakṣiṣye dīnayoriha

10890293 anistīrṇapratijño'gniṁ pravekṣye hatakalmaṣaḥ

10890300 śrībrāhmaṇa uvāca

10890301 saṅkarṣaṇo vāsudevaḥ pradyumno dhanvināṁ varaḥ

10890303 aniruddho'pratiratho na trātuṁ śaknuvanti yat

10890311 tatkathaṁ nu bhavānkarma duṣkaraṁ jagadīśvaraiḥ

10890313 tvaṁ cikīrṣasi bāliśyāttanna śraddadhmahe vayam

10890320 śrīarjuna uvāca

10890321 nāhaṁ saṅkarṣaṇo brahmanna kṛṣṇaḥ kārṣṇireva ca

10890323 ahaṁ vā arjuno nāma gāṇḍīvaṁ yasya vai dhanuḥ

10890331 māvamaṁsthā mama brahmanvīryaṁ tryambakatoṣaṇam

10890333 mṛtyuṁ vijitya pradhane āneṣye te prajāḥ prabho

10890341 evaṁ viśrambhito vipraḥ phālgunena parantapa

10890343 jagāma svagṛhaṁ prītaḥ pārthavīryaṁ niśāmayan

10890351 prasūtikāla āsanne bhāryāyā dvijasattamaḥ

10890353 pāhi pāhi prajāṁ mṛtyorityāhārjunamāturaḥ

10890361 sa upaspṛśya śucyambho namaskṛtya maheśvaram

10890363 divyānyastrāṇi saṁsmṛtya sajyaṁ gāṇḍīvamādade

10890371 nyaruṇatsūtikāgāraṁ śarairnānāstrayojitaiḥ

10890373 tiryagūrdhvamadhaḥ pārthaścakāra śarapañjaram

10890381 tataḥ kumāraḥ sañjāto viprapatnyā rudanmuhuḥ

10890383 sadyo'darśanamāpede saśarīro vihāyasā

10890391 tadāha vipro vijayaṁ vinindankṛṣṇasannidhau

10890393 mauḍhyaṁ paśyata me yo'haṁ śraddadhe klībakatthanam

10890401 na pradyumno nāniruddho na rāmo na ca keśavaḥ

10890403 yasya śekuḥ paritrātuṁ ko'nyastadaviteśvaraḥ

10890411 dhigarjunaṁ mṛṣāvādaṁ dhigātmaślāghino dhanuḥ

10890413 daivopasṛṣṭaṁ yo mauḍhyādāninīṣati durmatiḥ

10890421 evaṁ śapati viprarṣau vidyāmāsthāya phālgunaḥ

10890423 yayau saṁyamanīmāśu yatrāste bhagavānyamaḥ

10890431 viprāpatyamacakṣāṇastata aindrīmagātpurīm

10890433 āgneyīṁ nairṛtīṁ saumyāṁ vāyavyāṁ vāruṇīmatha

10890441 rasātalaṁ nākapṛṣṭhaṁ dhiṣṇyānyanyānyudāyudhaḥ

10890443 tato'labdhadvijasuto hyanistīrṇapratiśrutaḥ

10890445 agniṁ vivikṣuḥ kṛṣṇena pratyuktaḥ pratiṣedhatā

10890451 darśaye dvijasūnūṁste māvajñātmānamātmanā

10890453 ye te naḥ kīrtiṁ vimalāṁ manuṣyāḥ sthāpayiṣyanti

10890461 iti sambhāṣya bhagavānarjunena saheśvaraḥ

10890463 divyaṁ svarathamāsthāya pratīcīṁ diśamāviśat

10890471 sapta dvīpānsasindhūṁśca sapta sapta girīnatha

10890473 lokālokaṁ tathātītya viveśa sumahattamaḥ

10890481 tatrāśvāḥ śaibyasugrīva meghapuṣpabalāhakāḥ

10890483 tamasi bhraṣṭagatayo babhūvurbharatarṣabha

10890491 tāndṛṣṭvā bhagavānkṛṣṇo mahāyogeśvareśvaraḥ

10890493 sahasrādityasaṅkāśaṁ svacakraṁ prāhiṇotpuraḥ

10890501 tamaḥ sughoraṁ gahanaṁ kṛtaṁ mahad

10890502 vidārayadbhūritareṇa rociṣā

10890503 manojavaṁ nirviviśe sudarśanaṁ

10890504 guṇacyuto rāmaśaro yathā camūḥ

10890511 dvāreṇa cakrānupathena tattamaḥ paraṁ paraṁ jyotiranantapāram

10890513 samaśnuvānaṁ prasamīkṣya phālgunaḥ pratāḍitākṣo pidadhe'kṣiṇī ubhe

10890521 tataḥ praviṣṭaḥ salilaṁ nabhasvatā balīyasaijadbṛhadūrmibhūṣaṇam

10890523 tatrādbhutaṁ vai bhavanaṁ dyumattamaṁ bhrājanmaṇistambhasahasraśobhitam

10890531 tasminmahābhogamanantamadbhutaṁ

10890532 sahasramūrdhanyaphaṇāmaṇidyubhiḥ

10890533 vibhrājamānaṁ dviguṇekṣaṇolbaṇaṁ

10890534 sitācalābhaṁ śitikaṇṭhajihvam

10890541 dadarśa tadbhogasukhāsanaṁ vibhuṁ

10890542 mahānubhāvaṁ puruṣottamottamam

10890543 sāndrāmbudābhaṁ supiśaṅgavāsasaṁ

10890544 prasannavaktraṁ rucirāyatekṣaṇam

10890551 mahāmaṇivrātakirīṭakuṇḍala

10890552 prabhāparikṣiptasahasrakuntalam

10890553 pralambacārvaṣṭabhujaṁ sakaustubhaṁ

10890554 śrīvatsalakṣmaṁ vanamālayāvṛtam

10890561 mahāmaṇivrātakirīṭakuṇḍala

10890562 prabhāparikṣiptasahasrakuntalam

10890563 pralambacārvaṣṭabhujaṁ sakaustubhaṁ

10890564 śrīvatsalakṣmaṁ vanamālayāvṛtam

10890571 vavanda ātmānamanantamacyuto jiṣṇuśca taddarśanajātasādhvasaḥ

10890573 tāvāha bhūmā parameṣṭhināṁ prabhurbeddhāñjalī sasmitamūrjayā girā

10890581 dvijātmajā me yuvayordidṛkṣuṇā mayopanītā bhuvi dharmaguptaye

10890583 kalāvatīrṇāvavanerbharāsurānhatveha bhūyastvarayetamanti me

10890591 pūrṇakāmāvapi yuvāṁ naranārāyaṇāvṛṣī

10890593 dharmamācaratāṁ sthityai ṛṣabhau lokasaṅgraham

10890601 ityādiṣṭau bhagavatā tau kṛṣṇau parameṣṭhinā

10890603 oṁ ityānamya bhūmānamādāya dvijadārakān

10890611 nyavartetāṁ svakaṁ dhāma samprahṛṣṭau yathāgatam

10890613 viprāya dadatuḥ putrānyathārūpaṁ yathāvayaḥ

10890621 niśāmya vaiṣṇavaṁ dhāma pārthaḥ paramavismitaḥ

10890623 yatkiñcitpauruṣaṁ puṁsāṁ mene kṛṣṇānukampitam

10890631 itīdṛśānyanekāni vīryāṇīha pradarśayan

10890633 bubhuje viṣayāngrāmyānīje cātyurjitairmakhaiḥ

10890641 pravavarṣākhilānkāmānprajāsu brāhmaṇādiṣu

10890643 yathākālaṁ yathaivendro bhagavānśraiṣṭhyamāsthitaḥ

10890651 hatvā nṛpānadharmiṣṭhānghāṭayitvārjunādibhiḥ

10890653 añjasā vartayāmāsa dharmaṁ dharmasutādibhiḥ

10900010 śrīśuka uvāca

10900011 sukhaṁ svapuryāṁ nivasandvārakāyāṁ śriyaḥ patiḥ

10900013 sarvasampatsamṛddhāyāṁ juṣṭāyāṁ vṛṣṇipuṅgavaiḥ

10900021 strībhiścottamaveṣābhirnavayauvanakāntibhiḥ

10900023 kandukādibhirharmyeṣu krīḍantībhistaḍiddyubhiḥ

10900031 nityaṁ saṅkulamārgāyāṁ madacyudbhirmataṅgajaiḥ

10900041 svalaṅkṛtairbhaṭairaśvai rathaiśca kanakojjvalaiḥ

10900043 udyānopavanāḍhyāyāṁ puṣpitadrumarājiṣu

10900051 nirviśadbhṛṅgavihagairnāditāyāṁ samantataḥ

10900053 reme ṣoḍaśasāhasra patnīnāṁ ekavallabhaḥ

10900061 tāvadvicitrarūpo'sau tadgeheṣu maharddhiṣu

10900063 protphullotpalakahlāra kumudāmbhojareṇubhiḥ

10900071 vāsitāmalatoyeṣu kūjaddvijakuleṣu ca

10900073 vijahāra vigāhyāmbho hradinīṣu mahodayaḥ

10900075 kucakuṅkumaliptāṅgaḥ parirabdhaśca yoṣitām

10900081 upagīyamāno gandharvairmṛdaṅgapaṇavānakān

10900083 vādayadbhirmudā vīṇāṁ sūtamāgadhavandibhiḥ

10900091 sicyamāno'cyutastābhirhasantībhiḥ sma recakaiḥ

10900093 pratiṣiñcanvicikrīḍe yakṣībhiryakṣarāḍiva

10900101 tāḥ klinnavastravivṛtorukucapradeśāḥ

10900102 siñcantya uddhṛtabṛhatkavaraprasūnāḥ

10900103 kāntaṁ sma recakajihīrṣayayopaguhya

10900104 jātasmarotsmayalasadvadanā virejuḥ

10900111 kṛṣṇastu tatstanaviṣajjitakuṅkumasrak

10900112 krīḍābhiṣaṅgadhutakuntalavṛndabandhaḥ

10900113 siñcanmuhuryuvatibhiḥ pratiṣicyamāno

10900114 reme kareṇubhirivebhapatiḥ parītaḥ

10900121 naṭānāṁ nartakīnāṁ ca gītavādyopajīvinām

10900123 krīḍālaṅkāravāsāṁsi kṛṣṇo'dāttasya ca striyaḥ

10900131 kṛṣṇasyaivaṁ viharato gatyālāpekṣitasmitaiḥ

10900133 narmakṣvelipariṣvaṅgaiḥ strīṇāṁ kila hṛtā dhiyaḥ

10900141 ūcurmukundaikadhiyo gira unmattavajjaḍam

10900143 cintayantyo'ravindākṣaṁ tāni me gadataḥ śṛṇu

10900150 mahiṣya ūcuḥ

10900151 kurari vilapasi tvaṁ vītanidrā na śeṣe

10900152 svapiti jagati rātryāmīśvaro guptabodhaḥ

10900153 vayamiva sakhi kaccidgāḍhanirviddhacetā

10900154 nalinanayanahāsodāralīlekṣitena

10900161 netre nimīlayasi naktamadṛṣṭabandhus

10900162 tvaṁ roravīṣi karuṇaṁ bata cakravāki

10900163 dāsyaṁ gata vayamivācyutapādajuṣṭāṁ

10900164 kiṁ vā srajaṁ spṛhayase kavareṇa voḍhum

10900171 bho bhoḥ sadā niṣṭanase udanvannalabdhanidro'dhigataprajāgaraḥ

10900173 kimvā mukundāpahṛtātmalāñchanaḥ prāptāṁ daśāṁ tvaṁ ca gato duratyayām

10900181 tvaṁ yakṣmaṇā balavatāsi gṛhīta indo

10900182 kṣīṇastamo na nijadīdhitibhiḥ kṣiṇoṣi

10900183 kaccinmukundagaditāni yathā vayaṁ tvaṁ

10900184 vismṛtya bhoḥ sthagitagīrupalakṣyase naḥ

10900191 kiṁ nvācaritamasmābhirmalayānila te'priyam

10900193 govindāpāṅganirbhinne hṛdīrayasi naḥ smaram

10900201 megha śrīmaṁstvamasi dayito yādavendrasya nūnaṁ

10900202 śrīvatsāṅkaṁ vayamiva bhavāndhyāyati premabaddhaḥ

10900203 atyutkaṇṭhaḥ śavalahṛdayo'smadvidho bāṣpadhārāḥ

10900204 smṛtvā smṛtvā visṛjasi muhurduḥkhadastatprasaṅgaḥ

10900211 priyarāvapadāni bhāṣase mṛtasañjīvikayānayā girā

10900213 karavāṇi kimadya te priyaṁ vada me valgitakaṇṭha kokila

10900221 na calasi na vadasyudārabuddhe kṣitidhara cintayase mahāntamartham

10900223 api bata vasudevanandanāṅghriṁ vayamiva kāmayase stanairvidhartum

10900231 śuṣyaddhradāḥ karaśitā bata sindhupatnyaḥ

10900232 sampratyapāstakamalaśriya iṣṭabhartuḥ

10900233 yadvadvayaṁ madhupateḥ praṇayāvalokam

10900234 aprāpya muṣṭahṛdayāḥ purukarśitāḥ sma

10900241 haṁsa svāgatamāsyatāṁ piba payo brūhyaṅga śaureḥ kathāṁ

10900242 dūtaṁ tvāṁ nu vidāma kaccidajitaḥ svastyāsta uktaṁ purā

10900243 kiṁ vā naścalasauhṛdaḥ smarati taṁ kasmādbhajāmo vayaṁ

10900244 kṣaudrālāpaya kāmadaṁ śriyamṛte saivaikaniṣṭhā striyām

10900250 śrīśuka uvāca

10900251 itīdṛśena bhāvena kṛṣṇe yogeśvareśvare

10900253 kriyamāṇena mādhavyo lebhire paramāṁ gatim

10900261 śrutamātro'pi yaḥ strīṇāṁ prasahyākarṣate manaḥ

10900263 urugāyorugīto vā paśyantīnāṁ ca kiṁ punaḥ

10900271 yāḥ samparyacaranpremṇā pādasaṁvāhanādibhiḥ

10900273 jagadguruṁ bhartṛbuddhyā tāsāṁ kimvarṇyate tapaḥ

10900281 evaṁ vedoditaṁ dharmamanutiṣṭhansatāṁ gatiḥ

10900283 gṛhaṁ dharmārthakāmānāṁ muhuścādarśayatpadam

10900291 āsthitasya paraṁ dharmaṁ kṛṣṇasya gṛhamedhinām

10900293 āsanṣoḍaśasāhasraṁ mahiṣyaśca śatādhikam

10900301 tāsāṁ strīratnabhūtānāmaṣṭau yāḥ prāgudāhṛtāḥ

10900303 rukmiṇīpramukhā rājaṁstatputrāścānupūrvaśaḥ

10900311 ekaikasyāṁ daśa daśa kṛṣṇo'jījanadātmajān

10900313 yāvatya ātmano bhāryā amoghagatirīśvaraḥ

10900321 teṣāmuddāmavīryāṇāmaṣṭādaśa mahārathāḥ

10900323 āsannudārayaśasasteṣāṁ nāmāni me śṛṇu

10900331 pradyumnaścāniruddhaśca dīptimānbhānureva ca

10900333 sāmbo madhurbṛhadbhānuścitrabhānurvṛko'ruṇaḥ

10900341 puṣkaro vedabāhuśca śrutadevaḥ sunandanaḥ

10900343 citrabāhurvirūpaśca kavirnyagrodha eva ca

10900351 eteṣāmapi rājendra tanujānāṁ madhudviṣaḥ

10900353 pradyumna āsītprathamaḥ pitṛvadrukmiṇīsutaḥ

10900361 sa rukmiṇo duhitaramupayeme mahārathaḥ

10900363 tasyāṁ tato'niruddho'bhūtnāgāyatabalānvitaḥ

10900371 sa cāpi rukmiṇaḥ pautrīṁ dauhitro jagṛhe tataḥ

10900373 vajrastasyābhavadyastu mauṣalādavaśeṣitaḥ

10900381 pratibāhurabhūttasmātsubāhustasya cātmajaḥ

10900383 subāhoḥ śāntaseno'bhūcchatasenastu tatsutaḥ

10900391 na hyetasminkule jātā adhanā abahuprajāḥ

10900393 alpāyuṣo'lpavīryāśca abrahmaṇyāśca jajñire

10900401 yaduvaṁśaprasūtānāṁ puṁsāṁ vikhyātakarmaṇām

10900403 saṅkhyā na śakyate kartumapi varṣāyutairnṛpa

10900411 tisraḥ koṭyaḥ sahasrāṇāmaṣṭāśītiśatāni ca

10900413 āsanyadukulācāryāḥ kumārāṇāmiti śrutam

10900421 saṅkhyānaṁ yādavānāṁ kaḥ kariṣyati mahātmanām

10900423 yatrāyutānāmayuta lakṣeṇāste sa āhukaḥ

10900431 devāsurāhavahatā daiteyā ye sudāruṇāḥ

10900433 te cotpannā manuṣyeṣu prajā dṛptā babādhire

10900441 tannigrahāya hariṇā proktā devā yadoḥ kule

10900443 avatīrṇāḥ kulaśataṁ teṣāmekādhikaṁ nṛpa

10900451 teṣāṁ pramāṇaṁ bhagavānprabhutvenābhavaddhariḥ

10900453 ye cānuvartinastasya vavṛdhuḥ sarvayādavāḥ

10900461 śayyāsanāṭanālāpa krīḍāsnānādikarmasu

10900463 na viduḥ santamātmānaṁ vṛṣṇayaḥ kṛṣṇacetasaḥ

10900471 tīrthaṁ cakre nṛponaṁ yadajani yaduṣu svaḥsaritpādaśaucaṁ

10900472 vidviṭsnigdhāḥ svarūpaṁ yayurajitapara śrīryadarthe'nyayatnaḥ

10900473 yannāmāmaṅgalaghnaṁ śrutamatha gaditaṁ yatkṛto gotradharmaḥ

10900474 kṛṣṇasyaitanna citraṁ kṣitibharaharaṇaṁ kālacakrāyudhasya

10900481 jayati jananivāso devakījanmavādo

10900482 yaduvarapariṣatsvairdorbhirasyannadharmam

10900483 sthiracaravṛjinaghnaḥ susmitaśrīmukhena

10900484 vrajapuravanitānāṁ vardhayankāmadevam

10900491 itthaṁ parasya nijavartmarirakṣayātta

10900492 līlātanostadanurūpaviḍambanāni

10900493 karmāṇi karmakaṣaṇāni yadūttamasya

10900494 śrūyādamuṣya padayoranuvṛttimicchan

10900501 martyastayānusavamedhitayā mukunda

10900502 śrīmatkathāśravaṇakīrtanacintayaiti

10900503 taddhāma dustarakṛtāntajavāpavargaṁ

10900504 grāmādvanaṁ kṣitibhujo'pi yayuryadarthāḥ

11010010 śrīśuka uvāca

11010011 kṛtvā daityavadhaṁ kṛṣṇaḥ sarāmo yadubhirvṛtaḥ

11010013 bhuvo'vatārayadbhāraṁ javiṣṭhaṁ janayankalim

11010021 ye kopitāḥ subahu pāṇḍusutāḥ sapatnair

11010022 durdyūtahelanakacagrahaṇādibhistān

11010023 kṛtvā nimittamitaretarataḥ sametān

11010024 hatvā nṛpānniraharatkṣitibhāramīśaḥ

11010031 bhūbhārarājapṛtanā yadubhirnirasya

11010032 guptaiḥ svabāhubhiracintayadaprameyaḥ

11010033 manye'vanernanu gato'pyagataṁ hi bhāraṁ

11010034 yadyādavaṁ kulamaho aviṣahyamāste

11010041 naivānyataḥ paribhavo'sya bhavetkathañcin

11010042 matsaṁśrayasya vibhavonnahanasya nityam

11010043 antaḥ kaliṁ yadukulasya vidhāya veṇu

11010044 stambasya vahnimiva śāntimupaimi dhāma

11010051 evaṁ vyavasito rājansatyasaṅkalpa īśvaraḥ

11010053 śāpavyājena viprāṇāṁ sañjahre svakulaṁ vibhuḥ

11010061 svamūrtyā lokalāvaṇya nirmuktyā locanaṁ nṛṇām

11010063 gīrbhistāḥ smaratāṁ cittaṁ padaistānīkṣatāṁ kriyāḥ

11010071 ācchidya kīrtiṁ suślokāṁ vitatya hyañjasā nu kau

11010073 tamo'nayā tariṣyantītyagātsvaṁ padamīśvaraḥ

11010080 śrīrājovāca

11010081 brahmaṇyānāṁ vadānyānāṁ nityaṁ vṛddhopasevinām

11010083 vipraśāpaḥ kathamabhūdvṛṣṇīnāṁ kṛṣṇacetasām

11010091 yannimittaḥ sa vai śāpo yādṛśo dvijasattama

11010093 kathamekātmanāṁ bheda etatsarvaṁ vadasva me

11010100 śrībādarāyaṇiruvāca

11010101 bibhradvapuḥ sakalasundarasanniveśaṁ

11010102 karmācaranbhuvi sumaṅgalamāptakāmaḥ

11010103 āsthāya dhāma ramamāṇa udārakīṛtiḥ

11010104 saṁhartumaicchata kulaṁ sthitakṛtyaśeṣaḥ

11010111 karmāni puṇyanivahāni sumaṅgalāni

11010112 gāyajjagatkalimalāpaharāṇi kṛtvā

11010113 kālātmanā nivasatā yadudevagehe

11010114 piṇḍārakaṁ samagamanmunayo nisṛṣṭāḥ

11010121 viśvāmitro'sitaḥ kaṇvo

11010122 durvāsā bhṛguraṅgirāḥ

11010123 kaśyapo vāmadevo'trir

11010124 vasiṣṭho nāradādayaḥ

11010131 krīḍantastānupavrajya kumārā yadunandanāḥ

11010133 upasaṅgṛhya papracchuravinītā vinītavat

11010141 te veṣayitvā strīveṣaiḥ sāmbaṁ jāmbavatīsutam

11010143 eṣā pṛcchati vo viprā antarvatnyasitekṣaṇā

11010151 praṣṭuṁ vilajjatī sākṣātprabrūtāmoghadarśanāḥ

11010153 prasoṣyantī putrakāmā kiṁ svitsañjanayiṣyati

11010161 evaṁ pralabdhā munayastānūcuḥ kupitā nṛpa

11010163 janayiṣyati vo mandā muṣalaṁ kulanāśanam

11010171 tacchrutvā te'tisantrastā vimucya sahasodaram

11010173 sāmbasya dadṛśustasminmuṣalaṁ khalvayasmayam

11010181 kiṁ kṛtaṁ mandabhāgyairnaḥ kiṁ vadiṣyanti no janāḥ

11010183 iti vihvalitā gehānādāya muṣalaṁ yayuḥ

11010191 taccopanīya sadasi parimlānamukhaśriyaḥ

11010193 rājña āvedayāṁ cakruḥ sarvayādavasannidhau

11010201 śrutvāmoghaṁ vipraśāpaṁ dṛṣṭvā ca muṣalaṁ nṛpa

11010203 vismitā bhayasantrastā babhūvurdvārakaukasaḥ

11010211 taccūrṇayitvā muṣalaṁ yadurājaḥ sa āhukaḥ

11010213 samudrasalile prāsyallohaṁ cāsyāvaśeṣitam

11010221 kaścinmatsyo'grasīllohaṁ cūrṇāni taralaistataḥ

11010223 uhyamānāni velāyāṁ lagnānyāsankilairakāḥ

11010231 matsyo gṛhīto matsyaghnairjālenānyaiḥ sahārṇave

11010233 tasyodaragataṁ lohaṁ sa śalye lubdhako'karot

11010241 bhagavānjñātasarvārtha īśvaro'pi tadanyathā

11010243 kartuṁ naicchadvipraśāpaṁ kālarūpyanvamodata

11020010 śrīśuka uvāca

11020011 govindabhujaguptāyāṁ dvāravatyāṁ kurūdvaha

11020013 avātsīnnārado'bhīkṣṇaṁ kṛṣṇopāsanalālasaḥ

11020021 ko nu rājannindriyavānmukundacaraṇāmbujam

11020023 na bhajetsarvatomṛtyurupāsyamamarottamaiḥ

11020031 tamekadā tu devarṣiṁ vasudevo gṛhāgatam

11020033 arcitaṁ sukhamāsīnamabhivādyedamabravīt

11020040 śrīvasudeva uvāca

11020041 bhagavanbhavato yātrā svastaye sarvadehinām

11020043 kṛpaṇānāṁ yathā pitroruttamaślokavartmanām

11020051 bhūtānāṁ devacaritaṁ duḥkhāya ca sukhāya ca

11020053 sukhāyaiva hi sādhūnāṁ tvādṛśāmacyutātmanām

11020061 bhajanti ye yathā devāndevā api tathaiva tān

11020063 chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ

11020071 brahmaṁstathāpi pṛcchāmo dharmānbhāgavatāṁstava

11020073 yānśrutvā śraddhayā martyo mucyate sarvato bhayāt

11020081 ahaṁ kila purānantaṁ prajārtho bhuvi muktidam

11020083 apūjayaṁ na mokṣāya mohito devamāyayā

11020091 yathā vicitravyasanādbhavadbhirviśvatobhayāt

11020093 mucyema hyañjasaivāddhā tathā naḥ śādhi suvrata

11020100 śrīśuka uvāca

11020101 rājannevaṁ kṛtapraśno vasudevena dhīmatā

11020103 prītastamāha devarṣirhareḥ saṁsmārito guṇaiḥ

11020110 śrīnārada uvāca

11020111 samyagetadvyavasitaṁ bhavatā sātvatarṣabha

11020113 yatpṛcchase bhāgavatāndharmāṁstvaṁ viśvabhāvanān

11020121 śruto'nupaṭhito dhyāta ādṛto vānumoditaḥ

11020123 sadyaḥ punāti saddharmo devaviśvadruho'pi hi

11020131 tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ

11020133 smārito bhagavānadya devo nārāyaṇo mama

11020141 atrāpyudāharantīmamitihāsaṁ purātanam

11020143 ārṣabhāṇāṁ ca saṁvādaṁ videhasya mahātmanaḥ

11020151 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ

11020153 tasyāgnīdhrastato nābhirṛṣabhastatsutaḥ smṛtaḥ

11020161 tamāhurvāsudevāṁśaṁ mokṣadharmavivakṣayā

11020163 avatīrṇaṁ sutaśataṁ tasyāsīdbrahmapāragam

11020171 teṣāṁ vai bharato jyeṣṭho nārāyaṇaparāyaṇaḥ

11020173 vikhyātaṁ varṣametadyan nāmnā bhāratamadbhutam

11020181 sa bhuktabhogāṁ tyaktvemāṁ nirgatastapasā harim

11020183 upāsīnastatpadavīṁ lebhe vai janṛnabhistribhiḥ

11020191 teṣāṁ nava navadvīpa patayo'sya samantataḥ

11020193 karmatantrapraṇetāra ekāśītirdvijātayaḥ

11020201 navābhavanmahābhāgā munayo hyarthaśaṁsinaḥ

11020203 śramaṇā vātarasanā ātmavidyāviśāradāḥ

11020211 kavirhavirantarīkṣaḥ prabuddhaḥ pippalāyanaḥ

11020213 āvirhotro'tha drumilaścamasaḥ karabhājanaḥ

11020221 ta ete bhagavadrūpaṁ viśvaṁ sadasadātmakam

11020223 ātmano'vyatirekeṇa paśyanto vyacaranmahīm

11020231 avyāhateṣṭagatayaḥ surasiddhasādhya

11020232 gandharvayakṣanarakinnaranāgalokān

11020233 muktāścaranti municāraṇabhūtanātha

11020234 vidyādharadvijagavāṁ bhuvanāni kāmam

11020241 ta ekadā nimeḥ satramupajagmuryadṛcchayā

11020243 vitāyamānamṛṣibhirajanābhe mahātmanaḥ

11020251 tāndṛṣṭvā sūryasaṅkāśānmahābhāgavatānnṛpa

11020253 yajamāno'gnayo viprāḥ sarva evopatasthire

11020261 videhastānabhipretya nārāyaṇaparāyaṇān

11020263 prītaḥ sampūjayāṁ cakre āsanasthānyathārhataḥ

11020271 tānrocamānānsvarucā brahmaputropamānnava

11020273 papraccha paramaprītaḥ praśrayāvanato nṛpaḥ

11020280 śrīvideha uvāca

11020281 manye bhagavataḥ sākṣātpārṣadānvo madhudvisaḥ

11020283 viṣṇorbhūtāni lokānāṁ pāvanāya caranti hi

11020291 durlabho mānuṣo deho dehināṁ kṣaṇabhaṅguraḥ

11020293 tatrāpi durlabhaṁ manye vaikuṇṭhapriyadarśanam

11020301 ata ātyantikaṁ kṣemaṁ pṛcchāmo bhavato'naghāḥ

11020303 saṁsāre'sminkṣaṇārdho'pi satsaṅgaḥ śevadhirnṛṇām

11020311 dharmānbhāgavatānbrūta yadi naḥ śrutaye kṣamam

11020313 yaiḥ prasannaḥ prapannāya dāsyatyātmānamapyajaḥ

11020320 śrīnārada uvāca

11020321 evaṁ te niminā pṛṣṭā vasudeva mahattamāḥ

11020323 pratipūjyābruvanprītyā sasadasyartvijaṁ nṛpam

11020330 śrīkaviruvāca

11020331 manye'kutaścidbhayamacyutasya pādāmbujopāsanamatra nityam

11020333 udvignabuddherasadātmabhāvādviśvātmanā yatra nivartate bhīḥ

11020341 ye vai bhagavatā proktā upāyā hyātmalabdhaye

11020343 añjaḥ puṁsāmaviduṣāṁ viddhi bhāgavatānhi tān

11020351 yānāsthāya naro rājanna pramādyeta karhicit

11020353 dhāvannimīlya vā netre na skhalenna patediha

11020361 kāyena vācā manasendriyairvā buddhyātmanā vānusṛtasvabhāvāt

11020363 karoti yadyatsakalaṁ parasmai nārāyaṇāyeti samarpayettat

11020371 bhayaṁ dvitīyābhiniveśataḥ syādīśādapetasya viparyayo'smṛtiḥ

11020373 tanmāyayāto budha ābhajettaṁ bhaktyaikayeśaṁ gurudevatātmā

11020381 avidyamāno'pyavabhāti hi dvayo dhyāturdhiyā svapnamanorathau yathā

11020383 tatkarmasaṅkalpavikalpakaṁ mano budho nirundhyādabhayaṁ tataḥ syāt

11020391 śṛṇvansubhadrāṇi rathāṅgapāṇerjanmāni karmāṇi ca yāni loke

11020393 gītāni nāmāni tadarthakāni gāyanvilajjo vicaredasaṅgaḥ

11020401 evaṁvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ

11020403 hasatyatho roditi rauti gāyatyunmādavannṛtyati lokabāhyaḥ

11020411 khaṁ vāyumagniṁ salilaṁ mahīṁ ca jyotīṁṣi sattvāni diśo drumādīn

11020413 saritsamudrāṁśca hareḥ śarīraṁ yatkiṁ ca bhūtaṁ praṇamedananyaḥ

11020421 bhaktiḥ pareśānubhavo viraktiranyatra caiṣa trika ekakālaḥ

11020423 prapadyamānasya yathāśnataḥ syustuṣṭiḥ puṣṭiḥ kṣudapāyo'nughāsam

11020431 ityacyutāṅghriṁ bhajato'nuvṛttyā bhaktirviraktirbhagavatprabodhaḥ

11020433 bhavanti vai bhāgavatasya rājaṁstataḥ parāṁ śāntimupaiti sākṣāt

11020440 śrīrājovāca

11020441 atha bhāgavataṁ brūta yaddharmo yādṛśo nṛṇām

11020443 yathācarati yadbrūte yairliṅgairbhagavatpriyaḥ

11020450 śrīhaviruvāca

11020451 sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ

11020453 bhūtāni bhagavatyātmanyeṣa bhāgavatottamaḥ

11020461 īsvare tadadhīneṣu bāliśeṣu dviṣatsu ca

11020463 premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ

11020471 arcāyāmeva haraye pūjāṁ yaḥ śraddhayehate

11020473 na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ

11020481 gṛhītvāpīndriyairarthānyo na dveṣṭi na hṛṣyati

11020483 viṣṇormāyāmidaṁ paśyansa vai bhāgavatottamaḥ

11020491 dehendriyaprāṇamanodhiyāṁ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ

11020493 saṁsāradharmairavimuhyamānaḥ smṛtyā harerbhāgavatapradhānaḥ

11020501 na kāmakarmabījānāṁ yasya cetasi sambhavaḥ

11020503 vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ

11020511 na yasya janmakarmabhyāṁ na varṇāśramajātibhiḥ

11020513 sajjate'sminnahaṁbhāvo dehe vai sa hareḥ priyaḥ

11020521 na yasya svaḥ para iti vitteṣvātmani vā bhidā

11020523 sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ

11020531 tribhuvanavibhavahetave'pyakuṇṭha

11020532 smṛtirajitātmasurādibhirvimṛgyāt

11020533 na calati bhagavatpadāravindāl

11020534 lavanimiṣārdhamapi yaḥ sa vaiṣṇavāgryaḥ

11020541 bhagavata uruvikramāṅghriśākhā nakhamaṇicandrikayā nirastatāpe

11020543 hṛdi kathamupasīdatāṁ punaḥ sa prabhavati candra ivodite'rkatāpaḥ

11020551 visṛjati hṛdayaṁ na yasya sākṣāddhariravaśābhihito'pyaghaughanāśaḥ

11020553 praṇayarasanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ

11030010 śrīrājovāca

11030011 parasya viṣṇorīśasya māyināmapi mohinīm

11030013 māyāṁ veditumicchāmo bhagavanto bruvantu naḥ

11030021 nānutṛpye juṣanyuṣmad vaco harikathāmṛtam

11030023 saṁsāratāpanistapto martyastattāpabheṣajam

11030030 śrīantarīkṣa uvāca

11030031 ebhirbhūtāni bhūtātmā mahābhūtairmahābhuja

11030033 sasarjoccāvacānyādyaḥ svamātrātmaprasiddhaye

11030041 evaṁ sṛṣṭāni bhūtāni praviṣṭaḥ pañcadhātubhiḥ

11030043 ekadhā daśadhātmānaṁ vibhajanjuṣate guṇān

11030051 guṇairguṇānsa bhuñjāna ātmapradyotitaiḥ prabhuḥ

11030053 manyamāna idaṁ sṛṣṭamātmānamiha sajjate

11030061 karmāṇi karmabhiḥ kurvansanimittāni dehabhṛt

11030063 tattatkarmaphalaṁ gṛhṇanbhramatīha sukhetaram

11030071 itthaṁ karmagatīrgacchanbahvabhadravahāḥ pumān

11030073 ābhūtasamplavātsarga pralayāvaśnute'vaśaḥ

11030081 dhātūpaplava āsanne vyaktaṁ dravyaguṇātmakam

11030083 anādinidhanaḥ kālo hyavyaktāyāpakarṣati

11030091 śatavarṣā hyanāvṛṣṭirbhaviṣyatyulbaṇā bhuvi

11030093 tatkālopacitoṣṇārko lokāṁstrīnpratapiṣyati

11030101 pātālatalamārabhya saṅkarṣaṇamukhānalaḥ

11030103 dahannūrdhvaśikho viṣvagvardhate vāyuneritaḥ

11030111 saṁvartako meghagaṇo varṣati sma śataṁ samāḥ

11030113 dhārābhirhastihastābhirlīyate salile virāṭ

11030121 tato virājamutsṛjy vairājaḥ puruṣo nṛpa

11030123 avyaktaṁ viśate sūkṣmaṁ nirindhana ivānalaḥ

11030131 vāyunā hṛtagandhā bhūḥ salilatvāya kalpate

11030133 salilaṁ taddhṛtarasaṁ jyotiṣṭvāyopakalpate

11030141 hṛtarūpaṁ tu tamasā vāyau jyotiḥ pralīyate

11030143 hṛtasparśo'vakāśena vāyurnabhasi līyate

11030145 kālātmanā hṛtaguṇaṁ nabha ātmani līyate

11030151 indriyāṇi mano buddhiḥ saha vaikārikairnṛpa

11030153 praviśanti hyahaṅkāraṁ svaguṇairahamātmani

11030161 eṣā māyā bhagavataḥ sargasthityantakāriṇī

11030163 trivarṇā varṇitāsmābhiḥ kiṁ bhūyaḥ śrotumicchasi

11030170 śrīrājovāca

11030171 yathaitāmaiśvarīṁ māyāṁ dustarāmakṛtātmabhiḥ

11030173 tarantyañjaḥ sthūladhiyo maharṣa idamucyatām

11030180 śrīprabuddha uvāca

11030181 karmāṇyārabhamāṇānāṁ duḥkhahatyai sukhāya ca

11030183 paśyetpākaviparyāsaṁ mithunīcāriṇāṁ nṛṇām

11030191 nityārtidena vittena durlabhenātmamṛtyunā

11030193 gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiścalaiḥ

11030201 evaṁ lokaṁ paramvidyānnaśvaraṁ karmanirmitam

11030203 satulyātiśayadhvaṁsaṁ yathā maṇḍalavartinām

11030211 tasmādguruṁ prapadyeta jijñāsuḥ śreya uttamam

11030213 śābde pare ca niṣṇātaṁ brahmaṇyupaśamāśrayam

11030221 tatra bhāgavatāndharmānśikṣedgurvātmadaivataḥ

11030223 amāyayānuvṛttyā yaistuṣyedātmātmado hariḥ

11030231 sarvato manaso'saṅgamādau saṅgaṁ ca sādhuṣu

11030233 dayāṁ maitrīṁ praśrayaṁ ca bhūteṣvaddhā yathocitam

11030241 śaucaṁ tapastitikṣāṁ ca maunaṁ svādhyāyamārjavam

11030243 brahmacaryamahiṁsāṁ ca samatvaṁ dvandvasaṁjñayoḥ

11030251 sarvatrātmeśvarānvīkṣāṁ kaivalyamaniketatām

11030253 viviktacīravasanaṁ santoṣaṁ yena kenacit

11030261 śraddhāṁ bhāgavate śāstre'nindāmanyatra cāpi hi

11030263 manovākkarmadaṇḍaṁ ca satyaṁ śamadamāvapi

11030271 śravaṇaṁ kīrtanaṁ dhyānaṁ hareradbhutakarmaṇaḥ

11030273 janmakarmaguṇānāṁ ca tadarthe'khilaceṣṭitam

11030281 iṣṭaṁ dattaṁ tapo japtaṁ vṛttaṁ yaccātmanaḥ priyam

11030283 dārānsutāngṛhānprāṇānyatparasmai nivedanam

11030291 evaṁ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam

11030293 paricaryāṁ cobhayatra mahatsu nṛṣu sādhuṣu

11030301 parasparānukathanaṁ pāvanaṁ bhagavadyaśaḥ

11030303 mitho ratirmithastuṣṭirnivṛttirmitha ātmanaḥ

11030311 smarantaḥ smārayantaśca mitho'ghaughaharaṁ harim

11030313 bhaktyā sañjātayā bhaktyā bibhratyutpulakāṁ tanum

11030321 kvacidrudantyacyutacintayā kvacid

11030322 dhasanti nandanti vadantyalaukikāḥ

11030323 nṛtyanti gāyantyanuśīlayantyajaṁ

11030324 bhavanti tūṣṇīṁ parametya nirvṛtāḥ

11030331 iti bhāgavatāndharmānśikṣanbhaktyā tadutthayā

11030333 nārāyaṇaparo māyāmañjastarati dustarām

11030340 śrīrājovāca

11030341 nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ

11030343 niṣṭhāmarhatha no vaktuṁ yūyaṁ hi brahmavittamāḥ

11030350 śrīpippalāyana uvāca

11030351 sthityudbhavapralayaheturaheturasya

11030352 yatsvapnajāgarasuṣuptiṣu sadbahiśca

11030353 dehendriyāsuhṛdayāni caranti yena

11030354 sañjīvitāni tadavehi paraṁ narendra

11030361 naitanmano viśati vāguta cakṣurātmā

11030362 prāṇendriyāṇi ca yathānalamarciṣaḥ svāḥ

11030363 śabdo'pi bodhakaniṣedhatayātmamūlam

11030364 arthoktamāha yadṛte na niṣedhasiddhiḥ

11030371 sattvaṁ rajastama iti trivṛdekamādau

11030372 sūtraṁ mahānahamiti pravadanti jīvam

11030373 jñānakriyārthaphalarūpatayoruśakti

11030374 brahmaiva bhāti sadasacca tayoḥ paraṁ yat

11030381 nātmā jajāna na mariṣyati naidhate'sau

11030382 na kṣīyate savanavidvyabhicāriṇāṁ hi

11030383 sarvatra śaśvadanapāyyupalabdhimātraṁ

11030384 prāṇo yathendriyabalena vikalpitaṁ sat

11030391 aṇḍeṣu peśiṣu taruṣvaviniściteṣu prāṇo hi jīvamupadhāvati tatra tatra

11030393 sanne yadindriyagaṇe'hami ca prasupte kūṭastha āśayamṛte tadanusmṛtirnaḥ

11030401 yarhyabjanābhacaraṇaiṣaṇayorubhaktyā

11030402 cetomalāni vidhamedguṇakarmajāni

11030403 tasminviśuddha upalabhyata ātmatattvaṁ

11030404 śākṣādyathāmaladṛśoḥ savitṛprakāśaḥ

11030410 śrīrājovāca

11030411 karmayogaṁ vadata naḥ puruṣo yena saṁskṛtaḥ

11030413 vidhūyehāśu karmāṇi naiṣkarmyaṁ vindate param

11030421 evaṁ praśnamṛṣīnpūrvamapṛcchaṁ piturantike

11030423 nābruvanbrahmaṇaḥ putrāstatra kāraṇamucyatām

11030430 śrīāvirhotra uvāca

11030431 karmākarma vikarmeti vedavādo na laukikaḥ

11030433 vedasya ceśvarātmatvāttatra muhyanti sūrayaḥ

11030441 parokṣavādo vedo'yaṁ bālānāmanuśāsanam

11030443 karmamokṣāya karmāṇi vidhatte hyagadaṁ yathā

11030451 nācaredyastu vedoktaṁ svayamajño'jitendriyaḥ

11030453 vikarmaṇā hyadharmeṇa mṛtyormṛtyumupaiti saḥ

11030461 vedoktameva kurvāṇo niḥsaṅgo'rpitamīśvare

11030463 naiṣkarmyaṁ labhate siddhiṁ rocanārthā phalaśrutiḥ

11030471 ya āśu hṛdayagranthiṁ nirjihīṛṣuḥ parātmanaḥ

11030473 vidhinopacareddevaṁ tantroktena ca keśavam

11030481 labdhvānugraha ācāryāttena sandarśitāgamaḥ

11030483 mahāpuruṣamabhyarcenmūrtyābhimatayātmanaḥ

11030491 śuciḥ sammukhamāsīnaḥ prāṇasaṁyamanādibhiḥ

11030493 piṇḍaṁ viśodhya sannyāsa kṛtarakṣo'rcayeddharim

11030501 arcādau hṛdaye cāpi yathālabdhopacārakaiḥ

11030503 dravyakṣityātmaliṇgāni niṣpādya prokṣya cāsanam

11030511 pādyādīnupakalpyātha sannidhāpya samāhitaḥ

11030513 hṛdādibhiḥ kṛtanyāso mūlamantreṇa cārcayet

11030521 sāṅgopāṅgāṁ sapārṣadāṁ tāṁ tāṁ mūrtiṁ svamantrataḥ

11030523 pādyārghyācamanīyādyaiḥ snānavāsovibhūṣaṇaiḥ

11030531 gandhamālyākṣatasragbhirdhūpadīpopahārakaiḥ

11030533 sāṅgamsampūjya vidhivatstavaiḥ stutvā nameddharim

11030541 ātmānamtanmayamdhyāyanmūrtiṁ sampūjayeddhareḥ

11030543 śeṣāmādhāya śirasā svadhāmnyudvāsya satkṛtam

11030551 evamagnyarkatoyādāvatithau hṛdaye ca yaḥ

11030553 yajatīśvaramātmānamacirānmucyate hi saḥ

11040010 śrīrājovāca

11040011 yāni yānīha karmāṇi yairyaiḥ svacchandajanmabhiḥ

11040013 cakre karoti kartā vā haristāni bruvantu naḥ

11040020 śrīdrumila uvāca

11040021 yo vā anantasya gunānanantānanukramiṣyansa tu bālabuddhiḥ

11040023 rajāṁsi bhūmergaṇayetkathañcitkālena naivākhilaśaktidhāmnaḥ

11040031 bhūtairyadā pañcabhirātmasṛṣṭaiḥ

11040032 puraṁ virājaṁ viracayya tasmin

11040033 svāṁśena viṣṭaḥ puruṣābhidhānam

11040034 avāpa nārāyaṇa ādidevaḥ

11040041 yatkāya eṣa bhuvanatrayasanniveśo

11040042 yasyendriyaistanubhṛtāmubhayendriyāṇi

11040043 jñānaṁ svataḥ śvasanato balamoja īhā

11040044 sattvādibhiḥ sthitilayodbhava ādikartā

11040051 ādāvabhūcchatadhṛtī rajasāsya sarge

11040052 viṣṇuḥ sthitau kratupatirdvijadharmasetuḥ

11040053 rudro'pyayāya tamasā puruṣaḥ sa ādya

11040054 ityudbhavasthitilayāḥ satataṁ prajāsu

11040061 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṁ

11040062 nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ

11040063 naiṣkarmyalakṣaṇamuvāca cacāra karma

11040064 yo'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ

11040071 indro viśaṅkya mama dhāma jighṛkṣatīti

11040072 kāmaṁ nyayuṅkta sagaṇaṁ sa badaryupākhyam

11040073 gatvāpsarogaṇavasantasumandavātaiḥ

11040074 strīprekṣaṇeṣubhiravidhyadatanmahijñaḥ

11040081 vijñāya śakrakṛtamakramamādidevaḥ

11040082 prāha prahasya gatavismaya ejamānān

11040083 mā bhairvibho madana māruta devavadhvo

11040084 gṛhṇīta no balimaśūnyamimaṁ kurudhvam

11040091 itthaṁ bruvatyabhayade naradeva devāḥ

11040092 savrīḍanamraśirasaḥ saghṛṇaṁ tamūcuḥ

11040093 naitadvibho tvayi pare'vikṛte vicitraṁ

11040094 svārāmadhīranikarānatapādapadme

11040101 tvāṁ sevatāṁ surakṛtā bahavo'ntarāyāḥ

11040102 svauko vilaṅghya paramaṁ vrajatāṁ padaṁ te

11040103 nānyasya barhiṣi balīndadataḥ svabhāgān

11040104 dhatte padaṁ tvamavitā yadi vighnamūrdhni

11040111 kṣuttṛṭtrikālaguṇamārutajaihvaśaiṣṇān

11040112 asmānapārajaladhīnatitīrya kecit

11040113 krodhasya yānti viphalasya vaśaṁ pade gor

11040114 majjanti duścaratapaśca vṛthotsṛjanti

11040121 iti pragṛṇatāṁ teṣāṁ striyo'tyadbhutadarśanāḥ

11040123 darśayāmāsa śuśrūṣāṁ svarcitāḥ kurvatīrvibhuḥ

11040131 te devānucarā dṛṣṭvā striyaḥ śrīriva rūpiṇīḥ

11040133 gandhena mumuhustāsāṁ rūpaudāryahataśriyaḥ

11040141 tānāha devadeveśaḥ praṇatānprahasanniva

11040143 āsāmekatamāṁ vṛṅdhvaṁ savarṇāṁ svargabhūṣaṇām

11040151 omityādeśamādāya natvā taṁ suravandinaḥ

11040153 urvaśīmapsaraḥśreṣṭhāṁ puraskṛtya divaṁ yayuḥ

11040161 indrāyānamya sadasi śṛṇvatāṁ tridivaukasām

11040163 ūcurnārāyaṇabalaṁ śakrastatrāsa vismitaḥ

11040171 haṁsasvarūpyavadadacyuta ātmayogaṁ

11040172 dattaḥ kumāra ṛṣabho bhagavānpitā naḥ

11040173 viṣṇuḥ śivāya jagatāṁ kalayāvatirṇas

11040174 tenāhṛtā madhubhidā śrutayo hayāsye

11040181 gupto'pyaye manurilauṣadhayaśca mātsye

11040182 krauḍe hato ditija uddharatāmbhasaḥ kṣmām

11040183 kaurme dhṛto'driramṛtonmathane svapṛṣṭhe

11040184 grāhātprapannamibharājamamuñcadārtam

11040191 saṁstunvato nipatitānśramaṇānṛṣīṁśca

11040192 śakraṁ ca vṛtravadhatastamasi praviṣṭam

11040193 devastriyo'suragṛhe pihitā anāthā

11040194 jaghne'surendramabhayāya satāṁ nṛsiṁhe

11040201 devāsure yudhi ca daityapatīnsurārthe

11040202 hatvāntareṣu bhuvanānyadadhātkalābhiḥ

11040203 bhūtvātha vāmana imāmaharadbaleḥ kṣmāṁ

11040204 yācñācchalena samadādaditeḥ sutebhyaḥ

11040211 niḥkṣatriyāmakṛta gāṁ ca triḥsaptakṛtvo

11040212 rāmastu haihayakulāpyayabhārgavāgniḥ

11040213 so'bdhiṁ babandha daśavaktramahansalaṅkaṁ

11040214 sītāpatirjayati lokamalaghnakīṛtiḥ

11040221 bhūmerbharāvataraṇāya yaduṣvajanmā

11040222 jātaḥ kariṣyati surairapi duṣkarāṇi

11040223 vādairvimohayati yajñakṛto'tadarhān

11040224 śūdrānkalau kṣitibhujo nyahaniṣyadante

11040231 evaṁvidhāni janmāni karmāṇi ca jagatpateḥ

11040233 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja

11050010 śrīrājovāca

11050011 bhagavantaṁ hariṁ prāyo na bhajantyātmavittamāḥ

11050013 teṣāmaśāntakāmānāṁ ka niṣṭhāvijitātmanām

11050020 śrīcamasa uvāca

11050021 mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha

11050023 catvāro jajñire varṇā guṇairviprādayaḥ pṛthak

11050031 ya eṣāṁ puruṣaṁ sākṣādātmaprabhavamīśvaram

11050033 na bhajantyavajānanti sthānādbhraṣṭāḥ patantyadhaḥ

11050041 dūre harikathāḥ keciddūre cācyutakīrtanāḥ

11050043 striyaḥ śūdrādayaścaiva te'nukampyā bhavādṛśām

11050051 vipro rājanyavaiśyau vā hareḥ prāptāḥ padāntikam

11050053 śrautena janmanāthāpi muhyantyāmnāyavādinaḥ

11050061 karmaṇyakovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ

11050063 vadanti cāṭukānmūḍhā yayā mādhvyā girotsukāḥ

11050071 rajasā ghorasaṅkalpāḥ kāmukā ahimanyavaḥ

11050073 dāmbhikā māninaḥ pāpā vihasantyacyutapriyān

11050081 vadanti te'nyonyamupāsitastriyo gṛheṣu maithunyapareṣu cāśiṣaḥ

11050083 yajantyasṛṣṭānnavidhānadakṣiṇaṁ vṛttyai paraṁ ghnanti paśūnatadvidaḥ

11050091 śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā

11050093 jātasmayenāndhadhiyaḥ saheśvarānsato'vamanyanti haripriyānkhalāḥ

11050101 sarveṣu śaśvattanubhṛtsvavasthitaṁ

11050102 yathā khamātmānamabhīṣṭamīśvaram

11050103 vedopagītaṁ ca na śṛṇvate'budhā

11050104 manorathānāṁ pravadanti vārtayā

11050111 loke vyavāyāmiṣamadyasevā nityā hi jantorna hi tatra codanā

11050113 vyavasthitisteṣu vivāhayajña surāgrahairāsu nivṛttiriṣṭā

11050121 dhanaṁ ca dharmaikaphalaṁ yato vai

11050122 jñānaṁ savijñānamanupraśānti

11050123 gṛheṣu yuñjanti kalevarasya

11050124 mṛtyuṁ na paśyanti durantavīryam

11050131 yadghrāṇabhakṣo vihitaḥ surāyāstathā paśorālabhanaṁ na hiṁsā

11050133 evaṁ vyavāyaḥ prajayā na ratyā imaṁ viśuddhaṁ na viduḥ svadharmam

11050141 ye tvanevaṁvido'santaḥ stabdhāḥ sadabhimāninaḥ

11050143 paśūndruhyanti viśrabdhāḥ pretya khādanti te ca tān

11050151 dviṣantaḥ parakāyeṣu svātmānaṁ harimīśvaram

11050153 mṛtake sānubandhe'sminbaddhasnehāḥ patantyadhaḥ

11050161 ye kaivalyamasamprāptā ye cātītāśca mūḍhatām

11050163 traivargikā hyakṣaṇikā ātmānaṁ ghātayanti te

11050171 eta ātmahano'śāntā ajñāne jñānamāninaḥ

11050173 sīdantyakṛtakṛtyā vai kāladhvastamanorathāḥ

11050181 hitvātmamāyāracitā gṛhāpatyasuhṛtstriyaḥ

11050183 tamo viśantyanicchanto vāsudevaparāṅmukhāḥ

11050190 śrī rājovāca

11050191 kasminkāle sa bhagavānkiṁ varṇaḥ kīdṛśo nṛbhiḥ

11050193 nāmnā vā kena vidhinā pūjyate tadihocyatām

11050200 śrīkarabhājana uvāca

11050201 kṛtaṁ tretā dvāparaṁ ca kalirityeṣu keśavaḥ

11050203 nānāvarṇābhidhākāro nānaiva vidhinejyate

11050211 kṛte śuklaścaturbāhurjaṭilo valkalāmbaraḥ

11050213 kṛṣṇājinopavītākṣānbibhraddaṇḍakamaṇḍalū

11050221 manuṣyāstu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ

11050223 yajanti tapasā devaṁ śamena ca damena ca

11050231 haṁsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro'malaḥ

11050233 īśvaraḥ puruṣo'vyaktaḥ paramātmeti gīyate

11050241 tretāyāṁ raktavarṇo'sau caturbāhustrimekhalaḥ

11050243 hiraṇyakeśastrayyātmā sruksruvādyupalakṣaṇaḥ

11050251 taṁ tadā manujā devaṁ sarvadevamayaṁ harim

11050253 yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ

11050261 viṣṇuryajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ

11050263 vṛṣākapirjayantaśca urugāya itīryate

11050271 dvāpare bhagavāñśyāmaḥ pītavāsā nijāyudhaḥ

11050273 śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ

11050281 taṁ tadā puruṣaṁ martyā mahārājopalakṣaṇam

11050283 yajanti vedatantrābhyāṁ paraṁ jijñāsavo nṛpa

11050291 namaste vāsudevāya namaḥ saṅkarṣaṇāya ca

11050293 pradyumnāyāniruddhāya tubhyaṁ bhagavate namaḥ

11050301 nārāyaṇāya ṛṣaye puruṣāya mahātmane

11050303 viśveśvarāya viśvāya sarvabhūtātmane namaḥ

11050311 iti dvāpara urvīśa stuvanti jagadīśvaram

11050313 nānātantravidhānena kalāvapi tathā śṛṇu

11050321 kṛṣṇavarṇaṁ tviṣākṛṣṇaṁ sāṅgopāṅgāstrapārṣadam

11050323 yajñaiḥ saṅkīrtanaprāyairyajanti hi sumedhasaḥ

11050331 dhyeyaṁ sadā paribhavaghnamabhīṣṭadohaṁ

11050332 tīrthāspadaṁ śivaviriñcinutaṁ śaraṇyam

11050333 bhṛtyārtihaṁ praṇatapāla bhavābdhipotaṁ

11050334 vande mahāpuruṣa te caraṇāravindam

11050341 tyaktvā sudustyajasurepsitarājyalakṣmīṁ

11050342 dharmiṣṭha āryavacasā yadagādaraṇyam

11050343 māyāmṛgaṁ dayitayepsitamanvadhāvad

11050344 vande mahāpuruṣa te caraṇāravindam

11050351 evaṁ yugānurūpābhyāṁ bhagavānyugavartibhiḥ

11050353 manujairijyate rājanśreyasāmīśvaro hariḥ

11050361 kaliṁ sabhājayantyāryā guṇa jñāḥ sārabhāginaḥ

11050363 yatra saṅkīrtanenaiva sarvasvārtho'bhilabhyate

11050371 na hyataḥ paramo lābho dehināṁ bhrāmyatāmiha

11050373 yato vindeta paramāṁ śāntiṁ naśyati saṁsṛtiḥ

11050381 kṛtādiṣu prajā rājankalāvicchanti sambhavam

11050383 kalau khalu bhaviṣyanti nārāyaṇaparāyaṇāḥ

11050391 kvacitkvacinmahārāja draviḍeṣu ca bhūriśaḥ

11050393 tāmraparṇī nadī yatra kṛtamālā payasvinī

11050401 kāverī ca mahāpuṇyā pratīcī ca mahānadī

11050403 ye pibanti jalaṁ tāsāṁ manujā manujeśvara

11050405 prāyo bhaktā bhagavati vāsudeve'malāśayāḥ

11050411 devarṣibhūtāptanṛṇāṁ pitṝṇāṁ na kiṅkaro nāyamṛṇī ca rājan

11050413 sarvātmanā yaḥ śaraṇaṁ śaraṇyaṁ gato mukundaṁ parihṛtya kartam

11050421 svapādamūlambhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ

11050423 vikarma yaccotpatitaṁ kathañciddhunoti sarvaṁ hṛdi sanniviṣṭaḥ

11050430 śrīnārada uvāca

11050431 dharmānbhāgavatānitthaṁ śrutvātha mithileśvaraḥ

11050433 jāyanteyānmunīnprītaḥ sopādhyāyo hyapūjayat

11050441 tato'ntardadhire siddhāḥ sarvalokasya paśyataḥ

11050443 rājā dharmānupātiṣṭhannavāpa paramāṁ gatim

11050451 tvamapyetānmahābhāga dharmānbhāgavatānśrutān

11050453 āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param

11050461 yuvayoḥ khalu dampatyoryaśasā pūritaṁ jagat

11050463 putratāmagamadyadvāṁ bhagavānīśvaro hariḥ

11050471 darśanāliṅganālāpaiḥ śayanāsanabhojanaiḥ

11050473 ātmā vāṁ pāvitaḥ kṛṣṇe putrasnehaṁ prakurvatoḥ

11050481 vaireṇa yaṁ nṛpatayaḥ śiśupālapauṇḍra

11050482 śālvādayo gativilāsavilokanādyaiḥ

11050483 dhyāyanta ākṛtadhiyaḥ śayanāsanādau

11050484 tatsāmyamāpuranuraktadhiyāṁ punaḥ kim

11050491 māpatyabuddhimakṛthāḥ kṛṣṇe sarvātmanīśvare

11050493 māyāmanuṣyabhāvena gūḍhaiśvarye pare'vyaye

11050501 bhūbhārāsurarājanya hantave guptaye satām

11050503 avatīrṇasya nirvṛtyai yaśo loke vitanyate

11050510 śrīśuka uvāca

11050511 etacchrutvā mahābhāgo vasudevo'tivismitaḥ

11050513 devakī ca mahābhāgā jahaturmohamātmanaḥ

11050521 itihāsamimaṁ puṇyaṁ dhārayedyaḥ samāhitaḥ

11050523 sa vidhūyeha śamalaṁ brahmabhūyāya kalpate

11060010 śrīśuka uvāca

11060011 atha brahmātmajaiḥ devaiḥ prajeśairāvṛto'bhyagāt

11060013 bhavaśca bhūtabhavyeśo yayau bhūtagaṇairvṛtaḥ

11060021 indro marudbhirbhagavānādityā vasavo'śvinau

11060023 ṛbhavo'ṅgiraso rudrā viśve sādhyāśca devatāḥ

11060031 gandharvāpsaraso nāgāḥ siddhacāraṇaguhyakāḥ

11060033 ṛṣayaḥ pitaraścaiva savidyādharakinnarāḥ

11060041 dvārakāmupasañjagmuḥ sarve kṛṣṇadidṛkṣavaḥ

11060043 vapuṣā yena bhagavānnaralokamanoramaḥ

11060045 yaśo vitene lokeṣu sarvalokamalāpaham

11060051 tasyāṁ vibhrājamānāyāṁ samṛddhāyāṁ maharddhibhiḥ

11060053 vyacakṣatāvitṛptākṣāḥ kṛṣṇamadbhutadarśanam

11060061 svargodyānopagairmālyaiśchādayanto yudūttamam

11060063 gīrbhiścitrapadārthābhistuṣṭuvurjagadīśvaram

11060070 śrīdevā ūcuḥ

11060071 natāḥ sma te nātha padāravindaṁ buddhīndriyaprāṇamanovacobhiḥ

11060073 yaccintyate'ntarhṛdi bhāvayuktairmumukṣubhiḥ karmamayorupāśāt

11060081 tvaṁ māyayā triguṇayātmani durvibhāvyaṁ

11060082 vyaktaṁ sṛjasyavasi lumpasi tadguṇasthaḥ

11060083 naitairbhavānajita karmabhirajyate vai

11060084 yatsve sukhe'vyavahite'bhirato'navadyaḥ

11060091 śuddhirnṛṇāṁ na tu tatheḍya durāśayānāṁ

11060092 vidyāśrutādhyayanadānatapaḥkriyābhiḥ

11060093 sattvātmanāmṛṣabha te yaśasi pravṛddha

11060094 sacchraddhayā śravaṇasambhṛtayā yathā syāt

11060101 syānnastavāṅghriraśubhāśayadhūmaketuḥ

11060102 kṣemāya yo munibhirārdrahṛdohyamānaḥ

11060103 yaḥ sātvataiḥ samavibhūtaya ātmavadbhir

11060104 vyūhe'rcitaḥ savanaśaḥ svaratikramāya

11060111 yascintyate prayatapāṇibhiradhvarāgnau

11060112 trayyā niruktavidhineśa havirgṛhītvā

11060113 adhyātmayoga uta yogibhirātmamāyāṁ

11060114 jijñāsubhiḥ paramabhāgavataiḥ parīṣṭaḥ

11060121 paryuṣṭayā tava vibho vanamālayeyaṁ

11060122 saṁspārdhinī bhagavatī pratipatnīvacchrīḥ

11060123 yaḥ supraṇītamamuyārhaṇamādadanno

11060124 bhūyātsadāṅghriraśubhāśayadhūmaketuḥ

11060131 ketustrivikramayutastripatatpatāko

11060132 yaste bhayābhayakaro'suradevacamvoḥ

11060133 svargāya sādhuṣu khaleṣvitarāya bhūman

11060134 padaḥ punātu bhagavanbhajatāmaghaṁ naḥ

11060141 nasyotagāva iva yasya vaśe bhavanti

11060142 brahmādayastanubhṛto mithurardyamānāḥ

11060143 kālasya te prakṛtipūruṣayoḥ parasya

11060144 śaṁ nastanotu caraṇaḥ puruṣottamasya

11060151 asyāsi heturudayasthitisaṁyamānām

11060152 avyaktajīvamahatāmapi kālamāhuḥ

11060153 so'yaṁ triṇābhirakhilāpacaye pravṛttaḥ

11060154 kālo gabhīraraya uttamapūruṣastvam

11060161 tvattaḥ pumānsamadhigamya yayāsya vīryaṁ

11060162 dhatte mahāntamiva garbhamamoghavīryaḥ

11060163 so'yaṁ tayānugata ātmana āṇḍakośaṁ

11060164 haimaṁ sasarja bahirāvaraṇairupetam

11060171 tattasthūṣaśca jagataśca bhavānadhīśo

11060172 yanmāyayotthaguṇavikriyayopanītān

11060173 arthāñjuṣannapi hṛṣīkapate na lipto

11060174 ye'nye svataḥ parihṛtādapi bibhyati sma

11060181 smāyāvalokalavadarśitabhāvahāri

11060182 bhrūmaṇḍalaprahitasauratamantraśauṇḍaiḥ

11060183 patnyastu ṣoḍaśasahasramanaṅgabāṇair

11060184 yasyendriyaṁ vimathituṁ karaṇairna vibhvyaḥ

11060191 vibhvyastavāmṛtakathodavahāstrilokyāḥ

11060192 pādāvanejasaritaḥ śamalāni hantum

11060193 ānuśravaṁ śrutibhiraṅghrijamaṅgasaṅgais

11060194 tīrthadvayaṁ śuciṣadasta upaspṛśanti

11060200 śrībādarāyaṇiruvāca

11060201 ityabhiṣṭūya vibudhaiḥ seśaḥ śatadhṛtirharim

11060203 abhyabhāṣata govindaṁ praṇamyāmbaramāśritaḥ

11060210 śrībrahmovāca

11060211 bhūmerbhārāvatārāya purā vijñāpitaḥ prabho

11060213 tvamasmābhiraśeṣātmantattathaivopapāditam

11060221 dharmaśca sthāpitaḥ satsu satyasandheṣu vai tvayā

11060223 kīrtiśca dikṣu vikṣiptā sarvalokamalāpahā

11060231 avatīrya yadorvaṁśe bibhradrūpamanuttamam

11060233 karmāṇyuddāmavṛttāni hitāya jagato'kṛthāḥ

11060241 yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau

11060243 śṛṇvantaḥ kīrtayantaśca tariṣyantyañjasā tamaḥ

11060251 yaduvaṁśe'vatīrṇasya bhavataḥ puruṣottama

11060253 śaracchataṁ vyatīyāya pañcaviṁśādhikaṁ prabho

11060261 nādhunā te'khilādhāra devakāryāvaśeṣitam

11060263 kulaṁ ca vipraśāpena naṣṭaprāyamabhūdidam

11060271 tataḥ svadhāma paramaṁ viśasva yadi manyase

11060273 salokāllokapālānnaḥ pāhi vaikuṇṭhakiṅkarān

11060280 śrībhagavānuvāca

11060281 avadhāritametanme yadāttha vibudheśvara

11060283 kṛtaṁ vaḥ kāryamakhilaṁ bhūmerbhāro'vatāritaḥ

11060291 tadidaṁ yādavakulaṁ vīryaśauryaśriyoddhatam

11060293 lokaṁ jighṛkṣadruddhaṁ me velayeva mahārṇavaḥ

11060301 yadyasaṁhṛtya dṛptānāṁ yadūnāṁ vipulaṁ kulam

11060303 gantāsmyanena loko'yamudvelena vinaṅkṣyati

11060311 idānīṁ nāśa ārabdhaḥ kulasya dvijaśāpajaḥ

11060313 yāsyāmi bhavanaṁ brahmannetadante tavānagha

11060320 śrīśuka uvāca

11060321 ityukto lokanāthena svayambhūḥ praṇipatya tam

11060323 saha devagaṇairdevaḥ svadhāma samapadyata

11060331 atha tasyāṁ mahotpātāndvāravatyāṁ samutthitān

11060333 vilokya bhagavānāha yaduvṛddhānsamāgatān

11060340 śrībhagavānuvāca

11060341 ete vai sumahotpātā vyuttiṣṭhantīha sarvataḥ

11060343 śāpaśca naḥ kulasyāsīdbrāhmaṇebhyo duratyayaḥ

11060351 na vastavyamihāsmābhirjijīviṣubhirāryakāḥ

11060353 prabhāsaṁ sumahatpuṇyaṁ yāsyāmo'dyaiva mā ciram

11060361 yatra snātvā dakṣaśāpādgṛhīto yakṣmaṇodurāṭ

11060363 vimuktaḥ kilbiṣātsadyo bheje bhūyaḥ kalodayam

11060371 vayaṁ ca tasminnāplutya tarpayitvā pitṝnsurān

11060373 bhojayitvoṣijo viprānnānāguṇavatāndhasā

11060381 teṣu dānāni pātreṣu śraddhayoptvā mahānti vai

11060383 vṛjināni tariṣyāmo dānairnaubhirivārṇavam

11060390 śrīśuka uvāca

11060391 evaṁ bhagavatādiṣṭā yādavāḥ kurunandana

11060393 gantuṁ kṛtadhiyastīrthaṁ syandanānsamayūyujan

11060401 tannirīkṣyoddhavo rājanśrutvā bhagavatoditam

11060403 dṛṣṭvāriṣṭāni ghorāṇi nityaṁ kṛṣṇamanuvrataḥ

11060411 vivikta upasaṅgamya jagatāmīśvareśvaram

11060413 praṇamya śirisā pādau prāñjalistamabhāṣata

11060420 śrīuddhava uvāca

11060421 devadeveśa yogeśa puṇyaśravaṇakīrtana

11060423 saṁhṛtyaitatkulaṁ nūnaṁ lokaṁ santyakṣyate bhavān

11060425 vipraśāpaṁ samartho'pi pratyahanna yadīśvaraḥ

11060431 nāhaṁ tavāṅghrikamalaṁ kṣaṇārdhamapi keśava

11060433 tyaktuṁ samutsahe nātha svadhāma naya māmapi

11060441 tava vikrīḍitaṁ kṛṣṇa nṛnāṁ paramamaṅgalam

11060443 karṇapīyūṣamāsādya tyajantyanyaspṛhāṁ janāḥ

11060451 śayyāsanāṭanasthāna snānakrīḍāśanādiṣu

11060453 kathaṁ tvāṁ priyamātmānaṁ vayaṁ bhaktāstyajema hi

11060461 tvayopabhuktasraggandha vāso'laṅkāracarcitāḥ

11060463 ucchiṣṭabhojino dāsāstava māyāṁ jayema hi

11060471 vātavasanā ya ṛṣayaḥ śramaṇā ūrdhramanthinaḥ

11060473 brahmākhyaṁ dhāma te yānti śāntāḥ sannyāsīno'malāḥ

11060481 vayaṁ tviha mahāyoginbhramantaḥ karmavartmasu

11060483 tvadvārtayā tariṣyāmastāvakairdustaraṁ tamaḥ

11060491 smarantaḥ kīrtayantaste kṛtāni gaditāni ca

11060493 gatyutsmitekṣaṇakṣveli yannṛlokaviḍambanam

11060500 śrīśuka uvāca

11060501 evaṁ vijñāpito rājanbhagavāndevakīsutaḥ

11060503 ekāntinaṁ priyaṁ bhṛtyamuddhavaṁ samabhāṣata

11070010 śrībhagavānuvāca

11070011 yadāttha māṁ mahābhāga taccikīrṣitameva me

11070013 brahmā bhavo lokapālāḥ svarvāsaṁ me'bhikāṅkṣiṇaḥ

11070021 mayā niṣpāditaṁ hyatra devakāryamaśeṣataḥ

11070023 yadarthamavatīrṇo'hamaṁśena brahmaṇārthitaḥ

11070031 kulaṁ vai śāpanirdagdhaṁ naṅkṣyatyanyonyavigrahāt

11070033 samudraḥ saptame hyenāṁ purīṁ ca plāvayiṣyati

11070041 yarhyevāyaṁ mayā tyakto loko'yaṁ naṣṭamaṅgalaḥ

11070043 bhaviṣyatyacirātsādho kalināpi nirākṛtaḥ

11070051 na vastavyaṁ tvayaiveha mayā tyakte mahītale

11070053 jano'bhadrarucirbhadra bhaviṣyati kalau yuge

11070061 tvaṁ tu sarvaṁ parityajya snehaṁ svajanabandhuṣu

11070063 mayyāveśya manaḥ saṁyaksamadṛgvicarasva gām

11070071 yadidaṁ manasā vācā cakṣurbhyāṁ śravaṇādibhiḥ

11070073 naśvaraṁ gṛhyamāṇaṁ ca viddhi māyāmanomayam

11070081 puṁso'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk

11070083 karmākarmavikarmeti guṇadoṣadhiyo bhidā

11070091 tasmādyuktendriyagrāmo yuktacitta idamjagat

11070093 ātmanīkṣasva vitatamātmānaṁ mayyadhīśvare

11070101 jñānavijñānasaṁyukta ātmabhūtaḥ śarīriṇām

11070103 atmānubhavatuṣṭātmā nāntarāyairvihanyase

11070111 doṣabuddhyobhayātīto niṣedhānna nivartate

11070113 guṇabuddhyā ca vihitaṁ na karoti yathārbhakaḥ

11070121 sarvabhūtasuhṛcchānto jñānavijñānaniścayaḥ

11070123 paśyanmadātmakaṁ viśvaṁ na vipadyeta vai punaḥ

11070130 śrīśuka uvāca

11070131 ityādiṣṭo bhagavatā mahābhāgavato nṛpa

11070133 uddhavaḥ praṇipatyāha tattvaṁ jijñāsuracyutam

11070140 śrīuddhava uvāca

11070141 yogeśa yogavinyāsa yogātmanyogasambhava

11070143 niḥśreyasāya me proktastyāgaḥ sannyāsalakṣaṇaḥ

11070151 tyāgo'yaṁ duṣkaro bhūmankāmānāṁ viṣayātmabhiḥ

11070153 sutarāṁ tvayi sarvātmannabhaktairiti me matiḥ

11070161 so'haṁ mamāhamiti mūḍhamatirvigāḍhas

11070162 tvanmāyayā viracitātmani sānubandhe

11070163 tattvañjasā nigaditaṁ bhavatā yathāhaṁ

11070164 saṁsādhayāmi bhagavannanuśādhi bhṛtyam

11070171 satyasya te svadṛśa ātmana ātmano'nyaṁ

11070172 vaktāramīśa vibudheṣvapi nānucakṣe

11070173 sarve vimohitadhiyastava māyayeme

11070174 brahmādayastanubhṛto bahirarthabhāvāḥ

11070181 tasmādbhavantamanavadyamanantapāraṁ

11070182 sarvajñamīśvaramakuṇṭhavikuṇṭhadhiṣṇyam

11070183 nirviṇṇadhīrahamu he vṛjinābhitapto

11070184 nārāyaṇaṁ narasakhaṁ śaraṇaṁ prapadye

11070190 śrībhagavānuvāca

11070191 prāyeṇa manujā loke lokatattvavicakṣaṇāḥ

11070193 samuddharanti hyātmānamātmanaivāśubhāśayāt

11070201 ātmano gururātmaiva puruṣasya viśeṣataḥ

11070203 yatpratyakṣānumānābhyāṁ śreyo'sāvanuvindate

11070211 puruṣatve ca māṁ dhīrāḥ sāṅkhyayogaviśāradāḥ

11070213 āvistarāṁ prapaśyanti sarvaśaktyupabṛṁhitam

11070221 ekadvitricatuspādo bahupādastathāpadaḥ

11070223 bahvyaḥ santi puraḥ sṛṣṭāstāsāṁ me pauruṣī priyā

11070231 atra māṁ mṛgayantyaddhā yuktā hetubhirīśvaram

11070233 gṛhyamāṇairguṇairliṅgairagrāhyamanumānataḥ

11070241 atrāpyudāharantīmamitihāsaṁ purātanam

11070243 avadhūtasya saṁvādaṁ yadoramitatejasaḥ

11070251 avadhūtaṁ dviyaṁ kañciccarantamakutobhayam

11070253 kaviṁ nirīkṣya taruṇaṁ yaduḥ papraccha dharmavit

11070260 śrīyaduruvāca

11070261 kuto buddhiriyaṁ brahmannakartuḥ suviśāradā

11070263 yāmāsādya bhavāllokaṁ vidvāṁścarati bālavat

11070271 prāyo dharmārthakāmeṣu vivitsāyāṁ ca mānavāḥ

11070273 hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ

11070281 tvaṁ tu kalpaḥ kavirdakṣaḥ subhago'mṛtabhāṣaṇaḥ

11070283 na kartā nehase kiñcijjaḍonmattapiśācavat

11070291 janeṣu dahyamāneṣu kāmalobhadavāgninā

11070293 na tapyase'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ

11070301 tvaṁ hi naḥ pṛcchatāṁ brahmannātmanyānandakāraṇam

11070303 brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ

11070310 śrībhagavānuvāca

11070311 yadunaivaṁ mahābhāgo brahmaṇyena sumedhasā

11070313 pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṁ dvijaḥ

11070320 śrībrāhmaṇa uvāca

11070321 santi me guravo rājanbahavo buddhyupaśritāḥ

11070323 yato buddhimupādāya mukto'ṭāmīha tānśṛṇu

11070331 pṛthivī vāyurākāśamāpo'gniścandramā raviḥ

11070333 kapoto'jagaraḥ sindhuḥ pataṅgo madhukṛdgajaḥ

11070341 madhuhā hariṇo mīnaḥ piṅgalā kuraro'rbhakaḥ

11070343 kumārī śarakṛtsarpa ūrṇanābhiḥ supeśakṛt

11070351 ete me guravo rājancaturviṁśatirāśritāḥ

11070353 śikṣā vṛttibhireteṣāmanvaśikṣamihātmanaḥ

11070361 yato yadanuśikṣāmi yathā vā nāhuṣātmaja

11070363 tattathā puruṣavyāghra nibodha kathayāmi te

11070371 bhūtairākramyamāṇo'pi dhīro daivavaśānugaiḥ

11070373 tadvidvānna calenmārgādanvaśikṣaṁ kṣitervratam

11070381 śaśvatparārthasarvehaḥ parārthaikāntasambhavaḥ

11070383 sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām

11070391 prāṇavṛttyaiva santuṣyenmunirnaivendriyapriyaiḥ

11070393 jñānaṁ yathā na naśyeta nāvakīryeta vāṅmanaḥ

11070401 viṣayeṣvāviśanyogī nānādharmeṣu sarvataḥ

11070403 guṇadoṣavyapetātmā na viṣajjeta vāyuvat

11070411 pārthiveṣviha deheṣu praviṣṭastadguṇāśrayaḥ

11070413 guṇairna yujyate yogī gandhairvāyurivātmadṛk

11070421 antarhitaśca sthirajaṅgameṣu brahmātmabhāvena samanvayena

11070423 vyāptyāvyavacchedamasaṅgamātmano munirnabhastvaṁ vitatasya bhāvayet

11070431 tejo'bannamayairbhāvairmeghādyairvāyuneritaiḥ

11070433 na spṛśyate nabhastadvatkālasṛṣṭairguṇaiḥ pumān

11070441 svacchaḥ prakṛtitaḥ snigdho mādhuryastīrthabhūrnṛṇām

11070443 muniḥ punātyapāṁ mitramīkṣopasparśakīrtanaiḥ

11070451 tejasvī tapasā dīpto durdharṣodarabhājanaḥ

11070453 sarvabhakṣyo'pi yuktātmā nādatte malamagnivat

11070461 kvacicchannaḥ kvacitspaṣṭa upāsyaḥ śreya icchatām

11070463 bhuṅkte sarvatra dātṛṇāṁ dahanprāguttarāśubham

11070471 svamāyayā sṛṣṭamidaṁ sadasallakṣaṇaṁ vibhuḥ

11070473 praviṣṭa īyate tattat svarūpo'gnirivaidhasi

11070481 visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ

11070483 kalānāmiva candrasya kālenāvyaktavartmanā

11070491 kālena hyoghavegena bhūtānāṁ prabhavāpyayau

11070493 nityāvapi na dṛśyete ātmano'gneryathārciṣām

11070501 guṇairguṇānupādatte yathākālaṁ vimuñcati

11070503 na teṣu yujyate yogī gobhirgā iva gopatiḥ

11070511 budhyate sve na bhedena vyaktistha iva tadgataḥ

11070513 lakṣyate sthūlamatibhirātmā cāvasthito'rkavat

11070521 nātisnehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit

11070523 kurvanvindeta santāpaṁ kapota iva dīnadhīḥ

11070531 kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau

11070533 kapotyā bhāryayā sārdhamuvāsa katicitsamāḥ

11070541 kapotau snehaguṇita hṛdayau gṛhadharmiṇau

11070543 dṛṣṭiṁ dṛṣṭyāṅgamaṅgena buddhiṁ buddhyā babandhatuḥ

11070551 śayyāsanāṭanasthāna vārtākrīḍāśanādikam

11070553 mithunībhūya viśrabdhau ceraturvanarājiṣu

11070561 yaṁ yaṁ vāñchati sā rājantarpayantyanukampitā

11070563 taṁ taṁ samanayatkāmaṁ kṛcchreṇāpyajitendriyaḥ

11070571 kapotī prathamaṁ garbhaṁ gṛhṇantī kāla āgate

11070573 aṇḍāni suṣuve nīḍe stapatyuḥ sannidhau satī

11070581 teṣu kāle vyajāyanta racitāvayavā hareḥ

11070583 śaktibhirdurvibhāvyābhiḥ komalāṅgatanūruhāḥ

11070591 prajāḥ pupuṣatuḥ prītau dampatī putravatsalau

11070593 śṛṇvantau kūjitaṁ tāsāṁ nirvṛtau kalabhāṣitaiḥ

11070601 tāsāṁ patatraiḥ susparśaiḥ kūjitairmugdhaceṣṭitaiḥ

11070603 pratyudgamairadīnānāṁ pitarau mudamāpatuḥ

11070611 snehānubaddhahṛdayāvanyonyaṁ viṣṇumāyayā

11070613 vimohitau dīnadhiyau śiśūnpupuṣatuḥ prajāḥ

11070621 ekadā jagmatustāsāmannārthaṁ tau kuṭumbinau

11070623 paritaḥ kānane tasminnarthinau ceratuściram

11070631 dṛṣṭvā tānlubdhakaḥ kaścidyadṛcchāto vanecaraḥ

11070633 jagṛhe jālamātatya carataḥ svālayāntike

11070641 kapotaśca kapotī ca prajāpoṣe sadotsukau

11070643 gatau poṣaṇamādāya svanīḍamupajagmatuḥ

11070651 kapotī svātmajānvīkṣya bālakānjālasamvṛtān

11070653 tānabhyadhāvatkrośantī krośato bhṛśaduḥkhitā

11070661 sāsakṛtsnehaguṇitā dīnacittājamāyayā

11070663 svayaṁ cābadhyata śicā baddhānpaśyantyapasmṛtiḥ

11070671 kapotaḥ svātmajānbaddhānātmano'pyadhikānpriyān

11070673 bhāryāṁ cātmasamāṁ dīno vilalāpātiduḥkhitaḥ

11070681 aho me paśyatāpāyamalpapuṇyasya durmateḥ

11070683 atṛptasyākṛtārthasya gṛhastraivargiko hataḥ

11070691 anurūpānukūlā ca yasya me patidevatā

11070693 śūnye gṛhe māṁ santyajya putraiḥ svaryāti sādhubhiḥ

11070701 so'haṁ śūnye gṛhe dīno mṛtadāro mṛtaprajaḥ

11070703 jijīviṣe kimarthaṁ vā vidhuro duḥkhajīvitaḥ

11070711 tāṁstathaivāvṛtānśigbhirmṛtyugrastānviceṣṭataḥ

11070713 svayaṁ ca kṛpaṇaḥ śikṣu paśyannapyabudho'patat

11070721 taṁ labdhvā lubdhakaḥ krūraḥ kapotaṁ gṛhamedhinam

11070723 kapotakānkapotīṁ ca siddhārthaḥ prayayau gṛham

11070731 evaṁ kuṭumbyaśāntātmā dvandvārāmaḥ patatrivat

11070733 puṣṇankuṭumbaṁ kṛpaṇaḥ sānubandho'vasīdati

11070741 yaḥ prāpya mānuṣaṁ lokaṁ muktidvāramapāvṛtam

11070743 gṛheṣu khagavatsaktastamārūḍhacyutaṁ viduḥ

11080010 śrībrāhmaṇa uvāca

11080011 sukhamaindriyakaṁ rājansvarge naraka eva ca

11080013 dehināṁ yadyathā duḥkhaṁ tasmānneccheta tadbudhaḥ

11080021 grāsaṁ sumṛṣṭaṁ virasaṁ mahāntaṁ stokameva vā

11080023 yadṛcchayaivāpatitaṁ grasedājagaro'kriyaḥ

11080031 śayītāhāni bhūrīṇi nirāhāro'nupakramaḥ

11080033 yadi nopanayedgrāso mahāhiriva diṣṭabhuk

11080041 ojaḥsahobalayutaṁ bibhraddehamakarmakam

11080043 śayāno vītanidraśca nehetendriyavānapi

11080051 muniḥ prasannagambhīro durvigāhyo duratyayaḥ

11080053 anantapāro hyakṣobhyaḥ stimitoda ivārṇavaḥ

11080061 samṛddhakāmo hīno vā nārāyaṇaparo muniḥ

11080063 notsarpeta na śuṣyeta saridbhiriva sāgaraḥ

11080071 dṛṣṭvā striyaṁ devamāyāṁ tadbhāvairajitendriyaḥ

11080073 pralobhitaḥ patatyandhe tamasyagnau pataṅgavat

11080081 yoṣiddhiraṇyābharaṇāmbarādi dravyeṣu māyāraciteṣu mūḍhaḥ

11080083 pralobhitātmā hyupabhogabuddhyā pataṅgavannaśyati naṣṭadṛṣṭiḥ

11080091 stokaṁ stokaṁ grasedgrāsaṁ deho varteta yāvatā

11080093 gṛhānahiṁsannātiṣṭhedvṛttiṁ mādhukarīṁ muniḥ

11080101 aṇubhyaśca mahadbhyaśca śāstrebhyaḥ kuśalo naraḥ

11080103 sarvataḥ sāramādadyātpuṣpebhya iva ṣaṭpadaḥ

11080111 sāyantanaṁ śvastanaṁ vā na saṅgṛhṇīta bhikṣitam

11080113 pāṇipātrodarāmatro makṣikeva na saṅgrahī

11080121 sāyantanaṁ śvastanaṁ vā na saṅgṛhṇīta bhikṣukaḥ

11080123 makṣikā iva saṅgṛhṇansaha tena vinaśyati

11080131 padāpi yuvatīṁ bhikṣurna spṛśeddāravīmapi

11080133 spṛśankarīva badhyeta kariṇyā aṅgasaṅgataḥ

11080141 nādhigacchetstriyaṁ prājñaḥ karhicinmṛtyumātmanaḥ

11080143 balādhikaiḥ sa hanyeta gajairanyairgajo yathā

11080151 na deyaṁ nopabhogyaṁ ca lubdhairyadduḥkhasañcitam

11080153 bhuṅkte tadapi taccānyo madhuhevārthavinmadhu

11080161 suduḥkhopārjitairvittairāśāsānāṁ gṛhāśiṣaḥ

11080163 madhuhevāgrato bhuṅkte yatirvai gṛhamedhinām

11080171 grāmyagītaṁ na śṛṇuyādyatirvanacaraḥ kvacit

11080173 śikṣeta hariṇādbaddhānmṛgayorgītamohitāt

11080181 nṛtyavāditragītāni juṣangrāmyāṇi yoṣitām

11080183 āsāṁ krīḍanako vaśya ṛṣyaśṛṅgo mṛgīsutaḥ

11080191 jihvayātipramāthinyā jano rasavimohitaḥ

11080193 mṛtyumṛcchatyasadbuddhirmīnastu baḍiśairyathā

11080201 indriyāṇi jayantyāśu nirāhārā manīṣiṇaḥ

11080203 varjayitvā tu rasanaṁ tannirannasya vardhate

11080211 tāvajjitendriyo na syādvijitānyendriyaḥ pumān

11080213 na jayedrasanaṁ yāvajjitaṁ sarvaṁ jite rase

11080221 piṅgalā nāma veśyāsīdvidehanagare purā

11080223 tasyā me śikṣitaṁ kiñcinnibodha nṛpanandana

11080231 sā svairiṇyekadā kāntaṁ saṅketa upaneṣyatī

11080233 abhūtkāle bahirdvāre bibhratī rūpamuttamam

11080241 mārga āgacchato vīkṣya puruṣānpuruṣarṣabha

11080243 tānśulkadānvittavataḥ kāntānmene'rthakāmukī

11080251 āgateṣvapayāteṣu sā saṅketopajīvinī

11080253 apyanyo vittavānko'pi māmupaiṣyati bhūridaḥ

11080261 evaṁ durāśayā dhvasta nidrā dvāryavalambatī

11080263 nirgacchantī praviśatī niśīthaṁ samapadyata

11080271 tasyā vittāśayā śuṣyad vaktrāyā dīnacetasaḥ

11080273 nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ

11080281 tasyā nirviṇṇacittāyā gītaṁ śṛṇu yathā mama

11080283 nirveda āśāpāśānāṁ puruṣasya yathā hyasiḥ

11080291 na hyaṅgājātanirvedo dehabandhaṁ jihāsati

11080293 yathā vijñānarahito manujo mamatāṁ nṛpa

11080300 piṅgalovāca

11080301 aho me mohavitatiṁ paśyatāvijitātmanaḥ

11080303 yā kāntādasataḥ kāmaṁ kāmaye yena bāliśā

11080311 santaṁ samīpe ramaṇaṁ ratipradaṁ vittapradaṁ nityamimaṁ vihāya

11080313 akāmadaṁ duḥkhabhayādhiśoka mohapradaṁ tucchamahaṁ bhaje'jñā

11080321 aho mayātmā paritāpito vṛthā sāṅketyavṛttyātivigarhyavārtayā

11080323 straiṇānnarādyārthatṛṣo'nuśocyātkrītena vittaṁ ratimātmanecchatī

11080331 yadasthibhirnirmitavaṁśavaṁsya

11080332 sthūṇaṁ tvacā romanakhaiḥ pinaddham

11080333 kṣarannavadvāramagārametad

11080334 viṇmūtrapūrṇaṁ madupaiti kānyā

11080341 videhānāṁ pure hyasminnahamekaiva mūḍhadhīḥ

11080343 yānyamicchantyasatyasmādātmadātkāmamacyutāt

11080351 suhṛtpreṣṭhatamo nātha ātmā cāyaṁ śarīriṇām

11080353 taṁ vikrīyātmanaivāhaṁ rame'nena yathā ramā

11080361 kiyatpriyaṁ te vyabhajankāmā ye kāmadā narāḥ

11080363 ādyantavanto bhāryāyā devā vā kālavidrutāḥ

11080371 nūnaṁ me bhagavānprīto viṣṇuḥ kenāpi karmaṇā

11080373 nirvedo'yaṁ durāśāyā yanme jātaḥ sukhāvahaḥ

11080381 maivaṁ syurmandabhāgyāyāḥ kleśā nirvedahetavaḥ

11080383 yenānubandhaṁ nirhṛtya puruṣaḥ śamamṛcchati

11080391 tenopakṛtamādāya śirasā grāmyasaṅgatāḥ

11080393 tyaktvā durāśāḥ śaraṇaṁ vrajāmi tamadhīśvaram

11080401 santuṣṭā śraddadhatyetadyathālābhena jīvatī

11080403 viharāmyamunaivāhamātmanā ramaṇena vai

11080411 saṁsārakūpe patitaṁ viṣayairmuṣitekṣaṇam

11080413 grastaṁ kālāhinātmānaṁ ko'nyastrātumadhīśvaraḥ

11080421 ātmaiva hyātmano goptā nirvidyeta yadākhilāt

11080423 apramatta idaṁ paśyedgrastaṁ kālāhinā jagat

11080430 śrībrāhmaṇa uvāca

11080431 evaṁ vyavasitamatirdurāśāṁ kāntatarṣajām

11080433 chittvopaśamamāsthāya śayyāmupaviveśa sā

11080441 āśā hi paramaṁ duḥkhaṁ nairāśyaṁ paramaṁ sukham

11080443 yathā sañchidya kāntāśāṁ sukhaṁ suṣvāpa piṅgalā

11090010 śrībrāhmaṇa uvāca

11090011 parigraho hi duḥkhāya yadyatpriyatamaṁ nṛṇām

11090013 anantaṁ sukhamāpnoti tadvidvānyastvakiñcanaḥ

11090021 sāmiṣaṁ kuraraṁ jaghnurbalino'nye nirāmiṣāḥ

11090023 tadāmiṣaṁ parityajya sa sukhaṁ samavindata

11090031 na me mānāpamānau sto na cintā gehaputriṇām

11090033 ātmakrīḍa ātmaratirvicarāmīha bālavat

11090041 dvāveva cintayā muktau paramānanda āplutau

11090043 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṁ gataḥ

11090051 kvacitkumārī tvātmānaṁ vṛṇānāngṛhamāgatān

11090053 svayaṁ tānarhayāmāsa kvāpi yāteṣu bandhuṣu

11090061 teṣāmabhyavahārārthaṁ śālīnrahasi pārthiva

11090063 avaghnantyāḥ prakoṣṭhasthāścakruḥ śaṅkhāḥ svanaṁ mahat

11090071 sā tajjugupsitaṁ matvā mahatī vṛīḍitā tataḥ

11090073 babhañjaikaikaśaḥ śaṅkhāndvau dvau pāṇyoraśeṣayat

11090081 ubhayorapyabhūdghoṣo hyavaghnantyāḥ svaśaṅkhayoḥ

11090083 tatrāpyekaṁ nirabhidadekasmānnābhavaddhvaniḥ

11090091 anvaśikṣamimaṁ tasyā upadeśamarindama

11090093 lokānanucarannetānlokatattvavivitsayā

11090101 vāse bahūnāṁ kalaho bhavedvārtā dvayorapi

11090103 eka eva vasettasmātkumāryā iva kaṅkaṇaḥ

11090111 mana ekatra saṁyuñjyājjitaśvāso jitāsanaḥ

11090113 vairāgyābhyāsayogena dhriyamāṇamatandritaḥ

11090121 yasminmano labdhapadaṁ yadetacchanaiḥ śanairmuñcati karmareṇūn

11090123 sattvena vṛddhena rajastamaśca vidhūya nirvāṇamupaityanindhanam

11090131 tadaivamātmanyavaruddhacitto na veda kiñcidbahirantaraṁ vā

11090133 yatheṣukāro nṛpatiṁ vrajantamiṣau gatātmā na dadarśa pārśve

11090141 ekacāryaniketaḥ syādapramatto guhāśayaḥ

11090143 alakṣyamāṇa ācārairmunireko'lpabhāṣaṇaḥ

11090151 gṛhārambho hi duḥkhāya viphalaścādhruvātmanaḥ

11090153 sarpaḥ parakṛtaṁ veśma praviśya sukhamedhate

11090161 eko nārāyaṇo devaḥ pūrvasṛṣṭaṁ svamāyayā

11090163 saṁhṛtya kālakalayā kalpānta idamīśvaraḥ

11090165 eka evādvitīyo'bhūdātmādhāro'khilāśrayaḥ

11090171 kālenātmānubhāvena sāmyaṁ nītāsu śaktiṣu

11090173 sattvādiṣvādipuruṣaḥ pradhānapuruṣeśvaraḥ

11090181 parāvarāṇāṁ parama āste kaivalyasaṁjñitaḥ

11090183 kevalānubhavānanda sandoho nirupādhikaḥ

11090191 kevalātmānubhāvena svamāyāṁ triguṇātmikām

11090193 saṅkṣobhayansṛjatyādau tayā sūtramarindama

11090201 tāmāhustriguṇavyaktiṁ sṛjantīṁ viśvatomukham

11090203 yasminprotamidaṁ viśvaṁ yena saṁsarate pumān

11090211 yathorṇanābhirhṛdayādūrṇāṁ santatya vaktrataḥ

11090213 tayā vihṛtya bhūyastāṁ grasatyevaṁ maheśvaraḥ

11090221 yatra yatra mano dehī dhārayetsakalaṁ dhiyā

11090223 snehāddveṣādbhayādvāpi yāti tattatsvarūpatām

11090231 kīṭaḥ peśaskṛtaṁ dhyāyankuḍyāṁ tena praveśitaḥ

11090233 yāti tatsātmatāṁ rājanpūrvarūpamasantyajan

11090241 evaṁ gurubhya etebhya eṣā me śikṣitā matiḥ

11090243 svātmopaśikṣitāṁ buddhiṁ śṛṇu me vadataḥ prabho

11090251 deho gururmama viraktivivekahetur

11090252 bibhratsma sattvanidhanaṁ satatārtyudarkam

11090253 tattvānyanena vimṛśāmi yathā tathāpi

11090254 pārakyamityavasito vicarāmyasaṅgaḥ

11090261 jāyātmajārthapaśubhṛtyagṛhāptavargān

11090262 puṣnāti yatpriyacikīrṣayā vitanvan

11090263 svānte sakṛcchramavaruddhadhanaḥ sa dehaḥ

11090264 sṛṣṭvāsya bījamavasīdati vṛkṣadharmaḥ

11090271 jihvaikato'mumapakarṣati karhi tarṣā

11090272 śiśno'nyatastvagudaraṁ śravaṇaṁ kutaścit

11090273 ghrāṇo'nyataścapaladṛkkva ca karmaśaktir

11090274 bahvyaḥ sapatnya iva gehapatiṁ lunanti

11090281 sṛṣṭvā purāṇi vividhānyajayātmaśaktyā

11090282 vṛkṣānsarīsṛpapaśūnkhagadandaśūkān

11090283 taistairatuṣṭahṛdayaḥ puruṣaṁ vidhāya

11090284 brahmāvalokadhiṣaṇaṁ mudamāpa devaḥ

11090291 labdhvā sudurlabhamidaṁ bahusambhavānte

11090292 mānuṣyamarthadamanityamapīha dhīraḥ

11090293 tūrṇaṁ yateta na patedanumṛtyu yāvan

11090294 niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt

11090301 evaṁ sañjātavairāgyo vijñānāloka ātmani

11090303 vicarāmi mahīmetāṁ muktasaṅgo'nahaṅkṛtaḥ

11090311 na hyekasmādgurorjñānaṁ susthiraṁ syātsupuṣkalam

11090313 brahmaitadadvitīyaṁ vai gīyate bahudharṣibhiḥ

11090320 śrībhagavānuvāca

11090321 ityuktvā sa yaduṁ viprastamāmantrya gabhīradhīḥ

11090323 vanditaḥ svarcito rājñā yayau prīto yathāgatam

11090331 avadhūtavacaḥ śrutvā pūrveṣāṁ naḥ sa pūrvajaḥ

11090333 sarvasaṅgavinirmuktaḥ samacitto babhūva ha

11100010 śrībhagavānuvāca

11100011 mayoditeṣvavahitaḥ svadharmeṣu madāśrayaḥ

11100013 varṇāśramakulācāramakāmātmā samācaret

11100021 anvīkṣeta viśuddhātmā dehināṁ viṣayātmanām

11100023 guṇeṣu tattvadhyānena sarvārambhaviparyayam

11100031 suptasya viṣayāloko dhyāyato vā manorathaḥ

11100033 nānātmakatvādviphalastathā bhedātmadhīrguṇaiḥ

11100041 nivṛttaṁ karma seveta pravṛttaṁ matparastyajet

11100043 jijñāsāyāṁ sampravṛtto nādriyetkarmacodanām

11100051 yamānabhīkṣṇaṁ seveta niyamānmatparaḥ kvacit

11100053 madabhijñaṁ guruṁ śāntamupāsīta madātmakam

11100061 amānyamatsaro dakṣo nirmamo dṛḍhasauhṛdaḥ

11100063 asatvaro'rthajijñāsuranasūyuramoghavāk

11100071 jāyāpatyagṛhakṣetra svajanadraviṇādiṣu

11100073 udāsīnaḥ samaṁ paśyansarveṣvarthamivātmanaḥ

11100081 vilakṣaṇaḥ sthūlasūkṣmāddehādātmekṣitā svadṛk

11100083 yathāgnirdāruṇo dāhyāddāhako'nyaḥ prakāśakaḥ

11100091 nirodhotpattyaṇubṛhan nānātvaṁ tatkṛtānguṇān

11100093 antaḥ praviṣṭa ādhatta evaṁ dehaguṇānparaḥ

11100101 yo'sau guṇairviracito deho'yaṁ puruṣasya hi

11100103 saṁsārastannibandho'yaṁ puṁso vidyā cchidātmanaḥ

11100111 tasmājjijñāsayātmānamātmasthaṁ kevalaṁ param

11100113 saṅgamya nirasedetadvastubuddhiṁ yathākramam

11100121 ācāryo'raṇirādyaḥ syādantevāsyuttarāraṇiḥ

11100123 tatsandhānaṁ pravacanaṁ vidyāsandhiḥ sukhāvahaḥ

11100131 vaiśāradī sātiviśuddhabuddhirdhunoti māyāṁ guṇasamprasūtām

11100133 gunāṁśca sandahya yadātmametatsvayaṁ ca śāṁyatyasamidyathāgniḥ

11100141 athaiṣāmkarmakartṝṇāṁ bhoktṝṇāṁ sukhaduḥkhayoḥ

11100143 nānātvamatha nityatvaṁ lokakālāgamātmanām

11100151 manyase sarvabhāvānāṁ saṁsthā hyautpattikī yathā

11100153 tattadākṛtibhedena jāyate bhidyate ca dhīḥ

11100161 evamapyaṅga sarveṣāṁ dehināṁ dehayogataḥ

11100163 kālāvayavataḥ santi bhāvā janmādayo'sakṛt

11100171 tatrāpi karmaṇāṁ karturasvātantryaṁ ca lakṣyate

11100173 bhoktuśca duḥkhasukhayoḥ ko nvartho vivaśaṁ bhajet

11100181 na dehināṁ sukhaṁ kiñcidvidyate viduṣāmapi

11100183 tathā ca duḥkhaṁ mūḍhānāṁ vṛthāhaṅkaraṇaṁ param

11100191 yadi prāptiṁ vighātaṁ ca jānanti sukhaduḥkhayoḥ

11100193 te'pyaddhā na viduryogaṁ mṛtyurna prabhavedyathā

11100201 ko'nvarthaḥ sukhayatyenaṁ kāmo vā mṛtyurantike

11100203 āghātaṁ nīyamānasya vadhyasyeva na tuṣṭidaḥ

11100211 śrutaṁ ca dṛṣṭavadduṣṭaṁ spardhāsūyātyayavyayaiḥ

11100213 bahvantarāyakāmatvātkṛṣivaccāpi niṣphalam

11100221 antarāyairavihito yadi dharmaḥ svanuṣṭhitaḥ

11100223 tenāpi nirjitaṁ sthānaṁ yathā gacchati tacchṛṇu

11100231 iṣṭveha devatā yajñaiḥ svarlokaṁ yāti yājñikaḥ

11100233 bhuñjīta devavattatra bhogāndivyānnijārjitān

11100241 svapuṇyopacite śubhre vimāna upagīyate

11100243 gandharvairviharanmadhye devīnāṁ hṛdyaveṣadhṛk

11100251 strībhiḥ kāmagayānena kiṅkinījālamālinā

11100253 krīḍanna vedātmapātaṁ surākrīḍeṣu nirvṛtaḥ

11100261 tāvatsa modate svarge yāvatpuṇyaṁ samāpyate

11100263 kṣīṇapunyaḥ patatyarvāganicchankālacālitaḥ

11100271 yadyadharmarataḥ saṅgādasatāṁ vājitendriyaḥ

11100273 kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṁsakaḥ

11100281 paśūnavidhinālabhya pretabhūtagaṇānyajan

11100283 narakānavaśo janturgatvā yātyulbaṇaṁ tamaḥ

11100291 karmāṇi duḥkhodarkāṇi kurvandehena taiḥ punaḥ

11100293 dehamābhajate tatra kiṁ sukhaṁ martyadharmiṇaḥ

11100301 lokānāṁ lokapālānāṁ madbhayaṁ kalpajīvinām

11100303 brahmaṇo'pi bhayaṁ matto dviparārdhaparāyuṣaḥ

11100311 guṇāḥ sṛjanti karmāṇi guṇo'nusṛjate guṇān

11100313 jīvastu guṇasaṁyukto bhuṅkte karmaphalānyasau

11100321 yāvatsyādguṇavaiṣamyaṁ tāvannānātvamātmanaḥ

11100323 nānātvamātmano yāvatpāratantryaṁ tadaiva hi

11100331 yāvadasyāsvatantratvaṁ tāvadīśvarato bhayam

11100333 ya etatsamupāsīraṁste muhyanti śucārpitāḥ

11100341 kāla ātmāgamo lokaḥ svabhāvo dharma eva ca

11100343 iti māṁ bahudhā prāhurguṇavyatikare sati

11100350 śrīuddhava uvāca

11100351 guṇeṣu vartamāno'pi dehajeṣvanapāvṛtaḥ

11100353 guṇairna badhyate dehī badhyate vā kathaṁ vibho

11100361 kathaṁ varteta viharetkairvā jñāyeta lakṣaṇaiḥ

11100363 kiṁ bhuñjītota visṛjecchayītāsīta yāti vā

11100371 etadacyuta me brūhi praśnaṁ praśnavidāṁ vara

11100373 nityabaddho nityamukta eka eveti me bhramaḥ

11110010 śrībhagavānuvāca

11110011 baddho mukta iti vyākhyā guṇato me na vastutaḥ

11110013 guṇasya māyāmūlatvānna me mokṣo na bandhanam

11110021 śokamohau sukhaṁ duḥkhaṁ dehāpattiśca māyayā

11110023 svapno yathātmanaḥ khyātiḥ saṁsṛtirna tu vāstavī

11110031 vidyāvidye mama tanū viddhyuddhava śarīriṇām

11110033 mokṣabandhakarī ādye māyayā me vinirmite

11110041 ekasyaiva mamāṁśasya jīvasyaiva mahāmate

11110043 bandho'syāvidyayānādirvidyayā ca tathetaraḥ

11110051 atha baddhasya muktasya vailakṣaṇyaṁ vadāmi te

11110053 viruddhadharmiṇostāta sthitayorekadharmiṇi

11110061 suparṇāvetau sadṛśau sakhāyau yadṛcchayaitau kṛtanīḍau ca vṛkṣe

11110063 ekastayoḥ khādati pippalānnamanyo niranno'pi balena bhūyān

11110071 ātmānamanyaṁ ca sa veda vidvānapippalādo na tu pippalādaḥ

11110073 yo'vidyayā yuksa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ

11110081 dehastho'pi na dehastho vidvānsvapnādyathotthitaḥ

11110083 adehastho'pi dehasthaḥ kumatiḥ svapnadṛgyathā

11110091 indriyairindriyārtheṣu guṇairapi guṇeṣu ca

11110093 gṛhyamāṇeṣvahaṁ kuryānna vidvānyastvavikriyaḥ

11110101 daivādhīne śarīre'sminguṇabhāvyena karmaṇā

11110103 vartamāno'budhastatra kartāsmīti nibadhyate

11110111 evaṁ viraktaḥ śayana āsanāṭanamajjane

11110113 darśanasparśanaghrāṇa bhojanaśravaṇādiṣu

11110115 na tathā badhyate vidvāntatra tatrādayanguṇān

11110121 prakṛtistho'pyasaṁsakto yathā khaṁ savitānilaḥ

11110123 vaiśāradyekṣayāsaṅga śitayā chinnasaṁśayaḥ

11110125 pratibuddha iva svapnānnānātvādvinivartate

11110141 yasya syurvītasaṅkalpāḥ prāṇendriyarnanodhiyām

11110143 vṛttayaḥ sa vinirmukto dehastho'pi hi tadguṇaiḥ

11110151 yasyātmā hiṁsyate hiṁsrairyena kiñcidyadṛcchayā

11110153 arcyate vā kvacittatra na vyatikriyate budhaḥ

11110161 na stuvīta na nindeta kurvataḥ sādhvasādhu vā

11110163 vadato guṇadoṣābhyāṁ varjitaḥ samadṛṅmuniḥ

11110171 na kuryānna vadetkiñcinna dhyāyetsādhvasādhu vā

11110173 ātmārāmo'nayā vṛttyā vicarejjaḍavanmuniḥ

11110181 śabdabrahmaṇi niṣṇāto na niṣṇāyātpare yadi

11110183 śramastasya śramaphalo hyadhenumiva rakṣataḥ

11110191 gāṁ dugdhadohāmasatīṁ ca bhāryāṁ dehaṁ parādhīnamasatprajāṁ ca

11110193 vittaṁ tvatīrthīkṛtamaṅga vācaṁ hīnāṁ mayā rakṣati duḥkhaduḥkhī

11110201 yasyāṁ na me pāvanamaṅga karma sthityudbhavaprāṇanirodhamasya

11110203 līlāvatārepsitajanma vā syādvandhyāṁ giraṁ tāṁ bibhṛyānna dhīraḥ

11110211 evaṁ jijñāsayāpohya nānātvabhramamātmani

11110213 upārameta virajaṁ mano mayyarpya sarvage

11110221 yadyanīśo dhārayituṁ mano brahmaṇi niścalam

11110223 mayi sarvāṇi karmāṇi nirapekṣaḥ samācara

11110231 śraddhālurmatkathāḥ śṛṇvansubhadrā lokapāvanīḥ

11110233 gāyannanusmarankarma janma cābhinayanmuhuḥ

11110241 madarthe dharmakāmārthānācaranmadapāśrayaḥ

11110243 labhate niścalāṁ bhaktiṁ mayyuddhava sanātane

11110251 satsaṅgalabdhayā bhaktyā mayi māṁ sa upāsitā

11110253 sa vai me darśitaṁ sadbhirañjasā vindate padam

11110260 śrīuddhava uvāca

11110261 sādhustavottamaśloka mataḥ kīdṛgvidhaḥ prabho

11110263 bhaktistvayyupayujyeta kīdṛśī sadbhirādṛtā

11110271 etanme puruṣādhyakṣa lokādhyakṣa jagatprabho

11110273 praṇatāyānuraktāya prapannāya ca kathyatām

11110281 tvaṁ brahma paramaṁ vyoma puruṣaḥ prakṛteḥ paraḥ

11110283 avatīrno'si bhagavansvecchopāttapṛthagvapuḥ

11110290 śrībhagavānuvāca

11110291 kṛpālurakṛtadrohastitikṣuḥ sarvadehinām

11110293 satyasāro'navadyātmā samaḥ sarvopakārakaḥ

11110301 kāmairahatadhīrdānto mṛduḥ śucirakiñcanaḥ

11110303 anīho mitabhukṣāntaḥ sthiro maccharaṇo muniḥ

11110311 apramatto gabhīrātmā dhṛtimāñjitaṣaḍguṇaḥ

11110313 amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ

11110321 ājñāyaivaṁ guṇāndoṣānmayādiṣṭānapi svakān

11110323 dharmānsantyajya yaḥ sarvānmāṁ bhajeta sa tu sattamaḥ

11110331 jñātvājñātvātha ye vai māṁ yāvānyaścāsmi yādṛśaḥ

11110333 bhajantyananyabhāvena te me bhaktatamā matāḥ

11110341 malliṅgamadbhaktajana darśanasparśanārcanam

11110343 paricaryā stutiḥ prahva guṇakarmānukīrtanam

11110351 matkathāśravaṇe śraddhā madanudhyānamuddhava

11110353 sarvalābhopaharaṇaṁ dāsyenātmanivedanam

11110361 majjanmakarmakathanaṁ mama parvānumodanam

11110363 gītatāṇḍavavāditra goṣṭhībhirmadgṛhotsavaḥ

11110371 yātrā balividhānaṁ ca sarvavārṣikaparvasu

11110373 vaidikī tāntrikī dīkṣā madīyavratadhāraṇam

11110381 mamārcāsthāpane śraddhā svataḥ saṁhatya codyamaḥ

11110383 udyānopavanākrīḍa puramandirakarmaṇi

11110391 sammārjanopalepābhyāṁ sekamaṇḍalavartanaiḥ

11110393 gṛhaśuśrūṣaṇaṁ mahyaṁ dāsavadyadamāyayā

11110401 amānitvamadambhitvaṁ kṛtasyāparikīrtanam

11110403 api dīpāvalokaṁ me nopayuñjyānniveditam

11110411 yadyadiṣṭatamaṁ loke yaccātipriyamātmanaḥ

11110413 tattannivedayenmahyaṁ tadānantyāya kalpate

11110421 sūryo'gnirbrāhmaṇā gāvo vaiṣṇavaḥ khaṁ marujjalam

11110423 bhūrātmā sarvabhūtāni bhadra pūjāpadāni me

11110431 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām

11110433 ātithyena tu viprāgrye goṣvaṅga yavasādinā

11110441 vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā

11110443 vāyau mukhyadhiyā toye dravyaistoyapuraḥsaraiḥ

11110451 sthaṇḍile mantrahṛdayairbhogairātmānamātmani

11110453 kṣetrajñaṁ sarvabhūteṣu samatvena yajeta mām

11110461 dhiṣṇyeṣvityeṣu madrūpaṁ śaṅkhacakragadāmbujaiḥ

11110463 yuktaṁ caturbhujaṁ śāntaṁ dhyāyannarcetsamāhitaḥ

11110471 iṣṭāpūrtena māmevaṁ yo yajeta samāhitaḥ

11110473 labhate mayi sadbhaktiṁ matsmṛtiḥ sādhusevayā

11110481 prāyeṇa bhaktiyogena satsaṅgena vinoddhava

11110483 nopāyo vidyate samyakprāyaṇaṁ hi satāmaham

11110491 athaitatparamaṁ guhyaṁ śṛṇvato yadunandana

11110493 sugopyamapi vakṣyāmi tvaṁ me bhṛtyaḥ suhṛtsakhā

11120010 śrībhagavānuvāca

11120011 na rodhayati māṁ yogo na sāṅkhyaṁ dharma eva ca

11120013 na svādhyāyastapastyāgo neṣṭāpūrtaṁ na dakṣiṇā

11120021 vratāni yajñaśchandāṁsi tīrthāni niyamā yamāḥ

11120023 yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām

11120031 satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ

11120033 gandharvāpsaraso nāgāḥ siddhāścāraṇaguhyakāḥ

11120041 vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo'ntyajāḥ

11120043 rajastamaḥprakṛtayastasmiṁstasminyuge yuge

11120051 bahavo matpadaṁ prāptāstvāṣṭrakāyādhavādayaḥ

11120053 vṛṣaparvā balirbāṇo mayaścātha vibhīṣaṇaḥ

11120061 sugrīvo hanumānṛkṣo gajo gṛdhro vaṇikpathaḥ

11120063 vyādhaḥ kubjā vraje gopyo yajñapatnyastathāpare

11120071 te nādhītaśrutigaṇā nopāsitamahattamāḥ

11120073 avratātaptatapasaḥ matsaṅgānmāmupāgatāḥ

11120081 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ

11120083 ye'nye mūḍhadhiyo nāgāḥ siddhā māmīyurañjasā

11120091 yaṁ na yogena sāṅkhyena dānavratatapo'dhvaraiḥ

11120093 vyākhyāsvādhyāyasannyāsaiḥ prāpnuyādyatnavānapi

11120101 rāmeṇa sārdhaṁ mathurāṁ praṇīte śvāphalkinā mayyanuraktacittāḥ

11120103 vigāḍhabhāvena na me viyoga tīvrādhayo'nyaṁ dadṛśuḥ sukhāya

11120111 tāstāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvanagocareṇa

11120113 kṣaṇārdhavattāḥ punaraṅga tāsāṁ hīnā mayā kalpasamā babhūvuḥ

11120121 tā nāvidanmayyanuṣaṅgabaddha dhiyaḥ svamātmānamadastathedam

11120123 yathā samādhau munayo'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe

11120131 matkāmā ramaṇaṁ jāramasvarūpavido'balāḥ

11120133 brahma māṁ paramaṁ prāpuḥ saṅgācchatasahasraśaḥ

11120141 tasmāttvamuddhavotsṛjya codanāṁ praticodanām

11120143 pravṛttiṁ ca nivṛttiṁ ca śrotavyaṁ śrutameva ca

11120151 māmekameva śaraṇamātmānaṁ sarvadehinām

11120153 yāhi sarvātmabhāvena mayā syā hyakutobhayaḥ

11120160 śrīuddhava uvāca

11120161 saṁśayaḥ śṛṇvato vācaṁ tava yogeśvareśvara

11120163 na nivartata ātmastho yena bhrāmyati me manaḥ

11120170 śrībhagavānuvāca

11120171 sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṁ praviṣṭaḥ

11120173 manomayaṁ sūkṣmamupetya rūpaṁ mātrā svaro varṇa iti sthaviṣṭhaḥ

11120181 yathānalaḥ khe'nilabandhuruṣmā balena dāruṇyadhimathyamānaḥ

11120183 aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktiriyaṁ hi vāṇī

11120191 evaṁ gadiḥ karma gatirvisargo ghrāṇo raso dṛksparśaḥ śrutiśca

11120193 saṅkalpavijñānamathābhimānaḥ sūtraṁ rajaḥsattvatamovikāraḥ

11120201 ayaṁ hi jīvastrivṛdabjayoniravyakta eko vayasā sa ādyaḥ

11120203 viśliṣṭaśaktirbahudheva bhāti bījāni yoniṁ pratipadya yadvat

11120211 yasminnidaṁ protamaśeṣamotaṁ paṭo yathā tantuvitānasaṁsthaḥ

11120213 ya eṣa saṁsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte

11120221 dve asya bīje śatamūlastrinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ

11120223 daśaikaśākho dvisuparṇanīḍastrivalkalo dviphalo'rkaṁ praviṣṭaḥ

11120231 adanti caikaṁ phalamasya gṛdhrā grāmecarā ekamaraṇyavāsāḥ

11120233 haṁsā ya ekaṁ bahurūpamijyairmāyāmayaṁ veda sa veda vedam

11120241 evaṁ gurūpāsanayaikabhaktyā vidyākuṭhāreṇa śitena dhīraḥ

11120243 vivṛścya jīvāśayamapramattaḥ sampadya cātmānamatha tyajāstram

11130010 śrībhagavānuvāca

11130011 sattvaṁ rajastama iti guṇā buddherna cātmanaḥ

11130013 sattvenānyatamau hanyātsattvaṁ sattvena caiva hi

11130021 sattvāddharmo bhavedvṛddhātpuṁso madbhaktilakṣaṇaḥ

11130023 sāttvikopāsayā sattvaṁ tato dharmaḥ pravartate

11130031 dharmo rajastamo hanyātsattvavṛddhiranuttamaḥ

11130033 āśu naśyati tanmūlo hyadharma ubhaye hate

11130041 āgamo'paḥ prajā deśaḥ kālaḥ karma ca janma ca

11130043 dhyānaṁ mantro'tha saṁskāro daśaite guṇahetavaḥ

11130051 tattatsāttvikamevaiṣāṁ yadyadvṛddhāḥ pracakṣate

11130053 nindanti tāmasaṁ tattadrājasaṁ tadupekṣitam

11130061 sāttvikānyeva seveta pumānsattvavivṛddhaye

11130063 tato dharmastato jñānaṁ yāvatsmṛtirapohanam

11130071 veṇusaṅgharṣajo vahnirdagdhvā śāmyati tadvanam

11130073 evaṁ guṇavyatyayajo dehaḥ śāmyati tatkriyaḥ

11130080 śrīuddhava uvāca

11130081 vidanti martyāḥ prāyeṇa viṣayānpadamāpadām

11130083 tathāpi bhuñjate kṛṣṇa tatkathaṁ śvakharājavat

11130090 śrībhagavānuvāca

11130091 ahamityanyathābuddhiḥ pramattasya yathā hṛdi

11130093 utsarpati rajo ghoraṁ tato vaikārikaṁ manaḥ

11130101 rajoyuktasya manasaḥ saṅkalpaḥ savikalpakaḥ

11130103 tataḥ kāmo guṇadhyānādduḥsahaḥ syāddhi durmateḥ

11130111 karoti kāmavaśagaḥ karmāṇyavijitendriyaḥ

11130113 duḥkhodarkāṇi sampaśyanrajovegavimohitaḥ

11130121 rajastamobhyāṁ yadapi vidvānvikṣiptadhīḥ punaḥ

11130123 atandrito mano yuñjandoṣadṛṣṭirna sajjate

11130131 apramatto'nuyuñjīta mano mayyarpayañchanaiḥ

11130133 anirviṇṇo yathākālaṁ jitaśvāso jitāsanaḥ

11130141 etāvānyoga ādiṣṭo macchiṣyaiḥ sanakādibhiḥ

11130143 sarvato mana ākṛṣya mayyaddhāveśyate yathā

11130150 śrīuddhava uvāca

11130151 yadā tvaṁ sanakādibhyo yena rūpeṇa keśava

11130153 yogamādiṣṭavānetadrūpamicchāmi veditum

11130160 śrībhagavānuvāca

11130161 putrā hiraṇyagarbhasya mānasāḥ sanakādayaḥ

11130163 papracchuḥ pitaraṁ sūkṣmāṁ yogasyaikāntikīmgatim

11130170 sanakādaya ūcuḥ

11130171 guṇeṣvāviśate ceto guṇāścetasi ca prabho

11130173 kathamanyonyasantyāgo mumukṣoratititīrṣoḥ

11130180 śrībhagavānuvāca

11130181 evaṁ pṛṣṭo mahādevaḥ svayambhūrbhūtabhāvanaḥ

11130183 dhyāyamānaḥ praśnabījaṁ nābhyapadyata karmadhīḥ

11130191 sa māmacintayaddevaḥ praśnapāratitīrṣayā

11130193 tasyāhaṁ haṁsarūpeṇa sakāśamagamaṁ tadā

11130201 dṛṣṭvā māmta upavrajya kṛtva pādābhivandanam

11130203 brahmāṇamagrataḥ kṛtvā papracchuḥ ko bhavāniti

11130211 ityahaṁ munibhiḥ pṛṣṭastattvajijñāsubhistadā

11130213 yadavocamahaṁ tebhyastaduddhava nibodha me

11130221 vastuno yadyanānātva ātmanaḥ praśna īdṛśaḥ

11130223 kathaṁ ghaṭeta vo viprā vakturvā me ka āśrayaḥ

11130231 pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ

11130233 ko bhavāniti vaḥ praśno vācārambho hyanarthakaḥ

11130241 manasā vacasā dṛṣṭyā gṛhyate'nyairapīndriyaiḥ

11130243 ahameva na matto'nyaditi budhyadhvamañjasā

11130251 guṇeṣvāviśate ceto guṇāścetasi ca prajāḥ

11130253 jīvasya deha ubhayaṁ guṇāśceto madātmanaḥ

11130261 guṇeṣu cāviśaccittamabhīkṣṇaṁ guṇasevayā

11130263 guṇāśca cittaprabhavā madrūpa ubhayaṁ tyajet

11130271 jāgratsvapnaḥ suṣuptaṁ ca guṇato buddhivṛttayaḥ

11130273 tāsāṁ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ

11130281 yarhi saṁsṛtibandho'yamātmano guṇavṛttidaḥ

11130283 mayi turye sthito jahyāttyāgastadguṇacetasām

11130291 ahaṅkārakṛtaṁ bandhamātmano'rthaviparyayam

11130293 vidvānnirvidya saṁsāra cintāṁ turye sthitastyajet

11130301 yāvannānārthadhīḥ puṁso na nivarteta yuktibhiḥ

11130303 jāgartyapi svapannajñaḥ svapne jāgaraṇaṁ yathā

11130311 asattvādātmano'nyeṣāṁ bhāvānāṁ tatkṛtā bhidā

11130313 gatayo hetavaścāsya mṛṣā svapnadṛśo yathā

11130321 yo jāgare bahiranukṣaṇadharmiṇo'rthān

11130322 bhuṅkte samastakaraṇairhṛdi tatsadṛkṣān

11130323 svapne suṣupta upasaṁharate sa ekaḥ

11130324 smṛtyanvayāttriguṇavṛttidṛgindriyeśaḥ

11130331 evaṁ vimṛśya guṇato manasastryavasthā

11130332 manmāyayā mayi kṛtā iti niścitārthāḥ

11130333 sañchidya hārdamanumānasaduktitīkṣṇa

11130334 jñānāsinā bhajata mākhilasaṁśayādhim

11130341 īkṣeta vibhramamidaṁ manaso vilāsaṁ

11130342 dṛṣṭaṁ vinaṣṭamatilolamalātacakram

11130343 vijñānamekamurudheva vibhāti māyā

11130344 svapnastridhā guṇavisargakṛto vikalpaḥ

11130351 dṛṣṭimtataḥ pratinivartya nivṛttatṛṣṇas

11130352 tūṣṇīṁ bhavennijasukhānubhavo nirīhaḥ

11130353 sandṛśyate kva ca yadīdamavastubuddhyā

11130354 tyaktaṁ bhramāya na bhavetsmṛtirānipātāt

11130361 dehaṁ ca naśvaramavasthitamutthitaṁ vā

11130362 siddho na paśyati yato'dhyagamatsvarūpam

11130363 daivādapetamatha daivavaśādupetaṁ

11130364 vāso yathā parikṛtaṁ madirāmadāndhaḥ

11130371 deho'pi daivavaśagaḥ khalu karma yāvat

11130372 svārambhakaṁ pratisamīkṣata eva sāsuḥ

11130373 taṁ saprapañcamadhirūḍhasamādhiyogaḥ

11130374 svāpnaṁ punarna bhajate pratibuddhavastuḥ

11130381 mayaitaduktaṁ vo viprā guhyaṁ yatsāṅkhyayogayoḥ

11130383 jānīta māgataṁ yajñaṁ yuṣmaddharmavivakṣayā

11130391 ahaṁ yogasya sāṅkhyasya satyasyartasya tejasaḥ

11130393 parāyaṇaṁ dvijaśreṣṭhāḥ śriyaḥ kīrterdamasya ca

11130401 māṁ bhajanti guṇāḥ sarve nirguṇaṁ nirapekṣakam

11130403 suhṛdaṁ priyamātmānaṁ sāmyāsaṅgādayo'guṇāḥ

11130411 iti me chinnasandehā munayaḥ sanakādayaḥ

11130413 sabhājayitvā parayā bhaktyāgṛṇata saṁstavaiḥ

11130421 tairahaṁ pūjitaḥ saṁyaksaṁstutaḥ paramarṣibhiḥ

11130423 pratyeyāya svakaṁ dhāma paśyataḥ parameṣṭhinaḥ

11140010 śrīuddhava uvāca

11140011 vadanti kṛṣṇa śreyāṁsi bahūni brahmavādinaḥ

11140013 teṣāṁ vikalpaprādhānyamutāho ekamukhyatā

11140021 bhavatodāhṛtaḥ svāminbhaktiyogo'napekṣitaḥ

11140023 nirasya sarvataḥ saṅgaṁ yena tvayyāviśenmanaḥ

11140030 śrībhagavānuvāca

11140031 kālena naṣṭā pralaye vāṇīyaṁ vedasaṁjñitā

11140033 mayādau brahmaṇe proktā dharmo yasyāṁ madātmakaḥ

11140041 tena proktā svaputrāya manave pūrvajāya sā

11140043 tato bhṛgvādayo'gṛhṇansapta brahmamaharṣayaḥ

11140051 tebhyaḥ pitṛbhyastatputrā devadānavaguhyakāḥ

11140053 manuṣyāḥ siddhagandharvāḥ savidyādharacāraṇāḥ

11140061 kindevāḥ kinnarā nāgā rakṣaḥkimpuruṣādayaḥ

11140063 bahvyasteṣāṁ prakṛtayo rajaḥsattvatamobhuvaḥ

11140071 yābhirbhūtāni bhidyante bhūtānāṁ patayastathā

11140073 yathāprakṛti sarveṣāṁ citrā vācaḥ sravanti hi

11140081 evaṁ prakṛtivaicitryādbhidyante matayo nṛṇām

11140083 pāramparyeṇa keṣāñcitpāṣaṇḍamatayo'pare

11140091 manmāyāmohitadhiyaḥ puruṣāḥ puruṣarṣabha

11140093 śreyo vadantyanekāntaṁ yathākarma yathāruci

11140101 dharmameke yaśaścānye kāmaṁ satyaṁ damaṁ śamam

11140103 anye vadanti svārthaṁ vā aiśvaryaṁ tyāgabhojanam

11140105 kecidyajñaṁ tapo dānaṁ vratāni niyamānyamān

11140111 ādyantavanta evaiṣāṁ lokāḥ karmavinirmitāḥ

11140113 duḥkhodarkāstamoniṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ

11140121 mayyarpitātmanaḥ sabhya nirapekṣasya sarvataḥ

11140123 mayātmanā sukhaṁ yattatkutaḥ syādviṣayātmanām

11140131 akiñcanasya dāntasya śāntasya samacetasaḥ

11140133 mayā santuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ

11140141 na pārameṣṭhyaṁ na mahendradhiṣṇyaṁ

11140142 na sārvabhaumaṁ na rasādhipatyam

11140143 na yogasiddhīrapunarbhavaṁ vā

11140144 mayyarpitātmecchati madvinānyat

11140151 na tathā me priyatama ātmayonirna śaṅkaraḥ

11140153 na ca saṅkarṣaṇo na śrīrnaivātmā ca yathā bhavān

11140161 nirapekṣaṁ muniṁ śāntaṁ nirvairaṁ samadarśanam

11140163 anuvrajāmyahaṁ nityaṁ pūyeyetyaṅghrireṇubhiḥ

11140171 niṣkiñcanā mayyanuraktacetasaḥ śāntā mahānto'khilajīvavatsalāḥ

11140173 kāmairanālabdhadhiyo juṣanti te yannairapekṣyaṁ na viduḥ sukhaṁ mama

11140181 bādhyamāno'pi madbhakto viṣayairajitendriyaḥ

11140183 prāyaḥ pragalbhayā bhaktyā viṣayairnābhibhūyate

11140191 yathāgniḥ susamṛddhārciḥ karotyedhāṁsi bhasmasāt

11140193 tathā madviṣayā bhaktiruddhavaināṁsi kṛtsnaśaḥ

11140201 na sādhayati māṁ yogo na sāṅkhyaṁ dharma uddhava

11140203 na svādhyāyastapastyāgo yathā bhaktirmamorjitā

11140211 bhaktyāhamekayā grāhyaḥ śraddhayātmā priyaḥ satām

11140213 bhaktiḥ punāti manniṣṭhā śvapākānapi sambhavāt

11140221 dharmaḥ satyadayopeto vidyā vā tapasānvitā

11140223 madbhaktyāpetamātmānaṁ na samyakprapunāti hi

11140231 kathaṁ vinā romaharṣaṁ dravatā cetasā vinā

11140233 vinānandāśrukalayā śudhyedbhaktyā vināśayaḥ

11140241 vāggadgadā dravate yasya cittaṁ rudatyabhīkṣṇaṁ hasati kvacicca

11140243 vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṁ punāti

11140251 yathāgninā hema malaṁ jahāti dhmātaṁ punaḥ svaṁ bhajate ca rūpam

11140253 ātmā ca karmānuśayaṁ vidhūya madbhaktiyogena bhajatyatho mām

11140261 yathā yathātmā parimṛjyate'sau matpuṇyagāthāśravaṇābhidhānaiḥ

11140263 tathā tathā paśyati vastu sūkṣmaṁ cakṣuryathaivāñjanasamprayuktam

11140271 viṣayāndhyāyataścittaṁ viṣayeṣu viṣajjate

11140273 māmanusmarataścittaṁ mayyeva pravilīyate

11140281 tasmādasadabhidhyānaṁ yathā svapnamanoratham

11140283 hitvā mayi samādhatsva mano madbhāvabhāvitam

11140291 strīṇāṁ strīsaṅgināṁ saṅgaṁ tyaktvā dūrata ātmavān

11140293 kṣeme vivikta āsīnaścintayenmāmatandritaḥ

11140301 na tathāsya bhavetkleśo bandhaścānyaprasaṅgataḥ

11140303 yoṣitsaṅgādyathā puṁso yathā tatsaṅgisaṅgataḥ

11140310 śrīuddhava uvāca

11140311 yathā tvāmaravindākṣa yādṛśaṁ vā yadātmakam

11140313 dhyāyenmumukṣuretanme dhyānaṁ tvaṁ vaktumarhasi

11140320 śrībhagavānuvāca

11140321 sama āsana āsīnaḥ samakāyo yathāsukham

11140323 hastāvutsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ

11140331 prāṇasya śodhayenmārgaṁ pūrakumbhakarecakaiḥ

11140333 viparyayeṇāpi śanairabhyasennirjitendriyaḥ

11140341 hṛdyavicchinamoṁkāraṁ ghaṇṭānādaṁ bisorṇavat

11140343 prāṇenodīrya tatrātha punaḥ saṁveśayetsvaram

11140351 evaṁ praṇavasaṁyuktaṁ prāṇameva samabhyaset

11140353 daśakṛtvastriṣavaṇaṁ māsādarvāgjitānilaḥ

11140361 hṛtpuṇḍarīkamantaḥsthamūrdhvanālamadhomukham

11140363 dhyātvordhvamukhamunnidramaṣṭapatraṁ sakarṇikam

11140371 karṇikāyāṁ nyasetsūrya somāgnīnuttarottaram

11140373 vahnimadhye smaredrūpaṁ mamaitaddhyānamaṅgalam

11140381 samaṁ praśāntaṁ sumukhaṁ dīrghacārucaturbhujam

11140383 sucārusundaragrīvaṁ sukapolaṁ śucismitam

11140391 samānakarṇavinyasta sphuranmakarakuṇḍalam

11140393 hemāmbaraṁ ghanaśyāmaṁ śrīvatsaśrīniketanam

11140401 śaṅkhacakragadāpadma vanamālāvibhūṣitam

11140403 nūpurairvilasatpādaṁ kaustubhaprabhayā yutam

11140411 dyumatkirīṭakaṭaka kaṭisūtrāṅgadāyutam

11140413 sarvāṅgasundaraṁ hṛdyaṁ prasādasumukhekṣanam

11140421 sukumāramabhidhyāyetsarvāṅgeṣu mano dadhat

11140423 indriyāṇīndriyārthebhyo manasākṛṣya tanmanaḥ

11140425 buddhyā sārathinā dhīraḥ praṇayenmayi sarvataḥ

11140431 tatsarvavyāpakaṁ cittamākṛṣyaikatra dhārayet

11140433 nānyāni cintayedbhūyaḥ susmitaṁ bhāvayenmukham

11140441 tatra labdhapadaṁ cittamākṛṣya vyomni dhārayet

11140443 tacca tyaktvā madāroho na kiñcidapi cintayet

11140451 evaṁ samāhitamatirmāmevātmānamātmani

11140453 vicaṣṭe mayi sarvātmanjyotirjyotiṣi saṁyutam

11140461 dhyānenetthaṁ sutīvreṇa yuñjato yogino manaḥ

11140463 saṁyāsyatyāśu nirvāṇaṁ dravya jñānakriyābhramaḥ

11150010 śrībhagavānuvāca

11150011 jitendriyasya yuktasya jitaśvāsasya yoginaḥ

11150013 mayi dhārayataśceta upatiṣṭhanti siddhayaḥ

11150020 śrīuddhava uvāca

11150021 kayā dhāraṇayā kā svitkathaṁ vā siddhiracyuta

11150023 kati vā siddhayo brūhi yogināṁ siddhido bhavān

11150030 śrībhagavānuvāca

11150031 siddhayo'ṣṭādaśa proktā dhāraṇā yogapāragaiḥ

11150033 tāsāmaṣṭau matpradhānā daśaiva guṇahetavaḥ

11150041 aṇimā mahimā mūrterlaghimā prāptirindriyaiḥ

11150043 prākāmyaṁ śrutadṛṣṭeṣu śaktipreraṇamīśitā

11150051 guṇeṣvasaṅgo vaśitā yatkāmastadavasyati

11150053 etā me siddhayaḥ saumya aṣṭāvautpattikā matāḥ

11150061 anūrmimattvaṁ dehe'smindūraśravaṇadarśanam

11150063 manojavaḥ kāmarūpaṁ parakāyapraveśanam

11150071 svacchandamṛtyurdevānāṁ sahakrīḍānudarśanam

11150073 yathāsaṅkalpasaṁsiddhirājñāpratihatā gatiḥ

11150081 trikālajñatvamadvandvaṁ paracittādyabhijñatā

11150083 agnyarkāmbuviṣādīnāṁ pratiṣṭambho'parājayaḥ

11150091 etāścoddeśataḥ proktā yogadhāraṇasiddhayaḥ

11150093 yayā dhāraṇayā yā syādyathā vā syānnibodha me

11150101 bhūtasūkṣmātmani mayi tanmātraṁ dhārayenmanaḥ

11150103 aṇimānamavāpnoti tanmātropāsako mama

11150111 mahattattvātmani mayi yathāsaṁsthaṁ mano dadhat

11150113 mahimānamavāpnoti bhūtānāṁ ca pṛthakpṛthak

11150121 paramāṇumaye cittaṁ bhūtānāṁ mayi rañjayan

11150123 kālasūkṣmārthatāṁ yogī laghimānamavāpnuyāt

11150131 dhārayanmayyahaṁtattve mano vaikārike'khilam

11150133 sarvendriyāṇāmātmatvaṁ prāptiṁ prāpnoti manmanāḥ

11150141 mahatyātmani yaḥ sūtre dhārayenmayi mānasam

11150143 prākāmyaṁ pārameṣṭhyaṁ me vindate'vyaktajanmanaḥ

11150151 viṣṇau tryadhīśvare cittaṁ dhārayetkālavigrahe

11150153 sa īśitvamavāpnoti kṣetrajñakṣetracodanām

11150161 nārāyaṇe turīyākhye bhagavacchabdaśabdite

11150163 mano mayyādadhadyogī maddharmā vaśitāmiyāt

11150171 nirguṇe brahmaṇi mayi dhārayanviśadaṁ manaḥ

11150173 paramānandamāpnoti yatra kāmo'vasīyate

11150181 śvetadvīpapatau cittaṁ śuddhe dharmamaye mayi

11150183 dhārayañchvetatāṁ yāti ṣaḍūrmirahito naraḥ

11150191 mayyākāśātmani prāṇe manasā ghoṣamudvahan

11150193 tatropalabdhā bhūtānāṁ haṁso vācaḥ śṛṇotyasau

11150201 cakṣustvaṣṭari saṁyojya tvaṣṭāramapi cakṣuṣi

11150203 māṁ tatra manasā dhyāyanviśvaṁ paśyati dūrataḥ

11150211 mano mayi susaṁyojya dehaṁ tadanuvāyunā

11150213 maddhāraṇānubhāvena tatrātmā yatra vai manaḥ

11150221 yadā mana upādāya yadyadrūpaṁ bubhūṣati

11150223 tattadbhavenmanorūpaṁ madyogabalamāśrayaḥ

11150231 parakāyaṁ viśansiddha ātmānaṁ tatra bhāvayet

11150233 piṇḍaṁ hitvā viśetprāṇo vāyubhūtaḥ ṣaḍaṅghrivat

11150241 pārṣṇyāpīḍya gudaṁ prāṇaṁ hṛduraḥkaṇṭhamūrdhasu

11150243 āropya brahmarandhreṇa brahma nītvotsṛjettanum

11150251 vihariṣyansurākrīḍe matsthaṁ sattvaṁ vibhāvayet

11150253 vimānenopatiṣṭhanti sattvavṛttīḥ surastriyaḥ

11150261 yathā saṅkalpayedbuddhyā yadā vā matparaḥ pumān

11150263 mayi satye mano yuñjaṁstathā tatsamupāśnute

11150271 yo vai madbhāvamāpanna īśiturvaśituḥ pumān

11150273 kutaścinna vihanyeta tasya cājñā yathā mama

11150281 madbhaktyā śuddhasattvasya yogino dhāraṇāvidaḥ

11150283 tasya traikālikī buddhirjanmamṛtyūpabṛṁhitā

11150291 agnyādibhirna hanyeta muneryogamayaṁ vapuḥ

11150293 madyogaśāntacittasya yādasāmudakaṁ yathā

11150301 madvibhūtīrabhidhyāyanśrīvatsāstravibhūṣitāḥ

11150303 dhvajātapatravyajanaiḥ sa bhavedaparājitaḥ

11150311 upāsakasya māmevaṁ yogadhāraṇayā muneḥ

11150313 siddhayaḥ pūrvakathitā upatiṣṭhantyaśeṣataḥ

11150321 jitendriyasya dāntasya jitaśvāsātmano muneḥ

11150323 maddhāraṇāṁ dhārayataḥ kā sā siddhiḥ sudurlabhā

11150331 antarāyānvadantyetā yuñjato yogamuttamam

11150333 mayā sampadyamānasya kālakṣapaṇahetavaḥ

11150341 janmauṣadhitapomantrairyāvatīriha siddhayaḥ

11150343 yogenāpnoti tāḥ sarvā nānyairyogagatiṁ vrajet

11150351 sarvāsāmapi siddhīnāṁ hetuḥ patirahaṁ prabhuḥ

11150353 ahaṁ yogasya sāṅkhyasya dharmasya brahmavādinām

11150361 ahamātmāntaro bāhyo'nāvṛtaḥ sarvadehinām

11150363 yathā bhūtāni bhūteṣu bahirantaḥ svayaṁ tathā

11160010 śrīuddhava uvāca

11160011 tvaṁ brahma paramaṁ sākṣādanādyantamapāvṛtam

11160013 sarveṣāmapi bhāvānāṁ trāṇasthityapyayodbhavaḥ

11160021 uccāvaceṣu bhūteṣu durjñeyamakṛtātmabhiḥ

11160023 upāsate tvāṁ bhagavanyāthātathyena brāhmaṇāḥ

11160031 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṁ paramarṣayaḥ

11160033 upāsīnāḥ prapadyante saṁsiddhiṁ tadvadasva me

11160041 gūḍhaścarasi bhūtātmā bhūtānāṁ bhūtabhāvana

11160043 na tvāṁ paśyanti bhūtāni paśyantaṁ mohitāni te

11160051 yāḥ kāśca bhūmau divi vai rasāyāṁ vibhūtayo dikṣu mahāvibhūte

11160053 tā mahyamākhyāhyanubhāvitāste namāmi te tīrthapadāṅghripadmam

11160060 śrībhagavānuvāca

11160061 evametadahaṁ pṛṣṭaḥ praśnaṁ praśnavidāṁ vara

11160063 yuyutsunā vinaśane sapatnairarjunena vai

11160071 jñātvā jñātivadhaṁ garhyamadharmaṁ rājyahetukam

11160073 tato nivṛtto hantāhaṁ hato'yamiti laukikaḥ

11160081 sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ

11160083 abhyabhāṣata māmevaṁ yathā tvaṁ raṇamūrdhani

11160091 ahamātmoddhavāmīṣāṁ bhūtānāṁ suhṛdīśvaraḥ

11160093 ahaṁ sarvāṇi bhūtāni teṣāṁ sthityudbhavāpyayaḥ

11160101 ahaṁ gatirgatimatāṁ kālaḥ kalayatāmaham

11160103 gunāṇāṁ cāpyahaṁ sāmyaṁ guṇinyautpattiko guṇaḥ

11160111 guṇināmapyahaṁ sūtraṁ mahatāṁ ca mahānaham

11160113 sūkṣmāṇāmapyahaṁ jīvo durjayānāmahaṁ manaḥ

11160121 hiraṇyagarbho vedānāṁ mantrāṇāṁ praṇavastrivṛt

11160123 akṣarāṇāmakāro'smi padāni cchandusāmaham

11160131 indro'haṁ sarvadevānāṁ vasūnāmasmi havyavāṭ

11160133 ādityānāmahaṁ viṣṇū rudrāṇāṁ nīlalohitaḥ

11160141 brahmarṣīṇāṁ bhṛgurahaṁ rājarṣīṇāmahaṁ manuḥ

11160143 devarṣīṇāṁ nārado'haṁ havirdhānyasmi dhenuṣu

11160151 siddheśvarāṇāṁ kapilaḥ suparṇo'haṁ patatriṇām

11160153 prajāpatīnāṁ dakṣo'haṁ pitṝṇāmahamaryamā

11160161 māṁ viddhyuddhava daityānāṁ prahlādamasureśvaram

11160163 somaṁ nakṣatrauṣadhīnāṁ dhaneśaṁ yakṣarakṣasām

11160171 airāvataṁ gajendrāṇāṁ yādasāṁ varuṇaṁ prabhum

11160173 tapatāṁ dyumatāṁ sūryaṁ manuṣyāṇāṁ ca bhūpatim

11160181 uccaiḥśravāsturaṅgāṇāṁ dhātūnāmasmi kāñcanam

11160183 yamaḥ saṁyamatāṁ cāhamsarpāṇāmasmi vāsukiḥ

11160191 nāgendrāṇāmananto'haṁ mṛgendraḥ śṛṅgidaṁṣṭriṇām

11160193 āśramāṇāmahaṁ turyo varṇānāṁ prathamo'nagha

11160201 tīrthānāṁ srotasāṁ gaṅgā samudraḥ sarasāmaham

11160203 āyudhānāṁ dhanurahaṁ tripuraghno dhanuṣmatām

11160211 dhiṣṇyānāmasmyahaṁ merurgahanānāṁ himālayaḥ

11160213 vanaspatīnāmaśvattha oṣadhīnāmahaṁ yavaḥ

11160221 purodhasāṁ vasiṣṭho'haṁ brahmiṣṭhānāṁ bṛhaspatiḥ

11160223 skando'haṁ sarvasenānyāmagraṇyāṁ bhagavānajaḥ

11160231 yajñānāṁ brahmayajño'haṁ vratānāmavihiṁsanam

11160233 vāyvagnyarkāmbuvāgātmā śucīnāmapyahaṁ śuciḥ

11160241 yogānāmātmasaṁrodho mantro'smi vijigīṣatām

11160243 ānvīkṣikī kauśalānāṁ vikalpaḥ khyātivādinām

11160251 strīṇāṁ tu śatarūpāhaṁ puṁsāṁ svāyambhuvo manuḥ

11160253 nārāyaṇo munīnāṁ ca kumāro brahmacāriṇām

11160261 dharmāṇāmasmi sannyāsaḥ kṣemāṇāmabahirmatiḥ

11160263 guhyānāṁ sunṛtaṁ maunaṁ mithunānāmajastvaham

11160271 saṁvatsaro'smyanimiṣāmṛtūnāṁ madhumādhavau

11160273 māsānāṁ mārgaśīrṣo'haṁ nakṣatrāṇāṁ tathābhijit

11160281 ahaṁ yugānāṁ ca kṛtaṁ dhīrāṇāṁ devalo'sitaḥ

11160283 dvaipāyano'smi vyāsānāṁ kavīnāṁ kāvya ātmavān

11160291 vāsudevo bhagavatāṁ tvaṁ tu bhāgavateṣvaham

11160293 kimpuruṣānāṁ hanumānvidyādhrāṇāṁ sudarśanaḥ

11160301 ratnānāṁ padmarāgo'smi padmakośaḥ supeśasām

11160303 kuśo'smi darbhajātīnāṁ gavyamājyaṁ haviḥṣvaham

11160311 vyavasāyināmahaṁ lakṣmīḥ kitavānāṁ chalagrahaḥ

11160313 titikṣāsmi titikṣūṇāṁ sattvaṁ sattvavatāmaham

11160321 ojaḥ saho balavatāṁ karmāhaṁ viddhi sātvatām

11160323 sātvatāṁ navamūrtīnāmādimūrtirahaṁ parā

11160331 viśvāvasuḥ pūrvacittirgandharvāpsarasāmaham

11160333 bhūdharāṇāmahaṁ sthairyaṁ gandhamātramahaṁ bhuvaḥ

11160341 apāṁ rasaśca paramastejiṣṭhānāṁ vibhāvasuḥ

11160343 prabhā sūryendutārāṇāṁ śabdo'haṁ nabhasaḥ paraḥ

11160351 brahmaṇyānāṁ balirahaṁ vīrāṇāmahamarjunaḥ

11160353 bhūtānāṁ sthitirutpattirahaṁ vai pratisaṅkramaḥ

11160361 gatyuktyutsargopādānamānandasparśalakṣanam

11160363 āsvādaśrutyavaghrāṇamahaṁ sarvendriyendriyam

11160371 pṛthivī vāyurākāśa āpo jyotirahaṁ mahān

11160373 vikāraḥ puruṣo'vyaktaṁ rajaḥ sattvaṁ tamaḥ param

11160375 ahametatprasaṅkhyānaṁ jñānaṁ tattvaviniścayaḥ

11160381 mayeśvareṇa jīvena guṇena guṇinā vinā

11160383 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit

11160391 saṅkhyānaṁ paramāṇūnāṁ kālena kriyate mayā

11160393 na tathā me vibhūtīnāṁ sṛjato'ṇḍāni koṭiśaḥ

11160401 tejaḥ śrīḥ kīrtiraiśvaryaṁ hrīstyāgaḥ saubhagaṁ bhagaḥ

11160403 vīryaṁ titikṣā vijñānaṁ yatra yatra sa me'ṁśakaḥ

11160411 etāste kīrtitāḥ sarvāḥ saṅkṣepeṇa vibhūtayaḥ

11160413 manovikārā evaite yathā vācābhidhīyate

11160421 vācaṁ yaccha mano yaccha prāṇānyacchedriyāṇi ca

11160423 ātmānamātmanā yaccha na bhūyaḥ kalpase'dhvane

11160431 yo vai vāṅmanasī saṁyagasaṁyacchandhiyā yatiḥ

11160433 tasya vrataṁ tapo dānaṁ sravatyāmaghaṭāmbuvat

11160441 tasmādvaco manaḥ prāṇānniyacchenmatparāyaṇaḥ

11160443 madbhaktiyuktayā buddhyā tataḥ parisamāpyate

11170010 śrīuddhava uvāca

11170011 yastvayābhihitaḥ pūrvaṁ dharmastvadbhaktilakṣaṇaḥ

11170013 varṇāśamācāravatāṁ sarveṣāṁ dvipadāmapi

11170021 yathānuṣṭhīyamānena tvayi bhaktirnṛṇāṁ bhavet

11170023 svadharmeṇāravindākṣa tanmamākhyātumarhasi

11170031 purā kila mahābāho dharmaṁ paramakaṁ prabho

11170033 yattena haṁsarūpeṇa brahmaṇe'bhyāttha mādhava

11170041 sa idānīṁ sumahatā kālenāmitrakarśana

11170043 na prāyo bhavitā martya loke prāganuśāsitaḥ

11170051 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi

11170053 sabhāyāmapi vairiñcyāṁ yatra mūrtidharāḥ kalāḥ

11170061 kartrāvitrā pravaktrā ca bhavatā madhusūdana

11170063 tyakte mahītale deva vinaṣṭaṁ kaḥ pravakṣyati

11170071 tattvaṁ naḥ sarvadharmajña dharmastvadbhaktilakṣaṇaḥ

11170073 yathā yasya vidhīyeta tathā varṇaya me prabho

11170080 śrīśuka uvāca

11170081 itthaṁ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavānhariḥ

11170083 prītaḥ kṣemāya martyānāṁ dharmānāha sanātanān

11170090 śrībhagavānuvāca

11170091 dharmya eṣa tava praśno naiḥśreyasakaro nṛṇām

11170093 varṇāśramācāravatāṁ tamuddhava nibodha me

11170101 ādau kṛtayuge varṇo nṛṇāṁ haṁsa iti smṛtaḥ

11170103 kṛtakṛtyāḥ prajā jātyā tasmātkṛtayugaṁ viduḥ

11170111 vedaḥ praṇava evāgre dharmo'haṁ vṛṣarūpadhṛk

11170113 upāsate taponiṣṭhā haṁsaṁ māṁ muktakilbiṣāḥ

11170121 tretāmukhe mahābhāga prāṇānme hṛdayāttrayī

11170123 vidyā prādurabhūttasyā ahamāsaṁ trivṛnmakhaḥ

11170131 viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ

11170133 vairājātpuruṣājjātā ya ātmācāralakṣaṇāḥ

11170141 gṛhāśramo jaghanato brahmacaryaṁ hṛdo mama

11170143 vakṣaḥsthalādvanevāsaḥ sannyāsaḥ śirasi sthitaḥ

11170151 varṇānāmāśramāṇāṁ ca janmabhūmyanusāriṇīḥ

11170153 āsanprakṛtayo nṝnāṁ nīcairnīcottamottamāḥ

11170161 śamo damastapaḥ śaucaṁ santoṣaḥ kṣāntirārjavam

11170163 madbhaktiśca dayā satyaṁ brahmaprakṛtayastvimāḥ

11170171 tejo balaṁ dhṛtiḥ śauryaṁ titikṣaudāryamudyamaḥ

11170173 sthairyaṁ brahmanyamaiśvaryaṁ kṣatraprakṛtayastvimāḥ

11170181 āstikyaṁ dānaniṣṭhā ca adambho brahmasevanam

11170183 atuṣṭirarthopacayairvaiśyaprakṛtayastvimāḥ

11170191 śuśrūṣaṇaṁ dvijagavāṁ devānāṁ cāpyamāyayā

11170193 tatra labdhena santoṣaḥ śūdraprakṛtayastvimāḥ

11170201 aśaucamanṛtaṁ steyaṁ nāstikyaṁ śuṣkavigrahaḥ

11170203 kāmaḥ krodhaśca tarṣaśca sa bhāvo'ntyāvasāyinām

11170211 ahiṁsā satyamasteyamakāmakrodhalobhatā

11170213 bhūtapriyahitehā ca dharmo'yaṁ sārvavarṇikaḥ

11170221 dvitīyaṁ prāpyānupūrvyājjanmopanayanaṁ dvijaḥ

11170223 vasangurukule dānto brahmādhīyīta cāhūtaḥ

11170231 mekhalājinadaṇḍākṣa brahmasūtrakamaṇḍalūn

11170233 jaṭilo'dhautadadvāso'raktapīṭhaḥ kuśāndadhat

11170241 snānabhojanahomeṣu japoccāre ca vāgyataḥ

11170243 na cchindyānnakharomāṇi kakṣopasthagatānyapi

11170251 reto nāvakirejjātu brahmavratadharaḥ svayam

11170253 avakīrṇe'vagāhyāpsu yatāsustripadāṁ japet

11170261 agnyarkācāryagovipra guruvṛddhasurāñśuciḥ

11170263 samāhita upāsīta sandhye dve yatavāgjapan

11170271 ācāryaṁ māṁ vijānīyānnāvanmanyeta karhicit

11170273 na martyabuddhyāsūyeta sarvadevamayo guruḥ

11170281 sāyaṁ prātarupānīya bhaikṣyaṁ tasmai nivedayet

11170283 yaccānyadapyanujñātamupayuñjīta saṁyataḥ

11170291 śuśrūṣamāṇa ācāryaṁ sadopāsīta nīcavat

11170293 yānaśayyāsanasthānairnātidūre kṛtāñjaliḥ

11170301 evaṁvṛtto gurukule vasedbhogavivarjitaḥ

11170303 vidyā samāpyate yāvadbibhradvratamakhaṇḍitam

11170311 yadyasau chandasāṁ lokamārokṣyanbrahmaviṣṭapam

11170313 gurave vinyaseddehaṁ svādhyāyārthaṁ bṛhadvrataḥ

11170321 agnau gurāvātmani ca sarvabhūteṣu māṁ param

11170323 apṛthagdhīrupasīta brahmavarcasvyakalmaṣaḥ

11170331 strīṇāṁ nirīkṣaṇasparśa saṁlāpakṣvelanādikam

11170333 prāṇino mithunībhūtānagṛhastho'gratastyajet

11170341 śaucamācamanaṁ snānaṁ sandhyopāstirmamārcanam

11170343 tīrthasevā japo'spṛśyā bhakṣyāsambhāṣyavarjanam

11170351 sarvāśramaprayukto'yaṁ niyamaḥ kulanandana

11170353 madbhāvaḥ sarvabhūteṣu manovākkāyasaṁyamaḥ

11170361 evaṁ bṛhadvratadharo brāhmaṇo'gniriva jvalan

11170363 madbhaktastīvratapasā dagdhakarmāśayo'malaḥ

11170371 athānantaramāvekṣyanyathājijñāsitāgamaḥ

11170373 gurave dakṣiṇāṁ dattvā snāyādgurvanumoditaḥ

11170381 gṛhaṁ vanaṁ vopaviśetpravrajedvā dvijottamaḥ

11170383 āśramādāśramaṁ gacchennānyathāmatparaścaret

11170391 gṛhārthī sadṛśīṁ bhāryāmudvahedajugupsitām

11170393 yavīyasīṁ tu vayasā yaṁ savarṇāmanu kramāt

11170401 ijyādhyayanadānāni sarveṣāṁ ca dvijanmanām

11170403 pratigraho'dhyāpanaṁ ca brāhmaṇasyaiva yājanam

11170411 pratigrahaṁ manyamānastapastejoyaśonudam

11170413 anyābhyāmeva jīveta śilairvā doṣadṛktayoḥ

11170421 brāhmaṇasya hi deho'yaṁ kṣudrakāmāya neṣyate

11170423 kṛcchrāya tapase ceha pretyānantasukhāya ca

11170431 śiloñchavṛttyā parituṣṭacitto dharmaṁ mahāntaṁ virajaṁ juṣāṇaḥ

11170433 mayyarpitātmā gṛha eva tiṣṭhannātiprasaktaḥ samupaiti śāntim

11170441 samuddharanti ye vipraṁ sīdantaṁ matparāyaṇam

11170443 tānuddhariṣye na cirādāpadbhyo naurivārṇavāt

11170451 sarvāḥ samuddharedrājā piteva vyasanātprajāḥ

11170453 ātmānamātmanā dhīro yathā gajapatirgajān

11170461 evaṁvidho narapatirvimānenārkavarcasā

11170463 vidhūyehāśubhaṁ kṛtsnamindreṇa saha modate

11170471 sīdanvipro vaṇigvṛttyā paṇyairevāpadaṁ taret

11170473 khaḍgena vāpadākrānto na śvavṛttyā kathañcana

11170481 vaiśyavṛttyā tu rājanyo jīvenmṛgayayāpadi

11170483 caredvā viprarūpeṇa na śvavṛttyā kathañcana

11170491 śūdravṛttiṁ bhajedvaiśyaḥ śūdraḥ kārukaṭakriyām

11170493 kṛcchrānmukto na garhyeṇa vṛttiṁ lipseta karmaṇā

11170501 vedādhyāyasvadhāsvāhā balyannādyairyathodayam

11170503 devarṣipitṛbhūtāni madrūpāṇyanvahaṁ yajet

11170511 yadṛcchayopapannena śuklenopārjitena vā

11170513 dhanenāpīḍayanbhṛtyānnyāyenaivāharetkratūn

11170521 kuṭumbeṣu na sajjeta na pramādyetkuṭumbyapi

11170523 vipaścinnaśvaraṁ paśyedadṛṣṭamapi dṛṣṭavat

11170531 putradārāptabandhūnāṁ saṅgamaḥ pānthasaṅgamaḥ

11170533 anudehaṁ viyantyete svapno nidrānugo yathā

11170541 itthaṁ parimṛśanmukto gṛheṣvatithivadvasan

11170543 na gṛhairanubadhyeta nirmamo nirahaṅkṛtaḥ

11170551 karmabhirgṛhamedhīyairiṣṭvā māmeva bhaktimān

11170553 tiṣṭhedvanaṁ vopaviśetprajāvānvā parivrajet

11170561 yastvāsaktamatirgehe putravittaiṣaṇāturaḥ

11170563 straiṇaḥ kṛpaṇadhīrmūḍho mamāhamiti badhyate

11170571 aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ

11170573 anāthā māmṛte dīnāḥ kathaṁ jīvanti duḥkhitāḥ

11170581 evaṁ gṛhāśayākṣipta hṛdayo mūḍhadhīrayam

11170583 atṛptastānanudhyāyanmṛto'ndhaṁ viśate tamaḥ

11180010 śrībhagavānuvāca

11180011 vanaṁ vivikṣuḥ putreṣu bhāryāṁ nyasya sahaiva vā

11180013 vana eva vasecchāntastṛtīyaṁ bhāgamāyuṣaḥ

11180021 kandamūlaphalairvanyairmedhyairvṛttiṁ prakalpayet

11180023 vasīta valkalaṁ vāsastṛṇaparṇājināni vā

11180031 keśaromanakhaśmaśru malāni bibhṛyāddataḥ

11180033 na dhāvedapsu majjeta tri kālaṁ sthaṇḍileśayaḥ

11180041 grīṣme tapyeta pañcāgnīnvarṣāsvāsāraṣāḍjale

11180043 ākaṇthamagnaḥ śiśira evaṁ vṛttastapaścaret

11180051 agnipakvaṁ samaśnīyātkālapakvamathāpi vā

11180053 ulūkhalāśmakuṭṭo vā dantolūkhala eva vā

11180061 svayaṁ sañcinuyātsarvamātmano vṛttikāraṇam

11180063 deśakālabalābhijño nādadītānyadāhṛtam

11180071 vanyaiścarupuroḍāśairnirvapetkālacoditān

11180073 na tu śrautena paśunā māṁ yajeta vanāśramī

11180081 agnihotraṁ ca darśaśca paurṇamāsaśca pūrvavat

11180083 cāturmāsyāni ca munerāmnātāni ca naigamaiḥ

11180091 evaṁ cīrṇena tapasā munirdhamanisantataḥ

11180093 māṁ tapomayamārādhya ṛṣilokādupaiti mām

11180101 yastvetatkṛcchrataścīrṇaṁ tapo niḥśreyasaṁ mahat

11180103 kāmāyālpīyase yuñjyādbāliśaḥ ko'parastataḥ

11180111 yadāsau niyame'kalpo jarayā jātavepathuḥ

11180113 ātmanyagnīnsamāropya maccitto'gniṁ samāviśet

11180121 yadā karmavipākeṣu lokeṣu nirayātmasu

11180123 virāgo jāyate samyaṅnyastāgniḥ pravrajettataḥ

11180131 iṣṭvā yathopadeśaṁ māṁ dattvā sarvasvamṛtvije

11180133 agnīnsvaprāṇa āveśya nirapekṣaḥ parivrajet

11180141 viprasya vai sannyasato devā dārādirūpiṇaḥ

11180143 vighnānkurvantyayaṁ hyasmānākramya samiyātparam

11180151 bibhṛyāccenmunirvāsaḥ kaupīnācchādanaṁ param

11180153 tyaktaṁ na daṇḍapātrābhyāmanyatkiñcidanāpadi

11180161 dṛṣṭipūtaṁ nyasetpādaṁ vastrapūtaṁ pibejjalam

11180163 satyapūtāṁ vadedvācaṁ manaḥpūtaṁ samācaret

11180171 maunānīhānilāyāmā daṇḍā vāgdehacetasām

11180173 na hyete yasya santyaṅga veṇubhirna bhavedyatiḥ

11180181 bhikṣāṁ caturṣu varṇeṣu vigarhyānvarjayaṁścaret

11180183 saptāgārānasaṅkḷptāṁstuṣyellabdhena tāvatā

11180191 bahirjalāśayaṁ gatvā tatropaspṛśya vāgyataḥ

11180193 vibhajya pāvitaṁ śeṣaṁ bhuñjītāśeṣamāhṛtam

11180201 ekaścarenmahīmetāṁ niḥsaṅgaḥ saṁyatendriyaḥ

11180203 ātmakrīḍa ātmarata ātmavānsamadarśanaḥ

11180211 viviktakṣemaśaraṇo madbhāvavimalāśayaḥ

11180213 ātmānaṁ cintayedekamabhedena mayā muniḥ

11180221 anvīkṣetātmano bandhaṁ mokṣaṁ ca jñānaniṣṭhayā

11180223 bandha indriyavikṣepo mokṣa eṣāṁ ca saṁyamaḥ

11180231 tasmānniyamya ṣaḍvargaṁ madbhāvena carenmuniḥ

11180233 viraktaḥ kṣudrakāmebhyo labdhvātmani sukhaṁ mahat

11180241 puragrāmavrajānsārthānbhikṣārthaṁ praviśaṁścaret

11180243 puṇyadeśasaricchaila vanāśramavatīṁ mahīm

11180251 vānaprasthāśramapadeṣvabhīkṣṇaṁ bhaikṣyamācaret

11180253 saṁsidhyatyāśvasammohaḥ śuddhasattvaḥ śilāndhasā

11180261 naitadvastutayā paśyeddṛśyamānaṁ vinaśyati

11180263 asaktacitto viramedihāmutracikīrṣitāt

11180271 yadetadātmani jaganmanovākprāṇasaṁhatam

11180273 sarvaṁ māyeti tarkeṇa svasthastyaktvā na tatsmaret

11180281 jñānaniṣṭho virakto vā madbhakto vānapekṣakaḥ

11180283 saliṅgānāśramāṁstyaktvā caredavidhigocaraḥ

11180291 budho bālakavatkrīḍetkuśalo jaḍavaccaret

11180293 vadedunmattavadvidvāngocaryāṁ naigamaścaret

11180301 vedavādarato na syānna pāṣaṇḍī na haitukaḥ

11180303 śuṣkavādavivāde na kañcitpakṣaṁ samāśrayet

11180311 nodvijeta janāddhīro janaṁ codvejayenna tu

11180313 ativādāṁstitikṣeta nāvamanyeta kañcana

11180315 dehamuddiśya paśuvadvairaṁ kuryānna kenacit

11180321 eka eva paro hyātmā bhūteṣvātmanyavasthitaḥ

11180323 yathendurudapātreṣu bhūtānyekātmakāni ca

11180331 alabdhvā na viṣīdeta kāle kāle'śanaṁ kvacit

11180333 labdhvā na hṛṣyeddhṛtimānubhayaṁ daivatantritam

11180341 āhārārthaṁ samīheta yuktaṁ tatprāṇadhāraṇam

11180343 tattvaṁ vimṛśyate tena tadvijñāya vimucyate

11180351 yadṛcchayopapannānnamadyācchreṣṭhamutāparam

11180353 tathā vāsastathā śayyāṁ prāptaṁ prāptaṁ bhajenmuniḥ

11180361 śaucamācamanaṁ snānaṁ na tu codanayā caret

11180363 anyāṁśca niyamāñjñānī yathāhaṁ līlayeśvaraḥ

11180371 na hi tasya vikalpākhyā yā ca madvīkṣayā hatā

11180373 ādehāntātkvacitkhyātistataḥ sampadyate mayā

11180381 duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān

11180383 ajjñāsitamaddharmo muniṁ gurumupavrajet

11180391 tāvatparicaredbhaktaḥ śraddhāvānanasūyakaḥ

11180393 yāvadbrahma vijānīyānmāmeva gurumādṛtaḥ

11180401 yastvasaṁyataṣaḍvargaḥ pracaṇḍendriyasārathiḥ

11180403 jñānavairāgyarahitastridaṇḍamupajīvati

11180411 surānātmānamātmasthaṁ nihnute māṁ ca dharmahā

11180413 avipakvakaṣāyo'smādamuṣmācca vihīyate

11180421 bhikṣordharmaḥ śamo'hiṁsā tapa īkṣā vanaukasaḥ

11180423 gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam

11180431 brahmacaryaṁ tapaḥ śaucaṁ santoṣo bhūtasauhṛdam

11180433 gṛhasthasyāpyṛtau gantuḥ sarveṣāṁ madupāsanam

11180441 iti māṁ yaḥ svadharmeṇa bhajennityamananyabhāk

11180443 sarvabhūteṣu madbhāvo madbhaktiṁ vindate dṛḍhām

11180451 bhaktyoddhavānapāyinyā sarvalokamaheśvaram

11180453 sarvotpattyapyayaṁ brahma kāraṇaṁ mopayāti saḥ

11180461 iti svadharmanirṇikta sattvo nirjñātamadgatiḥ

11180463 jñānavijñānasampanno na cirātsamupaiti mām

11180471 varṇāśramavatāṁ dharma eṣa ācāralakṣaṇaḥ

11180473 sa eva madbhaktiyuto niḥśreyasakaraḥ paraḥ

11180481 etatte'bhihitaṁ sādho bhavānpṛcchati yacca mām

11180483 yathā svadharmasaṁyukto bhakto māṁ samiyātparam

11190010 śrībhagavānuvāca

11190011 yo vidyāśrutasampannaḥ ātmavānnānumānikaḥ

11190013 mayāmātramidaṁ jñātvā jñānaṁ ca mayi sannyaset

11190021 jñāninastvahameveṣṭaḥ svārtho hetuśca sammataḥ

11190023 svargaścaivāpavargaśca nānyo'rtho madṛte priyaḥ

11190031 jñānavijñānasaṁsiddhāḥ padaṁ śreṣṭhaṁ vidurmama

11190033 jñānī priyatamo'to me jñānenāsau bibharti mām

11190041 tapastīrthaṁ japo dānaṁ pavitrāṇītarāṇi ca

11190043 nālaṁ kurvanti tāṁ siddhiṁ yā jñānakalayā kṛtā

11190051 tasmājjñānena sahitaṁ jñātvā svātmānamuddhava

11190053 jñānavijñānasampanno bhaja māṁ bhaktibhāvataḥ

11190061 jñānavijñānayajñena māmiṣṭvātmānamātmani

11190063 sarvayajñapatiṁ māṁ vai saṁsiddhiṁ munayo'gaman

11190071 tvayyuddhavāśrayati yastrividho vikāro

11190072 māyāntarāpatati nādyapavargayoryat

11190073 janmādayo'sya yadamī tava tasya kiṁ syur

11190074 ādyantayoryadasato'sti tadeva madhye

11190080 śrīuddhava uvāca

11190081 jñānaṁ viśuddhaṁ vipulaṁ yathaitadvairāgyavijñānayutaṁ purāṇam

11190083 ākhyāhi viśveśvara viśvamūrte tvadbhaktiyogaṁ ca mahadvimṛgyam

11190091 tāpatrayeṇābhihatasya ghore santapyamānasya bhavādhvanīśa

11190093 paśyāmi nānyaccharaṇaṁ tavāṅghri dvandvātapatrādamṛtābhivarṣāt

11190101 daṣṭaṁ janaṁ sampatitaṁ bile'sminkālāhinā kṣudrasukhorutarṣam

11190103 samuddharainaṁ kṛpayāpavargyairvacobhirāsiñca mahānubhāva

11190110 śrībhagavānuvāca

11190111 itthametatpurā rājā bhīṣmaṁ dharmabhṛtāṁ varam

11190113 ajātaśatruḥ papraccha sarveṣāṁ no'nuśṛṇvatām

11190121 nivṛtte bhārate yuddhe suhṛnnidhanavihvalaḥ

11190123 śrutvā dharmānbahūnpaścānmokṣadharmānapṛcchata

11190131 tānahaṁ te'bhidhāsyāmi devavratamakhācchrutān

11190133 jñānavairāgyavijñāna śraddhābhaktyupabṛṁhitān

11190141 navaikādaśa pañca trīnbhāvānbhūteṣu yena vai

11190143 īkṣetāthāikamapyeṣu tajjñānaṁ mama niścitam

11190151 etadeva hi vijñānaṁ na tathaikena yena yat

11190153 sthityutpattyapyayānpaśyedbhāvānāṁ triguṇātmanām

11190161 ādāvante ca madhye ca sṛjyātsṛjyaṁ yadanviyāt

11190163 punastatpratisaṅkrāme yacchiṣyeta tadeva sat

11190171 śrutiḥ pratyakṣamaitihyamanumānaṁ catuṣṭayam

11190173 pramāṇeṣvanavasthānādvikalpātsa virajyate

11190181 karmaṇāṁ pariṇāmitvādāviriñcyādamaṅgalam

11190183 vipaścinnaśvaraṁ paśyedadṛṣṭamapi dṛṣṭavat

11190191 bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te'nagha

11190193 punaśca kathayiṣyāmi madbhakteḥ kāraṇaṁ paraṁ

11190201 śraddhāmṛtakathāyāṁ me śaśvanmadanukīrtanam

11190203 pariniṣṭhā ca pūjāyāṁ stutibhiḥ stavanaṁ mama

11190211 ādaraḥ paricaryāyāṁ sarvāṅgairabhivandanam

11190213 madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ

11190221 madartheṣvaṅgaceṣṭā ca vacasā madguṇeraṇam

11190223 mayyarpaṇaṁ ca manasaḥ sarvakāmavivarjanam

11190231 madarthe'rthaparityāgo bhogasya ca sukhasya ca

11190233 iṣṭaṁ dattaṁ hutaṁ japtaṁ madarthaṁ yadvrataṁ tapaḥ

11190241 evaṁ dharmairmanuṣyāṇāmuddhavātmanivedinām

11190243 mayi sañjāyate bhaktiḥ ko'nyo'rtho'syāvaśiṣyate

11190251 yadātmanyarpitaṁ cittaṁ śāntaṁ sattvopabṛṁhitam

11190253 dharmaṁ jñānaṁ sa vairāgyamaiśvaryaṁ cābhipadyate

11190261 yadarpitaṁ tadvikalpe indriyaiḥ paridhāvati

11190263 rajasvalaṁ cāsanniṣṭhaṁ cittaṁ viddhi viparyayam

11190271 dharmo madbhaktikṛtprokto jñānaṁ caikātmyadarśanam

11190273 guṇesvasaṅgo vairāgyamaiśvaryaṁ cāṇimādayaḥ

11190281 śrīuddhava uvāca yamaḥ katividhaḥ prokto

11190283 niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa

11190291 kā titikṣā dhṛtiḥ prabho kiṁ dānaṁ kiṁ tapaḥ śauryaṁ

11190293 kimsatyamṛtamucyate kastyāgaḥ kiṁ dhanaṁ ceṣṭaṁ

11190301 ko yajñaḥ kā ca dakṣiṇā puṁsaḥ kiṁ svidbalaṁ śrīman

11190303 bhago lābhaśca keśava kā vidyā hrīḥ parā kā śrīḥ

11190311 kiṁ sukhaṁ duḥkhameva ca kaḥ paṇḍitaḥ kaśca mūrkhaḥ

11190313 kaḥ panthā utpathaśca kaḥ kaḥ svargo narakaḥ kaḥ svit

11190321 ko bandhuruta kiṁ gṛhamka āḍhyaḥ ko daridro vā

11190323 kṛpaṇaḥ kaḥ ka īśvaraḥ etānpraśnānmama brūhi

11190325 viparītāṁśca satpate śrībhagavānuvāca

11190331 ahiṁsā satyamasteyamasaṅgo hrīrasañcayaḥ

11190333 āstikyaṁ brahmacaryaṁ ca maunaṁ sthairyaṁ kṣamābhayam

11190341 śaucaṁ japastapo homaḥ śraddhātithyaṁ madarcanam

11190343 tīrthāṭanaṁ parārthehā tuṣṭirācāryasevanam

11190351 ete yamāḥ saniyamā ubhayordvādaśa smṛtāḥ

11190353 puṁsāmupāsitāstāta yathākāmaṁ duhanti hi

11190361 śamo manniṣṭhatā buddherdama indriyasaṁyamaḥ

11190363 titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ

11190371 daṇḍanyāsaḥ paraṁ dānaṁ kāmatyāgastapaḥ smṛtam

11190373 svabhāvavijayaḥ śauryaṁ satyaṁ ca samadarśanam

11190381 anyacca sunṛtā vāṇī kavibhiḥ parikīrtitā

11190383 karmasvasaṅgamaḥ śaucaṁ tyāgaḥ sannyāsa ucyate

11190391 dharma iṣṭaṁ dhanaṁ nṝṇāṁ yajño'haṁ bhagavattamaḥ

11190393 dakṣiṇā jñānasandeśaḥ prāṇāyāmaḥ paraṁ balam

11190401 bhago ma aiśvaro bhāvo lābho madbhaktiruttamaḥ

11190403 vidyātmani bhidābādho jugupsā hrīrakarmasu

11190411 śrīrguṇā nairapekṣyādyāḥ sukhaṁ duḥkhasukhātyayaḥ

11190413 duḥkhaṁ kāmasukhāpekṣā paṇḍito bandhamokṣavit

11190421 mūrkho dehādyahaṁbuddhiḥ panthā mannigamaḥ smṛtaḥ

11190423 utpathaścittavikṣepaḥ svargaḥ sattvaguṇodayaḥ

11190431 narakastamaunnāho bandhurgururahaṁ sakhe

11190433 gṛhaṁ śarīraṁ mānuṣyaṁ guṇāḍhyo hyāḍhya ucyate

11190441 daridro yastvasantuṣṭaḥ kṛpaṇo yo'jitendriyaḥ

11190443 guṇeṣvasaktadhīrīśo guṇasaṅgo viparyayaḥ

11190451 eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ

11190453 kiṁ varṇitena bahunā lakṣaṇaṁ guṇadoṣayoḥ

11190455 guṇadoṣadṛśirdoṣo guṇastūbhayavarjitaḥ

11200010 śrīuddhava uvāca

11200011 vidhiśca pratiṣedhaśca nigamo hīśvarasya te

11200013 avekṣate'raviṇḍākṣa guṇaṁ doṣaṁ ca karmaṇām

11200021 varṇāśramavikalpaṁ ca pratilomānulomajam

11200023 dravyadeśavayaḥkālānsvargaṁ narakameva ca

11200031 guṇadoṣabhidādṛṣṭimantareṇa vacastava

11200033 niḥśreyasaṁ kathaṁ nṝṇāṁ niṣedhavidhilakṣaṇam

11200041 pitṛdevamanuṣyānāṁ vedaścakṣustaveśvara

11200043 śreyastvanupalabdhe'rthe sādhyasādhanayorapi

11200051 guṇadoṣabhidādṛṣṭirnigamātte na hi svataḥ

11200053 nigamenāpavādaśca bhidāyā iti ha bhramaḥ

11200060 śrībhagavānuvāca

11200061 yogāstrayo mayā proktā nṝṇāṁ śreyovidhitsayā

11200063 jñānaṁ karma ca bhaktiśca nopāyo'nyo'sti kutracit

11200071 nirviṇṇānāṁ jñānayogo nyāsināmiha karmasu

11200073 teṣvanirviṇṇacittānāṁ karmayogastu kāminām

11200081 yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān

11200083 na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ

11200091 tāvatkarmāṇi kurvīta na nirvidyeta yāvatā

11200093 matkathāśravaṇādau vā śraddhā yāvanna jāyate

11200101 svadharmastho yajanyajñairanāśīḥkāma uddhava

11200103 na yāti svarganarakau yadyanyanna samācaret

11200111 asmiṁlloke vartamānaḥ svadharmastho'naghaḥ śuciḥ

11200113 jñānaṁ viśuddhamāpnoti madbhaktiṁ vā yadṛcchayā

11200121 svargiṇo'pyetamicchanti lokaṁ nirayiṇastathā

11200123 sādhakaṁ jñānabhaktibhyāmubhayaṁ tadasādhakam

11200131 na naraḥ svargatiṁ kāṅkṣennārakīṁ vā vicakṣaṇaḥ

11200133 nemaṁ lokaṁ ca kāṅkṣeta dehāveśātpramādyati

11200141 etadvidvānpurā mṛtyorabhavāya ghaṭeta saḥ

11200143 apramatta idaṁ jñātvā martyamapyarthasiddhidam

11200151 chidyamānaṁ yamairetaiḥ kṛtanīḍaṁ vanaspatim

11200153 khagaḥ svaketamutsṛjya kṣemaṁ yāti hyalampaṭaḥ

11200161 ahorātraiśchidyamānaṁ buddhvāyurbhayavepathuḥ

11200163 muktasaṅgaḥ paraṁ buddhvā nirīha upaśāmyati

11200171 nṛdehamādyaṁ sulabhaṁ sudurlabhaṁ

11200172 plavaṁ sukalpaṁ gurukarṇadhāram

11200173 mayānukūlena nabhasvateritaṁ

11200174 pumānbhavābdhiṁ na taretsa ātmahā

11200181 yadārambheṣu nirviṇṇo viraktaḥ saṁyatendriyaḥ

11200183 abhyāsenātmano yogī dhārayedacalaṁ manaḥ

11200191 dhāryamāṇaṁ mano yarhi bhrāmyadaśvanavasthitam

11200193 atandrito'nurodhena mārgeṇātmavaśaṁ nayet

11200201 manogatiṁ na visṛjejjitaprāṇo jitendriyaḥ

11200203 sattvasampannayā buddhyā mana ātmavaśaṁ nayet

11200211 eṣa vai paramo yogo manasaḥ saṅgrahaḥ smṛtaḥ

11200213 hṛdayajñatvamanvicchandamyasyevārvato muhuḥ

11200221 sāṅkhyena sarvabhāvānāṁ pratilomānulomataḥ

11200223 bhavāpyayāvanudhyāyenmano yāvatprasīdati

11200231 nirviṇṇasya viraktasya puruṣasyoktavedinaḥ

11200233 manastyajati daurātmyaṁ cintitasyānucintayā

11200241 yamādibhiryogapathairānvīkṣikyā ca vidyayā

11200243 mamārcopāsanābhirvā nānyairyogyaṁ smarenmanaḥ

11200251 yadi kuryātpramādena yogī karma vigarhitam

11200253 yogenaiva dahedaṁho nānyattatra kadācana

11200261 sve sve'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ

11200263 karmaṇāṁ jātyaśuddhānāmanena niyamaḥ kṛtaḥ

11200265 guṇadoṣavidhānena saṅgānāṁ tyājanecchayā

11200271 jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu

11200273 veda duḥkhātmakānkāmānparityāge'pyanīśvaraḥ

11200281 tato bhajeta māṁ prītaḥ śraddhālurdṛḍhaniścayaḥ

11200283 juṣamāṇaśca tānkāmānduḥkhodarkāṁśca garhayan

11200291 proktena bhaktiyogena bhajato māsakṛnmuneḥ

11200293 kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite

11200301 bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ

11200303 kṣīyante cāsya karmāṇi mayi dṛṣṭe'khilātmani

11200311 tasmānmadbhaktiyuktasya yogino vai madātmanaḥ

11200313 na jñānaṁ na ca vairāgyaṁ prāyaḥ śreyo bhavediha

11200321 yatkarmabhiryattapasā jñānavairāgyataśca yat

11200323 yogena dānadharmeṇa śreyobhiritarairapi

11200331 sarvaṁ madbhaktiyogena madbhakto labhate'ñjasā

11200333 svargāpavargaṁ maddhāma kathañcidyadi vāñchati

11200341 na kiñcitsādhavo dhīrā bhaktā hyekāntino mama

11200343 vāñchantyapi mayā dattaṁ kaivalyamapunarbhavam

11200351 nairapekṣyaṁ paraṁ prāhurniḥśreyasamanalpakam

11200353 tasmānnirāśiṣo bhaktirnirapekṣasya me bhavet

11200361 na mayyekāntabhaktānāṁ guṇadoṣodbhavā guṇāḥ

11200363 sādhūnāṁ samacittānāṁ buddheḥ paramupeyuṣām

11200371 evametānmayā diṣṭānanutiṣṭhanti me pathaḥ

11200373 kṣemaṁ vindanti matsthānaṁ yadbrahma paramaṁ viduḥ

11210010 śrībhagavānuvāca

11210011 ya etānmatpatho hitvā bhaktijñānakriyātmakān

11210013 kṣudrānkāmāṁścalaiḥ prāṇairjuṣantaḥ saṁsaranti te

11210021 sve sve'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ

11210023 viparyayastu doṣaḥ syādubhayoreṣa niścayaḥ

11210031 śuddhyaśuddhī vidhīyete samāneṣvapi vastuṣu

11210033 dravyasya vicikitsārthaṁ guṇadoṣau śubhāśubhau

11210035 dharmārthaṁ vyavahārārthaṁ yātrārthamiti cānagha

11210041 darśito'yaṁ mayācāro

11210042 dharmamudvahatāṁ dhuram

11210051 bhūmyambvagnyanilākāśā bhūtānāṁ pañcadhātavaḥ

11210053 ābrahmasthāvarādīnāṁ śārīrā ātmasaṁyutāḥ

11210061 vedena nāmarūpāṇi viṣamāṇi sameṣvapi

11210063 dhātuṣūddhava kalpyanta eteṣāṁ svārthasiddhaye

11210071 deśakālādibhāvānāṁ vastūnāṁ mama sattama

11210073 guṇadoṣau vidhīyete niyamārthaṁ hi karmaṇām

11210081 akṛṣṇasāro deśānāmabrahmaṇyo'sucirbhavet

11210083 kṛṣṇasāro'pyasauvīra kīkaṭāsaṁskṛteriṇam

11210091 karmaṇyo guṇavānkālo dravyataḥ svata eva vā

11210093 yato nivartate karma sa doṣo'karmakaḥ smṛtaḥ

11210101 dravyasya śuddhyaśuddhī ca dravyeṇa vacanena ca

11210103 saṁskāreṇātha kālena mahatvālpatayātha vā

11210111 śaktyāśaktyātha vā buddhyā samṛddhyā ca yadātmane

11210113 aghaṁ kurvanti hi yathā deśāvasthānusārataḥ

11210121 dhānyadārvasthitantūnāṁ rasataijasacarmaṇām

11210123 kālavāyvagnimṛttoyaiḥ pārthivānāṁ yutāyutaiḥ

11210131 amedhyaliptaṁ yadyena gandhalepaṁ vyapohati

11210133 bhajate prakṛtiṁ tasya tacchaucaṁ tāvadiṣyate

11210141 snānadānatapo'vasthā vīryasaṁskārakarmabhiḥ

11210143 matsmṛtyā cātmanaḥ śaucaṁ śuddhaḥ karmācareddvijaḥ

11210151 mantrasya ca parijñānaṁ karmaśuddhirmadarpaṇam

11210153 dharmaḥ sampadyate ṣaḍbhiradharmastu viparyayaḥ

11210161 kvacidguṇo'pi doṣaḥ syāddoṣo'pi vidhinā guṇaḥ

11210163 guṇadoṣārthaniyamastadbhidāmeva bādhate

11210171 samānakarmācaraṇaṁ patitānāṁ na pātakam

11210173 autpattiko guṇaḥ saṅgo na śayānaḥ patatyadhaḥ

11210181 yato yato nivarteta vimucyeta tatastataḥ

11210183 eṣa dharmo nṛṇāṁ kṣemaḥ śokamohabhayāpahaḥ

11210191 viṣayeṣu guṇādhyāsātpuṁsaḥ saṅgastato bhavet

11210193 saṅgāttatra bhavetkāmaḥ kāmādeva kalirnṛṇām

11210201 kalerdurviṣahaḥ krodhastamastamanuvartate

11210203 tamasā grasyate puṁsaścetanā vyāpinī drutam

11210211 tayā virahitaḥ sādho jantuḥ śūnyāya kalpate

11210213 tato'sya svārthavibhraṁśo mūrcchitasya mṛtasya ca

11210221 viṣayābhiniveśena nātmānaṁ veda nāparam

11210223 vṛkṣa jīvikayā jīvanvyarthaṁ bhastreva yaḥ śvasan

11210231 phalaśrutiriyaṁ nṝṇāṁ na śreyo rocanaṁ param

11210233 śreyovivakṣayā proktaṁ yathā bhaiṣajyarocanam

11210241 utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca

11210243 āsaktamanaso martyā ātmano'narthahetuṣu

11210251 natānaviduṣaḥ svārthaṁ bhrāmyato vṛjinādhvani

11210253 kathaṁ yuñjyātpunasteṣu tāṁstamo viśato budhaḥ

11210261 evaṁ vyavasitaṁ kecidavijñāya kubuddhayaḥ

11210263 phalaśrutiṁ kusumitāṁ na vedajñā vadanti hi

11210271 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ

11210273 agnimugdhā dhūmatāntāḥ svaṁ lokaṁ na vidanti te

11210281 na te māmaṅga jānanti hṛdisthaṁ ya idaṁ yataḥ

11210283 ukthaśastrā hyasutṛpo yathā nīhāracakṣuṣaḥ

11210291 te me matamavijñāya parokṣaṁ viṣayātmakāḥ

11210293 hiṁsāyāṁ yadi rāgaḥ syādyajña eva na codanā

11210301 hiṁsāvihārā hyālabdhaiḥ paśubhiḥ svasukhecchayā

11210303 yajante devatā yajñaiḥ pitṛbhūtapatīnkhalāḥ

11210311 svapnopamamamuṁ lokamasantaṁ śravaṇapriyam

11210313 āśiṣo hṛdi saṅkalpya tyajantyarthānyathā vaṇik

11210321 rajaḥsattvatamoniṣṭhā rajaḥsattvatamojuṣaḥ

11210323 upāsata indramukhyāndevādīnna yathaiva mām

11210331 iṣṭveha devatā yajñairgatvā raṁsyāmahe divi

11210333 tasyānta iha bhūyāsma mahāśālā mahākulāḥ

11210341 evaṁ puṣpitayā vācā vyākṣiptamanasāṁ nṛṇām

11210343 mānināṁ cātilubdhānāṁ madvārtāpi na rocate

11210351 vedā brahmātmaviṣayāstrikāṇḍaviṣayā ime

11210353 parokṣavādā ṛṣayaḥ parokṣaṁ mama ca priyam

11210361 śabdabrahma sudurbodhaṁ prāṇendriyamanomayam

11210363 anantapāraṁ gambhīraṁ durvigāhyaṁ samudravat

11210371 mayopabṛṁhitaṁ bhūmnā brahmaṇānantaśaktinā

11210373 bhūteṣu ghoṣarūpeṇa viseṣūrṇeva lakṣyate

11210381 yathorṇanābhirhṛdayādūrṇāmudvamate mukhāt

11210383 ākāśādghoṣavānprāṇo manasā sparśarūpiṇā

11210391 chandomayo'mṛtamayaḥ sahasrapadavīṁ prabhuḥ

11210393 oṁkārādvyañjitasparśa svaroṣmāntasthabhūṣitām

11210401 vicitrabhāṣāvitatāṁ chandobhiścaturuttaraiḥ

11210403 anantapārāṁ bṛhatīṁ sṛjatyākṣipate svayam

11210411 gāyatryuṣṇiganuṣṭupca bṛhatī paṅktireva ca

11210413 triṣṭubjagatyaticchando hyatyaṣṭyatijagadvirāṭ

11210421 kiṁ vidhatte kimācaṣṭe kimanūdya vikalpayet

11210423 ityasyā hṛdayaṁ loke nānyo madveda kaścana

11210431 māṁ vidhatte'bhidhatte māṁ vikalpyāpohyate tvaham

11210433 etāvānsarvavedārthaḥ śabda āsthāya māṁ bhidām

11210435 māyāmātramanūdyānte pratiṣidhya prasīdati

11220010 śrīuddhava uvāca

11220011 kati tattvāni viśveśa saṅkhyātānyṛṣibhiḥ prabho

11220013 navaikādaśa pañca trīṇyāttha tvamiha śuśruma

11220021 kecitṣaḍviṁśatiṁ prāhurapare pañcaviṁśatiṁ

11220023 saptaike nava ṣaṭkeciccatvāryekādaśāpare

11220025 kecitsaptadaśa prāhuḥ ṣoḍaśaike trayodaśa

11220031 etāvattvaṁ hi saṅkhyānāmṛṣayo yadvivakṣayā

11220033 gāyanti pṛthagāyuṣmannidaṁ no vaktumarhasi

11220040 śrībhagavānuvāca

11220041 yuktaṁ ca santi sarvatra bhāṣante brāhmaṇā yathā

11220043 māyāṁ madīyāmudgṛhya vadatāṁ kiṁ nu durghaṭam

11220051 naitadevaṁ yathāttha tvaṁ yadahaṁ vacmi tattathā

11220053 evaṁ vivadatāṁ hetuṁ śaktayo me duratyayāḥ

11220061 yāsāṁ vyatikarādāsīdvikalpo vadatāṁ padam

11220063 prāpte śamadame'pyeti vādastamanu śāmyati

11220071 parasparānupraveśāttattvānāṁ puruṣarṣabha

11220073 paurvāparyaprasaṅkhyānaṁ yathā vakturvivakṣitam

11220081 ekasminnapi dṛśyante praviṣṭānītarāṇi ca

11220083 pūrvasminvā parasminvā tattve tattvāni sarvaśaḥ

11220091 paurvāparyamato'mīṣāṁ prasaṅkhyānamabhīpsatām

11220093 yathā viviktaṁ yadvaktraṁ gṛhṇīmo yuktisambhavāt

11220101 anādyavidyāyuktasya puruṣasyātmavedanam

11220103 svato na sambhavādanyastattvajño jñānado bhavet

11220111 puruṣeśvarayoratra na vailakṣaṇyamaṇvapi

11220113 tadanyakalpanāpārthā jñānaṁ ca prakṛterguṇaḥ

11220121 prakṛtirguṇasāmyaṁ vai prakṛternātmano guṇāḥ

11220123 sattvaṁ rajastama iti sthityutpattyantahetavaḥ

11220131 sattvaṁ jñānaṁ rajaḥ karma tamo'jñānamihocyate

11220133 guṇavyatikaraḥ kālaḥ svabhāvaḥ sūtrameva ca

11220141 puruṣaḥ prakṛtirvyaktamahaṅkāro nabho'nilaḥ

11220143 jyotirāpaḥ kṣitiriti tattvānyuktāni me nava

11220151 śrotraṁ tvagdarśanaṁ ghrāṇo jihveti jñānaśaktayaḥ

11220153 vākpāṇyupasthapāyvaṅghriḥ karmāṇyaṅgobhayaṁ manaḥ

11220161 śabdaḥ sparśo raso gandho rūpaṁ cetyarthajātayaḥ

11220163 gatyuktyutsargaśilpāni karmāyatanasiddhayaḥ

11220171 sargādau prakṛtirhyasya kāryakāraṇarūpiṇī

11220173 sattvādibhirguṇairdhatte puruṣo'vyakta īkṣate

11220181 vyaktādāyo vikurvāṇā dhātavaḥ puruṣekṣayā

11220183 labdhavīryāḥ sṛjantyaṇḍaṁ saṁhatāḥ prakṛterbalāt

11220191 saptaiva dhātava iti tatrārthāḥ pañca khādayaḥ

11220193 jñānamātmobhayādhārastato dehendriyāsavaḥ

11220201 ṣaḍityatrāpi bhūtāni pañca ṣaṣṭhaḥ paraḥ pumān

11220203 tairyuita ātmasambhūtaiḥ sṛṣṭvedaṁ samapāviśat

11220211 catvāryeveti tatrāpi teja āpo'nnamātmanaḥ

11220213 jātāni tairidaṁ jātaṁ janmāvayavinaḥ khalu

11220221 saṅkhyāne saptadaśake bhūtamātrendriyāṇi ca

11220223 pañca pañcaikamanasā ātmā saptadaśaḥ smṛtaḥ

11220231 tadvatṣoḍaśasaṅkhyāne ātmaiva mana ucyate

11220233 bhūtendriyāṇi pañcaiva mana ātmā trayodaśa

11220241 ekādaśatva ātmāsau mahābhūtendriyāṇi ca

11220243 aṣṭau prakṛtayaścaiva puruṣaśca navetyatha

11220251 iti nānāprasaṅkhyānaṁ tattvānāmṛṣibhiḥ kṛtam

11220253 sarvaṁ nyāyyaṁ yuktimattvādviduṣāṁ kimaśobhanam

11220260 śrīuddhava uvāca

11220261 prakṛtiḥ puruṣaścobhau yadyapyātmavilakṣaṇau

11220263 anyonyāpāśrayātkṛṣṇa dṛśyate na bhidā tayoḥ

11220265 prakṛtau lakṣyate hyātmā prakṛtiśca tathātmani

11220271 evaṁ me puṇḍarīkākṣa mahāntaṁ saṁśayaṁ hṛdi

11220273 chettumarhasi sarvajña vacobhirnayanaipuṇaiḥ

11220281 tvatto jñānaṁ hi jīvānāṁ pramoṣaste'tra śaktitaḥ

11220283 tvameva hyātmamāyāyā gatiṁ vettha na cāparaḥ

11220290 śrībhagavānuvāca

11220291 prakṛtiḥ puruṣaśceti vikalpaḥ puruṣarṣabha

11220293 eṣa vaikārikaḥ sargo guṇavyatikarātmakaḥ

11220301 mamāṅga māyā guṇamayyanekadhā vikalpabuddhīśca guṇairvidhatte

11220303 vaikārikastrividho'dhyātmamekamathādhidaivamadhibhūtamanyat

11220311 dṛgrūpamārkaṁ vapuratra randhre parasparaṁ sidhyati yaḥ svataḥ khe

11220313 ātmā yadeṣāmaparo ya ādyaḥ svayānubhūtyākhilasiddhasiddhiḥ

11220321 evaṁ tvagādi śravaṇādi cakṣur

11220322 jihvādi nāsādi ca cittayuktam

11220331 yo'sau guṇakṣobhakṛto vikāraḥ pradhānamūlānmahataḥ prasūtaḥ

11220333 ahaṁ trivṛnmohavikalpaheturvaikārikastāmasa aindriyaśca

11220341 ātmāparijñānamayo vivādo hyastīti nāstīti bhidārthaniṣṭhaḥ

11220343 vyartho'pi naivoparameta puṁsāṁ mattaḥ parāvṛttadhiyāṁ svalokāt

11220350 śrīuddhava uvāca

11220351 tvattaḥ parāvṛttadhiyaḥ svakṛtaiḥ karmabhiḥ prabho

11220353 uccāvacānyathā dehāngṛhṇanti visṛjanti ca

11220361 tanmamākhyāhi govinda durvibhāvyamanātmabhiḥ

11220363 na hyetatprāyaśo loke vidvāṁsaḥ santi vañcitāḥ

11220370 śrībhagavānuvāca

11220371 manaḥ karmamayaṁ ṇṝṇāmindriyaiḥ pañcabhiryutam

11220373 lokāllokaṁ prayātyanya ātmā tadanuvartate

11220381 dhyāyanmano'nu viṣayāndṛṣṭānvānuśrutānatha

11220383 udyatsīdatkarmatantraṁ smṛtistadanu śāmyati

11220391 viṣayābhiniveśena nātmānaṁ yatsmaretpunaḥ

11220393 jantorvai kasyaciddhetormṛtyuratyantavismṛtiḥ

11220401 janma tvātmatayā puṁsaḥ sarvabhāvena bhūrida

11220403 viṣayasvīkṛtiṁ prāhuryathā svapnamanorathaḥ

11220411 svapnaṁ manorathaṁ cetthaṁ prāktanaṁ na smaratyasau

11220413 tatra pūrvamivātmānamapūrvamcānupaśyati

11220421 indriyāyanasṛṣṭyedaṁ traividhyaṁ bhāti vastuni

11220423 bahirantarbhidāheturjano'sajjanakṛdyathā

11220431 nityadā hyaṅga bhūtāni bhavanti na bhavanti ca

11220433 kālenālakṣyavegena sūkṣmatvāttanna dṛśyate

11220441 yathārciṣāṁ srotasāṁ ca phalānāṁ vā vanaspateḥ

11220443 tathaiva sarvabhūtānāṁ vayo'vasthādayaḥ kṛtāḥ

11220451 so'yaṁ dīpo'rciṣāṁ yadvatsrotasāṁ tadidaṁ jalam

11220453 so'yaṁ pumāniti nṛṇāṁ mṛṣā gīrdhīrmṛṣāyuṣām

11220461 mā svasya karmabījena jāyate so'pyayaṁ pumān

11220463 mriyate vāmaro bhrāntyā yathāgnirdārusaṁyutaḥ

11220471 niṣekagarbhajanmāni bālyakaumārayauvanam

11220473 vayomadhyaṁ jarā mṛtyurityavasthāstanornava

11220481 etā manorathamayīrhānyasyoccāvacāstanūḥ

11220483 guṇasaṅgādupādatte kvacitkaścijjahāti ca

11220491 ātmanaḥ pitṛputrābhyāmanumeyau bhavāpyayau

11220493 na bhavāpyayavastūnāmabhijño dvayalakṣaṇaḥ

11220501 tarorbījavipākābhyāṁ yo vidvāñjanmasaṁyamau

11220503 tarorvilakṣaṇo draṣṭā evaṁ draṣṭā tanoḥ pṛthak

11220511 prakṛterevamātmānamavivicyābudhaḥ pumān

11220513 tattvena sparśasammūḍhaḥ saṁsāraṁ pratipadyate

11220521 sattvasaṅgādṛṣīndevānrajasāsuramānuṣān

11220523 tamasā bhūtatiryaktvaṁ bhrāmito yāti karmabhiḥ

11220531 nṛtyato gāyataḥ paśyanyathaivānukaroti tān

11220533 evaṁ buddhiguṇānpaśyannanīho'pyanukāryate

11220541 yathāmbhasā pracalatā taravo'pi calā iva

11220543 cakṣusā bhrāmyamāṇena dṛśyate bhramatīva bhūḥ

11220551 yathā manorathadhiyo viṣayṣānubhavo mṛṣā

11220553 svapnadṛṣṭāśca dāśārha tathā saṁsāra ātmanaḥ

11220561 arthe hyavidyamāne'pi saṁsṛtirna nivartate

11220563 dhyāyato viṣayānasya svapne'narthāgamo yathā

11220571 tasmāduddhava mā bhuṅkṣva viṣayānasadindriyaiḥ

11220573 ātmāgrahaṇanirbhātaṁ paśya vaikalpikaṁ bhramam

11220581 kṣipto'vamānito'sadbhiḥ pralabdho'sūyito'tha vā

11220583 tāḍitaḥ sanniruddho vā vṛttyā vā parihāpitaḥ

11220591 niṣṭhyuto mūtrito vājñairbahudhaivaṁ prakampitaḥ

11220593 śreyaskāmaḥ kṛcchragata ātmanātmānamuddharet

11220600 śrīuddhava uvāca

11220601 yathaivamanubudhyeyaṁ

11220602 vada no vadatāṁ vara

11220611 suduḥṣahamimaṁ manya ātmanyasadatikramam

11220613 viduṣāmapi viśvātmanprakṛtirhi balīyasī

11220615 ṛte tvaddharmaniratānśāntāṁste caraṇālayān

11230010 śrībādarāyaṇiruvāca

11230011 sa evamāśaṁsita uddhavena bhāgavatamukhyena dāśārhamukhyaḥ

11230013 sabhājayanbhṛtyavaco mukundastamābabhāṣe śravaṇīyavīryaḥ

11230020 śrībhagavānuvāca

11230021 bārhaspatya sa nāstyatra sādhurvai durjaneritaiḥ

11230023 duraktairbhinnamātmānaṁ yaḥ samādhātumīśvaraḥ

11230031 na tathā tapyate viddhaḥ pumānbāṇaistu marmagaiḥ

11230033 yathā tudanti marmasthā hyasatāṁ paruṣeṣavaḥ

11230041 kathayanti mahatpuṇyamitihāsamihoddhava

11230043 tamahaṁ varṇayiṣyāmi nibodha susamāhitaḥ

11230051 kenacidbhikṣuṇā gītaṁ paribhūtena durjanaiḥ

11230053 smaratā dhṛtiyuktena vipākaṁ nijakarmaṇām

11230061 avantiṣu dvijaḥ kaścidāsīdāḍhyatamaḥ śriyā

11230063 vārtāvṛttiḥ kadaryastu kāmī lubdho'tikopanaḥ

11230071 jñātayo'tithayastasya vāṅmātreṇāpi nārcitāḥ

11230073 śūnyāvasatha ātmāpi kāle kāmairanarcitaḥ

11230081 duhśīlasya kadaryasya druhyante putrabāndhavāḥ

11230083 dārā duhitaro bhṛtyā viṣaṇṇā nācaranpriyam

11230091 tasyaivaṁ yakṣavittasya cyutasyobhayalokataḥ

11230093 dharmakāmavihīnasya cukrudhuḥ pañcabhāginaḥ

11230101 tadavadhyānavisrasta puṇyaskandhasya bhūrida

11230103 artho'pyagacchannidhanaṁ bahvāyāsapariśramaḥ

11230111 jñātyo jagṛhuḥ kiñcitkiñciddasyava uddhava

11230113 daivataḥ kālataḥ kiñcidbrahmabandhornṛpārthivāt

11230121 sa evaṁ draviṇe naṣṭe dharmakāmavivarjitaḥ

11230123 upekṣitaśca svajanaiścintāmāpa duratyayām

11230131 tasyaivaṁ dhyāyato dīrghaṁ naṣṭarāyastapasvinaḥ

11230133 khidyato bāṣpakaṇṭhasya nirvedaḥ sumahānabhūt

11230141 sa cāhedamaho kaṣṭaṁ vṛthātmā me'nutāpitaḥ

11230143 na dharmāya na kāmāya yasyārthāyāsa īdṛśaḥ

11230151 prāyeṇāthāḥ kadaryāṇāṁ na sukhāya kadācana

11230153 iha cātmopatāpāya mṛtasya narakāya ca

11230161 yaśo yaśasvināṁ śuddhaṁ ślāghyā ye guṇināṁ guṇāḥ

11230163 lobhaḥ svalpo'pi tānhanti śvitro rūpamivepsitam

11230171 arthasya sādhane siddhe utkarṣe rakṣaṇe vyaye

11230173 nāśopabhoga āyāsastrāsaścintā bhramo nṛṇām

11230181 steyaṁ hiṁsānṛtaṁ dambhaḥ kāmaḥ krodhaḥ smayo madaḥ

11230183 bhedo vairamaviśvāsaḥ saṁspardhā vyasanāni ca

11230191 ete pañcadaśānarthā hyarthamūlā matā nṛṇām

11230193 tasmādanarthamarthākhyaṁ śreyo'rthī dūratastyajet

11230201 bhidyante bhrātaro dārāḥ pitaraḥ suhṛdastathā

11230203 ekāsnigdhāḥ kākiṇinā sadyaḥ sarve'rayaḥ kṛtāḥ

11230211 arthenālpīyasā hyete saṁrabdhā dīptamanyavaḥ

11230213 tyajantyāśu spṛdho ghnanti sahasotsṛjya sauhṛdam

11230221 labdhvā janmāmaraprārthyaṁ mānuṣyaṁ taddvijāgryatām

11230223 tadanādṛtya ye svārthaṁ ghnanti yāntyaśubhāṁ gatim

11230231 svargāpavargayordvāraṁ prāpya lokamimaṁ pumān

11230233 draviṇe ko'nuṣajjeta martyo'narthasya dhāmani

11230241 devarṣipitṛbhūtāni jñātīnbandhūṁśca bhāginaḥ

11230243 asaṁvibhajya cātmānaṁ yakṣavittaḥ patatyadhaḥ

11230251 vyarthayārthehayā vittaṁ pramattasya vayo balam

11230253 kuśalā yena sidhyanti jaraṭhaḥ kiṁ nu sādhaye

11230261 kasmātsaṅkliśyate vidvānvyarthayārthehayāsakṛt

11230263 kasyacinmāyayā nūnaṁ loko'yaṁ suvimohitaḥ

11230271 kiṁ dhanairdhanadairvā kiṁ kāmairvā kāmadairuta

11230273 mṛtyunā grasyamānasya karmabhirvota janmadaiḥ

11230281 nūnaṁ me bhagavāṁstuṣṭaḥ sarvadevamayo hariḥ

11230283 yena nīto daśāmetāṁ nirvedaścātmanaḥ plavaḥ

11230291 so'haṁ kālāvaśeṣeṇa śoṣayiṣye'ṅgamātmanaḥ

11230293 apramatto'khilasvārthe yadi syātsiddha ātmani

11230301 tatra māmanumoderandevāstribhuvaneśvarāḥ

11230303 muhūrtena brahmalokaṁ khaṭvāṅgaḥ samasādhayat

11230310 śrībhagavānuvāca

11230311 ityabhipretya manasā hyāvantyo dvijasattamaḥ

11230313 unmucya hṛdayagranthīnśānto bhikṣurabhūnmuniḥ

11230321 sa cacāra mahīmetāṁ saṁyatātmendriyānilaḥ

11230323 bhikṣārthaṁ nagaragrāmānasaṅgo'lakṣito'viśat

11230331 taṁ vai pravayasaṁ bhikṣumavadhūtamasajjanāḥ

11230333 dṛṣṭvā paryabhavanbhadra bahvībhiḥ paribhūtibhiḥ

11230341 kecittriveṇuṁ jagṛhureke pātraṁ kamaṇḍalum

11230343 pīṭhaṁ caike'kṣasūtraṁ ca kanthāṁ cīrāṇi kecana

11230345 pradāya ca punastāni darśitānyādadurmuneḥ

11230351 annaṁ ca bhaikṣyasampannaṁ bhuñjānasya sarittaṭe

11230353 mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvantyasya ca mūrdhani

11230361 yatavācaṁ vācayanti tāḍayanti na vakti cet

11230363 tarjayantyapare vāgbhiḥ steno'yamiti vādinaḥ

11230365 badhnanti rajjvā taṁ kecidbadhyatāṁ badhyatāmiti

11230371 kṣipantyeke'vajānanta eṣa dharmadhvajaḥ śaṭhaḥ

11230373 kṣīṇavitta imāṁ vṛttimagrahītsvajanojjhitaḥ

11230381 aho eṣa mahāsāro dhṛtimāngirirāḍiva

11230383 maunena sādhayatyarthaṁ bakavaddṛḍhaniścayaḥ

11230391 ityeke vihasantyenameke durvātayanti ca

11230393 taṁ babandhurnirurudhuryathā krīḍanakaṁ dvijam

11230401 evaṁ sa bhautikaṁ duḥkhaṁ daivikaṁ daihikaṁ ca yat

11230403 bhoktavyamātmano diṣṭaṁ prāptaṁ prāptamabudhyata

11230411 paribhūta imāṁ gāthāmagāyata narādhamaiḥ

11230413 pātayadbhiḥ sva dharmastho dhṛtimāsthāya sāttvikīm

11230420 dvija uvāca

11230421 nāyaṁ jano me sukhaduḥkhaheturna devatātmā grahakarmakālāḥ

11230423 manaḥ paraṁ kāraṇamāmananti saṁsāracakraṁ parivartayedyat

11230431 mano guṇānvai sṛjate balīyastataśca karmāṇi vilakṣaṇāni

11230433 śuklāni kṛṣṇānyatha lohitāni tebhyaḥ savarṇāḥ sṛtayo bhavanti

11230441 anīha ātmā manasā samīhatā hiraṇmayo matsakha udvicaṣṭe

11230443 manaḥ svaliṅgaṁ parigṛhya kāmānjuṣannibaddho guṇasaṅgato'sau

11230451 dānaṁ svadharmo niyamo yamaśca śrutaṁ ca karmāṇi ca sadvratāni

11230453 sarve manonigrahalakṣaṇāntāḥ paro hi yogo manasaḥ samādhiḥ

11230461 samāhitaṁ yasya manaḥ praśāntaṁ dānādibhiḥ kiṁ vada tasya kṛtyam

11230463 asaṁyataṁ yasya mano vinaśyaddānādibhiścedaparaṁ kimebhiḥ

11230471 manovaśe'nye hyabhavansma devā manaśca nānyasya vaśaṁ sameti

11230473 bhīṣmo hi devaḥ sahasaḥ sahīyānyuñjyādvaśe taṁ sa hi devadevaḥ

11230481 tamdurjayaṁ śatrumasahyavegamaruntudaṁ tanna vijitya kecit

11230483 kurvantyasadvigrahamatra martyairmitrāṇyudāsīnaripūnvimūḍhāḥ

11230491 dehaṁ manomātramimaṁ gṛhītvā mamāhamityandhadhiyo manuṣyāḥ

11230493 eṣo'hamanyo'yamiti bhrameṇa durantapāre tamasi bhramanti

11230501 janastu hetuḥ sukhaduḥkhayoścetkimātmanaścātra hi bhaumayostat

11230503 jihvāṁ kvacitsandaśati svadadbhistadvedanāyāṁ katamāya kupyet

11230511 duḥkhasya heturyadi devatāstu kimātmanastatra vikārayostat

11230513 yadaṅgamaṅgena nihanyate kvacitkrudhyeta kasmai puruṣaḥ svadehe

11230521 ātmā yadi syātsukhaduḥkhahetuḥ kimanyatastatra nijasvabhāvaḥ

11230523 na hyātmano'nyadyadi tanmṛṣā syātkrudhyeta kasmānna sukhaṁ na duḥkham

11230531 grahā nimittaṁ sukhaduḥkhayoścetkimātmano'jasya janasya te vai

11230533 grahairgrahasyaiva vadanti pīḍāṁ krudhyeta kasmai puruṣastato'nyaḥ

11230541 karmāstu hetuḥ sukhaduḥkhayoścetkimātmanastaddhi jaḍājaḍatve

11230543 dehastvacitpuruṣo'yaṁ suparṇaḥ krudhyeta kasmai na hi karma mūlam

11230551 kālastu hetuḥ sukhaduḥkhayoścetkimātmanastatra tadātmako'sau

11230553 nāgnerhi tāpo na himasya tatsyātkrudhyeta kasmai na parasya dvandvam

11230561 na kenacitkvāpi kathañcanāsya dvandvoparāgaḥ parataḥ parasya

11230563 yathāhamaḥ saṁsṛtirūpiṇaḥ syādevaṁ prabuddho na bibheti bhūtaiḥ

11230571 etāṁ sa āsthāya parātmaniṣṭhāmadhyāsitāṁ pūrvatamairmaharṣibhiḥ

11230573 ahaṁ tariṣyāmi durantapāraṁ tamo mukundāṅghriniṣevayaiva

11230580 śrībhagavānuvāca

11230581 nirvidya naṣṭadraviṇe gataklamaḥ pravrajya gāṁ paryaṭamāna ittham

11230583 nirākṛto'sadbhirapi svadharmādakampito'mūṁ munirāha gāthām

11230591 sukhaduḥkhaprado nānyaḥ puruṣasyātmavibhramaḥ

11230593 mitrodāsīnaripavaḥ saṁsārastamasaḥ kṛtaḥ

11230601 tasmātsarvātmanā tāta nigṛhāṇa mano dhiyā

11230603 mayyāveśitayā yukta etāvānyogasaṅgrahaḥ

11230611 ya etāṁ bhikṣuṇā gītāṁ brahmaniṣṭhāṁ samāhitaḥ

11230613 dhārayañchrāvayañchṛṇvandvandvairnaivābhibhūyate

11240010 śrībhagavānuvāca

11240011 atha te sampravakṣyāmi sāṅkhyaṁ pūrvairviniścitam

11240013 yadvijñāya pumānsadyo jahyādvaikalpikaṁ bhramam

11240021 āsījjñānamatho artha ekamevāvikalpitam

11240023 yadā vivekanipuṇā ādau kṛtayuge'yuge

11240031 tanmāyāphalarūpeṇa kevalaṁ nirvikalpitam

11240033 vāṅmano'gocaraṁ satyaṁ dvidhā samabhavadbṛhat

11240041 tayorekataro hyarthaḥ prakṛtiḥ sobhayātmikā

11240043 jñānaṁ tvanyatamo bhāvaḥ puruṣaḥ so'bhidhīyate

11240051 tamo rajaḥ sattvamiti prakṛterabhavanguṇāḥ

11240053 mayā prakṣobhyamāṇāyāḥ puruṣānumatena ca

11240061 tebhyaḥ samabhavatsūtraṁ mahānsūtreṇa saṁyutaḥ

11240063 tato vikurvato jāto yo'haṅkāro vimohanaḥ

11240071 vaikārikastaijasaśca tāmasaścetyahaṁ trivṛt

11240073 tanmātrendriyamanasāṁ kāraṇaṁ cidacinmayaḥ

11240081 arthastanmātrikājjajñe tāmasādindriyāṇi ca

11240083 taijasāddevatā āsannekādaśa ca vaikṛtāt

11240091 mayā sañcoditā bhāvāḥ sarve saṁhatyakāriṇaḥ

11240093 aṇḍamutpādayāmāsurmamāyatanamuttamam

11240101 tasminnahaṁ samabhavamaṇḍe salilasaṁsthitau

11240103 mama nābhyāmabhūtpadmaṁ viśvākhyaṁ tatra cātmabhūḥ

11240111 so'sṛjattapasā yukto rajasā madanugrahāt

11240113 lokānsapālānviśvātmā bhūrbhuvaḥ svariti tridhā

11240121 devānāmoka āsītsvarbhūtānāṁ ca bhuvaḥ padam

11240123 martyādīnāṁ ca bhūrlokaḥ siddhānāṁ tritayātparam

11240131 adho'surāṇāṁ nāgānāṁ bhūmeroko'sṛjatprabhuḥ

11240133 trilokyāṁ gatayaḥ sarvāḥ karmaṇāṁ triguṇātmanām

11240141 yogasya tapasaścaiva nyāsasya gatayo'malāḥ

11240143 maharjanastapaḥ satyaṁ bhaktiyogasya madgatiḥ

11240151 mayā kālātmanā dhātrā karmayuktamidaṁ jagat

11240153 guṇapravāha etasminnunmajjati nimajjati

11240161 aṇurbṛhatkṛśaḥ sthūlo yo yo bhāvaḥ prasidhyati

11240163 sarvo'pyubhayasaṁyuktaḥ prakṛtyā puruṣeṇa ca

11240171 yastu yasyādirantaśca sa vai madhyaṁ ca tasya san

11240173 vikāro vyavahārārtho yathā taijasapārthivāḥ

11240181 yadupādāya pūrvastu bhāvo vikurute'param

11240183 ādiranto yadā yasya tatsatyamabhidhīyate

11240191 prakṛtiryasyopādānamādhāraḥ puruṣaḥ paraḥ

11240193 sato'bhivyañjakaḥ kālo brahma tattritayaṁ tvaham

11240201 sargaḥ pravartate tāvatpaurvāparyeṇa nityaśaḥ

11240203 mahānguṇavisargārthaḥ sthityanto yāvadīkṣaṇam

11240211 virāṇmayāsādyamāno lokakalpavikalpakaḥ

11240213 pañcatvāya viśeṣāya kalpate bhuvanaiḥ saha

11240221 anne pralīyate martyamannaṁ dhānāsu līyate

11240223 dhānā bhūmau pralīyante bhūmirgandhe pralīyate

11240231 apsu pralīyate gandha āpaśca svaguṇe rase

11240233 līyate jyotiṣi raso jyotī rūpe pralīyate

11240241 rūpaṁ vāyau sa ca sparśe līyate so'pi cāmbare

11240243 ambaraṁ śabdatanmātra indriyāṇi svayoniṣu

11240251 yonirvaikārike saumya līyate manasīśvare

11240253 śabdo bhūtādimapyeti bhūtādirmahati prabhuḥ

11240261 sa līyate mahānsveṣu guṇesu guṇavattamaḥ

11240263 te'vyakte sampralīyante tatkāle līyate'vyaye

11240271 kālo māyāmaye jīve jīva ātmani mayyaje

11240273 ātmā kevala ātmastho vikalpāpāyalakṣaṇaḥ

11240281 evamanvīkṣamāṇasya kathaṁ vaikalpiko bhramaḥ

11240283 manaso hṛdi tiṣṭheta vyomnīvārkodaye tamaḥ

11240291 eṣa sāṅkhyavidhiḥ proktaḥ saṁśayagranthibhedanaḥ

11240293 pratilomānulomābhyāṁ parāvaradṛśa mayā

11250010 śrībhagavānuvāca

11250011 guṇānāmasammiśrāṇāṁ pumānyena yathā bhavet

11250013 tanme puruṣavaryedamupadhāraya śaṁsataḥ

11250021 śamo damastitikṣekṣā tapaḥ satyaṁ dayā smṛtiḥ

11250023 tuṣṭistyāgo'spṛhā śraddhā hrīrdayādiḥ svanirvṛtiḥ

11250031 kāma īhā madastṛṣṇā stambha āśīrbhidā sukham

11250033 madotsāho yaśaḥprītirhāsyaṁ vīryaṁ balodyamaḥ

11250041 krodho lobho'nṛtaṁ hiṁsā yācñā dambhaḥ klamaḥ kaliḥ

11250043 śokamohau viṣādārtī nidrāśā bhīranudyamaḥ

11250051 sattvasya rajasaścaitāstamasaścānupūrvaśaḥ

11250053 vṛttayo varṇitaprāyāḥ sannipātamatho śṛṇu

11250061 sannipātastvahamiti mametyuddhava yā matiḥ

11250063 vyavahāraḥ sannipāto manomātrendriyāsubhiḥ

11250071 dharme cārthe ca kāme ca yadāsau pariniṣṭhitaḥ

11250073 guṇānāṁ sannikarṣo'yaṁ śraddhāratidhanāvahaḥ

11250081 pravṛttilakṣaṇe niṣṭhā pumānyarhi gṛhāśrame

11250083 svadharme cānu tiṣṭheta guṇānāṁ samitirhi sā

11250091 puruṣaṁ sattvasaṁyuktamanumīyācchamādibhiḥ

11250093 kāmādibhī rajoyuktaṁ krodhādyaistamasā yutam

11250101 yadā bhajati māṁ bhaktyā nirapekṣaḥ svakarmabhiḥ

11250103 taṁ sattvaprakṛtiṁ vidyātpuruṣaṁ striyameva vā

11250111 yadā āśiṣa āśāsya māṁ bhajeta svakarmabhiḥ

11250113 taṁ rajaḥprakṛtiṁ vidyāthiṁsāmāśāsya tāmasam

11250121 sattvaṁ rajastama iti guṇā jīvasya naiva me

11250123 cittajā yaistu bhūtānāṁ sajjamāno nibadhyate

11250131 yadetarau jayetsattvaṁ bhāsvaraṁ viśadaṁ śivam

11250133 tadā sukhena yujyeta dharmajñānādibhiḥ pumān

11250141 yadā jayettamaḥ sattvaṁ rajaḥ saṅgaṁ bhidā calam

11250143 tadā duḥkhena yujyeta karmaṇā yaśasā śriyā

11250151 yadā jayedrajaḥ sattvaṁ tamo mūḍhaṁ layaṁ jaḍam

11250153 yujyeta śokamohābhyāṁ nidrayā hiṁsayāśayā

11250161 yadā cittaṁ prasīdeta indriyāṇāṁ ca nirvṛtiḥ

11250163 dehe'bhayaṁ mano'saṅgaṁ tatsattvaṁ viddhi matpadam

11250171 vikurvankriyayā cādhīranivṛttiśca cetasām

11250173 gātrāsvāsthyaṁ mano bhrāntaṁ raja etairniśāmaya

11250181 sīdaccittaṁ vilīyeta cetaso grahaṇe'kṣamam

11250183 mano naṣṭaṁ tamo glānistamastadupadhāraya

11250191 edhamāne guṇe sattve devānāṁ balamedhate

11250193 asurāṇāṁ ca rajasi tamasyuddhava rakṣasām

11250201 sattvājjāgaraṇaṁ vidyādrajasā svapnamādiśet

11250203 prasvāpaṁ tamasā jantosturīyaṁ triṣu santatam

11250211 uparyupari gacchanti sattvena brāhmaṇā janāḥ

11250213 tamasādho'dha āmukhyādrajasāntaracāriṇaḥ

11250221 sattve pralīnāḥ svaryānti naralokaṁ rajolayāḥ

11250223 tamolayāstu nirayaṁ yānti māmeva nirguṇāḥ

11250231 madarpaṇaṁ niṣphalaṁ vā sāttvikaṁ nijakarma tat

11250233 rājasaṁ phalasaṅkalpaṁ hiṁsāprāyādi tāmasam

11250241 kaivalyaṁ sāttvikaṁ jñānaṁ rajo vaikalpikaṁ ca yat

11250243 prākṛtaṁ tāmasaṁ jñānaṁ manniṣṭhaṁ nirguṇaṁ smṛtam

11250251 vanaṁ tu sāttviko vāso grāmo rājasa ucyate

11250253 tāmasaṁ dyūtasadanaṁ manniketaṁ tu nirguṇam

11250261 sāttvikaḥ kārako'saṅgī rāgāndho rājasaḥ smṛtaḥ

11250263 tāmasaḥ smṛtivibhraṣṭo nirguṇo madapāśrayaḥ

11250271 sāttvikyādhyātmikī śraddhā karmaśraddhā tu rājasī

11250273 tāmasyadharme yā śraddhā matsevāyāṁ tu nirguṇā

11250281 pathyaṁ pūtamanāyastamāhāryaṁ sāttvikaṁ smṛtam

11250283 rājasaṁ cendriyapreṣṭhaṁ tāmasaṁ cārtidāśuci

11250291 sāttvikaṁ sukhamātmotthaṁ viṣayotthaṁ tu rājasam

11250293 tāmasaṁ mohadainyotthaṁ nirguṇaṁ madapāśrayam

11250301 dravyaṁ deśaḥ phalaṁ kālo jñānaṁ karma ca kārakaḥ

11250303 śraddhāvasthākṛtirniṣṭhā traiguṇyaḥ sarva eva hi

11250311 sarve guṇamayā bhāvāḥ puruṣāvyaktadhiṣṭhitāḥ

11250313 dṛṣṭaṁ śrutaṁ anudhyātaṁ buddhyā vā puruṣarṣabha

11250321 etāḥ saṁsṛtayaḥ puṁso guṇakarmanibandhanāḥ

11250323 yeneme nirjitāḥ saumya guṇā jīvena cittajāḥ

11250325 bhaktiyogena manniṣṭho madbhāvāya prapadyate

11250331 tasmāddehamimaṁ labdhvā jñānavijñānasambhavam

11250333 guṇasaṅgaṁ vinirdhūya māṁ bhajantu vicakṣaṇāḥ

11250341 niḥsaṅgo māṁ bhajedvidvānapramatto jitendriyaḥ

11250343 rajastamaścābhijayetsattvasaṁsevayā muniḥ

11250351 sattvaṁ cābhijayedyukto nairapekṣyeṇa śāntadhīḥ

11250353 sampadyate guṇairmukto jīvo jīvaṁ vihāya mām

11250361 jīvo jīvavinirmukto guṇaiścāśayasambhavaiḥ

11250363 mayaiva brahmaṇā pūrṇo na bahirnāntaraścaret

11260010 śrībhagavānuvāca

11260011 mallakṣaṇamimaṁ kāyaṁ labdhvā maddharma āsthitaḥ

11260013 ānandaṁ paramātmānamātmasthaṁ samupaiti mām

11260021 guṇamayyā jīvayonyā vimukto jñānaniṣṭhayā

11260023 guṇeṣu māyāmātreṣu dṛśyamāneṣvavastutaḥ

11260025 vartamāno'pi na pumānyujyate'vastubhirguṇaiḥ

11260031 saṅgaṁ na kuryādasatāṁ śiśnodaratṛpāṁ kvacit

11260033 tasyānugastamasyandhe patatyandhānugāndhavat

11260041 ailaḥ samrāḍimāṁ gāthāmagāyata bṛhacchravāḥ

11260043 urvaśīvirahānmuhyannirviṇṇaḥ śokasaṁyame

11260051 tyaktvātmānaṁ vrayantīṁ tāṁ nagna unmattavannṛpaḥ

11260053 vilapannanvagājjāye ghore tiṣṭheti viklavaḥ

11260061 kāmānatṛpto'nujuṣankṣullakānvarṣayāminīḥ

11260063 na veda yāntīrnāyāntīrurvaśyākṛṣṭacetanaḥ

11260070 aila uvāca

11260071 aho me mohavistāraḥ kāmakaśmalacetasaḥ

11260073 devyā gṛhītakaṇṭhasya nāyuḥkhaṇḍā ime smṛtāḥ

11260081 nāhaṁ vedābhinirmuktaḥ sūryo vābhyudito'muyā

11260083 mūṣito varṣapūgānāṁ batāhāni gatānyuta

11260091 aho me ātmasammoho yenātmā yoṣitāṁ kṛtaḥ

11260093 krīḍāmṛgaścakravartī naradevaśikhāmaṇiḥ

11260101 saparicchadamātmānaṁ hitvā tṛṇamiveśvaram

11260103 yāntīṁ striyaṁ cānvagamaṁ nagna unmattavadrudan

11260111 kutastasyānubhāvaḥ syātteja īśatvameva vā

11260113 yo'nvagacchaṁ striyaṁ yāntīṁ kharavatpādatāḍitaḥ

11260121 kiṁ vidyayā kiṁ tapasā kiṁ tyāgena śrutena vā

11260123 kiṁ viviktena maunena strībhiryasya mano hṛtam

11260131 svārthasyākovidaṁ dhiṅmāṁ mūrkhaṁ paṇḍitamāninam

11260133 yo'hamīśvaratāṁ prāpya strībhirgokharavajjitaḥ

11260141 sevato varṣapūgānme urvaśyā adharāsavam

11260143 na tṛpyatyātmabhūḥ kāmo vahnirāhutibhiryathā

11260151 puṁścalyāpahṛtaṁ cittaṁ ko nvanyo mocituṁ prabhuḥ

11260153 ātmārāmeśvaramṛte bhagavantamadhokṣajam

11260161 bodhitasyāpi devyā me sūktavākyena durmateḥ

11260163 manogato mahāmoho nāpayātyajitātmanaḥ

11260171 kimetayā no'pakṛtaṁ rajjvā vā sarpacetasaḥ

11260173 draṣṭuḥ svarūpāviduṣo yo'haṁ yadajitendriyaḥ

11260181 kvāyaṁ malīmasaḥ kāyo daurgandhyādyātmako'śuciḥ

11260183 kva guṇāḥ saumanasyādyā hyadhyāso'vidyayā kṛtaḥ

11260191 pitroḥ kiṁ svaṁ nu bhāryāyāḥ svāmino'gneḥ śvagṛdhrayoḥ

11260193 kimātmanaḥ kiṁ suhṛdāmiti yo nāvasīyate

11260201 tasminkalevare'medhye tucchaniṣṭhe viṣajjate

11260203 aho subhadraṁ sunasaṁ susmitaṁ ca mukhaṁ striyaḥ

11260211 tvaṅmāṁsarudhirasnāyu medomajjāsthisaṁhatau

11260213 viṇmūtrapūye ramatāṁ kṛmīṇāṁ kiyadantaram

11260221 athāpi nopasajjeta strīṣu straiṇeṣu cārthavit

11260223 viṣayendriyasaṁyogānmanaḥ kṣubhyati nānyathā

11260231 adṛṣṭādaśrutādbhāvānna bhāva upajāyate

11260233 asamprayuñjataḥ prāṇānśāmyati stimitaṁ manaḥ

11260241 tasmātsaṅgo na kartavyaḥ strīṣu straiṇeṣu cendriyaiḥ

11260243 viduṣāṁ cāpyavisrabdhaḥ ṣaḍvargaḥ kimu mādṛśām

11260250 śrībhagavānuvāca

11260251 evaṁ pragāyannṛpadevadevaḥ sa urvaśīlokamatho vihāya

11260253 ātmānamātmanyavagamya māṁ vai upāramajjñāanavidhūtamohaḥ

11260261 tato duḥsaṅgamutsṛjya satsu sajjeta buddhimān

11260263 santa evāsya chindanti manovyāsaṅgamuktibhiḥ

11260271 santo'napekṣā maccittāḥ praśāntāḥ samadarśinaḥ

11260273 nirmamā nirahaṅkārā nirdvandvā niṣparigrahāḥ

11260281 teṣu nityaṁ mahābhāga mahābhāgeṣu matkathāḥ

11260283 sambhavanti hi tā nṝṇāṁ juṣatāṁ prapunantyagham

11260291 tā ye śṛṇvanti gāyanti hyanumodanti cādṛtāḥ

11260293 matparāḥ śraddadhānāśca bhaktiṁ vindanti te mayi

11260301 bhaktiṁ labdhavataḥ sādhoḥ kimanyadavaśiṣyate

11260303 mayyanantaguṇe brahmaṇyānandānubhavātmani

11260311 yathopaśrayamāṇasya bhagavantaṁ vibhāvasum

11260313 śītaṁ bhayaṁ tamo'pyeti sādhūnsaṁsevatastathā

11260321 nimajjyonmajjatāṁ ghore bhavābdhau paramāyaṇam

11260323 santo brahmavidaḥ śāntā naurdṛḍhevāpsu majjatām

11260331 annaṁ hi prāṇināṁ prāṇa ārtānāṁ śaraṇaṁ tvaham

11260333 dharmo vittaṁ nṛṇāṁ pretya santo'rvāgbibhyato'raṇam

11260341 santo diśanti cakṣūṁsi bahirarkaḥ samutthitaḥ

11260343 devatā bāndhavāḥ santaḥ santa ātmāhameva ca

11260351 vaitasenastato'pyevamurvaśyā lokaniṣpṛhaḥ

11260353 muktasaṅgo mahīmetāmātmārāmaścacāra ha

11270010 śrīuddhava uvāca

11270011 kriyāyogaṁ samācakṣva bhavadārādhanaṁ prabho

11270013 yasmāttvāṁ ye yathārcanti sātvatāḥ sātvatarṣabha

11270021 etadvadanti munayo muhurniḥśreyasaṁ nṛṇām

11270023 nārado bhagavānvyāsa ācāryo'ṅgirasaḥ sutaḥ

11270031 niḥsṛtaṁ te mukhāmbhojādyadāha bhagavānajaḥ

11270033 putrebhyo bhṛgumukhyebhyo devyai ca bhagavānbhavaḥ

11270041 etadvai sarvavarṇānāmāśramāṇāṁ ca sammatam

11270043 śreyasāmuttamaṁ manye strīśūdrāṇāṁ ca mānada

11270051 etatkamalapatrākṣa karmabandhavimocanam

11270053 bhaktāya cānuraktāya brūhi viśveśvareśvara

11270060 śrībhagavānuvāca

11270061 na hyanto'nantapārasya karmakāṇḍasya coddhava

11270063 saṅkṣiptaṁ varṇayiṣyāmi yathāvadanupūrvaśaḥ

11270071 vaidikastāntriko miśra iti me trividho makhaḥ

11270073 trayāṇāmīpsitenaiva vidhinā māṁ samarcaret

11270081 yadā svanigamenoktaṁ dvijatvaṁ prāpya pūruṣaḥ

11270083 yathā yajeta māṁ bhaktyā śraddhayā tannibodha me

11270091 arcāyāṁ sthaṇḍile'gnau vā sūrye vāpsu hṛdi dvijaḥ

11270093 dravyeṇa bhaktiyukto'rcetsvaguruṁ māmamāyayā

11270101 pūrvaṁ snānaṁ prakurvīta dhautadanto'ṅgaśuddhaye

11270103 ubhayairapi ca snānaṁ mantrairmṛdgrahaṇādinā

11270111 sandhyopāstyādikarmāṇi vedenācoditāni me

11270113 pūjāṁ taiḥ kalpayetsamyak saṅkalpaḥ karmapāvanīm

11270121 śailī dārumayī lauhī lepyā lekhyā ca saikatī

11270123 manomayī maṇimayī pratimāṣṭavidhā smṛtā

11270131 calācaleti dvividhā pratiṣṭhā jīvamandiram

11270133 udvāsāvāhane na staḥ sthirāyāmuddhavārcane

11270141 asthirāyāṁ vikalpaḥ syātsthaṇḍile tu bhaveddvayam

11270143 snapanaṁ tvavilepyāyāmanyatra parimārjanam

11270151 dravyaiḥ prasiddhairmadyāgaḥ pratimādiṣvamāyinaḥ

11270153 bhaktasya ca yathālabdhairhṛdi bhāvena caiva hi

11270161 snānālaṅkaraṇaṁ preṣṭhamarcāyāmeva tūddhava

11270163 sthaṇḍile tattvavinyāso vahnāvājyaplutaṁ haviḥ

11270171 sūrye cābhyarhaṇaṁ preṣṭhaṁ salile salilādibhiḥ

11270173 śraddhayopāhṛtaṁ preṣṭhaṁ bhaktena mama vāryapi

11270181 bhūryapyabhaktopāhṛtaṁ na me toṣāya kalpate

11270183 gandho dhūpaḥ sumanaso dīpo'nnādyaṁ ca kiṁ punaḥ

11270191 śuciḥ sambhṛtasambhāraḥ prāgdarbhaiḥ kalpitāsanaḥ

11270193 āsīnaḥ prāgudagvārcedarcāyāṁ tvatha sammukhaḥ

11270201 kṛtanyāsaḥ kṛtanyāsāṁ madarcāṁ pāṇināmṛjet

11270203 kalaśaṁ prokṣaṇīyaṁ ca yathāvadupasādhayet

11270211 tadadbhirdevayajanaṁ dravyāṇyātmānameva ca

11270213 prokṣya pātrāṇi trīṇyadbhistaistairdravyaiśca sādhayet

11270221 pādyārghyācamanīyārthaṁ trīṇi pātrāṇi deśikaḥ

11270223 hṛdā śīrṣṇātha śikhayā gāyatryā cābhimantrayet

11270231 piṇḍe vāyvagnisaṁśuddhe hṛtpadmasthāṁ parāṁ mama

11270233 aṇvīṁ jīvakalāṁ dhyāyennādānte siddhabhāvitām

11270241 tayātmabhūtayā piṇḍe vyāpte sampūjya tanmayaḥ

11270243 āvāhyārcādiṣu sthāpya nyastāṅgaṁ māṁ prapūjayet

11270251 pādyopasparśārhaṇādīnupacārānprakalpayet

11270253 dharmādibhiśca navabhiḥ kalpayitvāsanaṁ mama

11270261 padmamaṣṭadalaṁ tatra karṇikākesarojjvalam

11270263 ubhābhyāṁ vedatantrābhyāṁ mahyaṁ tūbhayasiddhaye

11270271 sudarśanaṁ pāñcajanyaṁ gadāsīṣudhanurhalān

11270273 muṣalaṁ kaustubhaṁ mālāṁ śrīvatsaṁ cānupūjayet

11270281 nandaṁ sunandaṁ garuḍaṁ pracaṇḍaṁ caṇḍaṁ eva ca

11270283 mahābalaṁ balaṁ caiva kumudaṁ kamudekṣaṇam

11270291 durgāṁ vināyakaṁ vyāsaṁ viṣvakṣenaṁ gurūnsurān

11270293 sve sve sthāne tvabhimukhānpūjayetprokṣaṇādibhiḥ

11270301 candanośīrakarpūra kuṅkumāguruvāsitaiḥ

11270303 salilaiḥ snāpayenmantrairnityadā vibhave sati

11270311 svarṇagharmānuvākena mahāpuruṣavidyayā

11270313 pauruṣeṇāpi sūktena sāmabhī rājanādibhiḥ

11270321 vastropavītābharaṇa patrasraggandhalepanaiḥ

11270323 alaṅkurvīta saprema madbhakto māṁ yathocitam

11270331 pādyamācamanīyaṁ ca gandhaṁ sumanaso'kṣatān

11270333 dhūpadīpopahāryāṇi dadyānme śraddhayārcakaḥ

11270341 guḍapāyasasarpīṁṣi śaṣkulyāpūpamodakān

11270343 saṁyāvadadhisūpāṁśca naivedyaṁ sati kalpayet

11270351 abhyaṅgonmardanādarśa dantadhāvābhiṣecanam

11270353 annādyagītanṛtyāni parvaṇi syurutānvaham

11270361 vidhinā vihite kuṇḍe mekhalāgartavedibhiḥ

11270363 agnimādhāya paritaḥ samūhetpāṇinoditam

11270371 paristīryātha paryukṣedanvādhāya yathāvidhi

11270373 prokṣaṇyāsādya dravyāṇi prokṣyāgnau bhāvayeta mām

11270381 taptajāmbūnadaprakhyaṁ śaṅkhacakragadāmbujaiḥ

11270383 lasaccaturbhujaṁ śāntaṁ padmakiñjalkavāsasam

11270391 sphuratkirīṭakaṭaka kaṭisūtravarāṅgadam

11270393 śrīvatsavakṣasaṁ bhrājat kaustubhaṁ vanamālinam

11270401 dhyāyannabhyarcya dārūṇi haviṣābhighṛtāni ca

11270413 prāsyājyabhāgāvāghārau dattvā cājyaplutaṁ haviḥ

11270411 juhuyānmūlamantreṇa ṣoḍaśarcāvadānataḥ

11270413 dharmādibhyo yathānyāyaṁ mantraiḥ sviṣṭikṛtaṁ budhaḥ

11270421 abhyarcyātha namaskṛtya pārṣadebhyo baliṁ haret

11270423 mūlamantraṁ japedbrahma smarannārāyaṇātmakam

11270431 dattvācamanamuccheṣaṁ viṣvakṣenāya kalpayet

11270433 mukhavāsaṁ surabhimattāmbūlādyamathārhayet

11270441 upagāyangṛṇannṛtyankarmāṇyabhinayanmama

11270443 matkathāḥ śrāvayanśṛṇvanmuhūrtaṁ kṣaṇiko bhavet

11270451 stavairuccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtairapi

11270453 stutvā prasīda bhagavanniti vandeta daṇḍavat

11270461 śiro matpādayoḥ kṛtvā bāhubhyāṁ ca parasparam

11270463 prapannaṁ pāhi māmīśa bhītaṁ mṛtyugrahārṇavāt

11270471 iti śeṣāṁ mayā dattāṁ śirasyādhāya sādaram

11270473 udvāsayeccedudvāsyaṁ jyotirjyotiṣi tatpunaḥ

11270481 arcādiṣu yadā yatra śraddhā māṁ tatra cārcayet

11270483 sarvabhūteṣvātmani ca sarvātmāhamavasthitaḥ

11270491 evaṁ kriyāyogapathaiḥ pumānvaidikatāntrikaiḥ

11270493 arcannubhayataḥ siddhiṁ matto vindatyabhīpsitām

11270501 madarcāṁ sampratiṣṭhāpya mandiraṁ kārayeddṛḍham

11270503 puṣpodyānāni ramyāṇi pūjāyātrotsavāśritān

11270511 pūjādīnāṁ pravāhārthaṁ mahāparvasvathānvaham

11270513 kṣetrāpaṇapuragrāmāndattvā matsārṣṭitāmiyāt

11270521 pratiṣṭhayā sārvabhaumaṁ sadmanā bhuvanatrayam

11270523 pūjādinā brahmalokaṁ tribhirmatsāmyatāmiyāt

11270531 māmeva nairapekṣyeṇa bhaktiyogena vindati

11270533 bhaktiyogaṁ sa labhata evaṁ yaḥ pūjayeta mām

11270541 yaḥ svadattāṁ parairdattāṁ hareta suraviprayoḥ

11270543 vṛttiṁ sa jāyate viḍbhugvarṣāṇāmayutāyutam

11270551 kartuśca sāratherhetoranumoditureva ca

11270553 karmaṇāṁ bhāginaḥ pretya bhūyo bhūyasi tatphalam

11280010 śrībhagavānuvāca

11280011 parasvabhāvakarmāṇi na praśaṁsenna garhayet

11280013 viśvamekāmakaṁ paśyanprakṛtyā puruṣeṇa ca

11280021 parasvabhāvakarmāṇi yaḥ praśaṁsati nindati

11280023 sa āśu bhraśyate svārthādasatyabhiniveśataḥ

11280031 taijase nidrayāpanne piṇḍastho naṣṭacetanaḥ

11280033 māyāṁ prāpnoti mṛtyuṁ vā tadvannānārthadṛkpumān

11280041 kiṁ bhadraṁ kimabhadraṁ vā dvaitasyāvastunaḥ kiyat

11280043 vācoditaṁ tadanṛtaṁ manasā dhyātameva ca

11280051 chāyāpratyāhvayābhāsā hyasanto'pyarthakāriṇaḥ

11280053 evaṁ dehādayo bhāvā yacchantyāmṛtyuto bhayam

11280061 ātmaiva tadidaṁ viśvaṁ sṛjyate sṛjati prabhuḥ

11280063 trāyate trāti viśvātmā hriyate haratīśvaraḥ

11280071 tasmānna hyātmano'nyasmādanyo bhāvo nirūpitaḥ

11280073 nirūpite'yaṁ trividhā nirmūla bhātirātmani

11280075 idaṁ guṇamayaṁ viddhi trividhaṁ māyayā kṛtam

11280081 etadvidvānmaduditaṁ jñānavijñānanaipuṇam

11280083 na nindati na ca stauti loke carati sūryavat

11280091 pratyakṣeṇānumānena nigamenātmasaṁvidā

11280093 ādyantavadasajjñātvā niḥsaṅgo vicarediha

11280100 śrīuddhava uvāca

11280101 naivātmano na dehasya saṁsṛtirdraṣṭṛdṛśyayoḥ

11280103 anātmasvadṛśorīśa kasya syādupalabhyate

11280111 ātmāvyayo'guṇaḥ śuddhaḥ svayaṁjyotiranāvṛtaḥ

11280113 agnivaddāruvadaciddehaḥ kasyeha saṁsṛtiḥ

11280120 śrībhagavānuvāca

11280121 yāvaddehendriyaprāṇairātmanaḥ sannikarṣaṇam

11280123 saṁsāraḥ phalavāṁstāvadapārtho'pyavivekinaḥ

11280131 arthe hyavidyamāne'pi saṁsṛtirna nivartate

11280133 dhyāyato viṣayānasya svapne'narthāgamo yathā

11280141 yathā hyapratibuddhasya prasvāpo bahvanarthabhṛt

11280143 sa eva pratibuddhasya na vai mohāya kalpate

11280151 śokaharṣabhayakrodha lobhamohaspṛhādayaḥ

11280153 ahaṅkārasya dṛśyante janmamṛtyuśca nātmanaḥ

11280161 dehendriyaprāṇamano'bhimāno jīvo'ntarātmā guṇakarmamūrtiḥ

11280163 sūtraṁ mahānityurudheva gītaḥ saṁsāra ādhāvati kālatantraḥ

11280171 amūlametadbahurūparūpitaṁ manovacaḥprāṇaśarīrakarma

11280173 jñānāsinopāsanayā śitena cchittvā munirgāṁ vicaratyatṛṣṇaḥ

11280181 jñānaṁ viveko nigamastapaśca pratyakṣamaitihyamathānumānam

11280183 ādyantayorasya yadeva kevalaṁ kālaśca hetuśca tadeva madhye

11280191 yathā hiraṇyaṁ svakṛtaṁ purastātpaścācca sarvasya hiraṇmayasya

11280193 tadeva madhye vyavahāryamāṇaṁ nānāpadeśairahamasya tadvat

11280201 vijñānametattriyavasthamaṅga guṇatrayaṁ kāraṇakaryakartṛ

11280203 samanvayena vyatirekataśca yenaiva turyeṇa tadeva satyam

11280211 na yatpurastāduta yanna paścānmadhye ca tanna vyapadeśamātram

11280213 bhūtaṁ prasiddhaṁ ca pareṇa yadyattadeva tatsyāditi me manīṣā

11280221 avidyamāno'pyavabhāsate yo vaikāriko rājasasarga esaḥ

11280223 brahma svayaṁ jyotirato vibhāti brahmendriyārthātmavikāracitram

11280231 evaṁ sphutaṁ brahmavivekahetubhiḥ

11280232 parāpavādena viśāradena

11280233 chittvātmasandehamupārameta

11280234 svānandatuṣṭo'khilakāmukebhyaḥ

11280241 nātmā vapuḥ pārthivamindriyāṇi devā hyasurvāyurjalamhutāśaḥ

11280243 mano'nnamātraṁ dhiṣaṇā ca sattvamahaṅkṛtiḥ khaṁ kṣitirarthasāmyam

11280251 samāhitaiḥ kaḥ karaṇairguṇātmabhir

11280252 guṇo bhavenmatsuviviktadhāmnaḥ

11280253 vikṣipyamāṇairuta kiṁ nu dūṣaṇaṁ

11280254 ghanairupetairvigatai raveḥ kim

11280261 yathā nabho vāyvanalāmbubhūguṇair

11280262 gatāgatairvartuguṇairna sajjate

11280263 tathākṣaraṁ sattvarajastamomalair

11280264 ahaṁmateḥ saṁsṛtihetubhiḥ param

11280271 tathāpi saṅgaḥ parivarjanīyo guṇeṣu māyāraciteṣu tāvat

11280273 madbhaktiyogena dṛḍhena yāvadrajo nirasyeta manaḥkaṣāyaḥ

11280281 yathāmayo'sādhu cikitsito nṛṇāṁ punaḥ punaḥ santudati prarohan

11280283 evaṁ mano'pakvakaṣāyakarma kuyoginaṁ vidhyati sarvasaṅgam

11280291 kuyogino ye vihitāntarāyairmanuṣyabhūtaistridaśopasṛṣṭaiḥ

11280293 te prāktanābhyāsabalena bhūyo yuñjanti yogaṁ na tu karmatantram

11280301 karoti karma kriyate ca jantuḥ kenāpyasau codita ānipatāt

11280303 na tatra vidvānprakṛtau sthito'pi nivṛttatṛṣṇaḥ svasukhānubhūtyā

11280311 tiṣṭhantamāsīnamuta vrajantaṁ śayānamukṣantamadantamannam

11280313 svabhāvamanyatkimapīhamānamātmānamātmasthamatirna veda

11280321 yadi sma paśyatyasadindriyārthaṁ nānānumānena viruddhamanyat

11280323 na manyate vastutayā manīṣī svāpnaṁ yathotthāya tirodadhānam

11280331 pūrvaṁ gṛhītaṁ guṇakarmacitramajñānamātmanyaviviktamaṅga

11280333 nivartate tatpunarīkṣayaiva na gṛhyate nāpi visṛyya ātmā

11280341 yathā hi bhānorudayo nṛcakṣuṣāṁ tamo nihanyānna tu sadvidhatte

11280343 evaṁ samīkṣā nipuṇā satī me hanyāttamisraṁ puruṣasya buddheḥ

11280351 eṣa svayaṁjyotirajo'prameyo mahānubhūtiḥ sakalānubhūtiḥ

11280353 eko'dvitīyo vacasāṁ virāme yeneṣitā vāgasavaścaranti

11280361 etāvānātmasammoho yadvikalpastu kevale

11280363 ātmanṛte svamātmānamavalambo na yasya hi

11280371 yannāmākṛtibhirgrāhyaṁ pañcavarṇamabādhitam

11280373 vyarthenāpyarthavādo'yaṁ dvayaṁ paṇḍitamāninām

11280381 yogino'pakvayogasya yuñjataḥ kāya utthitaiḥ

11280383 upasargairvihanyeta tatrāyaṁ vihito vidhiḥ

11280391 yogadhāraṇayā kāṁścidāsanairdhāraṇānvitaiḥ

11280393 tapomantrauṣadhaiḥ kāṁścidupasargānvinirdahet

11280401 kāṁścinmamānudhyānena nāmasaṅkīrtanādibhiḥ

11280403 yogeśvarānuvṛttyā vā hanyādaśubhadānśanaiḥ

11280411 keciddehamimaṁ dhīrāḥ sukalpaṁ vayasi sthiram

11280413 vidhāya vividhopāyairatha yuñjanti siddhaye

11280421 na hi tatkuśalādṛtyaṁ tadāyāso hyapārthakaḥ

11280423 antavattvāccharīrasya phalasyeva vanaspateḥ

11280431 yogaṁ niṣevato nityaṁ kāyaścetkalpatāmiyāt

11280433 tacchraddadhyānna matimānyogamutsṛjya matparaḥ

11280441 yogacaryāmimāṁ yogī vicaranmadapāśrayaḥ

11280443 nāntarāyairvihanyeta niḥspṛhaḥ svasukhānubhūḥ

11290010 śrīuddhava uvāca

11290011 sudustarāmimāṁ manye yogacaryāmanātmanaḥ

11290013 yathāñjasā pumānsiddhyettanme brūhyañjasācyuta

11290021 prāyaśaḥ puṇdarīkākṣa yuñyanto yogino manaḥ

11290023 viṣīdantyasamādhānānmanonigrahakarśitāḥ

11290031 athāta ānandadughaṁ padāmbujaṁ haṁsāḥ śrayerannaravindalocana

11290033 sukhaṁ nu viśveśvara yogakarmabhistvanmāyayāmī vihatā na māninaḥ

11290041 kiṁ citramacyuta tavaitadaśeṣabandho dāseṣvananyaśaraṇesu yadātmasāttvam

11290043 yo'rocayatsaha mṛgaiḥ svayamīśvarāṇāṁ śrīmatkirīṭataṭapīḍitapādapīṭhaḥ

11290051 taṁ tvākhilātmadayiteśvaramāśritānāṁ

11290052 sarvārthadaṁ svakṛtavidvisṛjeta ko nu

11290053 ko vā bhajetkimapi vismṛtaye'nu bhūtyai

11290054 kiṁ vā bhavenna tava pādarajojuṣāṁ naḥ

11290061 naivopayantyapacitiṁ kavayastaveśa

11290062 brahmāyuṣāpi kṛtamṛddhamudaḥ smarantaḥ

11290063 yo'ntarbahistanubhṛtāmaśubhaṁ vidhunvann

11290064 ācāryacaittyavapuṣā svagatiṁ vyanakti

11290070 śrīśuka uvāca

11290071 ityuddhavenātyanuraktacetasā pṛṣṭo jagatkrīḍanakaḥ svaśaktibhiḥ

11290073 gṛhītamūrtitraya īśvareśvaro jagāda sapremamanoharasmitaḥ

11290080 śrībhagavānuvāca

11290081 hanta te kathayiṣyāmi mama dharmānsumaṅgalān

11290083 yānśraddhayācaranmartyo mṛtyuṁ jayati durjayam

11290091 kuryātsarvāṇi karmāṇi madarthaṁ śanakaiḥ smaran

11290093 mayyarpitamanaścitto maddharmātmamanoratiḥ

11290101 deśānpuṇyānāśrayeta madbhaktaiḥ sādhubhiḥ śritān

11290103 devāsuramanuṣyeṣu madbhaktācaritāni ca

11290111 pṛthaksatreṇa vā mahyaṁ parvayātrāmahotsavān

11290113 kārayedgītanṛtyādyairmahārājavibhūtibhiḥ

11290121 māmeva sarvabhūteṣu bahirantarapāvṛtam

11290123 īkṣetātmani cātmānaṁ yathā khamamalāśayaḥ

11290131 iti sarvāṇi bhūtāni madbhāvena mahādyute

11290133 sabhājayanmanyamāno jñānaṁ kevalamāśritaḥ

11290141 brāhmaṇe pukkase stene brahmaṇye'rke sphuliṅgake

11290143 akrūre krūrake caiva samadṛkpaṇḍito mataḥ

11290151 nareṣvabhīkṣṇaṁ madbhāvaṁ puṁso bhāvayato'cirāt

11290153 spardhāsūyātiraskārāḥ sāhaṅkārā viyanti hi

11290161 visṛjya smayamānānsvāndṛśaṁ vrīḍāṁ ca daihikīm

11290163 praṇameddaṇḍavadbhūmāvāśvacāṇḍālagokharam

11290171 yāvatsarveṣu bhūteṣu madbhāvo nopajāyate

11290173 tāvadevamupāsīta vāṅmanaḥkāyavṛttibhiḥ

11290181 sarvaṁ brahmātmakaṁ tasya vidyayātmamanīṣayā

11290183 paripaśyannuparametsarvato muitasaṁśayaḥ

11290191 ayaṁ hi sarvakalpānāṁ sadhrīcīno mato mama

11290193 madbhāvaḥ sarvabhūteṣu manovākkāyavṛttibhiḥ

11290201 na hyaṅgopakrame dhvaṁso maddharmasyoddhavāṇvapi

11290203 mayā vyavasitaḥ samyaṅnirguṇatvādanāśiṣaḥ

11290211 yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet

11290213 tadāyāso nirarthaḥ syādbhayāderiva sattama

11290221 eṣā buddhimatāṁ buddhirmanīṣā ca manīṣiṇām

11290223 yatsatyamanṛteneha martyenāpnoti māmṛtam

11290231 eṣa te'bhihitaḥ kṛtsno brahmavādasya saṅgrahaḥ

11290233 samāsavyāsavidhinā devānāmapi durgamaḥ

11290241 abhīkṣṇaśaste gaditaṁ jñānaṁ vispaṣṭayuktimat

11290243 etadvijñāya mucyeta puruṣo naṣṭasaṁśayaḥ

11290251 suviviktaṁ tava praśnaṁ mayaitadapi dhārayet

11290253 sanātanaṁ brahmaguhyaṁ paraṁ brahmādhigacchati

11290261 ya etanmama bhakteṣu sampradadyātsupuṣkalam

11290263 tasyāhaṁ brahmadāyasya dadāmyātmānamātmanā

11290271 ya etatsamadhīyīta pavitraṁ paramaṁ śuci

11290273 sa pūyetāharaharmāṁ jñānadīpena darśayan

11290281 ya etacchraddhayā nityamavyagraḥ śṛṇuyānnaraḥ

11290283 mayi bhaktiṁ parāṁ kurvankarmabhirna sa badhyate

11290291 apyuddhava tvayā brahma sakhe samavadhāritam

11290293 api te vigato mohaḥ śokaścāsau manobhavaḥ

11290301 naitattvayā dāmbhikāya nāstikāya śaṭhāya ca

11290303 aśuśrūṣorabhaktāya durvinītāya dīyatām

11290311 etairdoṣairvihīnāya brahmaṇyāya priyāya ca

11290313 sādhave śucaye brūyādbhaktiḥ syācchūdrayoṣitām

11290321 naitadvijñāya jijñāsorjñātavyamavaśiṣyate

11290323 pītvā pīyūṣamamṛtaṁ pātavyaṁ nāvaśiṣyate

11290331 jñāne karmaṇi yoge ca vārtāyāṁ daṇḍadhāraṇe

11290333 yāvānartho nṛṇāṁ tāta tāvāṁste'haṁ caturvidhaḥ

11290341 martyo yadā tyaktasamastakarmā niveditātmā vicikīrṣito me

11290343 tadāmṛtatvaṁ pratipadyamāno mayātmabhūyāya ca kalpate vai

11290350 śrīśuka uvāca

11290351 sa evamādarśitayogamārgastadottamaḥślokavaco niśamya

11290353 baddhāñjaliḥ prītyuparuddhakaṇṭho na kiñcidūce'śrupariplutākṣaḥ

11290361 viṣṭabhya cittaṁ praṇayāvaghūrṇaṁ dhairyeṇa rājanbahumanyamānaḥ

11290363 kṛtāñjaliḥ prāha yadupravīraṁ śīrṣṇā spṛśaṁstaccaraṇāravindam

11290370 śrīuddhava uvāca

11290371 vidrāvito mohamahāndhakāro ya āśrito me tava sannidhānāt

11290373 vibhāvasoḥ kiṁ nu samīpagasya śītaṁ tamo bhīḥ prabhavantyajādya

11290381 pratyarpito me bhavatānukampinā bhṛtyāya vijñānamayaḥ pradīpaḥ

11290383 hitvā kṛtajñastava pādamūlaṁ ko'nyaṁ samīyāccharaṇaṁ tvadīyam

11290391 vṛkṇaśca me sudṛḍhaḥ snehapāśo dāśārhavṛṣṇyandhakasātvateṣu

11290393 prasāritaḥ sṛṣṭivivṛddhaye tvayā svamāyayā hyātmasubodhahetinā

11290401 namo'stu te mahāyoginprapannamanuśādhi mām

11290403 yathā tvaccaraṇāmbhoje ratiḥ syādanapāyinī

11290410 śrībhagavānuvāca

11290411 gacchoddhava mayādiṣṭo badaryākhyaṁ mamāśramam

11290413 tatra matpādatīrthode snānopasparśanaiḥ śuciḥ

11290421 īkṣayālakanandāyā vidhūtāśeṣakalmaṣaḥ

11290423 vasāno valkalānyaṅga vanyabhuksukhaniḥspṛhaḥ

11290431 titikṣurdvandvamātrāṇāṁ suśīlaḥ saṁyatendriyaḥ

11290433 śāntaḥ samāhitadhiyā jñānavijñānasaṁyutaḥ

11290441 matto'nuśikṣitaṁ yatte viviktamanubhāvayan

11290443 mayyāveśitavākcitto maddharmanirato bhava

11290445 ativrajya gatīstisro māmeṣyasi tataḥ param

11290450 śrīśuka uvāca

11290451 sa evamukto harimedhasoddhavaḥ pradakṣiṇaṁ taṁ parisṛtya pādayoḥ

11290453 śiro nidhāyāśrukalābhirārdradhīrnyaṣiñcadadvandvaparo'pyapakrame

11290461 sudustyajasnehaviyogakātaro na śaknuvaṁstaṁ parihātumāturaḥ

11290463 kṛcchraṁ yayau mūrdhani bhartṛpāduke bibhrannamaskṛtya yayau punaḥ punaḥ

11290471 tatastamantarhṛdi sanniveśya gato mahābhāgavato viśālām

11290473 yathopadiṣṭāṁ jagadekabandhunā tapaḥ samāsthāya hareragādgatim

11290481 ya etadānandasamudrasambhṛtaṁ jñānāmṛtaṁ bhāgavatāya bhāṣitam

11290483 kṛṣṇena yogeśvarasevitāṅghriṇā sacchraddhayāsevya jagadvimucyate

11290491 bhavabhayamapahantuṁ jñānavijñānasāraṁ

11290492 nigamakṛdupajahre bhṛṅgavadvedasāram

11290493 amṛtamudadhitaścāpāyayadbhṛtyavargān

11290494 puruṣamṛṣabhamādyaṁ kṛṣṇasaṁjñaṁ nato'smi

11300010 śrīrājovāca

11300011 tato mahābhāgavata uddhave nirgate vanam

11300013 dvāravatyāṁ kimakarodbhagavānbhūtabhāvanaḥ

11300021 brahmaśāpopasaṁsṛṣṭe svakule yādavarṣabhaḥ

11300023 preyasīṁ sarvanetrāṇāṁ tanuṁ sa kathamatyajat

11300031 pratyākraṣṭuṁ nayanamabalā yatra lagnaṁ na śekuḥ

11300032 karṇāviṣṭaṁ na sarati tato yatsatāmātmalagnam

11300033 yacchrīrvācāṁ janayati ratiṁ kiṁ nu mānaṁ kavīnāṁ

11300034 dṛṣṭvā jiṣṇoryudhi rathagataṁ yacca tatsāmyamīyuḥ

11300040 śrī ṛṣiruvāca

11300041 divi bhuvyantarikṣe ca mahotpātānsamutthitān

11300043 dṛṣṭvāsīnānsudharmāyāṁ kṛṣṇaḥ prāha yadūnidam

11300050 śrībhagavānuvāca

11300051 ete ghorā mahotpātā dvārvatyāṁ yamaketavaḥ

11300053 muhūrtamapi na stheyamatra no yadupuṅgavāḥ

11300061 striyo bālāśca vṛddhāśca śaṅkhoddhāraṁ vrajantvitaḥ

11300063 vayaṁ prabhāsaṁ yāsyāmo yatra pratyaksarasvatī

11300071 tatrābhiṣicya śucaya upoṣya susamāhitāḥ

11300073 devatāḥ pūjayiṣyāmaḥ snapanālepanārhaṇaiḥ

11300081 brāhmaṇāṁstu mahābhāgānkṛtasvastyayanā vayam

11300083 gobhūhiraṇyavāsobhirgajāśvarathaveśmabhiḥ

11300091 vidhireṣa hyariṣṭaghno maṅgalāyanamuttamam

11300093 devadvijagavāṁ pūjā bhūteṣu paramo bhavaḥ

11300101 iti sarve samākarṇya yaduvṛddhā madhudviṣaḥ

11300103 tatheti naubhiruttīrya prabhāsaṁ prayayū rathaiḥ

11300111 tasminbhagavatādiṣṭaṁ yadudevena yādavāḥ

11300113 cakruḥ paramayā bhaktyā sarvaśreyopabṛṁhitam

11300121 tatastasminmahāpānaṁ papurmaireyakaṁ madhu

11300123 diṣṭavibhraṁśitadhiyo yaddravairbhraśyate matiḥ

11300131 mahāpānābhimattānāṁ vīrāṇāṁ dṛptacetasām

11300133 kṛṣṇamāyāvimūḍhānāṁ saṅgharṣaḥ sumahānabhūt

11300141 yuyudhuḥ krodhasaṁrabdhā velāyāmātatāyinaḥ

11300143 dhanurbhirasibhirbhallairgadābhistomararṣṭibhiḥ

11300151 patatpatākai rathakuñjarādibhiḥ kharoṣṭragobhirmahiṣairnarairapi

11300153 mithaḥ sametyāśvataraiḥ sudurmadā nyahanśarairdadbhiriva dvipā vane

11300161 pradyumnasāmbau yudhi rūḍhamatsarāv

11300162 akrūrabhojāvaniruddhasātyakī

11300163 subhadrasaṅgrāmajitau sudāruṇau

11300164 gadau sumitrāsurathau samīyatuḥ

11300171 anye ca ye vai niśaṭholmukādayaḥ sahasrajicchatajidbhānumukhyāḥ

11300173 anyonyamāsādya madāndhakāritā jaghnurmukundena vimohitā bhṛśam

11300181 dāśārhavṛṣṇyandhakabhojasātvatā

11300182 madhvarbudā māthuraśūrasenāḥ

11300183 visarjanāḥ kukurāḥ kuntayaśca

11300184 mithastu jaghnuḥ suvisṛjya sauhṛdam

11300191 putrā ayudhyanpitṛbhirbhrātṛbhiśca

11300192 svasrīyadauhitrapitṛvyamātulaiḥ

11300193 mitrāṇi mitraiḥ suhṛdaḥ suhṛdbhir

11300194 jñātīṁstvahanjñātaya eva mūḍhāḥ

11300201 śareṣu hīyamāeṣu bhajyamānesu dhanvasu

11300203 śastreṣu kṣīyamāneṣu muṣṭibhirjahrurerakāḥ

11300211 tā vajrakalpā hyabhavanparighā muṣṭinā bhṛtāḥ

11300213 jaghnurdviṣastaiḥ kṛṣṇena vāryamāṇāstu taṁ ca te

11300221 pratyanīkaṁ manyamānā balabhadraṁ ca mohitāḥ

11300223 hantuṁ kṛtadhiyo rājannāpannā ātatāyinaḥ

11300231 atha tāvapi saṅkruddhāvudyamya kurunandana

11300233 erakāmuṣṭiparighau carantau jaghnaturyudhi

11300241 brahmaśāpopasṛṣṭānāṁ kṛṣṇamāyāvṛtātmanām

11300243 spardhākrodhaḥ kṣayaṁ ninye vaiṇavo'gniryathā vanam

11300251 evaṁ naṣṭeṣu sarveṣu kuleṣu sveṣu keśavaḥ

11300253 avatārito bhuvo bhāra iti mene'vaśeṣitaḥ

11300261 rāmaḥ samudravelāyāṁ yogamāsthāya pauruṣam

11300263 tatyāja lokaṁ mānuṣyaṁ saṁyojyātmānamātmani

11300271 rāmaniryāṇamālokya bhagavāndevakīsutaḥ

11300273 niṣasāda dharopasthe tuṣṇīmāsādya pippalam

11300281 bibhraccaturbhujaṁ rūpaṁ bhrāyiṣṇu prabhayā svayā

11300283 diśo vitimirāḥ kurvanvidhūma iva pāvakaḥ

11300291 śrīvatsāṅkaṁ ghanaśyāmaṁ taptahāṭakavarcasam

11300293 kauśeyāmbarayugmena parivītaṁ sumaṅgalam

11300301 sundarasmitavaktrābjaṁ nīlakuntalamaṇḍitam

11300303 puṇḍarīkābhirāmākṣaṁ sphuranmakarakuṇḍalam

11300311 kaṭisūtrabrahmasūtra kirīṭakaṭakāṅgadaiḥ

11300313 hāranūpuramudrābhiḥ kaustubhena virājitam

11300321 vanamālāparītāṅgaṁ mūrtimadbhirnijāyudhaiḥ

11300323 kṛtvorau dakṣiṇe pādamāsīnaṁ paṅkajāruṇam

11300331 muṣalāvaśeṣāyaḥkhaṇḍa kṛteṣurlubdhako jarā

11300333 mṛgāsyākāraṁ taccaraṇaṁ vivyādha mṛgaśaṅkayā

11300341 caturbhujaṁ taṁ puruṣaṁ dṛṣṭvā sa kṛtakilbiṣaḥ

11300343 bhītaḥ papāta śirasā pādayorasuradviṣaḥ

11300351 ajānatā kṛtamidaṁ pāpena madhusūdana

11300353 kṣantumarhasi pāpasya uttamaḥśloka me'nagha

11300361 yasyānusmaraṇaṁ nṛṇāmajñānadhvāntanāśanam

11300363 vadanti tasya te viṣṇo mayāsādhu kṛtaṁ prabho

11300371 tanmāśu jahi vaikuṇṭha pāpmānaṁ mṛgalubdhakam

11300373 yathā punarahaṁ tvevaṁ na kuryāṁ sadatikramam

11300381 yasyātmayogaracitaṁ na vidurviriñco

11300382 rudrādayo'sya tanayāḥ patayo girāṁ ye

11300383 tvanmāyayā pihitadṛṣṭaya etadañjaḥ

11300384 kiṁ tasya te vayamasadgatayo gṛṇīmaḥ

11300390 śrībhagavānuvāca

11300391 mā bhairjare tvamuttiṣṭha kāma eṣa kṛto hi me

11300393 yāhi tvaṁ madanujñātaḥ svargaṁ sukṛtināṁ padam

11300401 ityādiṣṭo bhagavatā kṛṣṇenecchāśarīriṇā

11300403 triḥ parikramya taṁ natvā vimānena divaṁ yayau

11300411 dārukaḥ kṛṣṇapadavīmanvicchannadhigamya tām

11300413 vāyuṁ tulasikāmodamāghrāyābhimukhaṁ yayau

11300421 taṁ tatra tigmadyubhirāyudhairvṛtaṁ

11300422 hyaśvatthamūle kṛtaketanaṁ patim

11300423 snehaplutātmā nipapāta pādayo

11300424 rathādavaplutya sabāṣpalocanaḥ

11300431 apaśyatastvaccaraṇāmbujaṁ prabho dṛṣṭiḥ praṇaṣṭā tamasi praviṣṭā

11300433 diśo na jāne na labhe ca śāntiṁ yathā niśāyāmuḍupe praṇaṣṭe

11300441 iti bruvati sūte vai ratho garuḍalāñchanaḥ

11300443 khamutpapāta rājendra sāśvadhvaja udīkṣataḥ

11300451 tamanvagacchandivyāni viṣṇupraharaṇāni ca

11300453 tenātivismitātmānaṁ sūtamāha janārdanaḥ

11300461 gaccha dvāravatīṁ sūta jñātīnāṁ nidhanaṁ mithaḥ

11300463 saṅkarṣaṇasya niryāṇaṁ bandhubhyo brūhi maddaśām

11300471 dvārakāyāṁ ca na stheyaṁ bhavadbhiśca svabandhubhiḥ

11300473 mayā tyaktāṁ yadupurīṁ samudraḥ plāvayiṣyati

11300481 svaṁ svaṁ parigrahaṁ sarve ādāya pitarau ca naḥ

11300483 arjunenāvitāḥ sarva indraprasthaṁ gamiṣyatha

11300491 tvaṁ tu maddharmamāsthāya jñānaniṣṭha upekṣakaḥ

11300493 manmāyāracitāmetāṁ vijñayopaśamaṁ vraja

11300501 ityuktastaṁ parikramya namaskṛtya punaḥ punaḥ

11300503 tatpādau śīrṣṇyupādhāya durmanāḥ prayayau purīm

11310010 śrīśuka uvāca

11310011 atha tatrāgamadbrahmā bhavānyā ca samaṁ bhavaḥ

11310013 mahendrapramukhā devā munayaḥ saprajeśvarāḥ

11310021 pitaraḥ siddhagandharvā vidyādharamahoragāḥ

11310023 cāraṇā yakṣarakṣāṁsi kinnarāpsaraso dvijāḥ

11310031 draṣṭukāmā bhagavato niryāṇaṁ paramotsukāḥ

11310033 gāyantaśca gṛṇantaśca śaureḥ karmāṇi janma ca

11310041 vavṛṣuḥ puṣpavarṣāṇi vimānāvalibhirnabhaḥ

11310043 kurvantaḥ saṅkulaṁ rājanbhaktyā paramayā yutāḥ

11310051 bhagavānpitāmahaṁ vīkṣya vibhūtīrātmano vibhuḥ

11310053 saṁyojyātmani cātmānaṁ padmanetre nyamīlayat

11310061 lokābhirāmāṁ svatanuṁ dhāraṇādhyānamaṅgalam

11310063 yogadhāraṇayāgneyyā dagdhvā dhāmāviśatsvakam

11310071 divi dundubhayo neduḥ petuḥ sumanasaśca khāt

11310073 satyaṁ dharmo dhṛtirbhūmeḥ kīrtiḥ śrīścānu taṁ yayuḥ

11310081 devādayo brahmamukhyā na viśantaṁ svadhāmani

11310083 avijñātagatiṁ kṛṣṇaṁ dadṛśuścātivismitāḥ

11310091 saudāmanyā yathāklāśe yāntyā hitvābhramaṇḍalam

11310093 gatirna lakṣyate martyaistathā kṛṣṇasya daivataiḥ

11310101 brahmarudrādayaste tu dṛṣṭvā yogagatiṁ hareḥ

11310103 vismitāstāṁ praśaṁsantaḥ svaṁ svaṁ lokaṁ yayustadā

11310111 rājanparasya tanubhṛjjananāpyayehā

11310112 māyāviḍambanamavehi yathā naṭasya

11310113 sṛṣṭvātmanedamanuviśya vihṛtya cānte

11310114 saṁhṛtya cātmamahinoparataḥ sa āste

11310121 martyena yo gurusutaṁ yamalokanītaṁ

11310122 tvāṁ cānayaccharaṇadaḥ paramāstradagdham

11310123 jigye'ntakāntakamapīśamasāvanīśaḥ

11310124 kiṁ svāvane svaranayanmṛgayuṁ sadeham

11310131 tathāpyaśeṣasthitisambhavāpyayeṣv

11310132 ananyaheturyadaśeṣaśaktidhṛk

11310133 naicchatpraṇetuṁ vapuratra śeṣitaṁ

11310134 martyena kiṁ svasthagatiṁ pradarśayan

11310141 ya etāṁ prātarutthāya kṛṣṇasya padavīṁ parām

11310143 prayataḥ kīrtayedbhaktyā tāmevāpnotyanuttamām

11310151 dāruko dvārakāmetya vasudevograsenayoḥ

11310153 patitvā caraṇāvasrairnyaṣiñcatkṛṣṇavicyutaḥ

11310161 kathayāmāsa nidhanaṁ vṛṣṇīnāṁ kṛtsnaśo nṛpa

11310163 tacchrutvodvignahṛdayā janāḥ śokavirmūrcchitāḥ

11310171 tatra sma tvaritā jagmuḥ kṛṣṇaviśleṣavihvalāḥ

11310173 vyasavaḥ śerate yatra jñātayo ghnanta ānanam

11310181 devakī rohiṇī caiva vasudevastathā sutau

11310183 kṛṣṇarāmāvapaśyantaḥ śokārtā vijahuḥ smṛtim

11310191 prāṇāṁśca vijahustatra bhagavadvirahāturāḥ

11310193 upaguhya patīṁstāta citāmāruruhuḥ striyaḥ

11310201 rāmapatnyaśca taddehamupaguhyāgnimāviśan

11310203 vasudevapatnyastadgātraṁ pradyumnādīnhareḥ snuṣāḥ

11310205 kṛṣṇapatnyo'viśannagniṁ rukmiṇyādyāstadātmikāḥ

11310211 arjunaḥ preyasaḥ sakhyuḥ kṛṣṇasya virahāturaḥ

11310213 ātmānaṁ sāntvayāmāsa kṛṣṇagītaiḥ saduktibhiḥ

11310221 bandhūnāṁ naṣṭagotrāṇāmarjunaḥ sāmparāyikam

11310223 hatānāṁ kārayāmāsa yathāvadanupūrvaśaḥ

11310231 dvārakāṁ hariṇā tyaktāṁ samudro'plāvayatkṣaṇāt

11310233 varjayitvā mahārāja śrīmadbhagavadālayam

11310241 nityaṁ sannihitastatra bhagavānmadhusūdanaḥ

11310243 smṛtyāśeṣāśubhaharaṁ sarvamaṅgalamaṅgalam

11310251 strībālavṛddhānādāya hataśeṣāndhanañjayaḥ

11310253 indraprasthaṁ samāveśya vajraṁ tatrābhyaṣecayat

11310261 śrutvā suhṛdvadhaṁ rājannarjunātte pitāmahāḥ

11310263 tvāṁ tu vaṁśadharaṁ kṛtvā jagmuḥ sarve mahāpatham

11310271 ya etaddevadevasya viṣṇoḥ karmāṇi janma ca

11310273 kīrtayecchraddhayā martyaḥ sarvapāpaiḥ pramucyate

11310281 itthaṁ harerbhagavato rucirāvatāra

11310282 vīryāṇi bālacaritāni ca śantamāni

11310283 anyatra ceha ca śrutāni gṛṇanmanuṣyo

11310284 bhaktiṁ parāṁ paramahaṁsagatau labheta

12010010 śrīśuka uvāca

12010011 yo'ntyaḥ purañjayo nāma bhaviṣyo bārahadrathaḥ

12010013 tasyāmātyastu śunako hatvā svāminamātmajam

12010021 pradyotasaṁjñaṁ rājānaṁ kartā yatpālakaḥ sutaḥ

12010023 viśākhayūpastatputro bhavitā rājakastataḥ

12010031 nandivardhanastatputraḥ pañca pradyotanā ime

12010033 aṣṭatriṁśottaraśataṁ bhokṣyanti pṛthivīṁ nṛpāḥ

12010041 śiśunāgastato bhāvyaḥ kākavarṇastu tatsutaḥ

12010043 kṣemadharmā tasya sutaḥ kṣetrajñaḥ kṣemadharmajaḥ

12010051 vidhisāraḥ sutastasyā jātaśatrurbhaviṣyati

12010053 darbhakastatsuto bhāvī darbhakasyājayaḥ smṛtaḥ

12010061 nandivardhana ājeyo mahānandiḥ sutastataḥ

12010063 śiśunāgā daśaivaite saṣṭyuttaraśatatrayam

12010071 samā bhokṣyanti pṛthivīṁ kuruśreṣṭha kalau nṛpāḥ

12010073 mahānandisuto rājanśūdrāgarbhodbhavo balī

12010081 mahāpadmapatiḥ kaścinnandaḥ kṣatravināśakṛt

12010083 tato nṛpā bhaviṣyanti śūdraprāyāstvadhārmikāḥ

12010091 sa ekacchatrāṁ pṛthivīmanullaṅghitaśāsanaḥ

12010093 śāsiṣyati mahāpadmo dvitīya iva bhārgavaḥ

12010101 tasya cāṣṭau bhaviṣyanti sumālyapramukhāḥ sutāḥ

12010103 ya imāṁ bhokṣyanti mahīṁ rājānaśca śataṁ samāḥ

12010111 nava nandāndvijaḥ kaścitprapannānuddhariṣyati

12010113 teṣāṁ abhāve jagatīṁ mauryā bhokṣyanti vai kalau

12010121 sa eva candraguptaṁ vai dvijo rājye'bhiṣekṣyati

12010123 tatsuto vārisārastu tataścāśokavardhanaḥ

12010131 suyaśā bhavitā tasya saṅgataḥ suyaśaḥsutaḥ

12010133 śāliśūkastatastasya somaśarmā bhaviṣyati

12010135 śatadhanvā tatastasya bhavitā tadbṛhadrathaḥ

12010141 mauryā hyete daśa nṛpāḥ saptatriṁśacchatottaram

12010143 samā bhokṣyanti pṛthivīṁ kalau kurukulodvaha

12010151 agnimitrastatastasmātsujyeṣṭho bhavitā tataḥ

12010153 vasumitro bhadrakaśca pulindo bhavitā sutaḥ

12010161 tato ghoṣaḥ sutastasmādvajramitro bhaviṣyati

12010163 tato bhāgavatastasmāddevabhūtiḥ kurūdvaha

12010171 śuṅgā daśaite bhokṣyanti bhūmiṁ varṣaśatādhikam

12010173 tataḥ kāṇvāniyaṁ bhūmiryāsyatyalpaguṇānnṛpa

12010181 śuṅgaṁ hatvā devabhūtiṁ kāṇvo'mātyastu kāminam

12010183 svayaṁ kariṣyate rājyaṁ vasudevo mahāmatiḥ

12010191 tasya putrastu bhūmitrastasya nārāyaṇaḥ sutaḥ

12010193 kāṇvāyanā ime bhūmiṁ catvāriṁśacca pañca ca

12010195 śatāni trīṇi bhokṣyanti varṣāṇāṁ ca kalau yuge

12010201 hatvā kāṇvaṁ suśarmāṇaṁ tadbhṛtyo vṛṣalo balī

12010203 gāṁ bhokṣyatyandhrajātīyaḥ kañcitkālamasattamaḥ

12010211 kṛṣṇanāmātha tadbhrātā bhavitā pṛthivīpatiḥ

12010213 śrīśāntakarṇastatputraḥ paurṇamāsastu tatsutaḥ

12010221 lambodarastu tatputrastasmāccibilako nṛpaḥ

12010223 meghasvātiścibilakādaṭamānastu tasya ca

12010231 aniṣṭakarmā hāleyastalakastasya cātmajaḥ

12010233 purīṣabhīrustatputrastato rājā sunandanaḥ

12010241 cakoro bahavo yatra śivasvātirarindamaḥ

12010243 tasyāpi gomatī putraḥ purīmānbhavitā tataḥ

12010251 medaśirāḥ śivaskando yajñaśrīstatsutastataḥ

12010253 vijayastatsuto bhāvyaścandravijñaḥ salomadhiḥ

12010261 ete triṁśannṛpatayaścatvāryabdaśatāni ca

12010273 ṣaṭpañcāśacca pṛthivīṁ bhokṣyanti kurunandana

12010271 saptābhīrā āvabhṛtyā daśa gardabhino nṛpāḥ

12010273 kaṅkāḥ ṣoḍaśa bhūpālā bhaviṣyantyatilolupāḥ

12010281 tato'ṣṭau yavanā bhāvyāścaturdaśa turuṣkakāḥ

12010283 bhūyo daśa guruṇḍāśca maulā ekādaśaiva tu

12010291 ete bhokṣyanti pṛthivīṁ daśa varṣaśatāni ca

12010293 navādhikāṁ ca navatiṁ maulā ekādaśa kṣitim

12010301 bhokṣyantyabdaśatānyaṅga trīṇi taiḥ saṁsthite tataḥ

12010303 kilakilāyāṁ nṛpatayo bhūtanando'tha vaṅgiriḥ

12010311 śiśunandiśca tadbhrātā yaśonandiḥ pravīrakaḥ

12010313 ityete vai varṣaśataṁ bhaviṣyantyadhikāni ṣaṭ

12010321 teṣāṁ trayodaśa sutā bhavitāraśca bāhlikāḥ

12010323 puṣpamitro'tha rājanyo durmitro'sya tathaiva ca

12010331 ekakālā ime bhūpāḥ saptāndhrāḥ sapta kauśalāḥ

12010333 vidūrapatayo bhāvyā niṣadhāstata eva hi

12010341 māgadhānāṁ tu bhavitā viśvasphūrjiḥ purañjayaḥ

12010343 kariṣyatyaparo varṇānpulindayadumadrakān

12010351 prajāścābrahmabhūyiṣṭhāḥ sthāpayiṣyati durmatiḥ

12010353 vīryavānkṣatramutsādya padmavatyāṁ sa vai puri

12010355 anugaṅgamāprayāgaṁ guptāṁ bhokṣyati medinīm

12010361 saurāṣṭrāvantyābhīrāśca śūrā arbudamālavāḥ

12010363 vrātyā dvijā bhaviṣyanti śūdraprāyā janādhipāḥ

12010371 sindhostaṭaṁ candrabhāgāṁ kauntīṁ kāśmīramaṇḍalam

12010373 bhokṣyanti śūdrā vrātyādyā mlecchāścābrahmavarcasaḥ

12010381 tulyakālā ime rājanmlecchaprāyāśca bhūbhṛtaḥ

12010383 ete'dharmānṛtaparāḥ phalgudāstīvramanyavaḥ

12010391 strībālagodvijaghnāśca paradāradhanādṛtāḥ

12010393 uditāstamitaprāyā alpasattvālpakāyuṣaḥ

12010401 asaṁskṛtāḥ kriyāhīnā rajasā tamasāvṛtāḥ

12010403 prajāste bhakṣayiṣyanti mlecchā rājanyarūpiṇaḥ

12010411 tannāthāste janapadāstacchīlācāravādinaḥ

12010413 anyonyato rājabhiśca kṣayaṁ yāsyanti pīḍitāḥ

12020010 śrīśuka uvāca

12020011 tataścānudinaṁ dharmaḥ satyaṁ śaucaṁ kṣamā dayā

12020013 kālena balinā rājannaṅkṣyatyāyurbalaṁ smṛtiḥ

12020021 vittameva kalau nṝṇāṁ janmācāraguṇodayaḥ

12020023 dharmanyāyavyavasthāyāṁ kāraṇaṁ balameva hi

12020031 dāmpatye'bhirucirheturmāyaiva vyāvahārike

12020033 strītve puṁstve ca hi ratirvipratve sūtrameva hi

12020041 liṅgaṁ evāśramakhyātāvanyonyāpattikāraṇam

12020043 avṛttyā nyāyadaurbalyaṁ pāṇḍitye cāpalaṁ vacaḥ

12020051 anāḍhyataivāsādhutve sādhutve dambha eva tu

12020053 svīkāra eva codvāhe snānameva prasādhanam

12020061 dūre vāryayanaṁ tīrthaṁ lāvaṇyaṁ keśadhāraṇam

12020063 udaraṁbharatā svārthaḥ satyatve dhārṣṭyameva hi

12020065 dākṣyaṁ kuṭumbabharaṇaṁ yaśo'rthe dharmasevanam

12020071 evaṁ prajābhirduṣṭābhirākīrṇe kṣitimaṇḍale

12020073 brahmaviṭkṣatraśūdrāṇāṁ yo balī bhavitā nṛpaḥ

12020081 prajā hi lubdhai rājanyairnirghṛṇairdasyudharmabhiḥ

12020083 ācchinnadāradraviṇā yāsyanti girikānanam

12020091 śākamūlāmiṣakṣaudra phalapuṣpāṣṭibhojanāḥ

12020093 anāvṛṣṭyā vinaṅkṣyanti durbhikṣakarapīḍitāḥ

12020101 śītavātātapaprāvṛḍ himairanyonyataḥ prajāḥ

12020103 kṣuttṛḍbhyāṁ vyādhibhiścaiva santapsyante ca cintayā

12020111 triṁśadviṁśati varṣāṇi

12020112 paramāyuḥ kalau nṛṇām

12020121 kṣīyamāṇeṣu deheṣu dehināṁ kalidoṣataḥ

12020123 varṇāśramavatāṁ dharme naṣṭe vedapathe nṛṇām

12020131 pāṣaṇḍapracure dharme dasyuprāyeṣu rājasu

12020133 cauryānṛtavṛthāhiṁsā nānāvṛttiṣu vai nṛṣu

12020141 śūdraprāyeṣu varṇeṣu cchāgaprāyāsu dhenuṣu

12020143 gṛhaprāyeṣvāśrameṣu yaunaprāyeṣu bandhuṣu

12020151 aṇuprāyāsvoṣadhīṣu śamīprāyeṣu sthāsnuṣu

12020153 vidyutprāyeṣu megheṣu śūnyaprāyeṣu sadmasu

12020161 itthaṁ kalau gataprāye janeṣu kharadharmiṣu

12020163 dharmatrāṇāya sattvena bhagavānavatariṣyati

12020171 carācaragurorviṣṇorīśvarasyākhilātmanaḥ

12020173 dharmatrāṇāya sādhūnāṁ janma karmāpanuttaye

12020181 śambhalagrāmamukhyasya brāhmaṇasya mahātmanaḥ

12020183 bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati

12020191 aśvamāśugamāruhya devadattaṁ jagatpatiḥ

12020193 asināsādhudamanamaṣṭaiśvaryaguṇānvitaḥ

12020201 vicarannāśunā kṣauṇyāṁ hayenāpratimadyutiḥ

12020203 nṛpaliṅgacchado dasyūnkoṭiśo nihaniṣyati

12020211 atha teṣāṁ bhaviṣyanti manāṁsi viśadāni vai

12020213 vāsudevāṅgarāgāti puṇyagandhānilaspṛśām

12020215 paurajānapadānāṁ vai hateṣvakhiladasyuṣu

12020221 teṣāṁ prajāvisargaśca sthaviṣṭhaḥ sambhaviṣyati

12020223 vāsudeve bhagavati sattvamūrtau hṛdi sthite

12020231 yadāvatīrṇo bhagavānkalkirdharmapatirhariḥ

12020233 kṛtaṁ bhaviṣyati tadā prajāsūtiśca sāttvikī

12020241 yadā candraśca sūryaśca tathā tiṣyabṛhaspatī

12020243 ekarāśau sameṣyanti bhaviṣyati tadā kṛtam

12020251 ye'tītā vartamānā ye bhaviṣyanti ca pārthivāḥ

12020253 te ta uddeśataḥ proktā vaṁśīyāḥ somasūryayoḥ

12020261 ārabhya bhavato janma yāvannandābhiṣecanam

12020263 etadvarṣasahasraṁ tu śataṁ pañcadaśottaram

12020271 saptarṣīṇāṁ tu yau pūrvau dṛśyete uditau divi

12020273 tayostu madhye nakṣatraṁ dṛśyate yatsamaṁ niśi

12020281 tenaiva ṛṣayo yuktāstiṣṭhantyabdaśataṁ nṛṇām

12020283 te tvadīye dvijāḥ kāla adhunā cāśritā maghāḥ

12020291 viṣṇorbhagavato bhānuḥ kṛṣṇākhyo'sau divaṁ gataḥ

12020293 tadāviśatkalirlokaṁ pāpe yadramate janaḥ

12020301 yāvatsa pādapadmābhyāṁ spṛśanāste ramāpatiḥ

12020303 tāvatkalirvai pṛthivīṁ parākrantuṁ na cāśakat

12020311 yadā devarṣayaḥ sapta maghāsu vicaranti hi

12020313 tadā pravṛttastu kalirdvādaśābdaśatātmakaḥ

12020321 yadā maghābhyo yāsyanti pūrvāṣāḍhāṁ maharṣayaḥ

12020323 tadā nandātprabhṛtyeṣa kalirvṛddhiṁ gamiṣyati

12020331 yasminkṛṣṇo divaṁ yātastasminneva tadāhani

12020333 pratipannaṁ kaliyugamiti prāhuḥ purāvidaḥ

12020341 divyābdānāṁ sahasrānte caturthe tu punaḥ kṛtam

12020343 bhaviṣyati tadā nṝṇāṁ mana ātmaprakāśakam

12020351 ityeṣa mānavo vaṁśo yathā saṅkhyāyate bhuvi

12020353 tathā viṭśūdraviprāṇāṁ tāstā jñeyā yuge yuge

12020361 eteṣāṁ nāmaliṅgānāṁ puruṣāṇāṁ mahātmanām

12020363 kathāmātrāvaśiṣṭānāṁ kīrtireva sthitā bhuvi

12020371 devāpiḥ śāntanorbhrātā maruścekṣvākuvaṁśajaḥ

12020373 kalāpagrāma āsāte mahāyogabalānvitau

12020381 tāvihaitya kalerante vāsudevānuśikṣitau

12020383 varṇāśramayutaṁ dharmaṁ pūrvavatprathayiṣyataḥ

12020391 kṛtaṁ tretā dvāparaṁ ca kaliśceti caturyugam

12020393 anena kramayogena bhuvi prāṇiṣu vartate

12020401 rājannete mayā proktā naradevāstathāpare

12020403 bhūmau mamatvaṁ kṛtvānte hitvemāṁ nidhanaṁ gatāḥ

12020411 kṛmiviḍbhasmasaṁjñānte rājanāmno'pi yasya ca

12020413 bhūtadhruktatkṛte svārthaṁ kiṁ veda nirayo yataḥ

12020421 kathaṁ seyamakhaṇḍā bhūḥ pūrvairme puruṣairdhṛtā

12020423 matputrasya ca pautrasya matpūrvā vaṁśajasya vā

12020431 tejo'bannamayaṁ kāyaṁ gṛhītvātmatayābudhāḥ

12020433 mahīṁ mamatayā cobhau hitvānte'darśanaṁ gatāḥ

12020441 ye ye bhūpatayo rājanbhuñjate bhuvamojasā

12020443 kālena te kṛtāḥ sarve kathāmātrāḥ kathāsu ca

12030010 śrīśuka uvāca

12030011 dṛṣṭvātmani jaye vyagrānnṛpānhasati bhūriyam

12030013 aho mā vijigīṣanti mṛtyoḥ krīḍanakā nṛpāḥ

12030021 kāma eṣa narendrāṇāṁ moghaḥ syādviduṣāmapi

12030023 yena phenopame piṇḍe ye'tiviśrambhitā nṛpāḥ

12030031 pūrvaṁ nirjitya ṣaḍvargaṁ jeṣyāmo rājamantriṇaḥ

12030033 tataḥ sacivapaurāpta karīndrānasya kaṇṭakān

12030041 evaṁ krameṇa jeṣyāmaḥ pṛthvīṁ sāgaramekhalām

12030043 ityāśābaddhahṛdayā na paśyantyantike'ntakam

12030051 samudrāvaraṇāṁ jitvā māṁ viśantyabdhimojasā

12030053 kiyadātmajayasyaitanmuktirātmajaye phalam

12030061 yāṁ visṛjyaiva manavastatsutāśca kurūdvaha

12030063 gatā yathāgataṁ yuddhe tāṁ māṁ jeṣyantyabuddhayaḥ

12030071 matkṛte pitṛputrāṇāṁ bhrātṛṇāṁ cāpi vigrahaḥ

12030073 jāyate hyasatāṁ rājye mamatābaddhacetasām

12030081 mamaiveyaṁ mahī kṛtsnā na te mūḍheti vādinaḥ

12030083 spardhamānā mitho ghnanti mriyante matkṛte nṛpāḥ

12030091 pṛthuḥ purūravā gādhirnahuṣo bharato'rjunaḥ

12030093 māndhātā sagaro rāmaḥ khaṭvāṅgo dhundhuhā raghuḥ

12030101 tṛṇabinduryayātiśca śaryātiḥ śantanurgayaḥ

12030103 bhagīrathaḥ kuvalayāśvaḥ kakutstho naiṣadho nṛgaḥ

12030111 hiraṇyakaśipurvṛtro rāvaṇo lokarāvaṇaḥ

12030113 namuciḥ śambaro bhaumo hiraṇyākṣo'tha tārakaḥ

12030121 anye ca bahavo daityā rājāno ye maheśvarāḥ

12030123 sarve sarvavidaḥ śūrāḥ sarve sarvajito'jitāḥ

12030131 mamatāṁ mayyavartanta kṛtvoccairmartyadharmiṇaḥ

12030133 kathāvaśeṣāḥ kālena hyakṛtārthāḥ kṛtā vibho

12030141 kathā imāste kathitā mahīyasāṁ vitāya lokeṣu yaśaḥ pareyuṣām

12030143 vijñānavairāgyavivakṣayā vibho vacovibhūtīrna tu pāramārthyam

12030151 yastūttamaḥślokaguṇānuvādaḥ saṅgīyate'bhīkṣṇamamaṅgalaghnaḥ

12030153 tameva nityaṁ śṛṇuyādabhīkṣṇaṁ kṛṣṇe'malāṁ bhaktimabhīpsamānaḥ

12030160 śrīrājovāca

12030161 kenopāyena bhagavankalerdoṣānkalau janāḥ

12030163 vidhamiṣyantyupacitāṁstanme brūhi yathā mune

12030171 yugāni yugadharmāṁśca mānaṁ pralayakalpayoḥ

12030173 kālasyeśvararūpasya gatiṁ viṣṇormahātmanaḥ

12030180 śrīśuka uvāca

12030181 kṛte pravartate dharmaścatuṣpāttajjanairdhṛtaḥ

12030183 satyaṁ dayā tapo dānamiti pādā vibhornṛpa

12030191 santuṣṭāḥ karuṇā maitrāḥ śāntā dāntāstitikṣavaḥ

12030193 ātmārāmāḥ samadṛśaḥ prāyaśaḥ śramaṇā janāḥ

12030201 tretāyāṁ dharmapādānāṁ turyāṁśo hīyate śanaiḥ

12030203 adharmapādairanṛta hiṁṣāsantoṣavigrahaiḥ

12030211 tadā kriyātaponiṣṭhā nātihiṁsrā na lampaṭāḥ

12030213 traivargikāstrayīvṛddhā varṇā brahmottarā nṛpa

12030221 tapaḥsatyadayādāneṣvardhaṁ hrasvati dvāpare

12030223 hiṁsātuṣṭyanṛtadveṣairdharmasyādharmalakṣaṇaiḥ

12030231 yaśasvino mahāśīlāḥ svādhyāyādhyayane ratāḥ

12030233 ādhyāḥ kuṭumbino hṛṣṭā varṇāḥ kṣatradvijottarāḥ

12030241 kalau tu dharmapādānāṁ turyāṁśo'dharmahetubhiḥ

12030243 edhamānaiḥ kṣīyamāṇo hyante so'pi vinaṅkṣyati

12030251 tasminlubdhā durācārā nirdayāḥ śuṣkavairiṇaḥ

12030253 durbhagā bhūritarṣāśca śūdradāsottarāḥ prajāḥ

12030261 sattvaṁ rajastama iti dṛśyante puruṣe guṇāḥ

12030263 kālasañcoditāste vai parivartanta ātmani

12030271 prabhavanti yadā sattve manobuddhīndriyāṇi ca

12030273 tadā kṛtayugaṁ vidyājjñāne tapasi yadruciḥ

12030281 yadā karmasu kāmyeṣu bhaktiryaśasi dehinām

12030283 tadā tretā rajovṛttiriti jānīhi buddhiman

12030291 yadā lobhastvasantoṣo māno dambho'tha matsaraḥ

12030293 karmaṇāṁ cāpi kāmyānāṁ dvāparaṁ tadrajastamaḥ

12030301 yadā māyānṛtaṁ tandrā nidrā hiṁsā viṣādanam

12030303 śokamohau bhayaṁ dainyaṁ sa kalistāmasaḥ smṛtaḥ

12030311 tasmātkṣudradṛśo martyāḥ kṣudrabhāgyā mahāśanāḥ

12030313 kāmino vittahīnāśca svairiṇyaśca striyo'satīḥ

12030321 dasyūtkṛṣṭā janapadā vedāḥ pāṣaṇḍadūṣitāḥ

12030323 rājānaśca prajābhakṣāḥ śiśnodaraparā dvijāḥ

12030331 avratā baṭavo'śaucā bhikṣavaśca kuṭumbinaḥ

12030333 tapasvino grāmavāsā nyāsino'tyarthalolupāḥ

12030341 hrasvakāyā mahāhārā bhūryapatyā gatahriyaḥ

12030343 śaśvatkaṭukabhāṣiṇyaścauryamāyorusāhasāḥ

12030351 paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ kūṭakāriṇaḥ

12030353 anāpadyapi maṁsyante vārtāṁ sādhu jugupsitām

12030361 patiṁ tyakṣyanti nirdravyaṁ bhṛtyā apyakhilottamam

12030363 bhṛtyaṁ vipannaṁ patayaḥ kaulaṁ gāścāpayasvinīḥ

12030371 pitṛbhrātṛsuhṛjjñātīnhitvā sauratasauhṛdāḥ

12030373 nanāndṛśyālasaṁvādā dīnāḥ straiṇāḥ kalau narāḥ

12030381 śūdrāḥ pratigrahīṣyanti tapoveṣopajīvinaḥ

12030383 dharmaṁ vakṣyantyadharmajñā adhiruhyottamāsanam

12030391 nityaṁ udvignamanaso durbhikṣakarakarśitāḥ

12030393 niranne bhūtale rājananāvṛṣṭibhayāturāḥ

12030401 vāso'nnapānaśayana vyavāyasnānabhūṣaṇaiḥ

12030403 hīnāḥ piśācasandarśā bhaviṣyanti kalau prajāḥ

12030411 kalau kākiṇike'pyarthe vigṛhya tyaktasauhṛdāḥ

12030413 tyakṣyanti ca priyānprāṇānhaniṣyanti svakānapi

12030421 na rakṣiṣyanti manujāḥ sthavirau pitarāvapi

12030423 putrānbhāryāṁ ca kulajāṁ kṣudrāḥ śiśnodaraṁbharāḥ

12030431 kalau na rājanjagatāṁ paraṁ guruṁ trilokanāthānatapādapaṅkajam

12030433 prāyeṇa martyā bhagavantamacyutaṁ yakṣyanti pāṣaṇḍavibhinnacetasaḥ

12030441 yannāmadheyaṁ mriyamāṇa āturaḥ patanskhalanvā vivaśo gṛṇanpumān

12030443 vimuktakarmārgala uttamāṁ gatiṁ prāpnoti yakṣyanti na taṁ kalau janāḥ

12030451 puṁsāṁ kalikṛtāndoṣāndravyadeśātmasambhavān

12030453 sarvānharati cittastho bhagavānpuruṣottamaḥ

12030461 śrutaḥ saṅkīrtito dhyātaḥ pūjitaścādṛto'pi vā

12030463 nṛṇāṁ dhunoti bhagavānhṛtstho janmāyutāśubham

12030471 yathā hemni sthito vahnirdurvarṇaṁ hanti dhātujam

12030473 evamātmagato viṣṇuryogināmaśubhāśayam

12030481 vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ

12030483 nātyantaśuddhiṁ labhate'ntarātmā yathā hṛdisthe bhagavatyanante

12030491 tasmātsarvātmanā rājanhṛdisthaṁ kuru keśavam

12030493 mriyamāṇo hyavahitastato yāsi parāṁ gatim

12030501 mriyamāṇairabhidhyeyo bhagavānparameśvaraḥ

12030503 ātmabhāvaṁ nayatyaṅga sarvātmā sarvasaṁśrayaḥ

12030511 kalerdoṣanidhe rājannasti hyeko mahānguṇaḥ

12030513 kīrtanādeva kṛṣṇasya muktasaṅgaḥ paraṁ vrajet

12030521 kṛte yaddhyāyato viṣṇuṁ tretāyāṁ yajato makhaiḥ

12030523 dvāpare paricaryāyāṁ kalau taddharikīrtanāt

12040010 śrīśuka uvāca

12040011 kālaste paramāṇvādirdviparārdhāvadhirnṛpa

12040013 kathito yugamānaṁ ca śṛṇu kalpalayāvapi

12040021 caturyugasahasraṁ tu brahmaṇo dinamucyate

12040023 sa kalpo yatra manavaścaturdaśa viśāmpate

12040031 tadante pralayastāvānbrāhmī rātrirudāhṛtā

12040033 trayo lokā ime tatra kalpante pralayāya hi

12040041 eṣa naimittikaḥ proktaḥ pralayo yatra viśvasṛk

12040043 śete'nantāsano viśvamātmasātkṛtya cātmabhūḥ

12040051 dviparārdhe tvatikrānte brahmaṇaḥ parameṣṭhinaḥ

12040053 tadā prakṛtayaḥ sapta kalpante pralayāya vai

12040061 eṣa prākṛtiko rājanpralayo yatra līyate

12040063 aṇḍakoṣastu saṅghāto vighāṭa upasādite

12040071 parjanyaḥ śatavarṣāṇi bhūmau rājanna varṣati

12040073 tadā niranne hyanyonyaṁ bhakṣyamāṇāḥ kṣudhārditāḥ

12040075 kṣayaṁ yāsyanti śanakaiḥ kālenopadrutāḥ prajāḥ

12040081 sāmudraṁ daihikaṁ bhaumaṁ rasaṁ sāṁvartako raviḥ

12040083 raśmibhiḥ pibate ghoraiḥ sarvaṁ naiva vimuñcati

12040091 tataḥ saṁvartako vahniḥ saṅkarṣaṇamukhotthitaḥ

12040093 dahatyanilavegotthaḥ śūnyānbhūvivarānatha

12040101 uparyadhaḥ samantācca śikhābhirvahnisūryayoḥ

12040103 dahyamānaṁ vibhātyaṇḍaṁ dagdhagomayapiṇḍavat

12040111 tataḥ pracaṇḍapavano varṣāṇāmadhikaṁ śatam

12040113 paraḥ sāṁvartako vāti dhūmraṁ khaṁ rajasāvṛtam

12040121 tato meghakulānyaṅga citra varṇānyanekaśaḥ

12040123 śataṁ varṣāṇi varṣanti nadanti rabhasasvanaiḥ

12040131 tata ekodakaṁ viśvaṁ

12040132 brahmāṇḍavivarāntaram

12040141 tadā bhūmergandhaguṇaṁ grasantyāpa udaplave

12040143 grastagandhā tu pṛthivī pralayatvāya kalpate

12040151 apāṁ rasamatho tejastā līyante'tha nīrasāḥ

12040153 grasate tejaso rūpaṁ vāyustadrahitaṁ tadā

12040161 līyate cānile tejo vāyoḥ khaṁ grasate guṇam

12040163 sa vai viśati khaṁ rājaṁstataśca nabhaso guṇam

12040171 śabdaṁ grasati bhūtādirnabhastamanu līyate

12040173 taijasaścendriyāṇyaṅga devānvaikāriko guṇaiḥ

12040181 mahāngrasatyahaṅkāraṁ guṇāḥ sattvādayaśca tam

12040183 grasate'vyākṛtaṁ rājanguṇānkālena coditam

12040191 na tasya kālāvayavaiḥ pariṇāmādayo guṇāḥ

12040193 anādyanantamavyaktaṁ nityaṁ kāraṇamavyayam

12040201 na yatra vāco na mano na sattvaṁ tamo rajo vā mahadādayo'mī

12040203 na prāṇabuddhīndriyadevatā vā na sanniveśaḥ khalu lokakalpaḥ

12040211 na svapnajāgranna ca tatsuṣuptaṁ na khaṁ jalaṁ bhūranilo'gnirarkaḥ

12040213 saṁsuptavacchūnyavadapratarkyaṁ tanmūlabhūtaṁ padamāmananti

12040221 layaḥ prākṛtiko hyeṣa puruṣāvyaktayoryadā

12040223 śaktayaḥ sampralīyante vivaśāḥ kālavidrutāḥ

12040231 buddhīndriyārtharūpeṇa jñānaṁ bhāti tadāśrayam

12040233 dṛśyatvāvyatirekābhyāmādyantavadavastu yat

12040241 dīpaścakṣuśca rūpaṁ ca jyotiṣo na pṛthagbhavet

12040243 evaṁ dhīḥ khāni mātrāśca na syuranyatamādṛtāt

12040251 buddherjāgaraṇaṁ svapnaḥ suṣuptiriti cocyate

12040253 māyāmātramidaṁ rājannānātvaṁ pratyagātmani

12040261 yathā jaladharā vyomni bhavanti na bhavanti ca

12040263 brahmaṇīdaṁ tathā viśvamavayavyudayāpyayāt

12040271 satyaṁ hyavayavaḥ proktaḥ sarvāvayavināmiha

12040273 vinārthena pratīyeranpaṭasyevāṅga tantavaḥ

12040281 yatsāmānyaviśeṣābhyāmupalabhyeta sa bhramaḥ

12040283 anyonyāpāśrayātsarvamādyantavadavastu yat

12040291 vikāraḥ khyāyamāno'pi pratyagātmānamantarā

12040293 na nirūpyo'styaṇurapi syācceccitsama ātmavat

12040301 na hi satyasya nānātvamavidvānyadi manyate

12040303 nānātvaṁ chidrayoryadvajjyotiṣorvātayoriva

12040311 yathā hiraṇyaṁ bahudhā samīyate nṛbhiḥ kriyābhirvyavahāravartmasu

12040313 evaṁ vacobhirbhagavānadhokṣajo vyākhyāyate laukikavaidikairjanaiḥ

12040321 yathā ghano'rkaprabhavo'rkadarśito

12040322 hyarkāṁśabhūtasya ca cakṣuṣastamaḥ

12040323 evaṁ tvahaṁ brahmaguṇastadīkṣito

12040324 brahmāṁśakasyātmana ātmabandhanaḥ

12040331 ghano yadārkaprabhavo vidīryate cakṣuḥ svarūpaṁ ravimīkṣate tadā

12040333 yadā hyahaṅkāra upādhirātmano jijñāsayā naśyati tarhyanusmaret

12040341 yadaivametena vivekahetinā māyāmayāhaṅkaraṇātmabandhanam

12040343 chittvācyutātmānubhavo'vatiṣṭhate tamāhurātyantikamaṅga samplavam

12040351 nityadā sarvabhūtānāṁ brahmādīnāṁ parantapa

12040353 utpattipralayāveke sūkṣmajñāḥ sampracakṣate

12040361 kālasrotojavenāśu hriyamāṇasya nityadā

12040363 pariṇāmināṁ avasthāstā janmapralayahetavaḥ

12040371 anādyantavatānena kāleneśvaramūrtinā

12040373 avasthā naiva dṛśyante viyati jyotiṣāṁ iva

12040381 nityo naimittikaścaiva tathā prākṛtiko layaḥ

12040383 ātyantikaśca kathitaḥ kālasya gatirīdṛśī

12040391 etāḥ kuruśreṣṭha jagadvidhāturnārāyaṇasyākhilasattvadhāmnaḥ

12040393 līlākathāste kathitāḥ samāsataḥ kārtsnyena nājo'pyabhidhātumīśaḥ

12040401 saṁsārasindhumatidustaramuttitīrṣor

12040402 nānyaḥ plavo bhagavataḥ puruṣottamasya

12040403 līlākathārasaniṣevaṇamantareṇa

12040404 puṁso bhavedvividhaduḥkhadavārditasya

12040411 purāṇasaṁhitāmetāmṛṣirnārāyaṇo'vyayaḥ

12040413 nāradāya purā prāha kṛṣṇadvaipāyanāya saḥ

12040421 sa vai mahyaṁ mahārāja bhagavānbādarāyaṇaḥ

12040423 imāṁ bhāgavatīṁ prītaḥ saṁhitāṁ vedasammitām

12040431 imāṁ vakṣyatyasau sūta ṛṣibhyo naimiṣālaye

12040433 dīrghasatre kuruśreṣṭha sampṛṣṭaḥ śaunakādibhiḥ

12050010 śrīśuka uvāca

12050011 atrānuvarṇyate'bhīkṣṇaṁ viśvātmā bhagavānhariḥ

12050013 yasya prasādajo brahmā rudraḥ krodhasamudbhavaḥ

12050021 tvaṁ tu rājanmariṣyeti paśubuddhimimāṁ jahi

12050023 na jātaḥ prāgabhūto'dya dehavattvaṁ na naṅkṣyasi

12050031 na bhaviṣyasi bhūtvā tvaṁ putrapautrādirūpavān

12050033 bījāṅkuravaddehādervyatirikto yathānalaḥ

12050041 svapne yathā śiraśchedaṁ pañcatvādyātmanaḥ svayam

12050043 yasmātpaśyati dehasya tata ātmā hyajo'maraḥ

12050051 ghaṭe bhinne ghaṭākāśa ākāśaḥ syādyathā purā

12050053 evaṁ dehe mṛte jīvo brahma sampadyate punaḥ

12050061 manaḥ sṛjati vai dehānguṇānkarmāṇi cātmanaḥ

12050063 tanmanaḥ sṛjate māyā tato jīvasya saṁsṛtiḥ

12050071 snehādhiṣṭhānavartyagni saṁyogo yāvadīyate

12050073 tāvaddīpasya dīpatvamevaṁ dehakṛto bhavaḥ

12050075 rajaḥsattvatamovṛttyā jāyate'tha vinaśyati

12050081 na tatrātmā svayaṁjyotiryo vyaktāvyaktayoḥ paraḥ

12050083 ākāśa iva cādhāro dhruvo'nantopamastataḥ

12050091 evamātmānamātmasthamātmanaivāmṛśa prabho

12050093 buddhyānumānagarbhiṇyā vāsudevānucintayā

12050101 codito vipravākyena na tvāṁ dhakṣyati takṣakaḥ

12050103 mṛtyavo nopadhakṣyanti mṛtyūnāṁ mṛtyumīśvaram

12050111 ahaṁ brahma paraṁ dhāma brahmāhaṁ paramaṁ padam

12050113 evaṁ samīkṣya cātmānamātmanyādhāya niṣkale

12050121 daśantaṁ takṣakaṁ pāde lelihānaṁ viṣānanaiḥ

12050123 na drakṣyasi śarīraṁ ca viśvaṁ ca pṛthagātmanaḥ

12050131 etatte kathitaṁ tāta yadātmā pṛṣṭavānnṛpa

12050133 harerviśvātmanaśceṣṭāṁ kiṁ bhūyaḥ śrotumicchasi

12060010 sūta uvāca

12060011 etanniśamya muninābhihitaṁ parīkṣid

12060012 vyāsātmajena nikhilātmadṛśā samena

12060013 tatpādamūlamupasṛtya natena mūrdhnā

12060014 baddhāñjalistamidamāha sa viṣṇurātaḥ

12060020 rājovāca

12060021 siddho'smyanugṛhīto'smi bhavatā karuṇātmanā

12060023 śrāvito yacca me sākṣādanādinidhano hariḥ

12060031 nātyadbhutamahaṁ manye mahatāmacyutātmanām

12060033 ajñeṣu tāpatapteṣu bhūteṣu yadanugrahaḥ

12060041 purāṇasaṁhitāmetāmaśrauṣma bhavato vayam

12060043 yasyāṁ khalūttamaḥśloko bhagavānanavarṇyate

12060051 bhagavaṁstakṣakādibhyo mṛtyubhyo na bibhemyaham

12060053 praviṣṭo brahma nirvāṇamabhayaṁ darśitaṁ tvayā

12060061 anujānīhi māṁ brahmanvācaṁ yacchāmyadhokṣaje

12060063 muktakāmāśayaṁ cetaḥ praveśya visṛjāmyasūn

12060071 ajñānaṁ ca nirastaṁ me jñānavijñānaniṣṭhayā

12060073 bhavatā darśitaṁ kṣemaṁ paraṁ bhagavataḥ padam

12060080 sūta uvāca

12060081 ityuktastamanujñāpya bhagavānbādarāyaṇiḥ

12060083 jagāma bhikṣubhiḥ sākaṁ naradevena pūjitaḥ

12060091 parīkṣidapi rājarṣirātmanyātmānamātmanā

12060093 samādhāya paraṁ dadhyāvaspandāsuryathā taruḥ

12060101 prākkūle barhiṣyāsīno gaṅgākūla udaṅmukhaḥ

12060103 brahmabhūto mahāyogī niḥsaṅgaśchinnasaṁśayaḥ

12060111 takṣakaḥ prahito viprāḥ kruddhena dvijasūnunā

12060113 hantukāmo nṛpaṁ gacchandadarśa pathi kaśyapam

12060121 taṁ tarpayitvā draviṇairnivartya viṣahāriṇam

12060123 dvijarūpapraticchannaḥ kāmarūpo'daśannṛpam

12060131 brahmabhūtasya rājarṣerdeho'higaralāgninā

12060133 babhūva bhasmasātsadyaḥ paśyatāṁ sarvadehinām

12060141 hāhākāro mahānāsīdbhuvi khe dikṣu sarvataḥ

12060143 vismitā hyabhavansarve devāsuranarādayaḥ

12060151 devadundubhayo nedurgandharvāpsaraso jaguḥ

12060153 vavṛṣuḥ puṣpavarṣāṇi vibudhāḥ sādhuvādinaḥ

12060161 janmejayaḥ svapitaraṁ śrutvā takṣakabhakṣitam

12060163 yathājuhāva sankruddho nāgānsatre saha dvijaiḥ

12060171 sarpasatre samiddhāgnau dahyamānānmahoragān

12060173 dṛṣṭvendraṁ bhayasaṁvignastakṣakaḥ śaraṇaṁ yayau

12060181 apaśyaṁstakṣakaṁ tatra rājā pārīkṣito dvijān

12060183 uvāca takṣakaḥ kasmānna dahyetoragādhamaḥ

12060191 taṁ gopāyati rājendra śakraḥ śaraṇamāgatam

12060193 tena saṁstambhitaḥ sarpastasmānnāgnau patatyasau

12060201 pārīkṣita iti śrutvā prāhartvija udāradhīḥ

12060203 sahendrastakṣako viprā nāgnau kimiti pātyate

12060211 tacchrutvājuhuvurviprāḥ sahendraṁ takṣakaṁ makhe

12060213 takṣakāśu patasveha sahendreṇa marutvatā

12060221 iti brahmoditākṣepaiḥ sthānādindraḥ pracālitaḥ

12060223 babhūva sambhrāntamatiḥ savimānaḥ satakṣakaḥ

12060231 taṁ patantaṁ vimānena sahatakṣakamambarāt

12060233 vilokyāṅgirasaḥ prāha rājānaṁ taṁ bṛhaspatiḥ

12060241 naiṣa tvayā manuṣyendra vadhamarhati sarparāṭ

12060243 anena pītamamṛtamatha vā ajarāmaraḥ

12060251 jīvitaṁ maraṇaṁ jantorgatiḥ svenaiva karmaṇā

12060253 rājaṁstato'nyo nāstyasya pradātā sukhaduḥkhayoḥ

12060261 sarpacaurāgnividyudbhyaḥ kṣuttṛdvyādhyādibhirnṛpa

12060263 pañcatvamṛcchate janturbhuṅkta ārabdhakarma tat

12060271 tasmātsatramidaṁ rājansaṁsthīyetābhicārikam

12060273 sarpā anāgaso dagdhā janairdiṣṭaṁ hi bhujyate

12060280 sūta uvāca

12060281 ityuktaḥ sa tathetyāha maharṣermānayanvacaḥ

12060283 sarpasatrāduparataḥ pūjayāmāsa vākpatim

12060291 saiṣā viṣṇormahāmāyā bādhyayālakṣaṇā yayā

12060293 muhyantyasyaivātmabhūtā bhūteṣu guṇavṛttibhiḥ

12060301 na yatra dambhītyabhayā virājitā māyātmavāde'sakṛdātmavādibhiḥ

12060303 na yadvivādo vividhastadāśrayo manaśca saṅkalpavikalpavṛtti yat

12060311 na yatra sṛjyaṁ sṛjatobhayoḥ paraṁ śreyaśca jīvastribhiranvitastvaham

12060313 tadetadutsāditabādhyabādhakaṁ niṣidhya cormīnvirameta tanmuniḥ

12060321 paraṁ padaṁ vaiṣṇavamāmananti tadyanneti netītyatadutsisṛkṣavaḥ

12060323 visṛjya daurātmyamananyasauhṛdā hṛdopaguhyāvasitaṁ samāhitaiḥ

12060331 ta etadadhigacchanti viṣṇoryatparamaṁ padam

12060333 ahaṁ mameti daurjanyaṁ na yeṣāṁ dehagehajam

12060341 ativādāṁstitikṣeta nāvamanyeta kañcana

12060343 na cemaṁ dehamāśritya vairaṁ kurvīta kenacit

12060351 namo bhagavate tasmai kṛṣṇāyākuṇṭhamedhase

12060353 yatpādāmburuhadhyānātsaṁhitāmadhyagāmimām

12060360 śrīśaunaka uvāca

12060361 pailādibhirvyāsaśiṣyairvedācāryairmahātmabhiḥ

12060363 vedāśca kathitā vyastā etatsaumyābhidhehi naḥ

12060370 sūta uvāca

12060371 samāhitātmano brahmanbrahmaṇaḥ parameṣṭhinaḥ

12060373 hṛdyākāśādabhūnnādo vṛttirodhādvibhāvyate

12060381 yadupāsanayā brahmanyogino malamātmanaḥ

12060383 dravyakriyākārakākhyaṁ dhūtvā yāntyapunarbhavam

12060391 tato'bhūttrivṛdoṁkāro yo'vyaktaprabhavaḥ svarāṭ

12060393 yattalliṅgaṁ bhagavato brahmaṇaḥ paramātmanaḥ

12060401 śṛṇoti ya imaṁ sphoṭaṁ suptaśrotre ca śūnyadṛk

12060403 yena vāgvyajyate yasya vyaktirākāśa ātmanaḥ

12060411 svadhāmno brāhmaṇaḥ sākṣādvācakaḥ paramātmanaḥ

12060413 sa sarvamantropaniṣadvedabījaṁ sanātanam

12060421 tasya hyāsaṁstrayo varṇā akārādyā bhṛgūdvaha

12060423 dhāryante yaistrayo bhāvā guṇanāmārthavṛttayaḥ

12060431 tato'kṣarasamāmnāyamasṛjadbhagavānajaḥ

12060433 antasthoṣmasvarasparśa hrasvadīrghādilakṣaṇam

12060441 tenāsau caturo vedāṁścaturbhirvadanairvibhuḥ

12060443 savyāhṛtikānsoṁkārāṁścāturhotravivakṣayā

12060451 putrānadhyāpayattāṁstu brahmarṣīnbrahmakovidān

12060453 te tu dharmopadeṣṭāraḥ svaputrebhyaḥ samādiśan

12060461 te paramparayā prāptāstattacchiṣyairdhṛtavrataiḥ

12060463 caturyugeṣvatha vyastā dvāparādau maharṣibhiḥ

12060471 kṣīṇāyuṣaḥ kṣīṇasattvāndurmedhānvīkṣya kālataḥ

12060473 vedānbrahmarṣayo vyasyanhṛdisthācyutacoditāḥ

12060481 asminnapyantare brahmanbhagavānlokabhāvanaḥ

12060483 brahmeśādyairlokapālairyācito dharmaguptaye

12060491 parāśarātsatyavatyāmaṁśāṁśakalayā vibhuḥ

12060493 avatīrṇo mahābhāga vedaṁ cakre caturvidham

12060501 ṛgatharvayajuḥsāmnāṁ rāśīruddhṛtya vargaśaḥ

12060503 catasraḥ saṁhitāścakre mantrairmaṇigaṇā iva

12060511 tāsāṁ sa caturaḥ śiṣyānupāhūya mahāmatiḥ

12060513 ekaikāṁ saṁhitāṁ brahmannekaikasmai dadau vibhuḥ

12060521 pailāya saṁhitāmādyāṁ bahvṛcākhyāṁ uvāca ha

12060523 vaiśampāyanasaṁjñāya nigadākhyaṁ yajurgaṇam

12060531 sāmnāṁ jaiminaye prāha tathā chandogasaṁhitām

12060533 atharvāṅgirasīṁ nāma svaśiṣyāya sumantave

12060541 pailaḥ svasaṁhitāmūce indrapramitaye muniḥ

12060543 bāṣkalāya ca so'pyāha śiṣyebhyaḥ saṁhitāṁ svakām

12060551 caturdhā vyasya bodhyāya yājñavalkyāya bhārgava

12060553 parāśarāyāgnimitra indrapramitirātmavān

12060561 adhyāpayatsaṁhitāṁ svāṁ māṇḍūkeyamṛṣiṁ kavim

12060563 tasya śiṣyo devamitraḥ saubharyādibhya ūcivān

12060571 śākalyastatsutaḥ svāṁ tu pañcadhā vyasya saṁhitām

12060573 vātsyamudgalaśālīya gokhalyaśiśireṣvadhāt

12060581 jātūkarṇyaśca tacchiṣyaḥ saniruktāṁ svasaṁhitām

12060583 balākapailajābāla virajebhyo dadau muniḥ

12060591 bāṣkaliḥ pratiśākhābhyo vālakhilyākhyasaṁhitām

12060593 cakre vālāyanirbhajyaḥ kāśāraścaiva tāṁ dadhuḥ

12060601 bahvṛcāḥ saṁhitā hyetā ebhirbrahmarṣibhirdhṛtāḥ

12060603 śrutvaitacchandasāṁ vyāsaṁ sarvapāpaiḥ pramucyate

12060611 vaiśampāyanaśiṣyā vai carakādhvaryavo'bhavan

12060613 yaccerurbrahmahatyāṁhaḥ kṣapaṇaṁ svagurorvratam

12060621 yājñavalkyaśca tacchiṣya āhāho bhagavankiyat

12060623 caritenālpasārāṇāṁ cariṣye'haṁ suduścaram

12060631 ityukto gururapyāha kupito yāhyalaṁ tvayā

12060633 viprāvamantrā śiṣyeṇa madadhītaṁ tyajāśviti

12060641 devarātasutaḥ so'pi charditvā yajuṣāṁ gaṇam

12060643 tato gato'tha munayo dadṛśustānyajurgaṇān

12060651 yajūṁṣi tittirā bhūtvā tallolupatayādaduḥ

12060653 taittirīyā iti yajuḥ śākhā āsansupeśalāḥ

12060661 yājñavalkyastato brahmaṁśchandāṁsyadhi gaveṣayan

12060663 guroravidyamānāni sūpatasthe'rkamīśvaram

12060670 śrīyājñavalkya uvāca

12060671 oṁ namo bhagavate ādityāyākhilajagatāmātmasvarūpeṇa kāla

12060672 svarūpeṇa caturvidhabhūtanikāyānāṁ brahmādistambaparyantānāmantarhṛdayeṣu

12060673 bahirapi cākāśa ivopādhināvyavadhīyamāno bhavāneka

12060674 eva kṣaṇalavanimeṣāvayavopacitasaṁvatsaragaṇenāpāmādāna

12060675 visargābhyāmimāṁ lokayātrāmanuvahati

12060681 yadu ha vāva vibudharṣabha savitaradastapatyanusavanamahar

12060682 aharāmnāyavidhinopatiṣṭhamānānāmakhiladuritavṛjina

12060683 bījāvabharjana bhagavataḥ samabhidhīmahi tapana maṇḍalam

12060691 ya iha vāva sthiracaranikarāṇāṁ nijaniketanānāṁ manaindriyāsu

12060692 gaṇānanātmanaḥ svayamātmāntaryāmī pracodayati

12060701 ya evemaṁ lokamatikarālavadanāndhakārasaṁjñājagaragraha

12060702 gilitaṁ mṛtakamiva vicetanamavalokyānukampayā paramakāruṇika

12060703 īkṣayaivotthāpyāharaharanusavanaṁ śreyasi svadharmākhyātmāva

12060704 sthane pravartayati

12060711 avanipatirivāsādhūnāṁ bhayamudīrayannaṭati parita āśāpālais

12060712 tatra tatra kamalakośāñjalibhirupahṛtārhaṇaḥ

12060721 atha ha bhagavaṁstava caraṇanalinayugalaṁ tribhuvanagurubhirabhivanditam

12060723 ahamayātayāmayajuṣkāma upasarāmīti

12060730 sūta uvāca

12060731 evaṁ stutaḥ sa bhagavānvājirūpadharo raviḥ

12060733 yajūṁṣyayātayāmāni munaye'dātprasāditaḥ

12060741 yajurbhirakarocchākhā daśa pañca śatairvibhuḥ

12060743 jagṛhurvājasanyastāḥ kāṇvamādhyandinādayaḥ

12060751 jaimineḥ samagasyāsītsumantustanayo muniḥ

12060753 sutvāṁstu tatsutastābhyāmekaikāṁ prāha saṁhitām

12060761 sukarmā cāpi tacchiṣyaḥ sāmavedatarormahān

12060763 sahasrasaṁhitābhedaṁ cakre sāmnāṁ tato dvija

12060771 hiraṇyanābhaḥ kauśalyaḥ pauṣyañjiśca sukarmaṇaḥ

12060773 śiṣyau jagṛhatuścānya āvantyo brahmavittamaḥ

12060781 udīcyāḥ sāmagāḥ śiṣyā āsanpañcaśatāni vai

12060783 pauṣyañjyāvantyayoścāpi tāṁśca prācyānpracakṣate

12060791 laugākṣirmāṅgaliḥ kulyaḥ kuśīdaḥ kukṣireva ca

12060793 pauṣyañjisiṣyā jagṛhuḥ saṁhitāste śataṁ śatam

12060801 kṛto hiraṇyanābhasya caturviṁśati saṁhitāḥ

12060803 śiṣya ūce svaśiṣyebhyaḥ śeṣā āvantya ātmavān

12070010 sūta uvāca

12070011 atharvavitsumantuśca śiṣyamadhyāpayatsvakām

12070013 saṁhitāṁ so'pi pathyāya vedadarśāya coktavān

12070021 śauklāyanirbrahmabalirmodoṣaḥ pippalāyaniḥ

12070023 vedadarśasya śiṣyāste pathyaśiṣyānatho śṛṇu

12070025 kumudaḥ śunako brahmanjājaliścāpyatharvavit

12070031 babhruḥ śiṣyo'thāngirasaḥ saindhavāyana eva ca

12070033 adhīyetāṁ saṁhite dve sāvarṇādyāstathāpare

12070041 nakṣatrakalpaḥ śāntiśca kaśyapāṅgirasādayaḥ

12070043 ete ātharvaṇācāryāḥ śṛṇu paurāṇikānmune

12070051 trayyāruṇiḥ kaśyapaśca sāvarṇirakṛtavranaḥ

12070053 vaiśampāyanahārītau ṣaḍvai paurāṇikā ime

12070061 adhīyanta vyāsaśiṣyātsaṁhitāṁ matpiturmukhāt

12070063 ekaikāmahameteṣāṁ śiṣyaḥ sarvāḥ samadhyagām

12070071 kaśyapo'haṁ ca sāvarṇī rāmaśiṣyo'kṛtavranaḥ

12070073 adhīmahi vyāsaśiṣyāccatvāro mūlasaṁhitāḥ

12070081 purāṇalakṣaṇaṁ brahmanbrahmarṣibhirnirūpitam

12070083 śṛṇuṣva buddhimāśritya vedaśāstrānusārataḥ

12070091 sargo'syātha visargaśca vṛttirakṣāntarāṇi ca

12070093 vaṁśo vaṁśānucarītaṁ saṁsthā heturapāśrayaḥ

12070101 daśabhirlakṣaṇairyuktaṁ purāṇaṁ tadvido viduḥ

12070103 kecitpañcavidhaṁ brahmanmahadalpavyavasthayā

12070111 avyākṛtaguṇakṣobhānmahatastrivṛto'hamaḥ

12070113 bhūtasūkṣmendriyārthānāṁ sambhavaḥ sarga ucyate

12070121 puruṣānugṛhītānāmeteṣāṁ vāsanāmayaḥ

12070123 visargo'yaṁ samāhāro bījādbījaṁ carācaram

12070131 vṛttirbhūtāni bhūtānāṁ carāṇāmacarāṇi ca

12070133 kṛtā svena nṛṇāṁ tatra kāmāccodanayāpi vā

12070141 rakṣācyutāvatārehā viśvasyānu yuge yuge

12070143 tiryaṅmartyarṣideveṣu hanyante yaistrayīdviṣaḥ

12070151 manvantaraṁ manurdevā manuputrāḥ sureśvarāḥ

12070153 rṣayo'ṁśāvatārāśca hareḥ ṣaḍvidhamucyate

12070161 rājñāṁ brahmaprasūtānāṁ vaṁśastraikāliko'nvayaḥ

12070163 vaṁśānucaritaṁ teṣāmvṛttaṁ vaṁśadharāsca ye

12070171 naimittikaḥ prākṛtiko nitya ātyantiko layaḥ

12070173 saṁstheti kavibhiḥ proktaścaturdhāsya svabhāvataḥ

12070181 heturjīvo'sya sargāderavidyākarmakārakaḥ

12070183 yaṁ cānuśāyinaṁ prāhuravyākṛtamutāpare

12070191 vyatirekānvayo yasya jāgratsvapnasuṣuptiṣu

12070193 māyāmayeṣu tadbrahma jīvavṛttiṣvapāśrayaḥ

12070201 padārtheṣu yathā dravyaṁ sanmātraṁ rūpanāmasu

12070203 bījādipañcatāntāsu hyavasthāsu yutāyutam

12070211 virameta yadā cittaṁ hitvā vṛttitrayaṁ svayam

12070213 yogerla vā tadātmānaṁ vedehāyā nivartate

12070221 evaṁ lakṣaṇalakṣyāṇi purāṇāni purāvidaḥ

12070223 munayo'ṣṭādaśa prāhuḥ kṣullakāni mahānti ca

12070231 brāhmaṁ pādmaṁ vaiṣṇavaṁ ca śaivaṁ laiṅgaṁ sagāruḍaṁ

12070233 nāradīyaṁ bhāgavatamāgneyaṁ skāndasaṁjñitam

12070241 bhaviṣyaṁ brahmavaivartaṁ mārkaṇḍeyaṁ savāmanam

12070243 vārāhaṁ mātsyaṁ kaurmaṁ ca brahmāṇḍākhyamiti triṣaṭ

12070251 brahmannidaṁ samākhyātaṁ śākhāpraṇayanaṁ muneḥ

12070253 śiṣyaśiṣyapraśiṣyāṇāṁ brahmatejovivardhanam

12080010 śrīśaunaka uvāca

12080011 sūta jīva ciraṁ sādho vada no vadatāṁ vara

12080013 tamasyapāre bhramatāṁ nṝṇāṁ tvaṁ pāradarśanaḥ

12080021 āhuścirāyuṣamṛṣiṁ mṛkaṇḍutanayaṁ janāḥ

12080023 yaḥ kalpānte hyurvarito yena grastamidaṁ jagat

12080031 sa vā asmatkulotpannaḥ kalpe'sminbhārgavarṣabhaḥ

12080033 naivādhunāpi bhūtānāṁ samplavaḥ ko'pi jāyate

12080041 eka evārṇave bhrāmyandadarśa puruṣaṁ kila

12080043 vaṭapatrapuṭe tokaṁ śayānaṁ tvekamadbhutam

12080051 eṣa naḥ saṁśayo bhūyānsūta kautūhalaṁ yataḥ

12080053 taṁ naśchindhi mahāyoginpurāṇeṣvapi sammataḥ

12080060 sūta uvāca

12080061 praśnastvayā maharṣe'yaṁ kṛto lokabhramāpahaḥ

12080063 nārāyaṇakathā yatra gītā kalimalāpahā

12080071 prāptadvijātisaṁskāro mārkaṇḍeyaḥ pituḥ kramāt

12080073 chandāṁsyadhītya dharmeṇa tapaḥsvādhyāyasaṁyutaḥ

12080081 bṛhadvratadharaḥ śānto jaṭilo valkalāmbaraḥ

12080083 bibhratkamaṇḍaluṁ daṇḍamupavītaṁ samekhalam

12080091 kṛṣṇājinaṁ sākṣasūtraṁ kuśāṁśca niyamarddhaye

12080093 agnyarkaguruviprātmasvarcayansandhyayorharim

12080101 sāyaṁ prātaḥ sa gurave bhaikṣyamāhṛtya vāgyataḥ

12080103 bubhuje gurvanujñātaḥ sakṛnno cedupoṣitaḥ

12080111 evaṁ tapaḥsvādhyāyaparo varṣāṇāmayutāyutam

12080113 ārādhayanhṛṣīkeśaṁ jigye mṛtyuṁ sudurjayam

12080121 brahmā bhṛgurbhavo dakṣo brahmaputrāśca ye'pare

12080123 nṛdevapitṛbhūtāni tenāsannativismitāḥ

12080131 itthaṁ bṛhadvratadharastapaḥsvādhyāyasaṁyamaiḥ

12080133 dadhyāvadhokṣajaṁ yogī dhvastakleśāntarātmanā

12080141 tasyaivaṁ yuñjataścittaṁ mahāyogena yoginaḥ

12080143 vyatīyāya mahānkālo manvantaraṣaḍātmakaḥ

12080151 etatpurandaro jñātvā saptame'sminkilāntare

12080153 tapoviśaṅkito brahmannārebhe tadvighātanam

12080161 gandharvāpsarasaḥ kāmaṁ vasantamalayānilau

12080163 munaye preṣayāmāsa rajastokamadau tathā

12080171 te vai tadāśramaṁ jagmurhimādreḥ pārśva uttare

12080173 puṣpabhadrā nadī yatra citrākhyā ca śilā vibho

12080181 tadāśramapadaṁ puṇyaṁ puṇyadrumalatāñcitam

12080183 puṇyadvijakulākīṛnaṁ puṇyāmalajalāśayam

12080191 mattabhramarasaṅgītaṁ mattakokilakūjitam

12080193 mattabarhinaṭāṭopaṁ mattadvijakulākulam

12080201 vāyuḥ praviṣṭa ādāya himanirjharaśīkarān

12080203 sumanobhiḥ pariṣvakto vavāvuttambhayansmaram

12080211 udyaccandraniśāvaktraḥ pravālastabakālibhiḥ

12080213 gopadrumalatājālaistatrāsītkusumākaraḥ

12080221 anvīyamāno gandharvairgītavāditrayūthakaiḥ

12080223 adṛśyatāttacāpeṣuḥ svaḥstrīyūthapatiḥ smaraḥ

12080231 hutvāgniṁ samupāsīnaṁ dadṛśuḥ śakrakiṅkarāḥ

12080233 mīlitākṣaṁ durādharṣaṁ mūrtimantamivānalam

12080241 nanṛtustasya purataḥ striyo'tho gāyakā jaguḥ

12080243 mṛdaṅgavīṇāpaṇavairvādyaṁ cakrurmanoramam

12080251 sandadhe'straṁ svadhanuṣi kāmaḥ pañcamukhaṁ tadā

12080253 madhurmano rajastoka indrabhṛtyā vyakampayan

12080261 krīḍantyāḥ puñjikasthalyāḥ kandukaiḥ stanagauravāt

12080263 bhṛśamudvignamadhyāyāḥ keśavisraṁsitasrajaḥ

12080271 itastato bhramaddṛṣṭeścalantyā anu kandukam

12080273 vāyurjahāra tadvāsaḥ sūkṣmaṁ truṭitamekhalam

12080281 visasarja tadā bāṇaṁ matvā taṁ svajitaṁ smaraḥ

12080283 sarvaṁ tatrābhavanmoghamanīśasya yathodyamaḥ

12080291 ta itthamapakurvanto munestattejasā mune

12080293 dahyamānā nivavṛtuḥ prabodhyāhimivārbhakāḥ

12080301 itīndrānucarairbrahmandharṣito'pi mahāmuniḥ

12080303 yannāgādahamo bhāvaṁ na taccitraṁ mahatsu hi

12080311 dṛṣṭvā nistejasaṁ kāmaṁ sagaṇaṁ bhagavānsvarāṭ

12080313 śrutvānubhāvaṁ brahmarṣervismayaṁ samagātparam

12080321 tasyaivaṁ yuñjataścittaṁ tapaḥsvādhyāyasaṁyamaiḥ

12080323 anugrahāyāvirāsīnnaranārāyaṇo hariḥ

12080331 tau śuklakṛṣṇau navakañjalocanau

12080332 caturbhujau rauravavalkalāmbarau

12080333 pavitrapāṇī upavītakaṁ trivṛt

12080334 kamaṇḍaluṁ daṇḍamṛjuṁ ca vaiṇavam

12080341 padmākṣamālāmuta jantumārjanaṁ

12080342 vedaṁ ca sākṣāttapa eva rūpiṇau

12080343 tapattaḍidvarṇapiśaṅgarociṣā

12080344 prāṁśū dadhānau vibudharṣabhārcitau

12080351 te vai bhagavato rūpe naranārāyaṇāvṛṣī

12080353 dṛṣṭvotthāyādareṇoccairnanāmāṅgena daṇḍavat

12080361 sa tatsandarśanānanda nirvṛtātmendriyāśayaḥ

12080363 hṛṣṭaromāśrupūrṇākṣo na sehe tāvudīkṣitum

12080371 utthāya prāñjaliḥ prahva autsukyādāśliṣanniva

12080373 namo nama itīśānau babhāśe gadgadākṣaram

12080381 tayorāsanamādāya pādayoravanijya ca

12080383 arhaṇenānulepena dhūpamālyairapūjayat

12080391 sukhamāsanamāsīnau prasādābhimukhau munī

12080393 punarānamya pādābhyāṁ gariṣṭhāvidamabravīt

12080400 śrīmārkaṇḍeya uvāca

12080401 kiṁ varṇaye tava vibho yadudīrito'suḥ

12080402 saṁspandate tamanu vāṅmanaindriyāṇi

12080403 spandanti vai tanubhṛtāmajaśarvayośca

12080404 svasyāpyathāpi bhajatāmasi bhāvabandhuḥ

12080411 mūrtī ime bhagavato bhagavaṁstrilokyāḥ

12080412 kṣemāya tāpaviramāya ca mṛtyujityai

12080413 nānā bibharṣyavitumanyatanūryathedaṁ

12080414 sṛṣṭvā punargrasasi sarvamivorṇanābhiḥ

12080421 tasyāvituḥ sthiracareśituraṅghrimūlaṁ

12080422 yatsthaṁ na karmaguṇakālarajaḥ spṛśanti

12080423 yadvai stuvanti ninamanti yajantyabhīkṣṇaṁ

12080424 dhyāyanti vedahṛdayā munayastadāptyai

12080431 nānyaṁ tavāṅghryupanayādapavargamūrteḥ

12080432 kṣemaṁ janasya paritobhiya īśa vidmaḥ

12080433 brahmā bibhetyalamato dviparārdhadhiṣṇyaḥ

12080434 kālasya te kimuta tatkṛtabhautikānām

12080441 tadvai bhajāmyṛtadhiyastava pādamūlaṁ

12080442 hitvedamātmacchadi cātmaguroḥ parasya

12080443 dehādyapārthamasadantyamabhijñamātraṁ

12080444 vindeta te tarhi sarvamanīṣitārtham

12080451 sattvaṁ rajastama itīśa tavātmabandho

12080452 māyāmayāḥ sthitilayodayahetavo'sya

12080453 līlā dhṛtā yadapi sattvamayī praśāntyai

12080454 nānye nṛṇāṁ vyasanamohabhiyaśca yābhyām

12080461 tasmāttaveha bhagavannatha tāvakānāṁ

12080462 śuklāṁ tanuṁ svadayitāṁ kuśalā bhajanti

12080463 yatsātvatāḥ puruṣarūpamuśanti sattvaṁ

12080464 loko yato'bhayamutātmasukhaṁ na cānyat

12080471 tasmai namo bhagavate puruṣāya bhūmne

12080472 viśvāya viśvagurave paradaivatāya

12080473 nārāyaṇāya ṛṣaye ca narottamāya

12080474 haṁsāya saṁyatagire nigameśvarāya

12080481 yaṁ vai na veda vitathākṣapathairbhramaddhīḥ

12080482 santaṁ svakeṣvasuṣu hṛdyapi dṛkpatheṣu

12080483 tanmāyayāvṛtamatiḥ sa u eva sākṣād

12080484 ādyastavākhilagurorupasādya vedam

12080491 yaddarśanaṁ nigama ātmarahaḥprakāśaṁ

12080492 muhyanti yatra kavayo'japarā yatantaḥ

12080493 taṁ sarvavādaviṣayapratirūpaśīlaṁ

12080494 vande mahāpuruṣamātmanigūḍhabodham

12090010 sūta uvāca

12090011 saṁstuto bhagavānitthaṁ mārkaṇḍeyena dhīmatā

12090013 nārāyaṇo narasakhaḥ prīta āha bhṛgūdvaham

12090020 śrībhagavānuvāca

12090021 bho bho brahmarṣivaryo'si siddha ātmasamādhinā

12090023 mayi bhaktyānapāyinyā tapaḥsvādhyāyasaṁyamaiḥ

12090031 vayaṁ te parituṣṭāḥ sma tvadbṛhadvratacaryayā

12090033 varaṁ pratīccha bhadraṁ te varado'smi tvadīpsitam

12090040 śrīṛṣiruvāca

12090041 jitaṁ te devadeveśa prapannārtiharācyuta

12090043 vareṇaitāvatālaṁ no yadbhavānsamadṛśyata

12090051 gṛhītvājādayo yasya śrīmatpādābjadarśanam

12090053 manasā yogapakvena sa bhavānme'kṣigocaraḥ

12090061 athāpyambujapatrākṣa puṇyaślokaśikhāmaṇe

12090063 drakṣye māyāṁ yayā lokaḥ sapālo veda sadbhidām

12090070 sūta uvāca

12090071 itīḍito'rcitaḥ kāmamṛṣiṇā bhagavānmune

12090073 tatheti sa smayanprāgādbadaryāśramamīśvaraḥ

12090081 tameva cintayannarthamṛṣiḥ svāśrama eva saḥ

12090083 vasannagnyarkasomāmbu bhūvāyuviyadātmasu

12090091 dhyāyansarvatra ca hariṁ bhāvadravyairapūjayat

12090093 kvacitpūjāṁ visasmāra premaprasarasamplutaḥ

12090101 tasyaikadā bhṛguśreṣṭha puṣpabhadrātaṭe muneḥ

12090103 upāsīnasya sandhyāyāṁ brahmanvāyurabhūnmahān

12090111 taṁ caṇḍaśabdaṁ samudīrayantaṁ balāhakā anvabhavankarālāḥ

12090113 akṣasthaviṣṭhā mumucustaḍidbhiḥ svananta uccairabhi varṣadhārāḥ

12090121 tato vyadṛśyanta catuḥ samudrāḥ samantataḥ kṣmātalamāgrasantaḥ

12090123 samīravegormibhirugranakra mahābhayāvartagabhīraghoṣāḥ

12090131 antarbahiścādbhiratidyubhiḥ kharaiḥ

12090132 śatahradābhirupatāpitaṁ jagat

12090133 caturvidhaṁ vīkṣya sahātmanā munir

12090134 jalāplutāṁ kṣmāṁ vimanāḥ samatrasat

12090141 tasyaivamudvīkṣata ūrmibhīṣaṇaḥ prabhañjanāghūrṇitavārmahārṇavaḥ

12090143 āpūryamāṇo varaṣadbhirambudaiḥ kṣmāmapyadhāddvīpavarṣādribhiḥ samam

12090151 sakṣmāntarikṣaṁ sadivaṁ sabhāgaṇaṁ

12090152 trailokyamāsītsaha digbhirāplutam

12090153 sa eka evorvarito mahāmunir

12090154 babhrāma vikṣipya jaṭā jaḍāndhavat

12090161 kṣuttṛṭparīto makaraistimiṅgilair

12090162 upadruto vīcinabhasvatāhataḥ

12090163 tamasyapāre patito bhramandiśo

12090164 na veda khaṁ gāṁ ca pariśrameṣitaḥ

12090171 kracinmagno mahāvarte taralaistāḍitaḥ kvacit

12090173 yādobhirbhakṣyate kvāpi svayamanyonyaghātibhiḥ

12090181 kvacicchokaṁ kvacinmohaṁ kvacidduḥkhaṁ sukhaṁ bhayam

12090183 kvacinmṛtyumavāpnoti vyādhyādibhirutārditaḥ

12090191 ayutāyatavarṣāṇāṁ sahasrāṇi śatāni ca

12090193 vyatīyurbhramatastasminviṣṇumāyāvṛtātmanaḥ

12090201 sa kadācidbhramaṁstasminpṛthivyāḥ kakudi dvijaḥ

12090203 nyāgrodhapotaṁ dadṛśe phalapallavaśobhitam

12090211 prāguttarasyāṁ śākhāyāṁ tasyāpi dadṛśe śiśum

12090213 śayānaṁ parṇapuṭake grasantaṁ prabhayā tamaḥ

12090221 mahāmarakataśyāmaṁ śrīmadvadanapaṅkajam

12090223 kambugrīvaṁ mahoraskaṁ sunasaṁ sundarabhruvam

12090231 śvāsaijadalakābhātaṁ kambuśrīkarṇadāḍimam

12090233 vidrumādharabhāseṣac choṇāyitasudhāsmitam

12090241 padmagarbhāruṇāpāṅgaṁ hṛdyahāsāvalokanam

12090243 śvāsaijadvalisaṁvigna nimnanābhidalodaram

12090251 cārvaṅgulibhyāṁ pāṇibhyāmunnīya caraṇāmbujam

12090253 mukhe nidhāya viprendro dhayantaṁ vīkṣya vismitaḥ

12090261 taddarśanādvītapariśramo mudā protphullahṛtpaulmavilocanāmbujaḥ

12090263 prahṛṣṭaromādbhutabhāvaśaṅkitaḥ praṣṭuṁ purastaṁ prasasāra bālakam

12090271 tāvacchiśorvai śvasitena bhārgavaḥ

12090272 so'ntaḥ śarīraṁ maśako yathāviśat

12090273 tatrāpyado nyastamacaṣṭa kṛtsnaśo

12090274 yathā purāmuhyadatīva vismitaḥ

12090281 khaṁ rodasī bhāgaṇānadrisāgarāndvīpānsavarṣānkakubhaḥ surāsurān

12090283 vanāni deśānsaritaḥ purākarānkheṭānvrajānāśramavarṇavṛttayaḥ

12090291 mahānti bhūtānyatha bhautikānyasau kālaṁ ca nānāyugakalpakalpanam

12090293 yatkiñcidanyadvyavahārakāraṇaṁ dadarśa viśvaṁ sadivāvabhāsitam

12090301 himālayaṁ puṣpavahāṁ ca tāṁ nadīṁ nijāśramaṁ yatra ṛṣī apaśyata

12090303 viśvaṁ vipaśyañchvasitācchiśorvai bahirnirasto nyapatallayābdhau

12090311 tasminpṛthivyāḥ kakudi prarūḍhaṁ vaṭaṁ ca tatparṇapuṭe śayānam

12090313 tokaṁ ca tatpremasudhāsmitena nirīkṣito'pāṅganirīkṣaṇena

12090321 atha taṁ bālakaṁ vīkṣya netrābhyāṁ dhiṣṭhitaṁ hṛdi

12090323 abhyayādatisaṅkliṣṭaḥ pariṣvaktumadhokṣajam

12090331 tāvatsa bhagavānsākṣādyogādhīśo guhāśayaḥ

12090333 antardadha ṛṣeḥ sadyo yathehānīśanirmitā

12090341 tamanvatha vaṭo brahmansalilaṁ lokasamplavaḥ

12090343 tirodhāyi kṣaṇādasya svāśrame pūrvavatsthitaḥ

12100010 sūta uvāca

12100011 sa evamanubhūyedaṁ nārāyaṇavinirmitam

12100013 vaibhavaṁ yogamāyāyāstameva śaraṇaṁ yayau

12100020 śrīmārkaṇḍeya uvāca

12100021 prapanno'smyaṅghrimūlaṁ te prapannābhayadaṁ hare

12100023 yanmāyayāpi vibudhā muhyanti jñānakāśayā

12100030 sūta uvāca

12100031 tamevaṁ nibhṛtātmānaṁ vṛṣeṇa divi paryaṭan

12100033 rudrāṇyā bhagavānrudro dadarśa svagaṇairvṛtaḥ

12100041 athomā tamṛṣiṁ vīkṣya giriśaṁ samabhāṣata

12100043 paśyemaṁ bhagavanvipraṁ nibhṛtātmendriyāśayam

12100051 nibhṛtodajhaṣavrāto vātāpāye yathārṇavaḥ

12100053 kurvasya tapasaḥ sākṣātsaṁsiddhiṁ siddhido bhavān

12100060 śrībhagavānuvāca

12100061 naivecchatyāśiṣaḥ kvāpi brahmarṣirmokṣamapyuta

12100063 bhaktiṁ parāṁ bhagavati labdhavānpuruṣe'vyaye

12100071 athāpi saṁvadiṣyāmo bhavānyetena sādhunā

12100073 ayaṁ hi paramo lābho nṛṇāṁ sādhusamāgamaḥ

12100080 sūta uvāca

12100081 ityuktvā tamupeyāya bhagavānsa satāṁ gatiḥ

12100083 īśānaḥ sarvavidyānāmīśvaraḥ sarvadehinām

12100091 tayorāgamanaṁ sākṣādīśayorjagadātmanoḥ

12100093 na veda ruddhadhīvṛttirātmānaṁ viśvameva ca

12100101 bhagavāṁstadabhijñāya giriśo yogamāyayā

12100103 āviśattadguhākāśaṁ vāyuśchidramiveśvaraḥ

12100111 ātmanyapi śivaṁ prāptaṁ taḍitpiṅgajaṭādharam

12100113 tryakṣaṁ daśabhujaṁ prāṁśumudyantamiva bhāskaram

12100121 vyāghracarmāmbaraṁ śūla dhanuriṣvasicarmabhiḥ

12100123 akṣamālāḍamaruka kapālaṁ paraśuṁ saha

12100131 bibhrāṇaṁ sahasā bhātaṁ vicakṣya hṛdi vismitaḥ

12100133 kimidaṁ kuta eveti samādhervirato muniḥ

12100141 netre unmīlya dadṛśe sagaṇaṁ somayāgatam

12100143 rudraṁ trilokaikaguruṁ nanāma śirasā muniḥ

12100151 tasmai saparyāṁ vyadadhātsagaṇāya sahomayā

12100153 svāgatāsanapādyārghya gandhasragdhūpadīpakaiḥ

12100161 āha tvātmānubhāvena pūrṇakāmasya te vibho

12100163 karavāma kimīśāna yenedaṁ nirvṛtaṁ jagat

12100171 namaḥ śivāya śāntāya sattvāya pramṛḍāya ca

12100173 rajojuṣe'tha ghorāya namastubhyaṁ tamojuṣe

12100180 sūta uvāca

12100181 evaṁ stutaḥ sa bhagavānādidevaḥ satāṁ gatiḥ

12100183 parituṣṭaḥ prasannātmā prahasaṁstamabhāṣata

12100190 śrībhagavānuvāca

12100191 varaṁ vṛṇīṣva naḥ kāmaṁ varadeśā vayaṁ trayaḥ

12100193 amoghaṁ darśanaṁ yeṣāṁ martyo yadvindate'mṛtam

12100201 brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūtavatsalāḥ

12100203 ekāntabhaktā asmāsu nirvairāḥ samadarśinaḥ

12100211 salokā lokapālāstānvandantyarcantyupāsate

12100213 ahaṁ ca bhagavānbrahmā svayaṁ ca harirīśvaraḥ

12100221 na te mayyacyute'je ca bhidāmaṇvapi cakṣate

12100223 nātmanaśca janasyāpi tadyuṣmānvayamīmahi

12100231 na hyammayāni tīrthāni na devāścetanojjhitāḥ

12100233 te punantyurukālena yūyaṁ darśanamātrataḥ

12100241 brāhmaṇebhyo namasyāmo ye'smadrūpaṁ trayīmayam

12100243 bibhratyātmasamādhāna tapaḥsvādhyāyasaṁyamaiḥ

12100251 śravaṇāddarśanādvāpi mahāpātakino'pi vaḥ

12100253 śudhyerannantyajāścāpi kimu sambhāṣaṇādibhiḥ

12100260 sūta uvāca

12100261 iti candralalāmasya dharmagahyopabṛṁhitam

12100263 vaco'mṛtāyanamṛṣirnātṛpyatkarṇayoḥ piban

12100271 sa ciraṁ māyayā viṣṇorbhrāmitaḥ karśito bhṛśam

12100273 śivavāgamṛtadhvasta kleśapuñjastamabravīt

12100280 śrīmārkaṇḍeya uvāca

12100281 aho īśvaralīleyaṁ durvibhāvyā śarīriṇām

12100283 yannamantīśitavyāni stuvanti jagadīśvarāḥ

12100291 dharmaṁ grāhayituṁ prāyaḥ pravaktāraśca dehinām

12100293 ācarantyanumodante kriyamāṇaṁ stuvanti ca

12100301 naitāvatā bhagavataḥ svamāyāmayavṛttibhiḥ

12100303 na duṣyetānubhāvastairmāyinaḥ kuhakaṁ yathā

12100311 sṛṣṭvedaṁ manasā viśvamātmanānupraviśya yaḥ

12100313 guṇaiḥ kurvadbhirābhāti karteva svapnadṛgyathā

12100321 tasmai namo bhagavate triguṇāya guṇātmane

12100323 kevalāyādvitīyāya gurave brahmamūrtaye

12100331 kaṁ vṛṇe nu paraṁ bhūmanvaraṁ tvadvaradarśanāt

12100333 yaddarśanātpūrṇakāmaḥ satyakāmaḥ pumānbhavet

12100341 varamekaṁ vṛṇe'thāpi pūrṇātkāmābhivarṣaṇāt

12100343 bhagavatyacyutāṁ bhaktiṁ tatpareṣu tathā tvayi

12100350 sūta uvāca

12100351 ityarcito'bhiṣṭutaśca muninā sūktayā girā

12100353 tamāha bhagavāñcharvaḥ śarvayā cābhinanditaḥ

12100361 kāmo maharṣe sarvo'yaṁ bhaktimāṁstvamadhokṣaje

12100363 ākalpāntādyaśaḥ puṇyamajarāmaratā tathā

12100371 jñānaṁ traikālikaṁ brahmanvijñānaṁ ca viraktimat

12100373 brahmavarcasvino bhūyātpurāṇācāryatāstu te

12100380 sūta uvāca

12100381 evaṁ varānsa munaye dattvāgāttryakṣa īśvaraḥ

12100383 devyai tatkarma kathayannanubhūtaṁ purāmunā

12100391 so'pyavāptamahāyoga mahimā bhārgavottamaḥ

12100393 vicaratyadhunāpyaddhā harāvekāntatāṁ gataḥ

12100401 anuvarṇitametatte mārkaṇḍeyasya dhīmataḥ

12100403 anubhūtaṁ bhagavato māyāvaibhavamadbhutam

12100411 etatkecidavidvāṁso māyāsaṁsṛtirātmanaḥ

12100413 anādyāvartitaṁ nṝṇāṁ kādācitkaṁ pracakṣate

12100421 ya evametadbhṛguvarya varṇitaṁ rathāṅgapāṇeranubhāvabhāvitam

12100423 saṁśrāvayetsaṁśṛṇuyādu tāvubhau tayorna karmāśayasaṁsṛtirbhavet

12110010 śrīśaunaka uvāca

12110011 athemamarthaṁ pṛcchāmo bhavantaṁ bahuvittamam

12110013 samastatantrarāddhānte bhavānbhāgavata tattvavit

12110021 tāntrikāḥ paricaryāyāṁ kevalasya śriyaḥ pateḥ

12110023 aṅgopāṅgāyudhākalpaṁ kalpayanti yathā ca yaiḥ

12110031 tanno varṇaya bhadraṁ te kriyāyogaṁ bubhutsatām

12110033 yena kriyānaipuṇena martyo yāyādamartyatām

12110040 sūta uvāca

12110041 namaskṛtya gurūnvakṣye vibhūtīrvaiṣṇavīrapi

12110043 yāḥ proktā vedatantrābhyāmācāryaiḥ padmajādibhiḥ

12110051 māyādyairnavabhistattvaiḥ sa vikāramayo virāṭ

12110053 nirmito dṛśyate yatra sacitke bhuvanatrayam

12110061 etadvai pauruṣaṁ rūpaṁ bhūḥ pādau dyauḥ śiro nabhaḥ

12110063 nābhiḥ sūryo'kṣiṇī nāse vāyuḥ karṇau diśaḥ prabhoḥ

12110071 prajāpatiḥ prajananamapāno mṛtyurīśituḥ

12110073 tadbāhavo lokapālā manaścandro bhruvau yamaḥ

12110081 lajjottaro'dharo lobho dantā jyotsnā smayo bhramaḥ

12110083 romāṇi bhūruhā bhūmno meghāḥ puruṣamūrdhajāḥ

12110091 yāvānayaṁ vai puruṣo yāvatyā saṁsthayā mitaḥ

12110093 tāvānasāvapi mahā puruṣo lokasaṁsthayā

12110101 kaustubhavyapadeśena svātmajyotirbibhartyajaḥ

12110103 tatprabhā vyāpinī sākṣātśrīvatsamurasā vibhuḥ

12110111 svamāyāṁ vanamālākhyāṁ nānāguṇamayīṁ dadhat

12110113 vāsaśchandomayaṁ pītaṁ brahmasūtraṁ trivṛtsvaram

12110121 bibharti sāṅkhyaṁ yogaṁ ca devo makarakuṇḍale

12110123 mauliṁ padaṁ pārameṣṭhyaṁ sarvalokābhayaṅkaram

12110131 avyākṛtamanantākhyamāsanaṁ yadadhiṣṭhitaḥ

12110133 dharmajñānādibhiryuktaṁ sattvaṁ padmamihocyate

12110141 ojaḥsahobalayutaṁ mukhyatattvaṁ gadāṁ dadhat

12110143 apāṁ tattvaṁ daravaraṁ tejastattvaṁ sudarśanam

12110151 nabhonibhaṁ nabhastattvamasiṁ carma tamomayam

12110153 kālarūpaṁ dhanuḥ śārṅgaṁ tathā karmamayeṣudhim

12110161 indriyāṇi śarānāhurākūtīrasya syandanam

12110163 tanmātrāṇyasyābhivyaktiṁ mudrayārthakriyātmatām

12110171 maṇḍalaṁ devayajanaṁ dīkṣā saṁskāra ātmanaḥ

12110173 paricaryā bhagavata ātmano duritakṣayaḥ

12110181 bhagavānbhagaśabdārthaṁ līlākamalamudvahan

12110183 dharmaṁ yaśaśca bhagavāṁścāmaravyajane'bhajat

12110191 ātapatraṁ tu vaikuṇṭhaṁ dvijā dhāmākutobhayam

12110193 trivṛdvedaḥ suparṇākhyo yajñaṁ vahati pūruṣam

12110201 anapāyinī bhagavatī śṛīḥ sākṣādātmano hareḥ

12110203 viṣvakṣenastantramūrtirviditaḥ pārṣadādhipaḥ

12110205 nandādayo'ṣṭau dvāḥsthāśca te'ṇimādyā harerguṇāḥ

12110211 vāsudevaḥ saṅkarṣaṇaḥ pradyumnaḥ puruṣaḥ svayam

12110213 aniruddha iti brahmanmūrtivyūho'bhidhīyate

12110221 sa viśvastaijasaḥ prājñasturīya iti vṛttibhiḥ

12110223 arthendriyāśayajñānairbhagavānparibhāvyate

12110231 aṅgopāṅgāyudhākalpairbhagavāṁstaccatuṣṭayam

12110233 bibharti sma caturmūrtirbhagavānharirīśvaraḥ

12110241 dvijaṛṣabha sa eṣa brahmayoniḥ svayaṁdṛk

12110242 svamahimaparipūrṇo māyayā ca svayaitat

12110243 sṛjati harati pātītyākhyayānāvṛtākṣo

12110244 vivṛta iva niruktastatparairātmalabhyaḥ

12110251 śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug

12110252 rājanyavaṁśadahanānapavargavīrya

12110253 govinda gopavanitāvrajabhṛtyagīta

12110254 tīrthaśravaḥ śravaṇamaṅgala pāhi bhṛtyān

12110261 ya idaṁ kalya utthāya mahāpuruṣalakṣaṇam

12110263 taccittaḥ prayato japtvā brahma veda guhāśayam

12110270 śrīśaunaka uvāca

12110271 śuko yadāha bhagavānviṣṇurātāya śṛṇvate

12110273 sauro gaṇo māsi māsi nānā vasati saptakaḥ

12110281 teṣāṁ nāmāni karmāṇi niyuktānāmadhīśvaraiḥ

12110283 brūhi naḥ śraddadhānānāṁ vyūhaṁ sūryātmano hareḥ

12110290 sūta uvāca

12110291 anādyavidyayā viṣṇorātmanaḥ sarvadehinām

12110293 nirmito lokatantro'yaṁ lokeṣu parivartate

12110301 eka eva hi lokānāṁ sūrya ātmādikṛddhariḥ

12110303 sarvavedakriyāmūlamṛṣibhirbahudhoditaḥ

12110311 kālo deśaḥ kriyā kartā karaṇaṁ kāryamāgamaḥ

12110313 dravyaṁ phalamiti brahmannavadhokto'jayā hariḥ

12110321 madhvādiṣu dvādaśasu bhagavānkālarūpadhṛk

12110323 lokatantrāya carati pṛthagdvādaśabhirgaṇaiḥ

12110331 dhātā kṛtasthalī hetirvāsukī rathakṛnmune

12110333 pulastyastumbururiti madhumāsaṁ nayantyamī

12110341 aryamā pulaho'thaujāḥ prahetiḥ puñjikasthalī

12110343 nāradaḥ kacchanīraśca nayantyete sma mādhavam

12110351 mitro'triḥ pauruṣeyo'tha takṣako menakā hahāḥ

12110353 rathasvana iti hyete śukramāsaṁ nayantyamī

12110361 vasiṣṭho varuṇo rambhā sahajanyastathā huhūḥ

12110363 śukraścitrasvanaścaiva śucimāsaṁ nayantyamī

12110371 indro viśvāvasuḥ śrotā elāpatrastathāṅgirāḥ

12110373 pramlocā rākṣaso varyo nabhomāsaṁ nayantyamī

12110381 vivasvānugrasenaśca vyāghra āsāraṇo bhṛguḥ

12110383 anumlocā śaṅkhapālo nabhasyākhyaṁ nayantyamī

12110391 pūṣā dhanañjayo vātaḥ suṣeṇaḥ surucistathā

12110393 ghṛtācī gautamaśceti tapomāsaṁ nayantyamī

12110401 ṛturvarcā bharadvājaḥ parjanyaḥ senajittathā

12110403 viśva airāvataścaiva tapasyākhyaṁ nayantyamī

12110411 athāṁśuḥ kaśyapastārkṣya ṛtasenastathorvaśī

12110413 vidyucchatrurmahāśaṅkhaḥ sahomāsaṁ nayantyamī

12110421 bhagaḥ sphūrjo'riṣṭanemirūrṇa āyuśca pañcamaḥ

12110423 karkoṭakaḥ pūrvacittiḥ puṣyamāsaṁ nayantyamī

12110431 tvaṣṭā ṛcīkatanayaḥ kambalaśca tilottamā

12110433 brahmāpeto'tha satajiddhṛtarāṣṭra iṣambharāḥ

12110441 viṣṇuraśvataro rambhā sūryavarcāśca satyajit

12110443 viśvāmitro makhāpeta ūrjamāsaṁ nayantyamī

12110451 etā bhagavato viṣṇorādityasya vibhūtayaḥ

12110453 smaratāṁ sandhyayornṝṇāṁ harantyaṁho dine dine

12110461 dvādaśasvapi māseṣu devo'sau ṣaḍbhirasya vai

12110463 caransamantāttanute paratreha ca sanmatim

12110471 sāmargyajurbhistalliṅgairṛṣayaḥ saṁstuvantyamum

12110473 gandharvāstaṁ pragāyanti nṛtyantyapsaraso'grataḥ

12110481 unnahyanti rathaṁ nāgā grāmaṇyo rathayojakāḥ

12110483 codayanti rathaṁ pṛṣṭhe nairṛtā balaśālinaḥ

12110491 vālakhilyāḥ sahasrāṇi ṣaṣṭirbrahmarṣayo'malāḥ

12110493 purato'bhimukhaṁ yānti stuvanti stutibhirvibhum

12110501 evaṁ hyanādinidhano bhagavānharirīśvaraḥ

12110503 kalpe kalpe svamātmānaṁ vyūhya lokānavatyajaḥ

12120010 sūta uvāca

12120011 namo dharmāya mahate namaḥ kṛṣṇāya vedhase

12120013 brahmaṇebhyo namaskṛtya dharmānvakṣye sanātanān

12120021 etadvaḥ kathitaṁ viprā viṣṇoścaritamadbhutam

12120023 bhavadbhiryadahaṁ pṛṣṭo narāṇāṁ puruṣocitam

12120031 atra saṅkīrtitaḥ sākṣātsarvapāpaharo hariḥ

12120033 nārāyaṇo hṛṣīkeśo bhagavānsātvatāmpatiḥ

12120041 atra brahma paraṁ guhyaṁ jagataḥ prabhavāpyayam

12120043 jñānaṁ ca tadupākhyānaṁ proktaṁ vijñānasaṁyutam

12120051 bhaktiyogaḥ samākhyāto vairāgyaṁ ca tadāśrayam

12120053 pārīkṣitamupākhyānaṁ nāradākhyānameva ca

12120061 prāyopaveśo rājarṣervipraśāpātparīkṣitaḥ

12120063 śukasya brahmarṣabhasya saṁvādaśca parīkṣitaḥ

12120071 yogadhāraṇayotkrāntiḥ saṁvādo nāradājayoḥ

12120073 avatārānugītaṁ ca sargaḥ prādhāniko'grataḥ

12120081 viduroddhavasaṁvādaḥ kṣattṛmaitreyayostataḥ

12120083 purāṇasaṁhitāpraśno mahāpuruṣasaṁsthitiḥ

12120091 tataḥ prākṛtikaḥ sargaḥ sapta vaikṛtikāśca ye

12120093 tato brahmāṇḍasambhūtirvairājaḥ puruṣo yataḥ

12120101 kālasya sthūlasūkṣmasya gatiḥ padmasamudbhavaḥ

12120103 bhuva uddharaṇe'mbhodherhiraṇyākṣavadho yathā

12120111 ūrdhvatiryagavāksargo rudrasargastathaiva ca

12120113 ardhanārīśvarasyātha yataḥ svāyambhuvo manuḥ

12120121 śatarūpā ca yā strīṇāmādyā prakṛtiruttamā

12120123 santāno dharmapatnīnāṁ kardamasya prajāpateḥ

12120131 avatāro bhagavataḥ kapilasya mahātmanaḥ

12120133 devahūtyāśca saṁvādaḥ kapilena ca dhīmatā

12120141 navabrahmasamutpattirdakṣayajñavināśanam

12120143 dhruvasya caritaṁ paścātpṛthoḥ prācīnabarhiṣaḥ

12120151 nāradasya ca saṁvādastataḥ praiyavrataṁ dvijāḥ

12120153 nābhestato'nucaritamṛṣabhasya bharatasya ca

12120161 dvīpavarṣasamudrāṇāṁ girinadyupavarṇanam

12120163 jyotiścakrasya saṁsthānaṁ pātālanarakasthitiḥ

12120171 dakṣajanma pracetobhyastatputrīṇāṁ ca santatiḥ

12120173 yato devāsuranarāstiryaṅnagakhagādayaḥ

12120181 tvāṣṭrasya janmanidhanaṁ putrayośca diterdvijāḥ

12120183 daityeśvarasya caritaṁ prahrādasya mahātmanaḥ

12120191 manvantarānukathanaṁ gajendrasya vimokṣaṇam

12120193 manvantarāvatārāśca viṣṇorhayaśirādayaḥ

12120201 kaurmaṁ mātsyaṁ nārasiṁhaṁ vāmanaṁ ca jagatpateḥ

12120203 kṣīrodamathanaṁ tadvadamṛtārthe divaukasām

12120211 devāsuramahāyuddhaṁ rājavaṁśānukīrtanam

12120213 ikṣvākujanma tadvaṁśaḥ sudyumnasya mahātmanaḥ

12120221 ilopākhyānamatroktaṁ tāropākhyānameva ca

12120223 sūryavaṁśānukathanaṁ śaśādādyā nṛgādayaḥ

12120231 saukanyaṁ cātha śaryāteḥ kakutsthasya ca dhīmataḥ

12120233 khaṭvāṅgasya ca māndhātuḥ saubhareḥ sagarasya ca

12120241 rāmasya kośalendrasya caritaṁ kilbiṣāpaham

12120243 nimeraṅgaparityāgo janakānāṁ ca sambhavaḥ

12120251 rāmasya bhārgavendrasya niḥkṣatṛīkaraṇaṁ bhuvaḥ

12120253 ailasya somavaṁśasya yayāternahuṣasya ca

12120261 dauṣmanterbharatasyāpi śāntanostatsutasya ca

12120263 yayāterjyeṣṭhaputrasya yadorvaṁśo'nukīrtitaḥ

12120271 yatrāvatīṛṇo bhagavānkṛṣṇākhyo jagadīśvaraḥ

12120273 vasudevagṛhe janma tato vṛddhiśca gokule

12120281 tasya karmāṇyapārāṇi kīrtitānyasuradviṣaḥ

12120283 pūtanāsupayaḥpānaṁ śakaṭoccāṭanaṁ śiśoḥ

12120291 tṛṇāvartasya niṣpeṣastathaiva bakavatsayoḥ

12120293 aghāsuravadho dhātrā vatsapālāvagūhanam

12120301 dhenukasya sahabhrātuḥ pralambasya ca saṅkṣayaḥ

12120303 gopānāṁ ca paritrāṇaṁ dāvāgneḥ parisarpataḥ

12120311 damanaṁ kāliyasyāhermahāhernandamokṣaṇam

12120313 vratacaryā tu kanyānāṁ yatra tuṣṭo'cyuto vrataiḥ

12120321 prasādo yajñapatnībhyo viprāṇāṁ cānutāpanam

12120323 govardhanoddhāraṇaṁ ca śakrasya surabheratha

12120331 yajñabhiṣekaḥ kṛṣṇasya strībhiḥ krīḍā ca rātriṣu

12120333 śaṅkhacūḍasya durbuddhervadho'riṣṭasya keśinaḥ

12120341 akrūrāgamanaṁ paścātprasthānaṁ rāmakṛṣṇayoḥ

12120343 vrajastrīṇāṁ vilāpaśca mathurālokanaṁ tataḥ

12120351 gajamuṣṭikacāṇūra kaṁsādīnāṁ tathā vadhaḥ

12120353 mṛtasyānayanaṁ sūnoḥ punaḥ sāndīpanerguroḥ

12120361 mathurāyāṁ nivasatā yaducakrasya yatpriyam

12120363 kṛtamuddhavarāmābhyāṁ yutena hariṇā dvijāḥ

12120371 jarāsandhasamānīta sainyasya bahuśo vadhaḥ

12120373 ghātanaṁ yavanendrasya kuśasthalyā niveśanam

12120381 ādānaṁ pārijātasya sudharmāyāḥ surālayāt

12120383 rukmiṇyā haraṇaṁ yuddhe pramathya dviṣato hareḥ

12120391 harasya jṛmbhaṇaṁ yuddhe bāṇasya bhujakṛntanam

12120393 prāgjyotiṣapatiṁ hatvā kanyānāṁ haraṇaṁ ca yat

12120401 caidyapauṇḍrakaśālvānāṁ dantavakrasya durmateḥ

12120403 śambaro dvividaḥ pīṭho muraḥ pañcajanādayaḥ

12120411 māhātmyaṁ ca vadhasteṣāṁ vārāṇasyāśca dāhanam

12120413 bhārāvataraṇaṁ bhūmernimittīkṛtya pāṇḍavān

12120421 vipraśāpāpadeśena saṁhāraḥ svakulasya ca

12120423 uddhavasya ca saṁvādo vasudevasya cādbhutaḥ

12120431 yatrātmavidyā hyakhilā proktā dharmavinirṇayaḥ

12120433 tato martyaparityāga ātmayogānubhāvataḥ

12120441 yugalakṣaṇavṛttiśca kalau nṝṇāmupaplavaḥ

12120443 caturvidhaśca pralaya utpattistrividhā tathā

12120451 dehatyāgaśca rājarṣerviṣṇurātasya dhīmataḥ

12120453 śākhāpraṇayanamṛṣermārkaṇḍeyasya satkathā

12120455 mahāpuruṣavinyāsaḥ sūryasya jagadātmanaḥ

12120461 iti coktaṁ dvijaśreṣṭhā yatpṛṣṭo'hamihāsmi vaḥ

12120463 līlāvatārakarmāṇi kīrtitānīha sarvaśaḥ

12120471 patitaḥ skhalitaścārtaḥ kṣuttvā vā vivaśo gṛṇan

12120473 haraye nama ityuccairmucyate sarvapātakāt

12120481 saṅkīrtyamāno bhagavānanantaḥ śrutānubhāvo vyasanaṁ hi puṁsām

12120483 praviśya cittaṁ vidhunotyaśeṣaṁ yathā tamo'rko'bhramivātivātaḥ

12120491 mṛṣā girastā hyasatīrasatkathā na kathyate yadbhagavānadhokṣajaḥ

12120493 tadeva satyaṁ tadu haiva maṅgalaṁ tadeva puṇyaṁ bhagavadguṇodayam

12120501 tadeva ramyaṁ ruciraṁ navaṁ navaṁ tadeva śaśvanmanaso mahotsavam

12120503 tadeva śokārṇavaśoṣaṇaṁ nṛṇāṁ yaduttamaḥślokayaśo'nugīyate

12120511 na yadvacaścitrapadaṁ hareryaśo

12120512 jagatpavitraṁ pragṛṇīta karhicit

12120513 taddhvāṅkṣatīṛthaṁ na tu haṁsasevitaṁ

12120514 yatrācyutastatra hi sādhavo'malāḥ

12120521 tadvāgvisargo janatāghasamplavo yasminpratiślokamabaddhavatyapi

12120523 nāmānyanantasya yaśo'ṅkitāni yatśṛṇvanti gāyanti gṛṇanti sādhavaḥ

12120531 naiṣkarmyamapyacyutabhāvavarjitaṁ

12120532 na śobhate jñānamalaṁ nirañjanam

12120533 kutaḥ punaḥ śaśvadabhadramīśvare

12120534 na hyarpitaṁ karma yadapyanuttamam

12120541 yaśaḥśriyāmeva pariśramaḥ paro varṇāśramācāratapaḥśrutādiṣu

12120543 avismṛtiḥ śrīdharapādapadmayorguṇānuvādaśravaṇādarādibhiḥ

12120551 avismṛtiḥ kṛṣṇapadāravindayoḥ kṣiṇotyabhadrāṇi ca śaṁ tanoti

12120553 sattvasya śuddhiṁ paramātmabhaktiṁ jñānaṁ ca vijñānavirāgayuktam

12120561 yūyaṁ dvijāgryā bata bhūribhāgā yacchaśvadātmanyakhilātmabhūtam

12120563 nārāyaṇaṁ devamadevamīśamajasrabhāvā bhajatāviveśya

12120571 ahaṁ ca saṁsmārita ātmatattvaṁ śrutaṁ purā me paramarṣivaktrāt

12120573 prāyopaveśe nṛpateḥ parīkṣitaḥ sadasyṛṣīṇāṁ mahatāṁ ca śṛṇvatām

12120581 etadvaḥ kathitaṁ viprāḥ kathanīyorukarmaṇaḥ

12120583 māhātmyaṁ vāsudevasya sarvāśubhavināśanam

12120591 ya etatśrāvayennityaṁ yāmakṣaṇamananyadhīḥ

12120593 ślokamekaṁ tadardhaṁ vā pādaṁ pādārdhameva vā

12120595 śraddhāvānyo'nuśṛṇuyātpunātyātmānameva saḥ

12120601 dvādaśyāmekādaśyāṁ vā śṛṇvannāyuṣyavānbhavet

12120603 paṭhatyanaśnanprayataḥ pūto bhavati pātakāt

12120611 puṣkare mathurayāṁ ca dvāravatyāṁ yatātmavān

12120613 upoṣya saṁhitāmetāṁ paṭhitvā mucyate bhayāt

12120621 devatā munayaḥ siddhāḥ pitaro manavo nṛpāḥ

12120623 yacchanti kāmāngṛṇataḥ śṛṇvato yasya kīrtanāt

12120631 ṛco yajūṁṣi sāmāni dvijo'dhītyānuvindate

12120633 madhukulyā ghṛtakulyāḥ payaḥkulyāśca tatphalam

12120641 purāṇasaṁhitāmetāmadhītya prayato dvijaḥ

12120643 proktaṁ bhagavatā yattu tatpadaṁ paramaṁ vrajet

12120651 vipro'dhītyāpnuyātprajñāṁ rājanyodadhimekhalām

12120653 vaiśyo nidhipatitvaṁ ca śūdraḥ śudhyeta pātakāt

12120661 kalimalasaṁhatikālano'khileśo hariritaratra na gīyate hyabhīkṣṇam

12120663 iha tu punarbhagavānaśeṣamūrtiḥ paripaṭhito'nupadaṁ kathāprasaṅgaiḥ

12120671 tamahamajamanantamātmatattvaṁ jagadudayasthitisaṁyamātmaśaktim

12120673 dyupatibhirajaśakraśaṅkarādyairduravasitastavamacyutaṁ nato'smi

12120681 upacitanavaśaktibhiḥ sva ātmanyuparacitasthirajaṅgamālayāya

12120683 bhagavata upalabdhimātradhamne suraṛṣabhāya namaḥ sanātanāya

12120691 svasukhanibhṛtacetāstadvyudastānyabhāvo

12120692'pyajitaruciralīlākṛṣṭasārastadīyam

12120693 vyatanuta kṛpayā yastattvadīpaṁ purāṇaṁ

12120694 tamakhilavṛjinaghnaṁ vyāsasūnuṁ nato'smi

12130010 sūta uvāca

12130011 yaṁ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavair

12130012 vedaiḥ sāṅgapadakramopaniṣadairgāyanti yaṁ sāmagāḥ

12130013 dhyānāvasthitatadgatena manasā paśyanti yaṁ yogino

12130014 yasyāntaṁ na viduḥ surāsuragaṇā devāya tasmai namaḥ

12130021 pṛṣṭhe bhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān

12130022 nidrāloḥ kamaṭhākṛterbhagavataḥ śvāsānilāḥ pāntu vaḥ

12130023 yatsaṁskārakalānuvartanavaśādvelānibhenāmbhasāṁ

12130024 yātāyātamatandritaṁ jalanidhernādyāpi viśrāmyati

12130031 purāṇasaṅkhyāsambhūtimasya vācyaprayojane

12130033 dānaṁ dānasya māhātmyaṁ pāṭhādeśca nibodhata

12130041 brāhmaṁ daśa sahasrāṇi pādmaṁ pañconaṣaṣṭi ca

12130042 śrīvaiṣṇavaṁ trayoviṁśaccaturviṁśati śaivakam

12130051 daśāṣṭau śrībhāgavataṁ nāradaṁ pañcaviṁśati

12130053 mārkaṇḍaṁ nava vāhnaṁ ca daśapañca catuḥśatam

12130061 caturdaśa bhaviṣyaṁ syāttathā pañcaśatāni ca

12130063 daśāṣṭau brahmavaivartaṁ laiṅgamekādaśaiva tu

12130071 caturviṁśati vārāhamekāśītisahasrakam

12130073 skāndaṁ śataṁ tathā caikaṁ vāmanaṁ daśa kīrtitam

12130081 kaurmaṁ saptadaśākhyātaṁ mātsyaṁ tattu caturdaśa

12130083 ekonaviṁśatsauparṇaṁ brahmāṇḍaṁ dvādaśaiva tu

12130091 evaṁ purāṇasandohaścaturlakṣa udāhṛtaḥ

12130093 tatrāṣṭadaśasāhasraṁ śrībhāgavataṁ iṣyate

12130101 idaṁ bhagavatā pūrvaṁ brahmaṇe nābhipaṅkaje

12130103 sthitāya bhavabhītāya kāruṇyātsamprakāśitam

12130111 ādimadhyāvasāneṣu vairāgyākhyānasaṁyutam

12130113 harilīlākathāvrātā mṛtānanditasatsuram

12130121 sarvavedāntasāraṁ yadbrahmātmaikatvalakṣaṇam

12130123 vastvadvitīyaṁ tanniṣṭhaṁ kaivalyaikaprayojanam

12130131 prauṣṭhapadyāṁ paurṇamāsyāṁ hemasiṁhasamanvitam

12130133 dadāti yo bhāgavataṁ sa yāti paramāṁ gatim

12130141 rājante tāvadanyāni purāṇāni satāṁ gaṇe

12130143 yāvadbhāgavataṁ naiva śrūyate'mṛtasāgaram

12130151 sarvavedāntasāraṁ hi śrībhāgavatamiṣyate

12130153 tadrasāmṛtatṛptasya nānyatra syādratiḥ kvacit

12130161 nimnagānāṁ yathā gaṅgā devānāmacyuto yathā

12130163 vaiṣṇavānāṁ yathā śambhuḥ purāṇānāmidamtathā

12130171 kṣetrāṇāṁ caiva sarveṣāṁ yathā kāśī hyanuttamā

12130173 tathā purāṇavrātānāṁ śrīmadbhāgavataṁ dvijāḥ

12130181 śrīmadbhāgavataṁ purāṇamamalaṁ yadvaiṣṇavānāṁ priyaṁ

12130182 yasminpāramahaṁsyamekamamalaṁ jñānaṁ paraṁ gīyate

12130183 tatra jñānavirāgabhaktisahitaṁ naiṣkarmyamāviskṛtaṁ

12130184 tacchṛṇvansupaṭhanvicāraṇaparo bhaktyā vimucyennaraḥ

12130191 kasmai yena vibhāsito'yamatulo jñānapradīpaḥ purā

12130192 tadrūpeṇa ca nāradāya munaye kṛṣṇāya tadrūpiṇā

12130193 yogīndrāya tadātmanātha bhagavadrātāya kāruṇyatas

12130194 tacchuddhaṁ vimalaṁ viśokamamṛtaṁ satyaṁ paraṁ dhīmahi

12130201 namastasmai bhagavate vāsudevāya sākṣiṇe

12130203 ya idamkṛpayā kasmai vyācacakṣe mumukṣave

12130211 yogīndrāya namastasmai śukāya brahmarūpiṇe

12130213 saṁsārasarpadaṣṭaṁ yo viṣṇurātamamūmucat

12130221 bhave bhave yathā bhaktiḥ pādayostava jāyate

12130223 tathā kuruṣva deveśa nāthastvaṁ no yataḥ prabho

12130231 nāmasaṅkīrtanaṁ yasya sarvapāpa praṇāśanam

12130233 praṇāmo duḥkhaśamanastaṁ namāmi hariṁ param

         || om tatsat ||

 

Please send corrections to sanskrit@cheerful.com

Last updated